śrīmacchaṅkarabhagavatpūjyapādaviracitam

bṛhadāraṇyakopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

oṁ namo brahmādibhyo brahmavidyāsampradāyakartṛbhyo vaṁśaṛṣibhyo namo gurubhyaḥ ।
‘uṣā vā aśvasya’ (bṛ. u. 1 । 1 । 1) ityevamādyā vājasaneyibrāhmaṇopaniṣat । tasyā iyamalpagranthā vṛttiḥ ārabhyate, saṁsāravyāvivṛtsubhyaḥ saṁsārahetunivṛttisādhanabrahmātmaikatvavidyāpratipattaye । seyaṁ brahmavidyā upaniṣacchabdavācyā, tatparāṇāṁ sahetoḥ saṁsārasyātyantāvasādanāt ; upanipūrvasya sadestadarthatvāt । tādarthyādgrantho'pyupaniṣaducyate । seyaṁ ṣaḍadhyāyī araṇye'nūcyamānatvādāraṇyakam ; bṛhattvātparimāṇato bṛhadāraṇyakam ॥
tasyāsya karmakāṇḍena sambandho'bhidhīyate । sarvo'pyayaṁ vedaḥ pratyakṣānumānābhyāmanavagateṣṭāniṣṭaprāptiparihāropāyaprakāśanaparaḥ, sarvapuruṣāṇāṁ nisargata eva tatprāptiparihārayoriṣṭatvāt । dṛṣṭaviṣaye ceṣṭāniṣṭaprāptiparihāropāyajñānasya pratyakṣānumānābhyāmeva siddhatvāt nāgamānveṣaṇā । na cāsati janmāntarasambandhyātmāstitvavijñāne janmāntareṣṭāniṣṭaprāptiparihārecchā syāt ; svabhāvavādidarśanāt । tasmājjanmāntarasambandhyātmāstitve janmāntareṣṭāniṣṭaprāptiparihāropāyaviśeṣe ca śāstraṁ pravartate । ‘yeyaṁ prete vicikitsā manuṣye astītyeke nāyamastīti caike’ (ka. u. 1 । 1 । 20) ityupakramya ‘astītyevopalabdhavyaḥ’ (ka. u. 2 । 3 । 13) ityevamādinirṇayadarśanāt ; ‘yathā ca maraṇaṁ prāpya’ (ka. u. 2 । 2 । 6) ityupakramya ‘yonimanye prapadyante śarīratvāya dehinaḥ । sthāṇumanye'nusaṁyanti yathākarma yathāśrutam’ (ka. u. 2 । 2 । 7) iti ca ; ‘svayaṁ jyotiḥ’ (bṛ. u. 4 । 3 । 9) ityupakramya ‘taṁ vidyākarmaṇī samanvārabhete’ (bṛ. u. 4 । 4 । 2) ‘puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena’ (bṛ. u. 3 । 2 । 13) iti ca ; ‘jñapayiṣyāmi’ (bṛ. u. 2 । 1 । 15) ityupakramya ‘vijñānamayaḥ’ (bṛ. u. 2 । 1 । 16) iti ca — vyatiriktātmāstitvam । tatpratyakṣaviṣayameveti cet , na ; vādivipratipattidarśanāt । na hi dehāntarasambandhina ātmanaḥ pratyakṣeṇāstitvavijñāne lokāyatikā bauddhāśca naḥ pratikūlāḥ syuḥ nāstyātmeti vadantaḥ । na hi ghaṭādau pratyakṣaviṣaye kaścidvipratipadyate, nāsti ghaṭa iti । sthāṇvādau puruṣādidarśanānneti cet , na ; nirūpite'bhāvāt । na hi pratyakṣeṇa nirūpite sthāṇvādau vipratipattirbhavati । vaināśikāstvahamiti pratyaye jāyamāne'pi dehāntaravyatiriktasya nāstitvameva pratijānate । tasmātpratyakṣaviṣayavailakṣaṇyāt pratyakṣānnātmāstitvasiddhiḥ । tathānumānādapi । śrutyā ātmāstitve liṅgasya darśitatvāt liṅgasya ca pratyakṣaviṣayatvāt neti cet , na ; janmāntarasambandhasyāgrahaṇāt । āgamena tvātmāstitve'vagate vedapradarśitalaukikaliṅgaviśeṣaiśca, tadanusāriṇo mīmāṁsakāstārkikāścāhaṁpratyayaliṅgāni ca vaidikānyeva svamatiprabhavāṇīti kalpayanto vadanti pratyakṣaścānumeyaścātmeti ॥
sarvathāpyastyātmā dehāntarasambandhītyevaṁ pratipatturdehāntaragateṣṭāniṣṭaprāptiparihāropāyaviśeṣārthinastadviśeṣajñāpanāya karmakāṇḍamārabdham । na tvātmanaḥ iṣṭāniṣṭaprāptiparihārecchākāraṇamātmaviṣayamajñānaṁ kartṛbhoktṛsvarūpābhimānalakṣaṇaṁ tadviparītabrahmātmasvarūpavijñānenāpanītam । yāvaddhi tannāpanīyate, tāvadayaṁ karmaphalarāgadveṣādisvābhāvikadoṣaprayuktaḥ śāstravihitapratiṣiddhātikrameṇāpi pravartamāno manovākkāyairdṛṣṭādṛṣṭāniṣṭasādhanānyadharmasaṁjñakāni karmāṇyupacinoti bāhulyena, svābhāvikadoṣabalīyastvāt । tataḥ sthāvarāntādhogatiḥ । kadācicchāstrakṛtasaṁskārabalīyastvam । tato manaādibhiriṣṭasādhanaṁ bāhulyenopacinoti dharmākhyam । taddvividham — jñānapūrvakaṁ kevalaṁ ca । tatra kevalaṁ pitṛlokādiprāptiphalam । jñānapūrvakaṁ devalokādibrahmalokāntaprāptiphalam । tathā ca śāstram — ‘ātmayājī śreyāndevayājinaḥ’ (śata. brā. 1 । 2 । 6 । 113) ityādi । smṛtiśca ‘dvividhaṁ karma vaidikam’ (manu. 12 । 88) ityādyā । sāmye ca dharmādharmayormanuṣyatvaprāptiḥ । evaṁ brahmādyā sthāvarāntā svābhāvikāvidyādidoṣavatī dharmādharmasādhanakṛtā saṁsāragatirnāmarūpakarmāśrayā । tadevedaṁ vyākṛtaṁ sādhyasādhanarūpaṁ jagat prāgutpatteravyākṛtamāsīt । sa eṣa bījāṅkurādivadavidyākṛtaḥ saṁsāraḥ ātmani kriyākārakaphalādhyāropalakṣaṇo'nādirananto'nartha ityetasmādviraktasyāvidyānivṛttaye tadviparītabrahmavidyāpratipattyarthopaniṣadārabhyate ॥
asya tvaśvamedhakarmasambandhino vijñānasya prayojanam — yeṣāmaśvamedhe nādhikāraḥ, teṣāmasmādeva vijñānāttatphalaprāptiḥ, vidyayā vā karmaṇā vā, ‘taddhaitallokajideva’ (bṛ. u. 1 । 3 । 28) ityevamādiśrutibhyaḥ । karmaviṣayatvameva vijñānasyeti cet , na ; ‘yo'śvamedhena yajate ya u cainamevaṁ veda’ (tai. saṁ. 5 । 3 । 12) iti vikalpaśruteḥ । vidyāprakaraṇe cāmnānāt , karmāntare ca sampādanadarśanāt , vijñānāttatphalaprāptirastītyavagamyate । sarveṣāṁ ca karmaṇāṁ paraṁ karmāśvamedhaḥ, samaṣṭivyaṣṭiprāptiphalatvāt । tasya ceha brahmavidyāprārambhe āmnānaṁ sarvakarmaṇāṁ saṁsāraviṣayatvapradarśanārtham । tathā ca darśayiṣyati phalamaśanāyāmṛtyubhāvam । na nityānāṁ saṁsāraviṣayaphalatvamiti cet , na ; sarvakarmaphalopasaṁhāraśruteḥ । sarvaṁ hi patnīsambaddhaṁ karma ; ‘jāyā me syādetāvānvai kāmaḥ’ (bṛ. u. 1 । 4 । 17) iti nisargata eva sarvakarmaṇāṁ kāmyatvaṁ darśayitvā, putrakarmāparavidyānāṁ ca ‘ayaṁ lokaḥ pitṛloko devalokaḥ’ iti phalaṁ darśayitvā, tryannātmakatāṁ cānte upasaṁhariṣyati ‘trayaṁ vā idaṁ nāma rūpaṁ karma’ (bṛ. u. 1 । 6 । 1) iti — sarvakarmaṇāṁ phalaṁ vyākṛtaṁ saṁsāra eveti । idameva trayaṁ prāgutpattestarhyavyākṛtamāsīt । tadeva punaḥ sarvaprāṇikarmavaśādvyākriyate bījādiva vṛkṣaḥ । so'yaṁ vyākṛtāvyākṛtarūpaḥ saṁsāro'vidyāviṣayaḥ kriyākārakaphalātmakatayātmarūpatvenādhyāropito'vidyayaiva mūrtāmūrtatadvāsanātmakaḥ । ato vilakṣaṇo'nāmarūpakarmātmako'dvayo nityaśuddhabuddhamuktasvabhāvo'pi kriyākārakaphalabhedādiviparyayeṇāvabhāsate । ato'smātkriyākārakaphalabhedasvarūpāt ‘etāvadidam’ iti sādhyasādhanarūpādviraktasya kāmādidoṣakarmabījabhūtāvidyānivṛttaye rajjvāmiva sarpavijñānāpanayāya brahmavidyā ārabhyate ॥
tatra tāvadaśvamedhavijñānāya ‘uṣā vā aśvasya’ ityādi । tatrāśvaviṣayameva darśanamucyate, prādhānyādaśvasya । prādhānyaṁ ca tannāmāṅkitatvātkratoḥ prājāpatyatvācca ॥
oṁ । uṣā vā aśvasya medhyasya śiraḥ । sūryaścakṣurvātaḥ prāṇo vyāttamagnirvaiśvānaraḥ saṁvatsara ātmāśvasya medhyasya । dyauḥ pṛṣṭhamantarikṣamudaraṁ pṛthivī pājasyaṁ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo'ṅgāni māsāścārdhamāsāśca parvāṇyahorātrāṇi pratiṣṭhā nakṣatrāṇyasthīni nabho māṁsāni । ūvadhyaṁ sikatāḥ sindhavo gudā yakṛcca klomānaśca parvatā oṣadhayaśca vanaspatayaśca lomānyudyanpūrvārdho nimlocañjaghanārdho yadvijṛmbhate tadvidyotate yadvidhūnute tatstanayati yanmehati tadvarṣati vāgevāsya vāk ॥ 1 ॥
uṣā iti, brāhmo muhūrtaḥ uṣāḥ ; vaiśabdaḥ smāraṇārthaḥ, prasiddhaṁ kālaṁ smārayati ; śiraḥ, prādhānyāt ; śiraśca pradhānaṁ śarīrāvayavānām ; aśvasya, medhyasya medhārhasya yajñiyasya, uṣāḥ śira iti sambandhaḥ । karmāṅgasya paśoḥ saṁskartavyatvātkālādidṛṣṭayaḥ śiraādiṣu kṣipyante ; prājāpatyatvaṁ ca prajāpatidṛṣṭyadhyāropaṇāt ; kālalokadevatātvādhyāropaṇaṁ ca prajāpatitvakaraṇaṁ paśoḥ ; evaṁrūpo hi prajāpatiḥ ; viṣṇutvādikaraṇamiva pratimādau । sūryaścakṣuḥ, śiraso'nantaratvātsūryādhidaivatatvācca ; vātaḥ prāṇaḥ, vāyusvābhāvyāt ; vyāttaṁ vivṛtaṁ mukham agnirvaiśvānaraḥ ; vaiśvānara ityagnerviśeṣaṇam ; vaiśvānaro nāmāgnirvivṛtaṁ mukhamityarthaḥ, mukhasyāgnidaivatatvāt ; saṁvatsara ātmā ; saṁvatsaro dvādaśamāsastrayodaśamāso vā ; ātmā śarīram ; kālāvayavānāṁ ca saṁvatsaraḥ śarīram ; śarīraṁ cātmā, ‘madhyaṁ hyeṣāmaṅgānāmātmā’ (ai. ā. 2 । 3 । 5) iti śruteḥ ; aśvasya medhyasyeti sarvatrānuṣaṅgārthaṁ punarvacanam । dyauḥ pṛṣṭham , ūrdhvatvasāmānyāt ; antarikṣamudaram , suṣiratvasāmānyāt ; pṛthivī pājasyaṁ pādasyam , pājasyamiti varṇavyatyayena, pādāsanasthānamityarthaḥ ; diśaścatasro'pi pārśve, pārśvena diśāṁ sambandhāt ; pārśvayordiśāṁ ca saṅkhyāvaiṣamyādayuktamiti cet , na ; sarvamukhatvopapatteraśvasya pārśvābhyāmeva sarvadiśāṁ sambandhādadoṣaḥ ; avāntaradiśa āgneyyādyāḥ parśavaḥ pārśvāsthīni ; ṛtavo'ṅgāni, saṁvatsarāvayavatvādaṅgasādharmyāt ; māsāścārdhamāsāśca parvāṇi sandhayaḥ, sandhisāmānyāt ; ahorātrāṇi pratiṣṭhāḥ ; bahuvacanātprājāpatyadaivapitryamānuṣāṇi ; pratiṣṭhāḥ pādāḥ, pratitiṣṭhatyetairiti ; ahorātrairhi kālātmā pratitiṣṭhati, aśvaśca pādaiḥ ; nakṣatrāṇyasthīni, śuklatvasāmānyāt ; nabho nabhaḥsthā meghāḥ, antarikṣasyodaratvokteḥ ; māṁsāni, udakarudhirasecanasāmānyāt । ūvadhyam udarasthamardhajīrṇamaśanaṁ sikatāḥ, viśliṣṭāvayavatvasāmānyāt ; sindhavaḥ syandanasāmānyāt nadyaḥ gudā nāḍyaḥ, bahuvacanācca ; yakṛcca klomānaśca hṛdayasyādhastāddakṣiṇottarau māṁsakhaṇḍau ; klomāna iti nityaṁ bahuvacanamekasminneva ; parvatāḥ, kāṭhinyāducchritatvācca ; oṣadhayaśca kṣudrāḥ sthāvarāḥ, vanaspatayo mahāntaḥ, lomāni keśāśca yathāsambhavam ; udyannudgacchanbhavati savitā ā madhyāhnāt aśvasya pūrvārdhaḥ nābherūrdhvamityarthaḥ ; nimlocannastaṁ yan ā madhyāhnāt jaghanārdho'parārdhaḥ, pūrvāparatvasādharmyāt ; yadvijṛmbhate gātrāṇi vināmayati vikṣipati, tadvidyotate vidyotanam , mukhaghanavidāraṇasāmānyāt ; yadvidhūnute gātrāṇi kampayati, tatstanayati, garjanaśabdasāmānyāt ; yanmehati mūtraṁ karotyaśvaḥ, tadvarṣati varṣaṇaṁ tat , secanasāmānyāt ; vāgeva śabda eva asyāśvasya vāgiti, nātra kalpanetyarthaḥ ॥
aharvā aśvaṁ purastānmahimānvajāyata tasya pūrve samudre yonī rātrirenaṁ paścānmahimānvajāyata tasyāpare samudre yoniretau vā aśvaṁ mahimānāvabhitaḥ sambabhūvatuḥ । hayo bhūtvā devānavahadvājī gandharvānarvāsurānaśvo manuṣyānsamudra evāsya bandhuḥ samudro yoniḥ ॥ 2 ॥
aharvā iti, sauvarṇarājatau mahimākhyau grahāvaśvasyāgrataḥ pṛṣṭhataśca sthāpyete, tadviṣayamidaṁ darśanam । ahaḥ sauvarṇo grahaḥ, dīptisāmānyādvai । aharaśvaṁ purastānmahimānvajāyateti katham ? aśvasya prajāpatitvāt ; prajāpatirhyādityādilakṣaṇo'hnā lakṣyate ; aśvaṁ lakṣayitvājāyata sauvarṇo mahimā grahaḥ, vṛkṣamanu vidyotate vidyuditi yadvat । tasya grahasya pūrve pūrvaḥ samudre samudraḥ yoniḥ, vibhaktivyatyayena ; yonirityāsādanasthānam । tathā rātrī rājato grahaḥ, varṇasāmānyājjaghanyatvasāmānyādvā । enamaśvaṁ paścātpṛṣṭhato mahimā anvajāyata ; tasyāpare samudre yoniḥ । mahimā mahattvāt । aśvasya hi vibhūtireṣā, yatsauvarṇo rājataśca grahāvubhayataḥ sthāpyete । tāvetau vai mahimānau mahimākhyau grahau, aśvamabhitaḥ sambabhūvatuḥ uktalakṣaṇāveva sambhūtau । itthamasāvaśvo mahattvayukta iti punarvacanaṁ stutyartham । tathā ca hayo bhūtvetyādi stutyarthameva । hayo hinotergatikarmaṇaḥ, viśiṣṭagatirityarthaḥ ; jātiviśeṣo vā ; devānavahat devatvamagamayat , prajāpatitvāt ; devānāṁ vā voḍhābhavat ; nanu nindaiva vāhanatvam ; naiṣa doṣaḥ ; vāhanatvaṁ svābhāvikamaśvasya, svābhāvikatvāducchrāyaprāptirdevādisambandho'śvasya iti stutirevaiṣā । tathā vājyādayo jātiviśeṣāḥ ; vājī bhūtvā gandharvānavahadityanuṣaṅgaḥ ; tathārvā bhūtvāsurān ; aśvo bhūtvā manuṣyān । samudra eveti paramātmā, bandhurbandhanam , badhyate'sminniti ; samudro yoniḥ kāraṇamutpattiṁ prati ; evamasau śuddhayoniḥ śuddhasthitiriti stūyate ; ‘apsuyonirvā aśvaḥ’ (tai. saṁ. 2 । 3 । 12) iti śruteḥ prasiddha eva vā samudro yoniḥ ॥
