māṇḍūkyopaniṣat - kārikāḥ

  1. bahiḥprajño vibhurviśvo hyantaḥprajñastu taijasaḥ । ghanaprajñastathā prājña eka eva tridhā sthitaḥ ॥ 1 ॥
  2. dakṣiṇākṣimukhe viśvo manasyantastu taijasaḥ । ākāśe ca hṛdi prājñastridhā dehe vyavasthitaḥ ॥ 2 ॥
  3. viśvo hi sthūlabhuṅ nityaṁ taijasaḥ praviviktabhuk । ānandabhuktathā prājñastridhā bhogaṁ nibodhata ॥ 3 ॥
  4. sthūlaṁ tarpayate viśvaṁ praviviktaṁ tu taijasam । ānandaśca tathā prājñaṁ tridhā tṛptiṁ nibodhata ॥ 4 ॥
  5. triṣu dhāmasu yadbhojyaṁ bhoktā yaśca prakīrtitaḥ । vedaitadubhayaṁ yastu sa bhuñjāno na lipyate ॥ 5 ॥
  6. prabhavaḥ sarvabhāvānāṁ satāmiti viniścayaḥ । sarvaṁ janayati prāṇaścetoṁśūnpuruṣaḥ pṛthak ॥ 6 ॥
  7. vibhūtiṁ prasavaṁ tvanye manyante sṛṣṭicintakāḥ । svapnamāyāsarūpeti sṛṣṭiranyairvikalpitā ॥ 7 ॥
  8. icchāmātraṁ prabhoḥ sṛṣṭiriti sṛṣṭau viniścitāḥ । kālātprasūtiṁ bhūtānāṁ manyante kālacintakāḥ ॥ 8 ॥
  9. bhogārthaṁ sṛṣṭirityanye krīḍārthamiti cāpare । devasyaiṣa svabhāvo'yamāptakāmasya kā spṛhā ॥ 9 ॥
  10. nivṛtteḥ sarvaduḥkhānāmīśānaḥ prabhuravyayaḥ । advaitaḥ sarvabhāvānāṁ devasturyo vibhuḥ smṛtaḥ ॥ 10 ॥
  11. kāryakāraṇabaddhau tāviṣyete viśvataijasau । prājñaḥ kāraṇabaddhastu dvau tau turye na sidhyataḥ ॥ 11 ॥
  12. nātmānaṁ na paraṁ caiva na satyaṁ nāpi cānṛtam । prājñaḥ kiñcana saṁvetti turyaṁ tatsarvadṛksadā ॥ 12 ॥
  13. dvaitasyāgrahaṇaṁ tulyamubhayoḥ prājñaturyayoḥ । bījanidrāyutaḥ prājñaḥ sā ca turye na vidyate ॥ 13 ॥
  14. svapnanidrāyutāvādyau prājñastvasvapnanidrayā । na nidrāṁ naiva ca svapnaṁ turye paśyanti niścitāḥ ॥ 14 ॥
  15. anyathā gṛhṇataḥ svapno nidrā tattvamajānataḥ । viparyāse tayoḥ kṣīṇe turīyaṁ padamaśnute ॥ 15 ॥
  16. anādimāyayā supto yadā jīvaḥ prabudhyate । ajamanidramasvapnamadvaitaṁ budhyate tadā ॥ 16 ॥
  17. prapañco yadi vidyeta nivarteta na saṁśayaḥ । māyāmātramidaṁ dvaitamadvaitaṁ paramārthataḥ ॥ 17 ॥
  18. vikalpo vinivarteta kalpito yadi kenacit । upadeśādayaṁ vādo jñāte dvaitaṁ na vidyate ॥ 18 ॥
  19. viśvasyātvavivakṣāyāmādisāmānyamutkaṭam । mātrāsampratipattau syādāptisāmānyameva ca ॥ 19 ॥
  20. taijasasyotvavijñāna utkarṣo dṛśyate sphuṭam । mātrāsampratipattau syādubhayatvaṁ tathāvidham ॥ 20 ॥
  21. makārabhāve prājñasya mānasāmānyamutkaṭam । mātrāsampratipattau tu layasāmānyameva ca ॥ 21 ॥
  22. triṣu dhāmasu yastulyaṁ sāmānyaṁ vetti niścitaḥ । sa pūjyaḥ sarvabhūtānāṁ vandyaścaiva mahāmuniḥ ॥ 22 ॥
  23. akāro nayate viśvamukāraścāpi taijasam । makāraśca punaḥ prājñaṁ nāmātre vidyate gatiḥ ॥ 23 ॥
  24. oṅkāraṁ pādaśo vidyātpādā mātrā na saṁśayaḥ । oṅkāraṁ pādaśo jñātvā na kiñcidapi cintayet ॥ 24 ॥
  25. yuñjīta praṇave cetaḥ praṇavo brahma nirbhayam । praṇave nityayuktasya na bhayaṁ vidyate kvacit ॥ 25 ॥
  26. praṇavo hyaparaṁ brahma praṇavaśca paraṁ smṛtaḥ । apūrvo'nantaro'bāhyo'naparaḥ praṇavo'vyayaḥ ॥ 26 ॥
