śrīmacchaṅkarabhagavatpūjyapādaviracitam

kenopaniṣatpadabhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

‘keneṣitam’ ityādyopaniṣatparabrahmaviṣayā vaktavyeti navamasyādhyāyasyārambhaḥ । prāgetasmātkarmāṇyaśeṣataḥ parisamāpitāni, samastakarmāśrayabhūtasya ca prāṇasyopāsanānyuktāni, karmāṅgasāmaviṣayāṇi ca । anantaraṁ ca gāyatrasāmaviṣayaṁ darśanaṁ vaṁśāntamuktaṁ kāryam । sarvametadyathoktaṁ karma ca jñānaṁ ca samyaganuṣṭhitaṁ niṣkāmasya mumukṣoḥ sattvaśuddhyarthaṁ bhavati । sakāmasya tu jñānarahitasya kevalāni śrautāni smārtāni ca karmāṇi dakṣiṇamārgapratipattaye punarāvṛttaye ca bhavanti । svābhāvikyā tvaśāstrīyayā pravṛttyā paśvādisthāvarāntā adhogatiḥ syāt । ‘athaitayoḥ pathorna katareṇacana tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti jāyasva mriyasvetyetattṛtīyaṁ sthānam’ (chā. u. 5 । 10 । 8) iti śruteḥ ; ‘prajā ha tisro'tyāyamīyuḥ’ (ai. ā. 2 । 1 । 1), ( ṛ. maṁ. 8 । 101 । 14) iti ca mantravarṇāt । viśuddhasattvasya tu niṣkāmasyaiva bāhyādanityātsādhyasādhanasambandhādihakṛtātpūrvakṛtādvā saṁskāraviśeṣodbhavādviraktasya pratyagātmaviṣayā jijñāsā pravartate । tadetadvastu praśnaprativacanalakṣaṇayā śrutyā pradarśyate ‘keneṣitam’ ityādyayā । kāṭhake coktam ‘parāñci khāni vyatṛṇatsvayambhūstasmātparāṅ paśyati nāntarātman । kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan’ (ka. u. 2 । 1 । 1) ityādi । ‘parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena । tadvijñānārthaṁ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṁ brahmaniṣṭham’ (mu. u. 1 । 2 । 12) ityādyātharvaṇe ca । evaṁ hi viraktasya pratyagātmaviṣayaṁ vijñānaṁ śrotuṁ mantuṁ vijñātuṁ ca sāmarthyamupapadyate, nānyathā । etasmācca pratyagātmabrahmavijñānātsaṁsārabījamajñānaṁ kāmakarmapravṛttikāraṇamaśeṣato nivartate, ‘tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) iti mantravarṇāt , ‘tarati śokamātmavit’ (chā. u. 7 । 1 । 3) ‘bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ । kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare’ (mu. u. 2 । 2 । 9) ityādiśrutibhyaśca । karmasahitādapi jñānādetatsidhyatīti cet , na ; vājasaneyake tasyānyakāraṇatvavacanāt । ‘jāyā me syāt’ (bṛ. u. 1 । 4 । 17) iti prastutya ‘putreṇāyaṁ loko jayyo nānyena karmaṇā, karmaṇā pitṛloko vidyayā devalokaḥ’ (bṛ. u. 1 । 5 । 16) ityātmano'nyasya lokatrayasya kāraṇatvamuktaṁ vājasaneyake । tatraiva ca pārivrājyavidhāne heturuktaḥ ‘kiṁ prajayā kariṣyāmo yeṣāṁ no'yamātmāyaṁ lokaḥ’ (bṛ. u. 4 । 4 । 