māṇḍūkyopaniṣat - mantrāḥ

  1. amātraścaturtho'vyavahāryaḥ prapañcopaśamaḥ śivo'dvaita evamoṅkāra ātmaiva saṁviśatyātmanātmānaṁ ya evaṁ veda ॥ 12 ॥
  2. eṣa sarveśvara eṣa sarvajña eṣo'ntaryāmyeṣa yoniḥ sarvasya prabhavāpyayau hi bhūtānām ॥ 6 ॥
  3. jāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ॥ 3 ॥
  4. jāgaritasthāno vaiśvānaro'kāraḥ prathamā mātrāpterādimattvādvāpnoti ha vai sarvānkāmānādiśca bhavati ya evaṁ veda ॥ 9 ॥
  5. nāntaḥprajñaṁ nabahiḥprajñaṁ nobhayataḥprajñaṁ naprajñānaghanaṁ naprajñaṁ nāprajñam । adṛśyamavyavahāryamagrāhyamalakṣaṇamacintyamavyapadeśyamekātmapratyayasāraṁ prapañcopaśamaṁ śāntaṁ śivamadvaitaṁ caturthaṁ manyante sa ātmā sa vijñeyaḥ ॥ 7 ॥
  6. omityetadakṣaramidaṁ sarvaṁ tasyopavyākhyānaṁ bhūtaṁ bhavadbhaviṣyaditi sarvamoṅkāra eva । yaccānyattrikālātītaṁ tadapyoṅkāra eva ॥ 1 ॥
  7. sarvaṁ hyetadbrahmāyamātmā brahma so'yamātmā catuṣpāt ॥ 2 ॥
  8. so'yamātmādhyakṣaramoṅkāro'dhimātraṁ pādā mātrā mātrāśca pādā akāra ukāro makāra iti ॥ 8 ॥
  9. suṣuptasthānaḥ prājño makārastṛtīyā mātrā miterapītervā minoti ha vā idaṁ sarvamapītiśca bhavati ya evaṁ veda ॥ 11 ॥
  10. svapnasthānastaijasa ukāro dvitīyā mātrotkarṣādubhayatvādvotkarṣati ha vai jñānasantatiṁ samānaśca bhavati nāsyābrahmavitkule bhavati ya evaṁ veda ॥ 10 ॥
  11. svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ praviviktabhuktaijaso dvitīyaḥ pādaḥ ॥ 4 ॥
  12. yatra supto na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyati tatsuṣuptam । suṣuptasthāna ekībhūtaḥ prajñānaghana evānandamayo hyānandabhukcetomukhaḥ prājñastṛtīyaḥ pādaḥ ॥ 5 ॥