īśāvāsyopaniṣat - mantrāḥ

  1. agne naya supathā rāye asmānviśvāni deva vayunāni vidvān । yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṁ te namauktiṁ vidhema ॥ 18 ॥
  2. andhaṁ tamaḥ praviśanti ye avidyāmupāsate । tato bhūya iva te tamo ya u vidyāyāṁ ratāḥ ॥ 9 ॥
  3. andhaṁ tamaḥ praviśanti ye'sambhūtimupāsate । tato bhūya iva te tamo ya u sambhūtyāṁ ratāḥ ॥ 12 ॥
  4. anejadekaṁ manaso javīyo nainaddevā āpnuvanpūrvamarṣat । taddhāvato'nyānatyeti tiṣṭha—ttasminnapo mātariśvā dadhāti ॥ 4 ॥
  5. anyadevāhurvidyayā anyadāhuravidyayā । iti śuśruma dhīrāṇāṁ ye nastadvicacakṣire ॥ 10 ॥
  6. anyadevāhuḥ sambhavādanyadāhurasambhavāt । iti śuśruma dhīrāṇāṁ ye nastadvicacakṣire ॥ 13 ॥
  7. asuryā nāma te lokā andhena tamasā vṛtāḥ । tāṁste pretyābhigacchanti ye ke cātmahano janāḥ ॥ 3 ॥
  8. hiraṇmayena pātreṇa satyasyāpihitaṁ mukham । tattvaṁ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye ॥ 15 ॥
  9. kurvanneveha karmāṇi jijīviṣecchataṁ samāḥ । evaṁ tvayi nānyatheto'sti na karma lipyate nare ॥ 2 ॥
  10. pūṣannekarṣe yama sūrya prājāpatya vyūha raśmīnsamūha tejo yatte rūpaṁ kalyāṇatamaṁ tatte paśyāmi yo'sāvasau puruṣaḥ so'hamasmi ॥ 16 ॥
  11. sa paryagācchukramakāyamavraṇa—masnāviraṁ śuddhamapāpaviddham । kavirmanīṣī paribhūḥ svayambhūryāthātathyato—'rthānvyadadhācchāśvatībhyaḥ samābhyaḥ ॥ 8 ॥
  12. sambhūtiṁ ca vināśaṁ ca yastadvedobhayaṁ saha । vināśena mṛtyuṁ tīrtvā sambhūtyāmṛtamaśnute ॥ 14 ॥
  13. tadejati tannaijati taddūre tadvantike । tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ ॥ 5 ॥
  14. vidyāṁ cāvidyāṁ ca yastadvedobhayaṁ saha । avidyayā mṛtyuṁ tīrtvā vidyayāmṛtamaśnute ॥ 11 ॥
  15. vāyuranilamamṛtamathedaṁ bhasmāntaṁ śarīram । oṁ krato smara kṛtaṁ smara krato smara kṛtaṁ smara ॥ 17 ॥
  16. yasminsarvāṇi bhūtāni ātmaivābhūdvijānataḥ । tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ ॥ 7 ॥
  17. yastu sarvāṇi bhūtāni ātmanyevānupaśyati । sarvabhūteṣu cātmānaṁ tato na vijugupsate ॥ 6 ॥
  18. īśā vāsyamidaṁ sarvaṁ yatkiṁ ca jagatyāṁ jagat । tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam ॥ 1 ॥