22) iti । tatrāyaṁ hetvarthaḥ — prajākarmatatsaṁyuktavidyābhirmanuṣyapitṛdevalokatrayasādhanairanātmalokapratipattikāraṇaiḥ kiṁ kariṣyāmaḥ । na cāsmākaṁ lokatrayamanityaṁ sādhanasādhyamiṣṭam , yeṣāmasmākaṁ svābhāviko'jo'jaro'mṛto'bhayo na vardhate karmaṇā no kanīyānnityaśca loka iṣṭaḥ । sa ca nityatvānnāvidyānivṛttivyatirekeṇānyasādhananiṣpādyaḥ । tasmātpratyagātmabrahmavijñānapūrvakaḥ sarvaiṣaṇāsaṁnyāsa eva kartavya iti । karmasahabhāvitvavirodhācca pratyagātmabrahmavijñānasya । na hyupāttakārakaphalabhedavijñānena karmaṇā pratyastamitasarvabhedadarśanasya pratyagātmabrahmaviṣayasya sahabhāvitvamupapadyate, vastuprādhānye sati apuruṣatantratvādbrahmavijñānasya । tasmāddṛṣṭādṛṣṭebhyo bāhyasādhanasādhyebhyo viraktasya pratyagātmaviṣayā brahmajijñāseyam ‘keneṣitam’ ityādiśrutyā pradarśyate । śiṣyācāryapraśnaprativacanarūpeṇa kathanaṁ tu sūkṣmavastuviṣayatvātsukhapratipattikāraṇaṁ bhavati । kevalatarkāgamyatvaṁ ca darśitaṁ bhavati ॥
keneṣitaṁ patati preṣitaṁ manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ ।
keneṣitāṁ vācamimāṁ vadanti cakṣuḥśrotraṁ ka u devo yunakti ॥ 1 ॥
‘naiṣā tarkeṇa matirāpaneyā’ (ka. u. 1 । 2 । 9) iti śruteśca । ‘ācāryavānpuruṣo veda’ (chā. u. 6 । 14 । 2) ‘ācāryāddhaiva vidyā viditā sādhiṣṭhaṁ prāpaditi’ (chā. u. 4 । 9 । 3) ‘tadviddhi praṇipātena’ (bha. gī. 4 । 34) ityādiśrutismṛtiniyamācca kaścidguruṁ brahmaniṣṭhaṁ vidhivadupetya pratyagātmaviṣayādanyatra śaraṇamapaśyannabhayaṁ nityaṁ śivamacalamicchanpapraccheti kalpyate — keneṣitamityādi । kena iṣitaṁ kena kartrā iṣitam iṣṭamabhipretaṁ sat manaḥ patati gacchati svaviṣayaṁ pratīti sambadhyate । iṣerābhīkṣṇyārthasya gatyarthasya cehāsambhavādicchārthasyaivaitadrūpamiti gamyate । iṣitamiti iṭprayogastu cchāndasaḥ । tasyaiva prapūrvasya niyogārthe preṣitamityetat । tatra preṣitamityevokte preṣayitṛpreṣaṇaviśeṣaviṣayākāṅkṣā syāt — kena preṣayitṛviśeṣeṇa, kīdṛśaṁ vā preṣaṇamiti । iṣitamiti tu viśeṣaṇe sati tadubhayaṁ nivartate, kasyecchāmātreṇa preṣitamityarthaviśeṣanirdhāraṇāt । yadyeṣo'rtho'bhipretaḥ syāt , keneṣitamityetāvataiva siddhatvātpreṣitamiti na vaktavyam । api ca śabdādhikyādarthādhikyaṁ yuktamiti icchayā karmaṇā vācā vā kena preṣitamityarthaviśeṣo'vagantuṁ yuktaḥ । na, praśnasāmarthyāt ; dehādisaṅghātādanityātkarmakāryādviraktaḥ ato'nyatkūṭasthaṁ nityaṁ vastu bubhutsamānaḥ pṛcchatīti sāmarthyādupapadyate । itarathā icchāvākkarmabhirdehādisaṅghātasya prerayitṛtvaṁ prasiddhamiti praśno'narthaka eva syāt । evamapi preṣitaśabdasyārtho na pradarśita eva । na ; saṁśayavato'yaṁ praśna iti preṣitaśabdasyārthaviśeṣa upapadyate । kiṁ yathāprasiddhameva kāryakaraṇasaṅghātasya preṣayitṛtvam , kiṁ vā saṅghātavyatiriktasya svatantrasyecchāmātreṇaiva manaādipreṣayitṛtvam , ityasyārthasya pradarśanārthaṁ keneṣitaṁ patati preṣitaṁ mana iti viśeṣaṇadvayamupapadyate । nanu svatantraṁ manaḥ svaviṣaye svayaṁ patatīti prasiddham ; tatra kathaṁ praśna upapadyate iti, ucyate — yadi svatantraṁ manaḥ pravṛttinivṛttiviṣaye syāt , tarhi sarvasyāniṣṭacintanaṁ na syāt । anarthaṁ ca jānansaṅkalpayati । abhyagraduḥkhe ca kārye vāryamāṇamapi pravartata eva manaḥ । tasmādyukta eva keneṣitamityādipraśnaḥ । kena prāṇaḥ yuktaḥ niyuktaḥ preritaḥ san praiti gacchati svavyāpāraṁ prati । prathama iti prāṇaviśeṣaṇaṁ syāt , tatpūrvakatvātsarvendriyapravṛttīnām । kena iṣitāṁ vācam imāṁ śabdalakṣaṇāṁ vadanti laukikāḥ । tathā cakṣuḥ śrotraṁ ca sve sve viṣaye ka u devaḥ dyotanavān yunakti niyuṅkte prerayati ॥
śrotrasya śrotraṁ manaso mano yadvāco ha vācaṁ sa u prāṇasya prāṇaḥ ।
cakṣuṣaścakṣuratimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti ॥ 2 ॥
evaṁ pṛṣṭavate yogyāyāha guruḥ । śṛṇu yat tvaṁ pṛcchasi, manaādikaraṇajātasya ko devaḥ svaviṣayaṁ prati prerayitā kathaṁ vā prerayatīti । śrotrasya śrotraṁ śṛṇotyaneneti śrotram , śabdasya śravaṇaṁ prati karaṇaṁ śabdābhivyañjakaṁ śrotramindriyam , tasya śrotraṁ saḥ yastvayā pṛṣṭaḥ ‘cakṣuḥśrotraṁ ka u devo yunakti’ (ke. u. 1 । 1) iti । asāvevaṁviśiṣṭaḥ śrotrādīni niyuṅkta iti vaktavye, nanvetadananurūpaṁ prativacanaṁ śrotrasya śrotramiti । naiṣa doṣaḥ, tasyānyathā viśeṣānavagamāt । yadi hi śrotrādivyāpāravyatiriktena svavyāpāreṇa viśiṣṭaḥ śrotrādiniyoktā avagamyeta dātrādiprayoktṛvat , tadedamananurūpaṁ prativacanaṁ syāt । na tviha śrotrādīnāṁ prayoktā svavyāpāraviśiṣṭo lavitrādivadadhigamyate । śrotrādīnāmeva tu saṁhatānāṁ vyāpāreṇālocanasaṅkalpādhyavasāyalakṣaṇena phalāvasānaliṅgenāvagamyate — asti hi śrotrādibhirasaṁhataḥ, yatprayojanaprayuktaḥ śrotrādikalāpaḥ gṛhādivaditi । saṁhatānāṁ parārthatvādavagamyate śrotrādīnāṁ prayoktā । tasmādanurūpamevedaṁ prativacanaṁ śrotrasya śrotramityādi । kaḥ punaratra padārthaḥ śrotrasya śrotramityādeḥ ? na hyatra śrotrasya śrotrāntareṇārthaḥ, yathā prakāśasya prakāśāntareṇa । naiṣa doṣaḥ । ayamatra padārthaḥ — śrotraṁ tāvatsvaviṣayavyañjanasamarthaṁ dṛṣṭam । tattu svaviṣayavyañjanasāmarthyaṁ śrotrasya caitanye hyātmajyotiṣi nitye'saṁhate sarvāntare sati bhavati, na asati iti । ataḥ śrotrasya śrotramityādyupapadyate । tathā ca śrutyantarāṇi — ‘ātmanaivāyaṁ jyotiṣāste’ (bṛ. u. 4 । 3 । 6) ‘tasya bhāsā sarvamidaṁ vibhāti’ (mu. u. 2 । 2 । 10) ‘yena sūryastapati tejaseddhaḥ’ (tai. brā. 3 । 12 । 9 । 