iti prathamādhyāyasya prathamaṁ brāhmaṇam ॥
naiveha kiñcanāgra āsīnmṛtyunaivedamāvṛtamāsīdaśanāyayāśanāyā hi mṛtyustanmano'kurutātmanvī syāmiti । so'rcannacarattasyārcata āpo'jāyantārcate vai me kamabhūditi tadevārkasyārkatvaṁ kaṁ ha vā asmai bhavati ya evametadarkasyārkatvaṁ veda ॥ 1 ॥
athāgneraśvamedhopayogikasyotpattirucyate । tadviṣayadarśanavivakṣayaivotpattiḥ stutyarthā । naiveha kiñcanāgra āsīt iha saṁsāramaṇḍale, kiñcana kiñcidapi nāmarūpapravibhaktaviśeṣam , naivāsīt na babhūva, agre prāgutpattermanaādeḥ ॥
kiṁ śūnyameva babhūva ? śūnyameva syāt ; ‘naiveha kiñcana’ iti śruteḥ, na kāryaṁ kāraṇaṁ vāsīt ; utpatteśca ; utpadyate hi ghaṭaḥ ; ataḥ prāgutpatterghaṭasya nāstitvam । nanu kāraṇasya na nāstitvam , mṛtpiṇḍādidarśanāt ; yannopalabhyate tasyaiva nāstitā । astu kāryasya, na tu kāraṇasya, upalabhyamānatvāt । na, prāgutpatteḥ sarvānupalambhāt । anupalabdhiścedabhāvahetuḥ, sarvasya jagataḥ prāgutpatterna kāraṇaṁ kāryaṁ vopalabhyate ; tasmātsarvasyaivābhāvo'stu ॥
na, ‘mṛtyunaivedamāvṛtāmāsīt’ iti śruteḥ ; yadi hi kiñcidapi nāsīt , yenāvriyate yaccāvriyate, tadā nāvakṣyat , ‘mṛtyunaivedamāvṛtam’ iti ; na hi bhavati gaganakusumacchanno vandhyāputra iti ; bravīti ca ‘mṛtyunaivedamāvṛtamāsīt’ iti । tasmāt yenāvṛtaṁ kāraṇena, yaccāvṛtaṁ kāryam , prāgutpattestadubhayamāsīt , śruteḥ prāmāṇyāt , anumeyatvācca । anumīyate ca prāgutpatteḥ kāryakāraṇayorastitvam । kāryasya hi sato jāyamānasya kāraṇe satyutpattidarśanāt , asati cādarśanāt , jagato'pi prāgutpatteḥ kāraṇāstitvamanumīyate, ghaṭādikāraṇāstitvavat । ghaṭādikāraṇasyāpyasattvameva, anupamṛdya mṛtpiṇḍādikaṁ ghaṭādyanutpatteriti cet , na ; mṛdādeḥ kāraṇatvāt । mṛtsuvarṇādi hi tatra kāraṇaṁ ghaṭarucakādeḥ, na piṇḍākāraviśeṣaḥ, tadabhāve bhāvāt । asatyapi piṇḍākāraviśeṣe mṛtsuvarṇādikāraṇadravyamātrādeva ghaṭarucakādikāryotpattirdṛśyate । tasmānna piṇḍākāraviśeṣo ghaṭarucakādikāraṇam । asati tu mṛtsuvarṇādidravye ghaṭarucakādirna jāyata iti mṛtsuvarṇādidravyameva kāraṇam , na tu piṇḍākāraviśeṣaḥ । sarvaṁ hi kāraṇaṁ kāryamutpādayat , pūrvotpannasyātmakāryasya tirodhānaṁ kurvat , kāryāntaramutpādayati ; ekasminkāraṇe yugapadanekakāryavirodhāt । na ca pūrvakāryopamarde kāraṇasya svātmopamardo bhavati । tasmātpiṇḍādyupamarde kāryotpattidarśanamahetuḥ prāgutpatteḥ kāraṇāsattve । piṇḍādivyatirekeṇa mṛdāderasattvādayuktamiti cet — piṇḍādipūrvakāryopamarde mṛdādi kāraṇaṁ nopamṛdyate, ghaṭādikāryāntare'pyanuvartate, ityetadayuktam , piṇḍaghaṭādivyatirekeṇa mṛdādikāraṇasyānupalambhāditi cet , na ; mṛdādikāraṇānāṁ ghaṭādyutpattau piṇḍādinivṛttāvanuvṛttidarśanāt । sādṛśyādanvayadarśanam , na kāraṇānuvṛtteriti cet , na ; piṇḍādigatānāṁ mṛdādyavayavānāmeva ghaṭādau pratyakṣatve'numānābhāsātsādṛśyādikalpanānupapatteḥ । na ca pratyakṣānumānayorviruddhāvyabhicāritā, pratyakṣapūrvakatvādanumānasya ; sarvatraivānāśvāsaprasaṅgāt — yadi ca kṣaṇikaṁ sarvaṁ tadevedamiti gamyamānam , tadbuddherapyanyatadbuddhyapekṣatve tasyā apyanyatadbuddhyapekṣatvamityanavasthāyām , tatsadṛśamidamityasyā api buddhermṛṣātvāt , sarvatrānāśvāsataiva । tadidambuddhyorapi kartrabhāve sambandhānupapattiḥ । sādṛśyāttatsambandha iti cet , na ; tadidambuddhyoritaretaraviṣayatvānupapatteḥ । asati cetaretaraviṣayatve sādṛśyagrahaṇānupapattiḥ । asatyeva sādṛśye tadbuddhiriti cet , na ; tadidambuddhyorapi sādṛśyabuddhivadasadviṣayatvaprasaṅgāt । asadviṣayatvameva sarvabuddhīnāmastviti cet , na ; buddhibuddherapyasadviṣayatvaprasaṅgāt । tadapyastviti cet , na ; sarvabuddhīnāṁ mṛṣātve'satyabuddhyanupapatteḥ । tasmādasadetat — sādṛśyāttadbuddhiriti । ataḥ siddhaḥ prākkāryotpatteḥ kāraṇasadbhāvaḥ ॥
kāryasya ca abhivyaktiliṅgatvāt । kāryasya ca sadbhāvaḥ prāgutpatteḥ siddhaḥ ; kathamabhivyaktiliṅgatvāt — abhivyaktirliṅgamasyeti ? abhivyaktiḥ sākṣādvijñānālambanatvaprāptiḥ । yaddhi loke prāvṛtaṁ tamaādinā ghaṭādi vastu, tadālokādinā prāvaraṇatiraskāreṇa vijñānaviṣayatvaṁ prāpnuvat , prāksadbhāvaṁ na vyabhicarati ; tathedamapi jagat prāgutpatterityavagacchāmaḥ । na hyavidyamāno ghaṭaḥ udite'pyāditye upalabhyate । na ; te avidyamānatvābhāvādupalabhyetaiveti cet — na hi tava ghaṭādi kāryaṁ kadācidapyavidyamānamityudite āditye upalabhyetaiva, mṛtpiṇḍesannihite tamaādyāvaraṇe cāsati vidyamānatvāditi cet , na ; dvividhatvādāvaraṇasya । ghaṭādikāryasya dvividhaṁ hyāvaraṇam — mṛdāderabhivyaktasya tamaḥkuḍyādi, prāṅmṛdo'bhivyaktermṛdādyavayavānāṁ piṇḍādikāryāntararūpeṇa saṁsthānam । tasmātprāgutpattervidyamānasyaiva ghaṭādikāryasyāvṛtatvādanupalabdhiḥ । naṣṭotpannabhāvābhāvaśabdapratyayabhedastu abhivyaktitirobhāvayordvividhatvāpekṣaḥ । piṇḍakapālāderāvaraṇavailakṣaṇyādayuktamiti cet — tamaḥkuḍyādi hi ghaṭādyāvaraṇaṁ ghaṭādibhinnadeśaṁ dṛṣṭam ; na tathā ghaṭādibhinnadeśe dṛṣṭe piṇḍakapāle ; tasmātpiṇḍakapālasaṁsthānayorvidyamānasyaiva ghaṭasyāvṛtatvādanupalabdhirityayuktam , āvaraṇadharmavailakṣaṇyāditi cet , na ; kṣīrodakādeḥ kṣīrādyāvaraṇenaikadeśatvadarśanāt । ghaṭādikārye kapālacūrṇādyavayavānāmantarbhāvādanāvaraṇatvamiti cet , na ; vibhaktānāṅkāryāntaratvādāvaraṇatvopapatteḥ । āvaraṇābhāve eva yatnaḥ kartavya iti cet — piṇḍakapālāvasthayorvidyamānameva ghaṭādi kāryamāvṛtatvānnopalabhyata iti cet , ghaṭādikāryārthinā tadāvaraṇavināśe eva yatnaḥ kartavyaḥ, na ghaṭādyutpattau ; na caitadasti ; tasmādayuktaṁ vidyamānasyaivāvṛtatvādanupalabdhiḥ, iti cet , na ; aniyamāt । na hi vināśamātraprayatnādeva ghaṭādyabhivyaktirniyatā ; tamaādyāvṛte ghaṭādau pradīpādyutpattau prayatnadarśanāt । so'pi tamonāśāyaiveti cet — dīpādyutpattāvapi yaḥ prayatnaḥ so'pi tamastiraskaraṇāya ; tasminnaṣṭe ghaṭaḥ svayamevopalabhyate ; na hi ghaṭe kiñcidādhīyata iti cet , na ; prakāśavato ghaṭasyopalabhyamānatvāt । yathā prakāśaviśiṣṭo ghaṭa upalabhyate pradīpakaraṇe, na tathā prākpradīpakaraṇāt । tasmānna tamastiraskaraṇāyaiva pradīpakaraṇam ; kiṁ tarhi, prakāśavattvāya ; prakāśavattvenaivopalabhyamānatvāt । kvacidāvaraṇavināśe'pi yatnaḥ syāt ; yathā kuḍyādivināśe । tasmānna niyamo'sti — abhivyaktyarthināvaraṇavināśe eva yatnaḥ kārya iti । niyamārthavattvācca । kāraṇe vartamānaṁ kāryaṁ kāryāntarāṇāmāvaraṇamityavocāma । tatra yadi pūrvābhivyaktasya kāryasya piṇḍasya vyavahitasya vā kapālasya vināśe eva yatnaḥ kriyeta, tadā vidalacūrṇādyapi kāryaṁ jāyeta । tenāpyāvṛto ghaṭo nopalabhyata iti punaḥ prayatnāntarāpekṣaiva । tasmādghaṭādyabhivyaktyarthino niyata eva kārakavyāpāro'rthavān । tasmātprāgutpatterapi sadeva kāryam । atītānāgatapratyayabhedācca । atīto ghaṭo'nāgato ghaṭa ityetayośca pratyayayorvartamānaghaṭapratyayavanna nirviṣayatvaṁ yuktam । anāgatārthipravṛtteśca । na hyasatyarthitayā pravṛttirloke dṛṣṭā । yogināṁ cātītānāgatajñānasya satyatvāt । asaṁścedbhaviṣyadghaṭaḥ, aiśvaraṁ bhaviṣyadghaṭaviṣayaṁ pratyakṣajñānaṁ mithyā syāt ; na ca pratyakṣamupacaryate ; ghaṭasadbhāve hyanumānamavocāma । vipratiṣedhācca । yadi ghaṭo bhaviṣyatīti, kulālādiṣu vyāpriyamāṇeṣu ghaṭārtham , pramāṇena niścitam , yena ca kālena ghaṭasya sambandho bhaviṣyatītyucyate, tasminneva kāle ghaṭo'sanniti vipratiṣiddhamabhidhīyate ; bhaviṣyanghaṭo'sanniti, na bhaviṣyatītyarthaḥ ; ayaṁ ghaṭo na vartata iti yadvat । atha prāgutpatterghaṭo'sannityucyeta — ghaṭārthaṁ pravṛtteṣu kulālādiṣu tatra yathā vyāpārarūpeṇa vartamānāstāvatkulālādayaḥ, tathā ghaṭo na vartata ityasacchabdasyārthaścet , na virudhyate ; kasmāt ? svena hi bhaviṣyadrūpeṇa ghaṭo vartate ; na hi piṇḍasya vartamānatā, kapālasya vā, ghaṭasya bhavati ; na ca tayoḥ, bhaviṣyattā ghaṭasya ; tasmātkulālādivyāpāravartamānatāyāṁ prāgutpatterghaṭo'sanniti na virudhyate । yadi ghaṭasya yatsvaṁ bhaviṣyattākāryarūpaṁ tat pratiṣidhyeta, tatpratiṣedhe virodhaḥ syāt ; na tu tadbhavānpratiṣedhati ; na ca sarveṣāṁ kriyāvatāmekaiva vartamānatā bhaviṣyattvaṁ vā । api ca, caturvidhānāmabhāvānām , ghaṭasyetaretarābhāvo ghaṭādanyo ṣṭaḥ — yathā ghaṭābhāvaḥ paṭādireva, na ghaṭasvarūpameva । na ca ghaṭābhāvaḥ sanpaṭaḥ abhāvātmakaḥ ; kiṁ tarhi ? bhāvarūpa eva । evaṁ ghaṭasya prākpradhvaṁsātyantābhāvānāmapi ghaṭādanyatvaṁ syāt , ghaṭena vyapadiśyamānatvāt , ghaṭasyetaretarābhāvavat ; tathaiva bhāvātmakatābhāvānām । evaṁ ca sati, ghaṭasya prāgabhāva iti na ghaṭasvarūpameva prāgutpatternāsti । atha ghaṭasya prāgabhāva iti ghaṭasya yatsvarūpaṁ tadevocyeta, ghaṭasyeti vyapadeśānupapattiḥ । atha kalpayitvā vyapadiśyeta, śilāputrakasya śarīramiti yadvat ; tathāpi ghaṭasya prāgabhāva iti kalpitasyaivābhāvasya ghaṭena vyapadeśaḥ, na ghaṭasvarūpasyaiva । athārthāntaraṁ ghaṭādghaṭasyābhāva iti, uktottarametat । kiñcānyat ; prāgutpatteḥ śaśaviṣāṇavadabhāvabhūtasya ghaṭasya svakāraṇasattāsambandhānupapattiḥ, dviniṣṭhatvātsambandhasya । ayutasiddhānāmadoṣa iti cet , na ; bhāvābhāvayorayutasiddhatvānupapatteḥ । bhāvabhūtayorhi yutasiddhatā ayutasiddhatā vā syāt , na tu bhāvābhāvayorabhāvayorvā । tasmātsadeva kāryaṁ prāgutpatteriti siddham ॥
kiṁlakṣaṇena mṛtyunāvṛtamityata āha — aśanāyayā, aśitumicchā aśanāyā, saiva mṛtyorlakṣaṇam , tayā lakṣitena mṛtyunā aśanāyayā । kathamaśanāyā mṛtyuriti, ucyate — aśanāyā hi mṛtyuḥ । hi - śabdena prasiddhaṁ hetumavadyotayati । yo hyaśitumicchati so'śanāyānantarameva hanti jantūn । tenāsāvaśanāyayā lakṣyate mṛtyuriti, aśanāyā hītyāha । buddhyātmano'śanāyā dharma iti sa eṣa buddhyavastho hiraṇyagarbho mṛtyurityucyate । tena mṛtyunedaṁ kāryamāvṛtamāsīt , yathā piṇḍāvasthayā mṛdā ghaṭādaya āvṛtāḥ syuriti tadvat । tanmano'kuruta, taditi manaso nirdeśaḥ ; sa prakṛto mṛtyuḥ vakṣyamāṇakāryasisṛkṣayā tat kāryālocanakṣamam , manaḥśabdavācyaṁ saṅkalpādilakṣaṇamantaḥkaraṇam , akuruta kṛtavān । kenābhiprāyeṇa mano'karoditi, ucyate — ātmanvī ātmavān syāṁ bhaveyam ; ahamanenātmanā manasā manasvī syāmityabhiprāyaḥ । saḥ prajāpatiḥ, abhivyaktena manasā samanaskaḥ san , arcan arcayanpūjayan ātmānameva kṛtārtho'smīti, acarat caraṇamakarot । tasya prajāpateḥ arcataḥ pūjayataḥ āpaḥ rasātmikāḥ pūjāṅgabhūtāḥ ajāyanta utpannāḥ । atrākāśaprabhṛtīnāṁ trayāṇāmutpattyanantaramiti vaktavyam , śrutyantarasāmarthyāt , vikalpāsambhavācca sṛṣṭikramasya । arcate pūjāṁ kurvate vai me mahyaṁ kam udakam abhūt iti evamamanyata yasmānmṛtyuḥ, tadeva tasmādeva hetoḥ arkasya agneraśvamedhakratvaupayogikasya arkatvam ; arkatve heturityarthaḥ । agnerarkanāmanirvacanametat — arcanātsukhahetupūjākaraṇādapsambandhāccāgneretadgauṇaṁ nāmārka iti । yaḥ evaṁ yathoktam arkasyārkatvaṁ veda jānāti, kam udakaṁ sukhaṁ vā, nāmasāmānyāt , ha vai ityavadhāraṇārthau, bhavatyeveti, asmai evaṁvide evaṁvidarthaṁ bhavati ॥
āpo vā arkastadyadapāṁ śara āsīttatsamahanyata । sā pṛthivyabhavattasyāmaśrāmyattasya śrāntasya taptasya tejoraso niravartatāgniḥ ॥ 2 ॥
āpo vā arkaḥ । kaḥ punarasāvarka iti, ucyate — āpo vai yā arcanāṅgabhūtāstā eva arkaḥ, agnerarkasya hetutvāt , apsu cāgniḥ pratiṣṭhita iti ; na punaḥ sākṣādevārkastāḥ, tāsāmaprakaraṇāt ; agneśca prakaraṇam ; vakṣyati ca — ‘ayamagnirarkaḥ’ iti । tat tatra, yadapāṁ śara iva śaro dadhna iva maṇḍabhūtamāsīt , tatsamahanyata saṅghātamāpadyata tejasā bāhyāntaḥpacyamānam ; liṅgavyatyayena vā, yo'pāṁ śaraḥ sa samahanyateti । sā pṛthivyabhavat , sa saṅghāto yeyaṁ pṛthivī sābhavat ; tābhyo'dbhyo'ṇḍamabhinirvṛttamityarthaḥ ; tasyāṁ pṛthivyāmutpāditāyām , sa mṛtyuḥ prajāpatiḥ aśrāmyat śramayukto babhūva ; sarvo hi lokaḥ kāryaṁ kṛtvā śrāmyati ; prajāpateśca tanmahatkāryam , yatpṛthivīsargaḥ ; kiṁ tasya śrāntasyetyucyate — tasya śrāntasya taptasya svinnasya, tejorasaḥ teja eva rasastejorasaḥ, rasaḥ sāraḥ, niravartata prajāpatiśarīrānniṣkrānta ityarthaḥ ; ko'sau niṣkrāntaḥ ? agniḥ so'ṇḍasyāntarvirāṭ prajāpatiḥ prathamajaḥ kāryakaraṇasaṅghātavāñjātaḥ ; ‘sa vai śarīrī prathamaḥ’ iti smaraṇāt ॥
sa tredhātmānaṁ vyakurutādityaṁ tṛtīyaṁ vāyuṁ tṛtīyaṁ sa eṣa prāṇastredhā vihitaḥ । tasya prācī dikśiro'sau cāsau cermau । athāsya pratīcī dikpucchamasau cāsau ca sakthyau dakṣiṇā codīcī ca pārśve dyauḥ pṛṣṭhamantarikṣamudaramiyamuraḥ sa eṣo'psu pratiṣṭhito yatra kvacaiti tadeva pratitiṣṭhatyevaṁ vidvān ॥ 3 ॥
sa ca jātaḥ prajāpatiḥ tredhā triprakāram ātmānaṁ svayameva kāryakaraṇasaṅghātaṁ vyakuruta vyabhajadityetat ; kathaṁ tredhetyāha — ādityaṁ tṛtīyam agnivāyvapekṣayā trayāṇāṁ pūraṇam , akurutetyanuvartate ; tathāgnyādityāpekṣayā vāyuṁ tṛtīyam ; tathā vāyvādityāpekṣayāgniṁ tṛtīyamiti draṣṭavyam ; sāmarthyasya tulyatvāttrayāṇāṁ saṅkhyāpūraṇatve । sa eṣa prāṇaḥ sarvabhūtānāmātmāpyagnivāyvādityarūpeṇa viśeṣataḥ svenaiva mṛtyvātmanā tredhā vihitaḥ vibhaktaḥ, na virāṭsvarūpopamardanena । tasyāsya prathamajasyāgneraśvamedhaupayogikasyārkasya virājaścityātmakasyāśvasyeva darśanamucyate ; sarvā hi pūrvoktotpattirasya stutyarthetyavocāma — itthamasau śuddhajanmeti । tasya prācī dik śiraḥ, viśiṣṭatvasāmānyāt ; asau cāsau ca aiśānyāgneyyau īrmau bāhū, īrayatergatikarmaṇaḥ । atha asya agneḥ, pratīcī dik pucchaṁ jaghanyo bhāgaḥ, prāṅmukhasya pratyagdiksambandhāt ; asau cāsau ca vāyavyanair‌ṛtyau sakthyau sakthinī, pṛṣṭhakoṇatvasāmānyāt ; dakṣiṇā codīcī ca pārśve, ubhayadiksambandhasāmānyāt ; dyauḥ pṛṣṭhamantarikṣamudaramiti pūrvavat ; iyamuraḥ, adhobhāgasāmānyāt ; sa eṣo'gniḥ prajāpatirūpo lokādyātmako'gniḥ apsu pratiṣṭhitaḥ, ‘evamime lokā apsvantaḥ’ iti śruteḥ ; yatra kvaca yasminkasmiṁścit eti gacchati, tadeva tatraiva pratitiṣṭhiti sthitiṁ labhate ; ko'sau ? evaṁ yathoktamapsu pratiṣṭhitatvamagneḥ vidvān vijānan ; guṇaphalametat ॥
so'kāmayata dvitīyo ma ātmā jāyeteti sa manasā vācaṁ mithunaṁ samabhavadaśanāyāmṛtyustadyadreta āsītsa saṁvatsaro'bhavat । na ha purā tataḥ saṁvatsara āsa tametāvantaṁ kālamabibhaḥ । yāvānsaṁvatsarastametāvataḥ kālasya parastādasṛjata । taṁ jātamabhivyādadātsa bhāṇakarotsaiva vāgabhavat ॥ 4 ॥
so'kāmayata — yo'sau mṛtyuḥ so'bādikrameṇātmanātmānamaṇḍasyāntaḥ kāryakaraṇasaṅghātavantaṁ virājamagnimasṛjata, tredhā cātmānamakurutetyuktam । sa kiṁvyāpāraḥ sannasṛjateti, ucyate — saḥ mṛtyuḥ akāmayata kāmitavān ; kim ? dvitīyaḥ me mama ātmā śarīram , yenāhaṁ śarīrī syām , sa jāyeta utpadyeta, iti evametadakāmayata ; saḥ evaṁ kāmayitvā, manasā pūrvotpannena, vācaṁ trayīlakṣaṇām , mithunaṁ dvandvabhāvam , samabhavat sambhavanaṁ kṛtavān , manasā trayīmālocitavān ; trayīvihitaṁ sṛṣṭikramaṁ manasānvālocayadityarthaḥ । ko'sau ? aśanāyayā lakṣito mṛtyuḥ ; aśanāyā mṛtyurityuktam ; tameva parāmṛśati, anyatra prasaṅgo mā bhūditi ; tadyadreta āsīt , tat tatra mithune, yadreta āsīt , prathamaśarīriṇaḥ prajāpaterutpattau kāraṇaṁ reto bījaṁ jñānakarmarūpam , trayyālocanāyāṁ yaddṛṣṭavānāsījjanmāntarakṛtam ; tadbhāvabhāvito'paḥ sṛṣṭvā tena retasā bījenāpsvanupraviśyāṇḍarūpeṇa garbhībhūtaḥ saḥ, saṁvatsaro'bhavat , saṁvatsarakālanirmātā saṁvatsaraḥ, prajāpatirabhavat । na ha, purā pūrvam , tataḥ tasmātsaṁvatsarakālanirmātuḥ prajāpateḥ, saṁvatsaraḥ kālo nāma, na āsa na babhūva ha ; taṁ saṁvatsarakālanirmātāramantargarbhaṁ prajāpatim , yāvāniha prasiddhaḥ kālaḥ etāvantam etāvatsaṁvatsaraparimāṇaṁ kālam abibhaḥ bhṛtavān mṛtyuḥ । yāvānsaṁvatsaraḥ iha prasiddhaḥ, tataḥ parastātkiṁ kṛtavān ? tam , etāvataḥ kālasya saṁvatsaramātrasya parastāt ūrdhvam asṛjata sṛṣṭavān , aṇḍamabhinadityarthaḥ । tam evaṁ kumāraṁ jātam agniṁ prathamaśarīriṇam , aśanāyāvattvānmṛtyuḥ abhivyādadāt mukhavidāraṇaṁ kṛtavān attum ; sa ca kumāro bhītaḥ svābhāvikyāvidyayā yuktaḥ bhāṇityevaṁ śabdam akarot ; saiva vāgabhavat , vāk śabdaḥ abhavat ॥