  27. sarvasya praṇavo hyādirmadhyamantastathaiva ca । evaṁ hi praṇavaṁ jñātvā vyaśnute tadanantaram ॥ 27 ॥
  28. praṇavaṁ hīśvaraṁ vidyātsarvasya hṛdaye sthitam । sarvavyāpinamoṅkāraṁ matvā dhīro na śocati ॥ 28 ॥
  29. amātro'nantamātraśca dvaitasyopaśamaḥ śivaḥ । oṅkāro vidito yena sa munirnetaro janaḥ ॥ 29 ॥
  30. vaitathyaṁ sarvabhāvānāṁ svapna āhurmanīṣiṇaḥ । antaḥsthānāttu bhāvānāṁ saṁvṛtatvena hetunā ॥ 1 ॥
  31. adīrghatvācca kālasya gatvā dehānna paśyati । pratibuddhaśca vai sarvastasmindeśe na vidyate ॥ 2 ॥
  32. abhāvaśca rathādīnāṁ śrūyate nyāyapūrvakam । vaitathyaṁ tena vai prāptaṁ svapna āhuḥ prakāśitam ॥ 3 ॥
  33. antaḥsthānāttu bhedānāṁ tasmājjāgarite smṛtam । yathā tatra tathā svapne saṁvṛtatvena bhidyate ॥ 4 ॥
  34. svapnajāgarite sthāne hyekamāhurmanīṣiṇaḥ । bhedānāṁ hi samatvena prasiddhenaiva hetunā ॥ 5 ॥
  35. ādāvante ca yannāsti vartamāne'pi tattathā । vitathaiḥ sadṛśāḥ santo'vitathā iva lakṣitāḥ ॥ 6 ॥
  36. saprayojanatā teṣāṁ svapne vipratipadyate । tasmādādyantavattvena mithyaiva khalu te smṛtāḥ ॥ 7 ॥
  37. apūrvaṁ sthānidharmo hi yathā svarganivāsinām । tānayaṁ prekṣate gatvā yathaiveha suśikṣitaḥ ॥ 8 ॥
  38. svapnavṛttāvapi tvantaścetasā kalpitaṁ tvasat । bahiśceto gṛhītaṁ saddṛṣṭaṁ vaitathyametayoḥ ॥ 9 ॥
  39. jāgradvṛttāvapi tvantaścetasā kalpitaṁ tvasat । bahiścetogṛhītaṁ sadyuktaṁ vaitathyametayoḥ ॥ 10 ॥
  40. ubhayorapi vaitathyaṁ bhedānāṁ sthānayoryadi । ka etānbudhyate bhedānko vai teṣāṁ vikalpakaḥ ॥ 11 ॥
  41. kalpayatyātmanātmānamātmā devaḥ svamāyayā । sa eva budhyate bhedāniti vedāntaniścayaḥ ॥ 12 ॥
  42. vikarotyaparānbhāvānantaścitte vyavasthitān । niyatāṁśca bahiścitta evaṁ kalpayate prabhuḥ ॥ 13 ॥
  43. cittakālā hi ye'ntastu dvayakālāśca ye bahiḥ । kalpitā eva te sarve viśeṣo nānyahetukaḥ ॥ 14 ॥
  44. avyaktā eva ye'ntastu sphuṭā eva ca ye bahiḥ । kalpitā eva te sarve viśeṣastvindriyāntare ॥ 15 ॥
  45. jīvaṁ kalpayate pūrvaṁ tato bhāvānpṛthagvidhān । bāhyānādhyātmikāṁścaiva yathāvidyastathāsmṛtiḥ ॥ 16 ॥
  46. aniścitā yathā rajjurandhakāre vikalpitā । sarpadhārādibhirbhāvaistadvadātmā vikalpitaḥ ॥ 17 ॥
  47. niścitāyāṁ yathā rajjvāṁ vikalpo vinivartate । rajjureveti cādvaitaṁ tadvadātmaviniścayaḥ ॥ 18 ॥
  48. prāṇādibhiranantaistu bhāvairetairvikalpitaḥ । māyaiṣā tasya devasya yayāyaṁ mohitaḥ svayam ॥ 19 ॥
  49. prāṇa iti prāṇavido bhūtānīti ca tadvidaḥ । guṇā iti guṇavidastattvānīti ca tadvidaḥ ॥ 20 ॥
  50. pādā iti pādavido viṣayā iti tadvidaḥ । lokā iti lokavido devā iti ca tadvidaḥ ॥ 21 ॥
  51. vedā iti vedavido yajñā iti ca tadvidaḥ । bhokteti ca bhoktṛvido bhojyamiti ca tadvidaḥ ॥ 22 ॥
  52. sūkṣma iti sūkṣmavidaḥ sthūla iti ca tadvidaḥ । mūrta iti mūrtavido'mūrta iti ca tadvidaḥ ॥ 23 ॥
  53. kāla iti kālavido diśa iti ca tadvidaḥ । vādā iti vādavido bhuvanānīti tadvidaḥ ॥ 24 ॥
  54. mana iti manovido buddhiriti ca tadvidaḥ । cittamiti cittavido dharmādharmau ca tadvidaḥ ॥ 25 ॥
