śrīmacchaṅkarabhagavatpūjyapādaviracitam

śvetāśvataropaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

dvitīyo'dhyāyaḥ

yuñjānaḥ prathamaṁ manastattvāya savitā dhiyaḥ ।
agnerjyotirnicāyya pṛthivyā adhyābharat ॥ 1 ॥
yuktena manasā vayaṁ devasya savituḥ save ।
suvargeyāya śaktyā ॥ 2 ॥
yuktvāya manasā devān suvaryato dhiyā divam ।
bṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān ॥ 3 ॥
yuñjate mana uta yuñjate dhiyo
viprā viprasya bṛhato vipaścitaḥ ।
vi hotrā dadhe vayunāvideka
inmahī devasya savituḥ pariṣṭutiḥ ॥ 4 ॥
yuje vāṁ brahma pūrvyaṁ namobhirviśloka
etu pathyeva sūreḥ ।
śṛṇvantu viśve amṛtasya putrā ā ye
dhāmāni divyāni tasthuḥ ॥ 5 ॥
agniryatrābhimathyate vāyuryatrādhirudhyate ।
somo yatrātiricyate tatra sañjāyate manaḥ ॥ 6 ॥
savitrā prasavena juṣeta brahma pūrvyam ।
yatra yoniṁ kṛṇavase na hi te pūrtamakṣipat ॥ 7 ॥
trirunnataṁ sthāpya samaṁ śarīraṁ
hṛdīndriyāṇi manasā sanniveśya ।
brahmoḍupena pratareta vidvān
srotāṁsi sarvāṇi bhayānakāni ॥ 8 ॥
prāṇān prapīḍyeha saṁyuktaceṣṭaḥ
kṣīṇe prāṇe nāsikayocchvasīta ।
duṣṭāśvayuktamiva vāhamenaṁ
vidvān mano dhārayetāpramattaḥ ॥ 9 ॥
same śucau śarkarāvahnivālikā -
vivarjite śabdajalāśrayādibhiḥ ।
manonukūle na tu cakṣupīḍane
guhānivātāśrayaṇe prayojayet ॥ 10 ॥
nīhāradhūmārkānilānalānāṁ
khadyotavidyutsphaṭikaśaśīnām ।
etāni rūpāṇi puraḥsarāṇi
brahmaṇyabhivyaktikarāṇi yoge ॥ 11 ॥
pṛthivyaptejo'nilakhe samutthite
pañcātmake yogaguṇe pravṛtte ।
na tasya rogo na jarā na mṛtyuḥ
prāptasya yogāgnimayaṁ śarīram ॥ 12 ॥
laghutvamārogyamalolupatvaṁ
varṇaprasādaḥ svarasauṣṭhavaṁ ca ।
gandhaḥ śubho mūtrapurīṣamalpaṁ
yogapravṛttiṁ prathamāṁ vadanti ॥ 13 ॥
yathaiva bimbaṁ mṛdayopaliptaṁ
tejomayaṁ bhrājate tat sudhāntam ।
tadvā''tmatattvaṁ prasamīkṣya dehī
ekaḥ kṛtārtho bhavate vītaśokaḥ ॥ 14 ॥
yadātmatattvena tu brahmatattvaṁ
dīpopameneha yuktaḥ prapaśyet ।
ajaṁ dhruvaṁ sarvatattvairviśuddhaṁ
jñātvā devaṁ mucyate sarvapāpaiḥ ॥ 15 ॥
eṣo ha devaḥ pradiśo'nu sarvāḥ ।
pūrvo ha jātaḥ sa u garbhe antaḥ ।
sa eva jātaḥ sa janiṣyamāṇaḥ
pratyaṅ janāstiṣṭhati sarvatomukhaḥ ॥ 16 ॥
yo devo agnau yo'psu
yo viśvaṁ bhuvanamāviveśa ।
ya oṣadhīṣu yo vanaspatiṣu
tasmai devāya namo namaḥ ॥ 17 ॥

