śrīmacchaṅkarabhagavatpūjyapādaviracitam
karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।
brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamiti tato haiva vidāñcakāra brahmeti ॥ 1 ॥
tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindraste hyenannediṣṭhaṁ pasparśuste hyenatprathamo vidāñcakāra brahmeti ॥ 2 ॥
tasmādvā indro'titarāmivānyāndevānsa hyenannediṣṭhaṁ pasparśa sa hyenatprathamo vidāñcakāra brahmeti ॥ 3 ॥
tasyaiṣa ādeśo yadetadvidyuto vyadyutadā3 itīnnyamīmiṣadā3 ityadhidaivatam ॥ 4 ॥
athādhyātmaṁ yadetadgacchatīva ca mano'nena caitadupasmaratyabhīkṣṇaṁ saṅkalpaḥ ॥ 5 ॥
taddha tadvanaṁ nāma tadvanamityupāsitavyaṁ sa ya etadevaṁ vedābhi hainaṁ sarvāṇi bhūtāni saṁvāñchanti ॥ 6 ॥
upaniṣadaṁ bho brūhītyuktā ta upaniṣadbrāhmīṁ vāva ta upaniṣadamabrūmeti ॥ 7 ॥
tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni satyamāyatanam ॥ 8 ॥
yo vā etāmevaṁ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati ॥ 9 ॥