  55. pañcaviṁśaka ityeke ṣaḍviṁśa iti cāpare । ekatriṁśaka ityāhurananta iti cāpare ॥ 26 ॥
  56. lokāṁllokavidaḥ prāhurāśramā iti tadvidaḥ । strīpuṁnapuṁsakaṁ laiṅgāḥ parāparamathāpare ॥ 27 ॥
  57. sṛṣṭiriti sṛṣṭivido laya iti ca tadvidaḥ । sthitiriti sthitividaḥ sarve ceha tu sarvadā ॥ 28 ॥
  58. yaṁ bhāvaṁ darśayedyasya taṁ bhāvaṁ sa tu paśyati । taṁ cāvati sa bhūtvāsau tadgrahaḥ samupaiti tam ॥ 29 ॥
  59. etaireṣo'pṛthagbhāvaiḥ pṛthageveti lakṣitaḥ । evaṁ yo veda tattvena kalpayetso'viśaṅkitaḥ ॥ 30 ॥
  60. svapnamāye yathā dṛṣṭe gandharvanagaraṁ yathā । tathā viśvamidaṁ dṛṣṭaṁ vedānteṣu vicakṣaṇaiḥ ॥ 31 ॥
  61. na nirodho na cotpattirna baddho na ca sādhakaḥ । na mumukṣurna vai mukta ityeṣā paramārthatā ॥ 32 ॥
  62. bhāvairasadbhirevāyamadvayena ca kalpitaḥ । bhāvā apyadvayenaiva tasmādadvayatā śivā ॥ 33 ॥
  63. nātmabhāvena nānedaṁ na svenāpi kathañcana । na pṛthaṅ nāpṛthakkiñciditi tattvavido viduḥ ॥ 34 ॥
  64. vītarāgabhayakrodhairmunibhirvedapāragaiḥ । nirvikalpo hyayaṁ dṛṣṭaḥ prapañcopaśamo'dvayaḥ ॥ 35 ॥
  65. tasmādevaṁ viditvainamadvaite yojayetsmṛtim । advaitaṁ samanuprāpya jaḍavallokamācaret ॥ 36 ॥
  66. niḥstutirnirnamaskāro niḥsvadhākāra eva ca । calācalaniketaśca yatiryādṛcchiko bhavet ॥ 37 ॥
  67. tattvamādhyātmikaṁ dṛṣṭvā tattvaṁ dṛṣṭvā tu bāhyataḥ । tattvībhūtastadārāmastattvādapracyuto bhavet ॥ 38 ॥
  68. upāsanāśrito dharmo jāte brahmaṇi vartate । prāgutpatterajaṁ sarvaṁ tenāsau kṛpaṇaḥ smṛtaḥ ॥ 1 ॥
  69. ato vakṣyāmyakārpaṇyamajāti samatāṁ gatam । yathā na jāyate kiñcijjāyamānaṁ samantataḥ ॥ 2 ॥
  70. ātmā hyākāśavajjīvairghaṭākāśairivoditaḥ । ghaṭādivacca saṅghātairjātāvetannidarśanam ॥ 3 ॥
  71. ghaṭādiṣu pralīneṣu ghaṭākāśādayo yathā । ākāśe sampralīyante tadvajjīvā ihātmani ॥ 4 ॥
  72. yathaikasminghaṭākāśe rajodhūmādibhiryute । na sarve samprayujyante tadvajjīvāḥ sukhādibhiḥ ॥ 5 ॥
  73. rūpakāryasamākhyāśca bhidyante tatra tatra vai । ākāśasya na bhedo'sti tadvajjīveṣu nirṇayaḥ ॥ 6 ॥
  74. nākāśasya ghaṭākāśo vikārāvayavau yathā । naivātmanaḥ sadā jīvo vikārāvayavau tathā ॥ 7 ॥
  75. yathā bhavati bālānāṁ gaganaṁ malinaṁ malaiḥ । tathā bhavatyabuddhānāmātmāpi malino malaiḥ ॥ 8 ॥
  76. maraṇe sambhave caiva gatyāgamanayorapi । sthitau sarvaśarīreṣu cākāśenāvilakṣaṇaḥ ॥ 9 ॥
  77. saṅghātāḥ svapnavatsarva ātmamāyāvisarjitāḥ । ādhikye sarvasāmye vā nopapattirhi vidyate ॥ 10 ॥
  78. rasādayo hi ye kośā vyākhyātāstaittirīyake । teṣāmātmā paro jīvaḥ khaṁ yathā samprakāśitaḥ ॥ 11 ॥
  79. dvayordvayormadhujñāne paraṁ brahma prakāśitam । pṛthivyāmudare caiva yathākāśaḥ prakāśitaḥ ॥ 12 ॥
  80. jīvātmanorananyatvamabhedena praśasyate । nānātvaṁ nindyate yacca tadevaṁ hi samañjasam ॥ 13 ॥
  81. jīvātmanoḥ pṛthaktvaṁ yatprāgutpatteḥ prakīrtitam । bhaviṣyadvṛttyā gauṇaṁ tanmukhyatvaṁ hi na yujyate ॥ 14 ॥
  82. mṛllohavisphuliṅgādyaiḥ sṛṣṭiryā coditānyathā । upāyaḥ so'vatārāya nāsti bhedaḥ kathañcana ॥ 15 ॥
  83. āśramāstrividhā hīnamadhyamotkṛṣṭadṛṣṭayaḥ । upāsanopadiṣṭeyaṁ tadarthamanukampayā ॥ 16 ॥
  84. svasiddhāntavyavasthāsu dvaitino niścitā dṛḍham । parasparaṁ virudhyante tairayaṁ na virudhyate ॥ 17 ॥
  85. advaitaṁ paramārtho hi dvaitaṁ tadbheda ucyate । teṣāmubhayathā dvaitaṁ tenāyaṁ na virudhyate ॥ 18 ॥
  86. māyayā bhidyate hyetannānyathājaṁ kathañcana । tattvato bhidyamāne hi martyatāmamṛtaṁ vrajet ॥ 19 ॥
  87. ajātasyaiva bhāvasya jātimicchanti vādinaḥ । ajāto hyamṛto bhāvo martyatāṁ kathameṣyati ॥ 20 ॥
  88. na bhavatyamṛtaṁ martyaṁ na martyamamṛtaṁ tathā । prakṛteranyathābhāvo na kathañcidbhaviṣyati ॥ 21 ॥
  89. svabhāvenāmṛto yasya bhāvo gacchati martyatām । kṛtakenāmṛtastasya kathaṁ sthāsyati niścalaḥ ॥ 22 ॥
  90. bhūtato'bhūtato vāpi sṛjyamāne samā śrutiḥ । niścitaṁ yuktiyuktaṁ ca yattadbhavati netarat ॥ 23 ॥
  91. neha nāneti cāmnāyādindro māyābhirityapi । ajāyamāno bahudhā jāyate māyayā tu saḥ ॥ 24 ॥
  92. sambhūterapavādācca sambhavaḥ pratiṣidhyate । ko nvenaṁ janayediti kāraṇaṁ pratiṣidhyate ॥ 25 ॥
  93. sa eṣa neti netīti vyākhyātaṁ nihnute yataḥ । sarvamagrāhyabhāvena hetunājaṁ prakāśate ॥ 26 ॥
  94. sato hi māyayā janma yujyate na tu tattvataḥ । tattvato jāyate yasya jātaṁ tasya hi jāyate ॥ 27 ॥
  95. asato māyayā janma tattvato naiva yujyate । vandhyāputro na tattvena māyayā vāpi jāyate ॥ 28 ॥
  96. yathā svapne dvayābhāsaṁ spandate māyayā manaḥ । tathā jāgraddvayābhāsaṁ spandate māyayā manaḥ ॥ 29 ॥
  97. advayaṁ ca dvayābhāsaṁ manaḥ svapne na saṁśayaḥ । advayaṁ ca dvayābhāsaṁ tathā jāgranna saṁśayaḥ ॥ 30 ॥
  98. manodṛśyamidaṁ dvaitaṁ yatkiñcitsacarācaram । manaso hyamanībhāve dvaitaṁ naivopalabhyate ॥ 31 ॥
  99. ātmasatyānubodhena na saṅkalpayate yadā । amanastāṁ tadā yāti grāhyābhāve tadagraham ॥ 32 ॥
  100. akalpakamajaṁ jñānaṁ jñeyābhinnaṁ pracakṣate । brahma jñeyamajaṁ nityamajenājaṁ vibudhyate ॥ 33 ॥
  101. nigṛhītasya manaso nirvikalpasya dhīmataḥ । pracāraḥ sa tu vijñeyaḥ suṣupte'nyo na tatsamaḥ ॥ 34 ॥
  102. līyate hi suṣuptau tannigṛhītaṁ na līyate । tadeva nirbhayaṁ brahma jñānālokaṁ samantataḥ ॥ 35 ॥
  103. ajamanidramasvapnamanāmakamarūpakam । sakṛdvibhātaṁ sarvajñaṁ nopacāraḥ kathañcana ॥ 36 ॥
  104. sarvābhilāpavigataḥ sarvacintāsamutthitaḥ । supraśāntaḥ sakṛjjyotiḥ samādhiracalo'bhayaḥ ॥ 37 ॥
  105. graho na tatra notsargaścintā yatra na vidyate । ātmasaṁsthaṁ tadā jñānamajāti samatāṁ gatam ॥ 38 ॥
  106. asparśayogo vai nāma durdarśaḥ sarvayogiṇām । yogino bibhyati hyasmādabhaye bhayadarśinaḥ ॥ 39 ॥
  107. manaso nigrahāyattamabhayaṁ sarvayogiṇām । duḥkhakṣayaḥ prabodhaścāpyakṣayā śāntireva ca ॥ 40 ॥
  108. utseka udadheryadvatkuśāgreṇaikabindunā । manaso nigrahastadvadbhavedaparikhedataḥ ॥ 41 ॥