sa aikṣata yadi vā imamabhimaṁsye kanīyo'nnaṁ kariṣya iti sa tayā vācā tenātmanedaṁ sarvamasṛjata yadidaṁ kiñcarco yajūṁṣi sāmāni cchandāṁsi yajñānprajāḥ paśūn । sa yadyadevāsṛjata tattadattumadhriyata sarvaṁ vā attīti tadaditeradititvaṁ sarvasyaitasyāttā bhavati sarvamasyānnaṁ bhavati ya evametadaditeradititvaṁ veda ॥ 5 ॥
sa aikṣata — saḥ, evaṁ bhītaṁ kṛtaravaṁ kumāraṁ dṛṣṭvā, mṛtyuḥ aikṣata īkṣitavān , aśanāyāvānapi — yadi kadācidvā imaṁ kumāram abhimaṁsye, abhipūrvo manyatirhiṁsārthaḥ, hiṁsiṣye ityarthaḥ ; kanīyo'nnaṁ kariṣye, kanīyaḥ alpamannaṁ kariṣye - iti ; evamīkṣitvā tadbhakṣaṇādupararāma ; bahu hyannaṁ kartavyaṁ dīrghakālabhakṣaṇāya, na kanīyaḥ ; tadbhakṣaṇe hi kanīyo'nnaṁ syāt , bījabhakṣaṇe iva sasyābhāvaḥ । saḥ evaṁ prayojanamannabāhulyamālocya, tayaiva trayyā vācā pūrvoktayā, tenaiva ca ātmanā manasā, mithunībhāvamālocanamupagamyopagamya, idaṁ sarvaṁ sthāvaraṁ jaṅgamaṁ ca asṛjata, yadidaṁ kiñca yatkiñcedam ; kiṁ tat ? ṛcaḥ, yajūṁṣi, sāmāni, chandāṁsi ca sapta gāyatryādīni — stotraśastrādikarmāṅgabhūtāṁstrividhānmantrāngāyatryādicchandoviśiṣṭān , yajñāṁśca tatsādhyān , prajāstatkartrīḥ, paśūṁśca grāmyānāraṇyānkarmasādhanabhūtān । nanu trayyā mithunībhūtayāsṛjatetyuktam ; ṛgādīnīha kathamasṛjateti ? naiṣa doṣaḥ ; manasastvavyakto'yaṁ mithunībhāvastrayyā ; bāhyastu ṛgādīnāṁ vidyamānānāmeva karmasu viniyogabhāvena vyaktībhāvaḥ sarga iti । saḥ prajāpatiḥ, evamannavṛddhiṁ buddhvā, yadyadeva kriyāṁ kriyāsādhanaṁ phalaṁ vā kiñcit asṛjata, tattadattuṁ bhakṣayitum adhriyata dhṛtavānmanaḥ ; sarvaṁ kṛtsnaṁ vai yasmāt atti, tat tasmāt aditeḥ aditināmno mṛtyoḥ adititvaṁ prasiddham ; tathā ca mantraḥ — ‘aditirdyauraditirantarikṣamaditirmātā sa pitā’ (ṛ. 1 । 59 । 10) ityādiḥ ; sarvasyaitasya jagato'nnabhūtasya attā sarvātmanaiva bhavati, anyathā virodhāt ; na hi kaścitsarvasyaiko'ttā dṛśyate ; tasmātsarvātmā bhavatītyarthaḥ ; sarvamasyānnaṁ bhavati ; ata eva sarvātmano hyattuḥ sarvamannaṁ bhavatītyupapadyate ; ya evametat yathoktam aditeḥ mṛtyoḥ prajāpateḥ sarvasyādanādadititvaṁ veda, tasyaitatphalam ॥
so'kāmayata bhūyasā yajñena bhūyo yajeyeti । so'śrāmyatsa tapo'tapyata tasya śrāntasya taptasya yaśo vīryamudakrāmat । prāṇā vai yaśo vīryaṁ tatprāṇeṣūtkrānteṣu śarīraṁ śvayitumadhriyata tasya śarīra eva mana āsīt ॥ 6 ॥
so'kāmayatetyaśvāśvamedhayornirvacanārthamidamāha । bhūyasā mahatā yajñena bhūyaḥ punarapi yajeyeti ; janmāntarakaraṇāpekṣayā bhūyaḥśabdaḥ ; sa prajāpatirjanmāntare'śvamedhenāyajata ; sa tadbhāvabhāvita eva kalpādau vyavartata ; so'śvamedhakriyākārakaphalātmatvena nirvṛttaḥ sannakāmayata — bhūyasā yajñena bhūyo yajeyeti । evaṁ mahatkāryaṁ kāmayitvā lokavadaśrāmyat ; sa tapo'tapyata ; tasya śrāntasya taptasyeti pūrvavat ; yaśo vīryamudakrāmaditi svayameva padārthamāha — prāṇāḥ cakṣurādayo vai yaśaḥ, yaśohetutvāt , teṣu hi satsu khyātirbhavati ; tathā vīryaṁ balam asmiñśarīre ; na hyutkrāntaprāṇo yaśasvī balavānvā bhavati ; tasmātprāṇā eva yaśo vīryaṁ cāsmiñśarīre, tadevaṁ prāṇalakṣaṇaṁ yaśo vīryam udakrāmat utkrāntavat । tadevaṁ yaśovīryabhūteṣu prāṇeṣūtkrānteṣu, śarīrānniṣkrānteṣu taccharīraṁ prajāpateḥ śvayitum ucchūnabhāvaṁ gantum adhriyata, amedhyaṁ cābhavat ; tasya prajāpateḥ, śarīrānnirgatasyāpi, tasminneva śarīre mana āsīt ; yathā kasyacitpriye viṣaye dūraṁ gatasyāpi mano bhavati, tadvat ॥
so'kāmayata medhyaṁ ma idaṁ syādātmanvyanena syāmiti । tato'śvaḥ samabhavadyadaśvattanmedhyamabhūditi tadevāśvamedhasyāśvamedhatvam । eṣa ha vā aśvamedhaṁ veda ya enamevaṁ veda । tamanavarudhyaivāmanyata । taṁ saṁvatsarasya parastādātmana ālabhata । paśūndevatābhyaḥ pratyauhat । tasmātsarvadevatyaṁ prokṣitaṁ prājāpatyamālabhante । eṣa ha vā aśvamedho ya eṣa tapati tasya saṁvatsara ātmāyamagnirarkastasyeme lokā ātmānastāvetāvarkāśvamedhau । so punarekaiva devatā bhavati mṛtyurevāpa punarmṛtyuṁ jayati nainaṁ mṛtyurāpnoti mṛtyurasyātmā bhavatyetāsāṁ devatānāmeko bhavati ॥ 7 ॥
sa tasminneva śarīre gatamanāḥ sankimakaroditi, ucyate — so'kāmayata । katham ? medhyaṁ medhārhaṁ yajñiyaṁ me mama idaṁ śarīram syāt ; kiñca ātmanvī ātmavāṁśca anena śarīreṇa śarīravān syāmiti — praviveśa । yasmāt , taccharīraṁ tadviyogādgatayaśovīryaṁ sat aśvat aśvayat , tataḥ tasmāt aśvaḥ samabhavat ; tato'śvanāmā prajāpatireva sākṣāditi stūyate ; yasmācca punastatpraveśāt gatayaśovīryatvādamedhyaṁ sat medhyamabhūt , tadeva tasmādeva aśvamedhasya aśvamedhanāmnaḥ kratoḥ aśvamedhatvam aśvamedhanāmalābhaḥ ; kriyākārakaphalātmako hi kratuḥ ; sa ca prajāpatireveti stūyate ॥