7) ityādīni । ‘yadādityagataṁ tejo jagadbhāsayate'khilam । ’ (bha. gī. 15 । 12) ‘kṣetraṁ kṣetrī tathā kṛtsnaṁ prakāśayati bhārata’ (bha. gī. 13 । 33) iti ca gītāsu । kāṭhake ca ‘nityo nityānāṁ cetanaścetanānām’ (ka. u. 2 । 2 । 13) iti । śrotrādyeva sarvasyātmabhūtaṁ cetanāmiti prasiddham ; tadiha nivartyate । asti kimapi vidvadbuddhigamyaṁ sarvāntaratamaṁ kūṭasthamajamajaramamṛtamabhayaṁ śrotrāderapi śrotrādi tatsāmarthyanimittam iti prativacanaṁ śabdārthaścopapadyata eva । tathā manasaḥ antaḥkaraṇasya manaḥ । na hyantaḥkaraṇam antareṇa caitanyajyotiṣo dīdhitiṁ svaviṣayasaṅkalpādhyavasāyādisamarthaṁ syāt । tasmānmanaso'pi mana iti । iha buddhimanasī ekīkṛtya nirdeśo manasa iti । yadvāco ha vācam ; yacchabdo yasmādarthe śrotrādibhiḥ sarvaiḥ sambadhyate — yasmācchrotrasya śrotram , yasmānmanaso mana ityevam । vāco ha vācamiti dvitīyā prathamātvena vipariṇamyate, prāṇasya prāṇa iti darśanāt । vāco ha vācamityetadanurodhena prāṇasya prāṇamiti kasmāddvitīyaiva na kriyate ? na ; bahunāmanurodhasya yuktatvāt । vācamityasya vāgityetāvadvaktavyaṁ sa u prāṇasya prāṇa iti śabdadvayānurodhena ; evaṁ hi bahūnāmanurodho yuktaḥ kṛtaḥ syāt । pṛṣṭaṁ ca vastu prathamayaiva nirdeṣṭuṁ yuktam । sa yastvayā pṛṣṭaḥ prāṇasya prāṇākhyavṛttiviśeṣasya prāṇaḥ, tatkṛtaṁ hi prāṇasya prāṇanasāmarthyam । na hyātmanānadhiṣṭhitasya prāṇanamupapadyate, ‘ko hyevānyātkaḥ prāṇyādyadeṣa ākāśa ānando na syāt’ (tai. u. 2 । 7 । 1) ‘ūrdhvaṁ prāṇamunnayatyapānaṁ pratyagasyati’ (ka. u. 2 । 2 । 3) ityādiśrutibhyaḥ । ihāpi ca vakṣyate ‘yena prāṇaḥ praṇīyate tadeva brahma tvaṁ viddhi’ (ke. u. 1 । 8) iti । śrotrādīndriyaprastāve ghrāṇasyeva prāṇasya na tu yuktaṁ grahaṇam । satyamevam । prāṇagrahaṇenaiva tu ghrāṇasya grahaṇaṁ kṛtameva manyate śrutiḥ । sarvasyaiva karaṇakalāpasya yadarthaprayuktā pravṛttiḥ, tadbrahmeti prakaraṇārtho vivakṣitaḥ । tathā cakṣuṣaścakṣuḥ rūpaprakāśakasya cakṣuṣo yadrūpagrahaṇasāmarthyaṁ tadātmacaitanyādhiṣṭhitasyaiva । ataścakṣuṣaścakṣuḥ । praṣṭuḥ pṛṣṭasyārthasya jñātumiṣṭatvāt śrotrādeḥ śrotrādilakṣaṇaṁ yathoktaṁ brahma ‘jñātvā’ ityadhyāhriyate ; amṛtā bhavanti iti phalaśruteśca । jñānāddhyamṛtatvaṁ prāpyate । jñātvā atimucya iti sāmarthyāt śrotrādikaraṇakalāpamujjhitvā — śrotrādau hyātmabhāvaṁ kṛtvā, tadupādhiḥ san , tadātmanā jāyate mriyate saṁsarati ca । ataḥ śrotrādeḥ śrotrādilakṣaṇaṁ brahmātmeti viditvā, atimucya śrotrādyātmabhāvaṁ parityajya — ye śrotrādyātmabhāvaṁ parityajanti, te dhīrāḥ dhīmantaḥ । na hi viśiṣṭadhīmattvamantareṇa śrotrādyātmabhāvaḥ śakyaḥ parityuktam । pretya vyāvṛtya asmāt lokāt putramitrakalatrabandhuṣu mamāhambhāvasaṁvyavahāralakṣaṇāt , tyaktasarvaiṣaṇā bhūtvetyarthaḥ । amṛtāḥ amaraṇadharmāṇaḥ bhavanti । ‘na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ’ (tai. nā. 28) ‘parāñci khāni vyatṛṇat . . . āvṛttacakṣuramṛtatvamicchan’ (ka. u. 2 । 