  109. upāyena nigṛhṇīyādvikṣiptaṁ kāmabhogayoḥ । suprasannaṁ laye caiva yathā kāmo layastathā ॥ 42 ॥
  110. duḥkhaṁ sarvamanusmṛtya kāmabhogānnivartayet । ajaṁ sarvamanusmṛtya jātaṁ naiva tu paśyati ॥ 43 ॥
  111. laye sambodhayeccittaṁ vikṣiptaṁ śamayetpunaḥ । sakaṣāyaṁ vijānīyātsamaprāptaṁ na cālayet ॥ 44 ॥
  112. nāsvādayetsukhaṁ tatra niḥsaṅgaḥ prajñayā bhavet । niścalaṁ niścaraccittamekīkuryātprayatnataḥ ॥ 45 ॥
  113. yadā na līyate cittaṁ na ca vikṣipyate punaḥ । aniṅganamanābhāsaṁ niṣpannaṁ brahma tattadā ॥ 46 ॥
  114. ajamajena jñeyena sarvajñaṁ paricakṣate ॥ 47 ॥
  115. na kaścijjāyate jīvaḥ sambhavo'sya na vidyate । etattaduttamaṁ satyaṁ yatra kiñcinna jāyate ॥ 48 ॥
  116. jñānenākāśakalpena dharmānyo gaganopamān । jñeyābhinnena sambuddhastaṁ vande dvipadāṁ varam ॥ 1 ॥
  117. asparśayogo vai nāma sarvasattvasukho hitaḥ । avivādo'viruddhaśca deśitastaṁ namāmyaham ॥ 2 ॥
  118. bhūtasya jātimicchanti vādinaḥ kecideva hi । abhūtasyāpare dhīrā vivadantaḥ parasparam ॥ 3 ॥
  119. bhūtaṁ na jāyate kiñcidabhūtaṁ naiva jāyate । vivadanto'dvayā hyevamajātiṁ khyāpayanti te ॥ 4 ॥
  120. khyāpyamānāmajātiṁ tairanumodāmahe vayam । vivadāmo na taiḥ sārdhamavivādaṁ nibodhata ॥ 5 ॥
  121. ajātasyaiva dharmasya jātimicchanti vādinaḥ । ajāto hyamṛto dharmo martyatāṁ kathameṣyati ॥ 6 ॥
  122. na bhavatyamṛtaṁ martyaṁ na martyamamṛtaṁ tathā । prakṛteranyathābhāvo na kathañcidbhaviṣyati ॥ 7 ॥
  123. svabhāvenāmṛto yasya dharmo gacchati martyatāt । kṛtakenāmṛtastasya kathaṁ sthāsyati niścalaḥ ॥ 8 ॥
  124. sāṁsiddhikī svābhāvikī sahajā akṛtā ca yā । prakṛtiḥ seti vijñeyā svabhāvaṁ na jahāti yā ॥ 9 ॥
  125. jarāmaraṇanirmuktāḥ sarve dharmāḥ svabhāvataḥ । jarāmaraṇamicchantaścyavante tanmanīṣayā ॥ 10 ॥
  126. kāraṇaṁ yasya vai kāryaṁ kāraṇaṁ tasya jāyate । jāyamānaṁ kathamajaṁ bhinnaṁ nityaṁ kathaṁ ca tat ॥ 11 ॥
  127. kāraṇādyadyananyatvamataḥ kāryamajaṁ tava । jāyamānāddhi vai kāryātkāraṇaṁ te kathaṁ dhruvam ॥ 12 ॥
  128. ajādvai jāyate yasya dṛṣṭāntastasya nāsti vai । jātācca jāyamānasya na vyavasthā prasajyate ॥ 13 ॥
  129. hetorādiḥ phalaṁ yeṣāmādirhetuḥ phalasya ca । hetoḥ phalasya cānādiḥ kathaṁ tairupavarṇyate ॥ 14 ॥
  130. hetorādiḥ phalaṁ yeṣāmādirhetuḥ phalasya ca । tathā janma bhavetteṣāṁ putrājjanma pituryathā ॥ 15 ॥
  131. sambhave hetuphalayoreṣitavyaḥ kramastvayā । yugapatsambhave yasmādasambandho viṣāṇavat ॥ 16 ॥
  132. phalādutpadyamānaḥ sanna te hetuḥ prasidhyati । aprasiddhaḥ kathaṁ hetuḥ phalamutpādayiṣyati ॥ 17 ॥
  133. yadi hetoḥ phalātsiddhiḥ phalasiddhiśca hetutaḥ । kataratpūrvaniṣpannaṁ yasya siddhirapekṣayā ॥ 18 ॥
  134. aśaktiraparijñānaṁ kramakopo'tha vā punaḥ । evaṁ hi sarvathā buddhairajātiḥ paridīpitā ॥ 19 ॥
  135. bījāṅkurākhyo dṛṣṭāntaḥ sadā sādhyasamo hi saḥ । na hi sādhyasamo hetuḥ siddhau sādhyasya yujyate ॥ 20 ॥