kratunirvartakasyāśvasya prajāpatitvamuktam — ‘uṣā vā aśvasya medhyasya’ (bṛ. u. 1 । 1 । 1) ityādinā । tasyaivāśvasya medhyasya prajāpatisvarūpasya agneśca yathoktasya kratuphalātmarūpatayā samasyopāsanaṁ vidhātavyamityārabhyate । pūrvatra kriyāpadasya vidhāyakasyāśrutatvāt , kriyāpadāpekṣatvācca prakaraṇasya, ayamartho'vagamyate । eṣa ha vā aśvamedhaṁ kratuṁ veda ya enamevaṁ veda — yaḥ kaścit , enam aśvamagnirūpamarkaṁ ca yathoktam , evaṁ vakṣyamāṇena samāsena pradarśyamānena viśeṣaṇena viśiṣṭaṁ veda, sa eṣo'śvamedhaṁ veda, nānyaḥ ; tasmādevaṁ veditavya ityarthaḥ । katham ? tatra paśuviṣayameva tāvaddarśanamāha । tatra prajāpatiḥ ‘bhūyasā yajñena bhūyo yajeya’ iti kāmayitvā, ātmānameva paśuṁ medhyaṁ kalpayitvā, taṁ paśum , anavarudhyaiva utsṛṣṭaṁ paśumavarodhamakṛtvaiva muktapragraham , amanyata acintayat । taṁ saṁvatsarasya pūrṇasya parastāt ūrdhvam ātmane ātmārtham ālabhata — prajāpatidevatākatvenetyetat — ālabhata ālambhaṁ kṛtavān । paśūn anyāngrāmyānāraṇyāṁśca devatābhyaḥ yathādaivataṁ pratyauhat pratigamitavān । yasmāccaivaṁ prajāpatiramanyata, tasmādevamanyo'pyuktena vidhinā ātmānaṁ paśumaśvaṁ medhyaṁ kalpayitvā, ‘sarvadevatyo'haṁ prokṣyamāṇaḥ’ ālabhyamānastvahaṁ maddevatya eva syām ; anya itare paśavo grāmyāraṇyā yathādaivatamanyābhyo devatābhya ālabhyante madavayavabhūtābhya eva’ iti vidyāt । ata evedānīṁ sarvadevatyaṁ prokṣitaṁ prājāpatyamālabhante yājñikā evam । eṣa ha vā aśvamedho ya eṣa tapati, yastvevaṁ paśusādhanakaḥ kratuḥ sa eṣa sākṣātphalabhūto nirdiśyate, eṣa ha vā aśvamedhaḥ ; ko'sau ? ya eṣaḥ savitā tapati jagadavabhāsayati tejasā ; tasya asya kratuphalātmanaḥ, saṁvatsaraḥ kālaviśeṣaḥ, ātmā śarīram , tannirvartyatvātsaṁvatsarasya ; tasyaiva kratvātmanaḥ ayaṁ pārthivo'gniḥ, arkaḥ, sādhanabhūtaḥ ; tasya cārkasya kratau cityasya, ime lokāstrayo'pi, ātmānaḥ śarīrāvayavāḥ ; tathā ca vyākhyātam — ‘tasya prācī dik’ ityādinā ; tāvagnyādityāvetau yathāviśeṣitāvarkāśvamedhau kratuphale ; arko yaḥ pārthivo'gniḥ sa sākṣātkraturūpaḥ kriyātmakaḥ ; kratoragnisādhyatvāttadrūpeṇaiva nirdeśaḥ ; kratusādhyatvācca phalasya kraturūpeṇaiva nirdeśaḥ — ādityo'śvamedha iti । tau sādhyasādhanau kratuphalabhūtāvagnyādityau — sā u, punaḥ bhūyaḥ, ekaiva devatā bhavati ; kā sā ? mṛtyureva ; pūrvamapyekaivāsītkriyāsādhanaphalabhedāya vibhaktā ; tathā coktam ‘sa tredhātmānaṁ vyakuruta’ iti ; sā punarapi kriyānirvṛttyuttarakālamekaiva devatā bhavati — mṛtyureva phalarūpaḥ ; yaḥ punarevamenamaśvamedhaṁ mṛtyumekāṁ devatāṁ veda — ahameva mṛtyurasmyaśvamedha ekā devatā madrūpāśvāgnisādhanasādhyeti ; so'pajayati, punarmṛtyuṁ punarmaraṇam , sakṛnmṛtvā punarmaraṇāya na jāyata ityarthaḥ ; apajito'pi mṛtyurenaṁ punarāpnuyādityāśaṅkyāha — nainaṁ mṛtyurāpnoti ; kasmāt ? mṛtyuḥ, asyaivaṁvidaḥ, ātmā bhavati ; kiñca mṛtyureva phalarūpaḥ sannetāsāṁ devatānāmeko bhavati ; tasyaitatphalam ॥
iti prathamādhyāyasya dvitīyaṁ brāhmaṇam ॥
‘dvayā ha’ ityādyasya kaḥ sambandhaḥ ? karmaṇāṁ jñānasahitānāṁ parā gatiruktā mṛtyvātmabhāvaḥ, aśvamedhagatyuktyā । athedānīṁ mṛtyvātmabhāvasādhanabhūtayoḥ karmajñānayoryata udbhavaḥ, tatprakāśanārthamudgīthabrāhmaṇamārabhyate ॥
nanu mṛtyvātmabhāvaḥ pūrvatra jñānakarmaṇoḥ phalamuktam । udgīthajñānakarmaṇostu mṛtyvātmabhāvātikramaṇaṁ phalaṁ vakṣyati । ato bhinnaviṣayatvātphalasya na pūrvakarmajñānodbhavaprakāśanārtham iti cet , nāyaṁ doṣaḥ ; agnyādityātmabhāvatvādudgīthaphalasya ; pūrvatrāpyetadeva phalamuktam — ‘etāsāṁ devatānāmeko bhavati’ iti । nanu ‘mṛtyumatikrāntaḥ’ ityādi viruddham ; na, svābhāvikapāpmāsaṅgaviṣayatvādatikramaṇasya ॥
ko'sau svābhāvikaḥ pāpmāsaṅgo mṛtyuḥ ? kuto vā tasyodbhavaḥ ? kena vā tasyātikramaṇam ? kathaṁ vā ? — ityetasyārthasya prakāśanāya ākhyāyikā ārabhyate । katham ? —
dvayā ha prājāpatyā devāścāsurāśca tataḥ kānīyasā eva devā jyāyasā asurāsta eṣu lokeṣvaspardhanta te ha devā ūcurhantāsurānyajña udgīthenātyayāmeti ॥ 1 ॥
dvayā dviprakārāḥ ; heti pūrvavṛttāvadyotako nipātaḥ ; vartamānaprajāpateḥ pūrvajanmani yadvṛttam , tadavadyotayati ha - śabdena ; prājāpatyāḥ prajāpatervṛttajanmāvasthasyāpatyāni prājāpatyāḥ ; ke te ? devāścāsurāśca ; tasyaiva prajāpateḥ prāṇā vāgādayaḥ ; kathaṁ punasteṣāṁ devāsuratvam ? ucyate — śāstrajanitajñānakarmabhāvitā dyotanāddevā bhavanti ; ta eva svābhāvikapratyakṣānumānajanitadṛṣṭaprayojanakarmajñānabhāvitā asurāḥ, sveṣvevāsuṣu ramaṇāt , surebhyo vā devebhyo'nyatvāt । yasmācca dṛṣṭaprayojanajñānakarmabhāvitā asurāḥ, tataḥ tasmāt , kānīyasāḥ, kanīyāṁsa eva kānīyasāḥ, svārthe'ṇi vṛddhiḥ ; kanīyāṁso'lpā eva devāḥ ; jyāyasā asurā jyāyāṁso'surāḥ ; svābhāvikī hi karmajñānapravṛttirmahattarā prāṇānāṁ śāstrajanitāyāḥ karmajñānapravṛtteḥ, dṛṣṭaprayojanatvāt ; ata eva kanīyastvaṁ devānām , śāstrajanitapravṛtteralpatvāt ; atyantayatnasādhyā hi sā ; te devāścāsurāśca prajāpatiśarīrasthāḥ, eṣu lokeṣu nimittabhūteṣu svābhāviketarakarmajñānasādhyeṣu, aspardhanta spardhāṁ kṛtavantaḥ ; devānāṁ cāsurāṇāṁ ca vṛttyudbhavābhibhavau spardhā । kadācitchāstrajanitakarmajñānabhāvanārūpāvṛttiḥ prāṇānāmudbhavati । yadā codbhavati, tadā dṛṣṭaprayojanā pratyakṣānumānajanitakarmajñānabhāvanārūpā teṣāmeva prāṇānāṁ vṛttirāsuryabhibhūyate । sa devānāṁ jayaḥ, asurāṇāṁ parājayaḥ । kadācittadviparyayeṇa devānāṁ vṛttirabhibhūyate, āsuryā udbhavaḥ । so'surāṇāṁ jayaḥ, devānāṁ parājayaḥ । evaṁ devānāṁ jaye dharmabhūyastvādutkarṣa ā prajāpatitvaprāpteḥ । asurajaye'dharmabhūyastvādapakarṣa ā sthāvaratvaprāpteḥ । ubhayasāmye manuṣyatvaprāptiḥ । ta evaṁ kanīyastvādabhibhūyamānā asurairdevā bāhūlyādasurāṇāṁ kiṁ kṛtavanta iti, ucyate — te devāḥ, asurairabhibhūyamānāḥ, ha kila, ūcuḥ uktavantaḥ ; katham ? hanta! idānīm , asminyajñe jyotiṣṭome, udgīthena udgīthakarmapadārthakartṛsvarūpāśrayaṇena, atyayāma atigacchāmaḥ ; asurānabhibhūya svaṁ devabhāvaṁ śāstraprakāśitaṁ pratipadyāmahe ityuktavanto'nyonyam । udgīthakarmapadārthakartṛsvarūpāśrayaṇaṁ ca jñānakarmabhyām । karma vakṣyamāṇaṁ mantrajapalakṣaṇam , vidhitsyamānam — ‘tadetāni japet’ (bṛ. u. 1 । 3 । 28) iti । jñānaṁ tvidameva nirūpyamāṇam ॥