1 । 1) ‘yadā sarve pramucyante . . . atra brahma samaśnute’ (ka. u. 2 । 3 । 14) ityādiśrutibhyaḥ । athavā, atimucyetyanenaivaiṣaṇātyāgasya siddhatvāt asmāllokātpretya asmāccharīrādapetya mṛtvetyarthaḥ ॥
na tatra cakṣurgacchati na vāggacchati no manaḥ ।
na vidmo na vijānīmo yathaitadanuśiṣyāt ॥ 3 ॥
yasmācchrotrāderapi śrotrādyātmabhūtaṁ brahma, ataḥ na tatra tasminbrahmaṇi cakṣuḥ gacchati, svātmani gamanāsambhavāt । tathā na vāk gacchati । vācā hi śabda uccāryamāṇo'bhidheyaṁ prakāśayati yadā, tadābhidheyaṁ prati vāggacchatītyucyate । tasya ca śabdasya tannirvartakasya ca karaṇasyātmā brahma । ato na vāggacchati । yathāgnirdāhakaḥ prakāśakaścāpi san na hyātmānaṁ prakāśayati dahati vā, tadvat । no manaḥ manaścānyasya saṅkalpayitṛ adhyavasātṛ ca sat nātmānaṁ saṅkalpayatyadhyavasyati ca, tasyāpi brahmātmeti । indriyamanobhyāṁ hi vastuno vijñānam । tadagocaratvāt na vidmaḥ tadbrahma īdṛśamiti । ato na vijānīmaḥ yathā yena prakāreṇa etat brahma anuśiṣyāt upadiśecchiṣyāyetyabhiprāyaḥ । yaddhi karaṇagocaraḥ, tadanyasmai upadeṣṭuṁ śakyaṁ jātiguṇakriyāviśeṣaṇaiḥ । na tajjātyādiviśeṣaṇavadbrahma । tasmādviṣamaṁ śiṣyānupadeśena pratyāyayitumiti upadeśe tadarthagrahaṇe ca yatnātiśayakartavyatāṁ darśayati ॥
anyadeva tadviditādatho aviditādadhi ।
iti śuśruma pūrveṣāṁ ye nastadvyācacakṣire ॥ 4 ॥
‘na vidmo na vijānīmo yathaitadanuśiṣyāt’ (ke. u. 1 । 3) iti atyantamevopadeśaprakārapratyākhyāne prāpte tadapavādo'yamucyate । satyamevaṁ pratyakṣādibhiḥ pramāṇairna paraḥ pratyāyayituṁ śakyaḥ ; āgamena tu śakyata eva pratyāyayitumiti tadupadeśārthamāgamamāha — anyadeva tadviditādatho aviditādadhīti । anyadeva pṛthageva tat yatprakṛtaṁ śrotrādīnāṁ śrotrādītyuktamaviṣayaśca teṣām । tat viditāt anyadeva hi । viditaṁ nāma yadvidikriyayātiśayenāptaṁ vidikriyākarmabhūtam । kvacitkiñcitkasyacidviditaṁ syāditi sarvameva vyākṛtaṁ viditameva ; tasmādanyadevetyarthaḥ । aviditamajñātaṁ tarhīti prāpte āha — atho api aviditāt viditaviparītādavyākṛtādavidyālakṣaṇādvyākṛtabījāt । adhi iti uparyarthe ; lakṣaṇayā anyadityarthaḥ । yaddhi yasmādadhi upari bhavati, tattasmādanyaditi prasiddham । yadviditaṁ tadalpaṁ martyaṁ duḥkhātmakaṁ ceti heyam । tasmādviditādanyadbrahmetyukte tvaheyatvamuktaṁ syāt । tathā aviditādadhītyukte'nupādeyatvamuktaṁ syāt । kāryārthaṁ hi kāraṇamanyadanyenopādīyate । ataśca na vedituranyasmai prayojanāyānyadupādeyaṁ bhavatītyevaṁ viditāviditābhyāmanyaditi heyopādeyapratiṣedhena svātmano'nanyatvāt brahmaviṣayā jijñāsā śiṣyasya nirvartitā syāt । na hyanyasya svātmano viditāviditābhyāmanyatvaṁ vastunaḥ sambhavatītyātmā brahmetyeṣa vākyārthaḥ ; ‘ayamātmā brahma’ (bṛ. u. 4 । 