  136. pūrvāparāparijñānamajāteḥ paridīpakam । jāyamānāddhi vai dharmātkathaṁ pūrvaṁ na gṛhyate ॥ 21 ॥
  137. svato vā parato vāpi na kiñcidvastu jāyate । sadasatsadasadvāpi na kiñcidvastu jāyate ॥ 22 ॥
  138. heturna jāyate'nādeḥ phalaṁ cāpi svabhāvataḥ । ādirna vidyate yasya tasya hyādirna vidyate ॥ 23 ॥
  139. prajñapteḥ sanimittatvamanyathā dvayanāśataḥ । saṅkleśasyopalabdheśca paratantrāstitā matā ॥ 24 ॥
  140. prajñapteḥ sanimittatvamiṣyate yuktidarśanāt । nimittasyānimittatvamiṣyate bhūtadarśanāt ॥ 25 ॥
  141. cittaṁ na saṁspṛśatyarthaṁ nārthābhāsaṁ tathaiva ca । abhūto hi yataścārtho nārthābhāsastataḥ pṛthak ॥ 26 ॥
  142. nimittaṁ na sadā cittaṁ saṁspṛśatyadhvasu triṣu । animitto viparyāsaḥ kathaṁ tasya bhaviṣyati ॥ 27 ॥
  143. tasmānna jāyate cittaṁ cittadṛśyaṁ na jāyate । tasya paśyanti ye jātiṁ khe vai paśyanti te padam ॥ 28 ॥
  144. ajātaṁ jāyate yasmādajātiḥ prakṛtistataḥ । prakṛteranyathābhāvo na kathañcidbhaviṣyati ॥ 29 ॥
  145. anāderantavattvaṁ ca saṁsārasya na setsyati । anantatā cādimato mokṣasya na bhaviṣyati ॥ 30 ॥
  146. ādāvante ca yannāsti vartamāne'pi tattathā । vitathaiḥ sadṛśāḥ santo'vitathā iva lakṣitāḥ ॥ 31 ॥
  147. saprayojanatā teṣāṁ svapne vipratipadyate । tasmādādyantavattvena mithyaiva khalu te smṛtāḥ ॥ 32 ॥
  148. sarve dharmā mṛṣā svapne kāyasyāntarnidarśanāt । saṁvṛte'sminpradeśe vai bhūtānāṁ darśanaṁ kutaḥ ॥ 33 ॥
  149. na yuktaṁ darśanaṁ gatvā kālasyāniyamādgatau । pratibuddhaśca vai sarvastasmindeśe na vidyate ॥ 34 ॥
  150. mitrādyaiḥ saha saṁmantrya sambuddho na prapadyate । gṛhītaṁ cāpi yatkiñcitpratibuddho na paśyati ॥ 35 ॥
  151. svapne cāvastukaḥ kāyaḥ pṛthaganyasya darśanāt । yathā kāyastathā sarvaṁ cittadṛśyamavastukam ॥ 36 ॥
  152. grahaṇājjāgaritavattaddhetuḥ svapna iṣyate । taddhetutvāttu tasyaiva sajjāgaritamiṣyate ॥ 37 ॥
  153. utpādasyāprasiddhatvādajaṁ sarvamudāhṛtam । na ca bhūtādabhūtasya sambhavo'sti kathañcana ॥ 38 ॥
  154. asajjāgarite dṛṣṭvā svapne paśyati tanmayaḥ । asatsvapne'pi dṛṣṭvā ca pratibuddho na paśyati ॥ 39 ॥
  155. nāstyasaddhetukamasatsadasaddhetukaṁ tathā । sacca saddhetukaṁ nāsti saddhetukamasatkutaḥ ॥ 40 ॥
  156. viparyāsādyathā jāgradacintyānbhūtavatspṛśet । tathā svapne viparyāsāddharmāṁstatraiva paśyati ॥ 41 ॥
  157. upalambhātsamācārādastivastutvavādinām । jātistu deśitā buddhairajātestrasatāṁ sadā ॥ 42 ॥
  158. ajātestrasatāṁ teṣāmupalambhādviyanti ye । jātidoṣā na setsyanti doṣo'pyalpo bhaviṣyati ॥ 43 ॥
  159. upalambhātsamācārānmāyāhastī yathocyate । upalambhātsamācārādasti vastu tathocyate ॥ 44 ॥
  160. jātyābhāsaṁ calābhāsaṁ vastvābhāsaṁ tathaiva ca । ajācalamavastutvaṁ vijñānaṁ śāntamadvayam ॥ 45 ॥
  161. evaṁ na jāyate cittamevaṁ dharmā ajāḥ smṛtāḥ । evameva vijānanto na patanti viparyaye ॥ 46 ॥
  162. ṛjuvakrādikābhāsamalātaspanditaṁ yathā । grahaṇagrāhakābhāsaṁ vijñānaspanditaṁ tathā ॥ 47 ॥
