śrīmacchaṅkarabhagavatpūjyapādaviracitam

śvetāśvataropaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

kiṁ kāraṇaṁ brahma kutaḥ sma jātā
jīvāma kena kva ca sampratiṣṭhā ।
adhiṣṭhitāḥ kena sukhetareṣu
vartāmahe brahmavido vyavasthām ॥ 1 ॥
kālaḥ svabhāvo niyatiryadṛcchā
bhūtāni yoniḥ puruṣa iti cintyā ।
saṁyoga eṣāṁ na tvātmabhāvā -
dātmāpyanīśaḥ sukhaduḥkhahetoḥ ॥ 2 ॥
te dhyānayogānugatā apaśyan
devātmaśaktiṁ svaguṇairnigūḍhām ।
yaḥ kāraṇāni nikhilāni tāni
kālātmayuktānyadhitiṣṭhatyekaḥ ॥ 3 ॥
tamekanemiṁ trivṛtaṁ ṣoḍaśāntaṁ
śatārdhāraṁ viṁśatipratyarābhiḥ ।
aṣṭakaiḥ ṣaḍbhirviśvarūpaikapāśaṁ
trimārgabhedaṁ dvinimittaikamoham ॥ 4 ॥
pañcasrotombuṁ pañcayonyugravakrāṁ
pañcaprāṇormiṁ pañcabuddhyādimūlām ।
pañcāvartāṁ pañcaduḥkhaughavegāṁ
pañcāśadbhedāṁ pañcaparvāmadhīmaḥ ॥ 5 ॥
sarvājīve sarvasaṁsthe bṛhante
asmin haṁso bhrāmyate brahmacakre ।
pṛthagātmānaṁ preritāraṁ ca matvā
juṣṭastatastenāmṛtatvameti ॥ 6 ॥
udgītametatparamaṁ tu brahma
tasmiṁstrayaṁ supratiṣṭhā'kṣaraṁ ca ।
atrāntaraṁ brahmavido viditvā
līnā brahmaṇi tatparā yonimuktāḥ ॥ 7 ॥
saṁyuktametat kṣaramakṣaraṁ ca
vyaktāvyaktaṁ bharate viśvamīśaḥ ।
anīśaścātmā badhyate bhoktṛ -
bhāvāj jñātvā devaṁ mucyate sarvapāśaiḥ ॥ 8 ॥
jñājñau dvāvajāvīśanīśāvajā
hyekā bhoktṛbhogyārthayuktā ।
anantaścātmā viśvarūpo hyakartā
trayaṁ yadā vindate brahmametat ॥ 9 ॥
kṣaraṁ pradhānamamṛtākṣaraṁ haraḥ
kṣarātmānāvīśate deva ekaḥ ।
tasyābhidhyānādyojanāttattva -
bhāvāt bhūyaścānte viśvamāyānivṛttiḥ ॥ 10 ॥
jñātvā devaṁ sarvapāśāpahāniḥ
kṣīṇaiḥ valeśerjanmamṛtyuprahāṇiḥ ।
tasyābhidhyānāttṛtīyaṁ dehabhede
viśvaiśvaryaṁ kevala āptakāmaḥ ॥ 11 ॥
etajjñeyaṁ nityamevātmasaṁsthaṁ
nātaḥ paraṁ veditavyaṁ hi kiñcit ।
bhoktā bhogyaṁ preritāraṁ ca matvā
sarvaṁ proktaṁ trividhaṁ brahmametat ॥ 12 ॥
vahneryathā yonigatasya mūrtinar
dṛśyate naiva ca liṅganāśaḥ ।
sa bhūya evendhanayonigṛhya -
stadvobhayaṁ vai praṇavena dehe ॥ 13 ॥
svadehamaraṇiṁ kṛtvā praṇavaṁ cottarāraṇim ।
dhyānanirmathanābhyāsādevaṁ paśyannigūḍhavat ॥ 14 ॥
tileṣu tailaṁ dadhinīva sarpi -
rāpaḥ srotaḥsvaraṇīṣu cāgniḥ ।
evamātmā'tmani gṛhyate'sau
satyenainaṁ tapasāyo'nupaśyati ॥ 15 ॥
sarvavyāpinamātmānaṁ kṣīre sarpirivārpitam ।
ātmavidyātapomūlaṁ tadbrahmopaniṣat param ॥ 16 ॥