4 । 5) ‘ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ‘yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) ityādiśrutyantarebhyaśceti । evaṁ sarvātmanaḥ sarvaviśeṣarahitasya cinmātrajyotiṣo brahmatvapratipādakasya vākyārthasyācāryopadeśaparamparayā prāptatvamāha — iti śuśrumetyādi । brahma caivamācāryopadeśaparamparayaivādhigantavyaṁ na tarkataḥ pravacanamedhābahuśrutatapoyajñādibhyaśca, iti evaṁ śuśruma śrutavanto vayaṁ pūrveṣām ācāryāṇāṁ vacanam ; ye ācāryāḥ naḥ asmabhyaṁ tat brahma vyācacakṣire vyākhyātavantaḥ vispaṣṭaṁ kathitavantaḥ teṣāmityarthaḥ ॥
yadvācānabhyuditaṁ yena vāgabhyudyate ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 5 ॥
‘anyadeva tadviditādatho aviditādadhi’ (ke. u. 1 । 4) ityanena vākyena ātmā brahmeti pratipādite śroturāśaṅkā jātā — kathaṁ nvātmā brahma । ātmā hi nāmādhikṛtaḥ karmaṇyupāsane ca saṁsārī karmopāsanaṁ vā sādhanamanuṣṭhāya brahmādidevānsvargaṁ vā prāptumicchati । tattasmādanya upāsyo viṣṇurīśvara indraḥ prāṇo vā brahma bhavitumarhati, na tvātmā ; lokapratyayavirodhāt । yathānye tārkikā īśvarādanya ātmetyācakṣate, tathā karmiṇo'muṁ yajāmuṁ yajetyanyā eva devatā upāsate । tasmādyuktaṁ yadviditamupāsyaṁ tadbrahma bhavet , tato'nya upāsaka iti । tāmetāmāśaṅkāṁ śiṣyaliṅgenopalakṣya tadvākyādvā āha — maivaṁ śaṅkiṣṭhāḥ । yat caitanyamātrasattākam , vācā — vāgiti jihvāmūlādiṣvaṣṭasu sthāneṣu viṣaktamāgneyaṁ varṇānāmabhivyañjakaṁ karaṇam , varṇāścārthasaṅketaparicchinnā etāvanta evaṁkramaprayuktā iti ; evaṁ tadabhivyaṅgyaḥ śabdaḥ padaṁ vāgityucyate ; ‘akāro vai sarvā vāksaiṣāsya sparśāntaḥsthoṣmabhirvyajyamānā bahvī nānārūpā bhavati’ (ai. ā. 2 । 3 । 6) iti śruteḥ । mitamamitaṁ svaraḥ satyānṛte eṣa vikāro yasyāḥ tayā vācā padatvena paricchinnayā karaṇaguṇavatyā — anabhyuditam aprakāśitamanabhyuktam । yena brahmaṇā vivakṣite'rthe sakaraṇā vāk abhyudyate caitanyajyotiṣā prakāśyate prayujyata ityetat । yat ‘vāco ha vāk’ (ke. u. 1 । 2) ityuktam , ‘vadanvāk’ (bṛ. u. 1 । 4 । 7) ‘yo vācamantaro yamayati’ (bṛ. u. 3 । 7 । 10) ityādi ca vājasaneyake । ‘yā vāk puruṣeṣu sā ghoṣeṣu pratiṣṭhitā kaścittāṁ veda brāhmaṇaḥ’ iti praśnamutpādya prativacanamuktam ‘sā vāgyayā svapne bhāṣate’ ( ? ) iti । sā hi vakturvaktirnityā vāk caitanyajyotiḥsvarūpā, ‘na hi vakturvakterviparilopo vidyate’ (bṛ. u. 4 । 