  163. aspandamānamalātamanābhāsamajaṁ yathā । aspandamānaṁ vijñānamanābhāsamajaṁ tathā ॥ 48 ॥
  164. alāte spandamāne vai nābhāsā anyatobhuvaḥ । na tato'nyatra niḥspandānnālātaṁ praviśanti te ॥ 49 ॥
  165. na nirgatā alātātte dravyatvābhāvayogataḥ । vijñāne'pi tathaiva syurābhāsasyāviśeṣataḥ ॥ 50 ॥
  166. vijñāne spandamāne vai nābhāsā anyatobhuvaḥ । na tato'nyatra niḥspandānna vijñānaṁ viśanti te ॥ 51 ॥
  167. na nirgatāste vijñānāddravyatvābhāvayogataḥ । kāryakāraṇatābhāvādyato'cintyāḥ sadaiva te ॥ 52 ॥
  168. dravyaṁ dravyasya hetuḥ syādanyadanyasya caiva hi । dravyatvamanyabhāvo vā dharmāṇāṁ nopapadyate ॥ 53 ॥
  169. evaṁ na cittajā dharmāścittaṁ vāpi na dharmajam । evaṁ hetuphalājātiṁ praviśanti manīṣiṇaḥ ॥ 54 ॥
  170. yāvaddhetuphalāveśastāvaddhetuphalodbhavaḥ । kṣīṇe hetuphalāveśe nāsti hetuphalodbhavaḥ ॥ 55 ॥
  171. yāvaddhetuphalāveśaḥ saṁsārastāvadāyataḥ । kṣīṇe hetuphalāveśe saṁsāraṁ na prapadyate ॥ 56 ॥
  172. saṁvṛtyā jāyate sarvaṁ śāśvataṁ nāsti tena vai । sadbhāvena hyajaṁ sarvamucchedastena nāsti vai ॥ 57 ॥
  173. dharmā ya iti jāyante jāyante te na tattvataḥ । janma māyopamaṁ teṣāṁ sā ca māyā na vidyate ॥ 58 ॥
  174. yathā māyāmayādbījājjāyate tanmayo'ṅkuraḥ । nāsau nityo na cocchedī tadvaddharmeṣu yojanā ॥ 59 ॥
  175. nājeṣu sarvadharmeṣu śāśvatāśāśvatābhidhā । yatra varṇā na vartante vivekastatra nocyate ॥ 60 ॥
  176. yathā svapne dvayābhāsaṁ cittaṁ calati māyayā । tathā jāgraddvayābhāsaṁ cittaṁ calati māyayā ॥ 61 ॥
  177. advayaṁ ca dvayābhāsaṁ cittaṁ svapne na saṁśayaḥ । advayaṁ ca dvayābhāsaṁ tathā jāgranna saṁśayaḥ ॥ 62 ॥
  178. svapnadṛkpracaransvapne dikṣu vai daśasu sthitān । aṇḍajānsvedajānvāpi jīvānpaśyati yānsadā ॥ 63 ॥
  179. svapnadṛkcittadṛśyāste na vidyante tataḥ pṛthak । tathā taddṛśyamevedaṁ svapnadṛkcittamiṣyate ॥ 64 ॥
  180. carañjāgarite jāgraddikṣu vai daśasu sthitān । aṇḍajānsvedajānvāpi jīvānpaśyati yānsadā ॥ 65 ॥
  181. jāgraccittekṣaṇīyāste na vidyante tataḥ pṛthak । tathā taddṛśyamevedaṁ jāgrataścittamiṣyate ॥ 66 ॥
  182. ubhe hyanyonyadṛśye te kiṁ tadastīti cocyate । lakṣaṇāśūnyamubhayaṁ tanmate naiva gṛhyate ॥ 67 ॥
  183. yathā svapnamayo jīvo jāyate mriyate'pi ca । tathā jīvā amī sarve bhavanti na bhavanti ca ॥ 68 ॥
  184. yathā māyāmayo jīvo jāyate mriyate'pi ca । tathā jīvā amī sarve bhavanti na bhavanti ca ॥ 69 ॥
  185. yathā nirmitako jīvo jāyate mriyate'pi ca । tathā jīvā amī sarve bhavanti na bhavanti ca ॥ 70 ॥
  186. na kaścijjāyate jīvaḥ sambhavo'sya na vidyate । etattaduttamaṁ satyaṁ yatra kiñcinna jāyate ॥ 71 ॥
  187. cittaspanditamevedaṁ grāhyagrāhakavaddvayam । cittaṁ nirviṣayaṁ nityamasaṅgaṁ tena kīrtitam ॥ 72 ॥
  188. yo'sti kalpitasaṁvṛtyā paramārthena nāstyasau । paratantrābhisaṁvṛtyā syānnāsti paramārthataḥ ॥ 73 ॥
  189. ajaḥ kalpitasaṁvṛtyā paramārthena nāpyajaḥ । paratantrābhiniṣpattyā saṁvṛtyā jāyate tu saḥ ॥ 74 ॥