tṛtīyo'dhyāyaḥ

ya eko jālavānīśata īśanībhiḥ
sarvāṁllokānīśata īśanībhiḥ ।
ya evaika udbhave sambhave ca
ya etad viduramṛtāste bhavanti ॥ 1 ॥
eko hi rudro na dvitīyāya tasthu -
rya imāṁllokānīśata īśanībhiḥ ।
pratyaṅ janāstiṣṭhati sañcukocāntakāle
saṁsṛjya viśvā bhuvanāni gopāḥ ॥ 2 ॥
viśvataścakṣuruta viśvatomukho
viśvatobāhuruta viśvataspāt ।
saṁ bāhubhyāṁ dhamati sampatatrai -
rdyāvābhūmī janayan deva ekaḥ ॥ 3 ॥
yo devānāṁ prabhavaścodbhavaśca
viśvādhipo rudro maharṣiḥ ।
hiraṇyagarbhaṁ janayāmāsa pūrvaṁ
sa no buddhyā śubhayā saṁyunaktu ॥ 4 ॥
yā te rudra śivā tanūraghorā'pāpakāśinī ।
tayā nastanuvā śantamayā giriśantābhicākaśīhi ॥ 5 ॥
yābhiṣuṁ giriśanta haste bibharṣyastave ।
śivāṁ giritra tāṁ kuru mā hiṁsīḥ puruṣaṁ jagat ॥ 6 ॥
tataḥ paraṁ brahma paraṁ bṛhantaṁ
yathānikāyaṁ sarvabhūteṣu gūḍham ।
viśvasyaikaṁ pariveṣṭitāra -
mīśaṁ taṁ jñātvā'mṛtā bhavanti ॥ 7 ॥
vedāhametaṁ puruṣaṁ mahānta -
mādityavarṇaṁ tamasaḥ parastāt ।
tameva viditvātimṛtyumeti
nānyaḥ panthā vidyate'yanāya ॥ 8 ॥
yasmāt paraṁ nāparamasti kiñcidya -
smānnaṇīyo na jyāyo'sti kaścit ।
vṛkṣa iva stabdho divi tiṣṭhatyeka -
stenedaṁ pūrṇaṁ puruṣeṇa sarvam ॥ 9 ॥
tato yaduttaratataṁ tadarūpamanāmayam ।
ya etadviduramṛtāste bhavanti athetare duḥkhamevāpiyanti ॥ 10 ॥
sarvānana śirogrīvaḥ sarvabhūtaguhāśayaḥ ।
sarvavyāpī sa bhagavāṁstasmāt sarvagataḥ śivaḥ ॥ 11 ॥
mahān prabhurvai puruṣaḥ satvasyaiṣa pravartakaḥ ।
sunirmalāmimāṁ prāptimīśāno jyotiravyayaḥ ॥ 12 ॥
aṅguṣṭhamātraḥ puruṣo'ntarātmā
sadā janānāṁ hṛdaye sanniviṣṭaḥ ।
hṛdā manīṣā manasābhiklṛpto
ya etad viduramṛtāste bhavanti ॥ 13 ॥
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt ।
sa bhūmiṁ viśvato vṛtvā atyatiṣṭhaddaśāṅgulam ॥ 14 ॥
puruṣa evedaṅ sarvaṁ yad bhūtaṁ yacca bhavyam ।
utāmṛtatvasyeśāno yadannenātirohati ॥ 15 ॥
sarvataḥ pāṇipādaṁ tat sarvato'kṣiśiromukham ।
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ॥ 16 ॥
sarvendriyaguṇābhāsaṁ sarvendriyavivarjitam ।
sarvasya prabhumīśānaṁ sarvasya śaraṇaṁ suhṛt ॥ 17 ॥
navadvāre pure dehī haṁso lelāyate bahiḥ ।
vaśī sarvasya lokasya sthāvarasya carasya ca ॥ 18 ॥
apāṇipādo javano grahītā
paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ ।
sa vetti vedyaṁ na ca tasyāsti vettā
tamāhuragryaṁ puruṣaṁ mahāntam ॥ 19 ॥
aṇoraṇīyān mahato mahīyā -
nātmā guhāyāṁ nihito'sya jantoḥ ।
tamakratuḥ paśyati vītaśoko
dhātuḥ prasādānmahimānamīśam ॥ 20 ॥
vedāhametamajaraṁ purāṇaṁ
sarvātmānaṁ sarvagataṁ vibhutvāt ।
janmanirodhaṁ pravadanti yasya
brahmavādino hi pravadanti nityam ॥ 21 ॥