śrīmacchaṅkarabhagavatpūjyapādaviracitam
karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।
brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta ta aikṣantāsmākamevāyaṁ vijayo'smākamevāyaṁ mahimeti ॥ 1 ॥
taddhaiṣāṁ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṁ yakṣamiti ॥ 2 ॥
tasmai tṛṇaṁ nidadhāvetaddaheti tadupapreyāya sarvajavena tanna śaśāka dagdhuṁ sa tata eva nivavṛte naitadaśakaṁ vijñātuṁ yadetadyakṣamiti ॥ 6 ॥
tasmai tṛṇaṁ nidadhāvetadādatsveti tadupapreyāya sarvajavena tanna śaśākādātuṁ sa tata eva nivavṛte naitadaśakaṁ vijñātuṁ yadetadyakṣamiti ॥ 10 ॥
sa tasminnevākāśe striyamājagāma bahu śobhamānāmumāṁ haimavatīṁ tāṁ hovāca kimetadyakṣamiti ॥ 12 ॥