  190. abhūtābhiniveśo'sti dvayaṁ tatra na vidyate । dvayābhāvaṁ sa buddhvaiva nirnimitto na jāyate ॥ 75 ॥
  191. yadā na labhate hetūnuttamādhamamadhyamān । tadā na jāyate cittaṁ hetvabhāve phalaṁ kutaḥ ॥ 76 ॥
  192. animittasya cittasya yānutpattiḥ samādvayā । ajātasyaiva sarvasya cittadṛśyaṁ hi tadyataḥ ॥ 77 ॥
  193. buddhvānimittatāṁ satyāṁ hetuṁ pṛthaganāpnuvan । vītaśokaṁ tathā kāmamabhayaṁ padamaśnute ॥ 78 ॥
  194. abhūtābhiniveśāddhi sadṛśe tatpravartate । vastvabhāvaṁ sa buddhvaiva niḥsaṅgaṁ vinivartate ॥ 79 ॥
  195. nivṛttasyāpravṛttasya niścalā hi tadā sthitiḥ । viṣayaḥ sa hi buddhānāṁ tatsāmyamajamadvayam ॥ 80 ॥
  196. ajamanidramasvapnaṁ prabhātaṁ bhavati svayam । sakṛdvibhāto hyevaiṣa dharmo dhātusvabhāvataḥ ॥ 81 ॥
  197. sukhamāvriyate nityaṁ duḥkhaṁ vivriyate sadā । yasya kasya ca dharmasya graheṇa bhagavānasau ॥ 82 ॥
  198. asti nāstyasti nāstīti nāsti nāstīti vā punaḥ । calasthirobhayābhāvairāvṛṇotyeva bāliśaḥ ॥ 83 ॥
  199. koṭyaścatasra etāstu grahairyāsāṁ sadāvṛtaḥ । bhagavānābhiraspṛṣṭo yena dṛṣṭaḥ sa sarvadṛk ॥ 84 ॥
  200. prāpya sarvajñatāṁ kṛtsnāṁ brāhmaṇyaṁ padamadvayam । anāpannādimadhyāntaṁ kimataḥ paramīhate ॥ 85 ॥
  201. viprāṇāṁ vinayo hyeṣa śamaḥ prākṛta ucyate । damaḥ prakṛtidāntatvādevaṁ vidvāñśamaṁ vrajet ॥ 86 ॥
  202. savastu sopalambhaṁ ca dvayaṁ laukikamiṣyate । avastu sopalambhaṁ ca śuddhaṁ laukikamiṣyate ॥ 87 ॥
  203. avastvanupalambhaṁ ca lokottaramiti smṛtam । jñānaṁ jñeyaṁ ca vijñeyaṁ sadā buddhaiḥ prakīrtitam ॥ 88 ॥
  204. jñāne ca trividhe jñeye krameṇa vidite svayam । sarvajñatā hi sarvatra bhavatīha mahādhiyaḥ ॥ 89 ॥
  205. heyajñeyāpyapākyāni vijñeyānyagrayāṇataḥ । teṣāmanyatra vijñeyādupalambhastriṣu smṛtaḥ ॥ 90 ॥
  206. prakṛtyākāśavajjñeyāḥ sarve dharmā anādayaḥ । vidyate na hi nānātvaṁ teṣāṁ kvacana kiñcana ॥ 91 ॥
  207. ādibuddhāḥ prakṛtyaiva sarve dharmāḥ suniścitāḥ । yasyaivaṁ bhavati kṣāntiḥ so'mṛtatvāya kalpate ॥ 92 ॥
  208. ādiśāntā hyanutpannāḥ prakṛtyaiva sunirvṛtāḥ । sarve dharmāḥ samābhinnā ajaṁ sāmyaṁ viśāradam ॥ 93 ॥
  209. vaiśāradyaṁ tu vai nāsti bhede vicaratāṁ sadā । bhedanimnāḥ pṛthagvādāstasmātte kṛpaṇāḥ smṛtāḥ ॥ 94 ॥
  210. aje sāmye tu ye kecidbhaviṣyanti suniścitāḥ । te hi loke mahājñānāstacca loko na gāhate ॥ 95 ॥
  211. ajeṣvajamasaṅkrāntaṁ dharmeṣu jñānamiṣyate । yato na kramate jñānamasaṅgaṁ tena kīrtitam ॥ 96 ॥
  212. aṇumātre'pi vaidharmye jāyamāne'vipaścitaḥ । asaṅgatā sadā nāsti kimutāvaraṇacyutiḥ ॥ 97 ॥
  213. alabdhāvaraṇāḥ sarve dharmāḥ prakṛtinirmalāḥ । ādau buddhāstathā muktā budhyanta iti nāyakāḥ ॥ 98 ॥
  214. kramate na hi buddhasya jñānaṁ dharmeṣu tāyinaḥ । sarve dharmāstathā jñānaṁ naitadbuddhena bhāṣitam ॥ 99 ॥
  215. durdarśamatigambhīramajaṁ sāmyaṁ viśāradam । buddhvā padamanānātvaṁ namaskurmo yathābalam ॥ 100 ॥