3 । 26) iti śruteḥ । tadeva ātmasvarūpaṁ brahma niratiśayaṁ bhūmākhyaṁ bṛhattvādbrahmeti viddhi vijānīhi tvam । yairvāgādyupādhibhiḥ ‘vāco ha vāk’ ‘cakṣuṣaścakṣuḥ’ ‘śrotrasya śrotraṁ manaso manaḥ’ (ke. u. 1 । 2) ‘kartā bhoktā vijñātā niyantā praśāsitā’ ‘vijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 7) ityevamādayaḥ saṁvyavahārā asaṁvyavahārye nirviśeṣe pare sāmye brahmaṇi pravartante, tānvyudasya ātmānameva nirviśeṣaṁ brahma viddhīti evaśabdārthaḥ । nedaṁ brahma yadidam ityupādhibhedaviśiṣṭamanātmeśvarādi upāsate dhyāyanti । tadeva brahma tvaṁ viddhi ityukte'pi nedaṁ brahma ityanātmano'brahmatvaṁ punarucyate niyamārtham anyabrahmabuddhiparisaṅkhyānārthaṁ vā ॥
yanmanasā na manute yenāhurmano matam ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 6 ॥
yanmanasā na manute । mana ityantaḥkaraṇaṁ buddhimanasorekatvena gṛhyate । manute'neneti manaḥ sarvakaraṇasādhāraṇam , sarvaviṣayavyāpakatvāt । ‘kāmaḥ saṅkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetatsarvaṁ mana eva’ (bṛ. u. 1 । 5 । 3) iti śruteḥ kāmādivṛttimanmanaḥ । tena manasā yat caitanyajyotirmanaso'vabhāsakaṁ na manute na saṅkalpayati nāpi niścinoti lokaḥ, manaso'vabhāsakatvena niyantṛtvāt । sarvaviṣayaṁ prati pratyageveti svātmani na pravartate'ntaḥkaraṇam । antaḥsthena hi caitanyajyotiṣāvabhāsitasya manaso mananasāmarthyam ; tena savṛttikaṁ manaḥ yena brahmaṇā mataṁ viṣayīkṛtaṁ vyāptam āhuḥ kathayanti brahmavidaḥ । tasmāt tadeva manasa ātmānaṁ pratyakcetayitāraṁ brahma viddhi । nedamityādi pūrvavat ॥
yaccakṣuṣā na paśyati yena cakṣūṁṣi paśyati ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 7 ॥
yat cakṣuṣā na paśyati na viṣayīkaroti antaḥkaraṇavṛttisaṁyuktena lokaḥ, yena cakṣūṁṣi antaḥkaraṇavṛttibhedabhinnāścakṣurvṛttīḥ paśyati caitanyātmajyotiṣā viṣayīkaroti vyāpnoti । tadevetyādi pūrvavat ॥
yacchrotreṇa na śṛṇoti yena śrotramidaṁ śrutam ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 8 ॥
yat śrotreṇa na śṛṇoti digdevatādhiṣṭhitena ākāśakāryeṇa manovṛttisaṁyuktena na viṣayīkaroti lokaḥ, yena śrotram idaṁ śrutaṁ yatprasiddhaṁ caitanyātmajyotiṣā viṣayīkṛtam । tadevetyādi pūrvavat ॥
yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 9 ॥
yat prāṇena ghrāṇena pārthivena nāsikāpuṭāntaravasthitenāntaḥkaraṇaprāṇavṛttibhyāṁ sahitena yanna prāṇiti gandhavanna viṣayīkaroti, yena caitanyātmajyotiṣāvabhāsyatvena svaviṣayaṁ prati prāṇaḥ praṇīyate tadevetyādi sarvaṁ samānam ॥
iti prathamakhaṇḍabhāṣyam ॥