nanvidamabhyārohajapavidhiśeṣo'rthavādaḥ, na jñānanirūpaṇaparam । na, ‘ya evaṁ veda’ (bṛ. u. 1 । 3 । 7) iti vacanāt । udgīthaprastāve purākalpaśravaṇādudgīthavidhiparamiti cet , na, aprakaraṇāt ; udgīthasya cānyatra vihitatvāt ; vidyāprakaraṇatvāccāsya ; abhyārohajapasya cānityatvāt evaṁvitprayojyatvāt , vijñānasya ca nityavacchravaṇāt ; ‘taddhaitallokajideva’ (bṛ. u. 1 । 4 । 28) iti ca śruteḥ ; prāṇasya vāgādīnāṁ ca śuddhyaśuddhivacanāt ; na hyanupāsyatve — prāṇasya śuddhivacanam , vāgādīnāṁ ca sahopanyastānāmaśuddhivacanam , vāgādinindayā mukhyaprāṇastutiścābhipretā, — upapadyate — ‘mṛtyumatikrānto dīpyate’ (bṛ. u. 1 । 3 । 27) ityādi phalavacanaṁ ca । prāṇasvarūpāpatterhi phalaṁ tat , yadvāgādyagnyādibhāvaḥ ॥
bhavatu nāma prāṇasyopāsanam , na tu viśuddhyādiguṇavatteti ; nanu syācchrutatvāt ; na syāt , upāsyatve stutyarthatvopapatteḥ । na ; aviparītārthapratipatteḥ śreyaḥprāptyupapatteḥ, lokavat । yo hyaviparītamarthaṁ pratipadyate loke, sa iṣṭaṁ prāpnotyaniṣṭādvā nivartate, na viparītārthapratipattyā ; tathehāpi śrautaśabdajanitārthapratipattau śreyaḥprāptirupapannā, na viparyaye । na copāsanārthaśrutaśabdotthavijñānaviṣayasyāyathārthatve pramāṇamasti । na ca tadvijñānasyāpavādaḥ śrūyate । tataḥ śreyaḥprāptidarśanādyathārthatāṁ pratipadyāmahe । viparyaye cānarthaprāptidarśanāt — yo hi viparyayeṇārthaṁ pratipadyate loke — puruṣaṁ sthāṇuriti, amitraṁ mitramiti vā, so'narthaṁ prāpnuvandṛśyate । ātmeśvaradevatādīnāmapyayathārthānāmeva cedgrahaṇaṁ śrutitaḥ, anarthaprāptyarthaṁ śāstramiti dhruvaṁ prāpnuyāllokavadeva ; na caitadiṣṭam । tasmādyathābhūtānevātmeśvaradevatādīngrāhayatyupāsanārthaṁ śāstram । nāmādau brahmadṛṣṭidarśanādayuktamiti cet , sphuṭaṁ nāmāderabrahmatvam ; tatra brahmadṛṣṭiṁ sthāṇvādāviva puruṣadṛṣṭiṁ viparītāṁ grāhayacchāstraṁ dṛśyate ; tasmādyathārthameva śāstrataḥ pratipatteḥ śreya ityayuktamiti cet , na ; pratimāvadbhedapratipatteḥ । nāmādāvabrahmaṇi brahmadṛṣṭiṁ viparītāṁ grāhayati śāstram , sthāṇvādāviva puruṣadṛṣṭim — iti naitatsādhvavocaḥ । kasmāt ? bhedena hi brahmaṇo nāmādivastu pratipannasya nāmādau vidhīyate brahmadṛṣṭiḥ, pratimādāviva viṣṇudṛṣṭiḥ । ālambanatvena hi nāmādipratipattiḥ, pratimādivadeva, na tu nāmādyeva brahmeti । yathā sthāṇāvanirjñāte, na sthāṇuriti, puruṣa evāyamiti pratipadyate viparītam , na tu tathā nāmādau brahmadṛṣṭirviparītā ॥
brahmadṛṣṭireva kevalā, nāsti brahmeti cet ; — etena pratimābrāhmaṇādiṣu viṣṇvādidevapitrādidṛṣṭīnāṁ tulyatā — na, ṛgādiṣu pṛthivyādidṛṣṭidarśanāt , vidyamānapṛthivyādivastudṛṣṭīnāmeva ṛgādiviṣaye prakṣepadarśanāt । tasmāttatsāmānyānnāmādiṣu brahmādidṛṣṭīnāṁ vidyamānabrahmādiviṣayatvasiddhiḥ । etena pratimābrāhmaṇādiṣu viṣṇvādidevapitrādibuddhīnāṁ ca satyavastuviṣayatvasiddhiḥ । mukhyāpekṣatvācca gauṇatvasya ; pañcāgnyādiṣu cāgnitvādergauṇatvānmukhyāgnyādisadbhāvavat , nāmādiṣu brahmatvasya gauṇatvānmukhyabrahmasadbhāvopapattiḥ ॥
kriyārthaiścāviśeṣādvidyārthānām । yathā ca, darśapūrṇamāsādikriyā idamphalā viśiṣṭetikartavyatākā evaṁkramaprayuktāṅgā ca — ityetadalaukikaṁ vastu pratyakṣādyaviṣayaṁ tathābhūtaṁ ca vedavākyaireva jñāpyate ; tathā, paramātmeśvaradevatādivastu asthūlādidharmakamaśanāyādyatītaṁ cetyevamādiviśiṣṭamiti vedavākyaireva jñāpyate — iti alaukikatvāttathābhūtameva bhavitumarhatīti । na ca kriyārthairvākyairjñānavākyānāṁ.u buddhyutpādakatve viśeṣo'sti । na cāniścitā viparyastā vā paramātmādivastuviṣayā buddhirutpadyate । anuṣṭheyābhāvādayuktamiti cet , kriyārthairvākyaiḥ tryaṁśā bhāvanānuṣṭheyā jñāpyate'laukikyapi ; na tathā paramātmeśvarādivijñāne'nuṣṭheyaṁ kiñcidasti ; ataḥ kriyārthaiḥ sādharmyamityayuktamiti cet , na ; jñānasya tathābhūtārthaviṣayatvāt । na hyanuṣṭheyasya tryaṁśasya bhāvanākhyasyānuṣṭheyatvāttathātvam ; kiṁ tarhi ? pramāṇasamadhigatatvāt । na ca tadviṣayāyā buddheranuṣṭheyaviṣayatvāttathārthatvam ; kiṁ tarhi ? vedavākyajanitatvādeva । vedavākyādhigatasya vastunastathātve sati, anuṣṭheyatvaviśiṣṭaṁ cet anutiṣṭhati ; no cedanuṣṭheyatvaviśiṣṭam , nānutiṣṭhati । ananuṣṭheyatve vākyapramāṇatvānupapattiriti cet , na hyanuṣṭheye'sati padānāṁ saṁhatirupapadyate ; anuṣṭheyatve tu sati tādarthyena padāni saṁhanyante ; tatrānuṣṭheyaniṣṭhaṁ vākyaṁ pramāṇaṁ bhavati — idamanenaivaṁ kartavyamiti ; na tvidamanenaivamityevaṁprakārāṇāṁ padaśatānāmapi vākyatvamasti, — ‘kuryātkriyeta kartavyaṁ bhavetsyāditi pañcamam’ ityevamādīnāmanyatame'sati ; ataḥ paramātmeśvarādīnāmavākyapramāṇatvam ; padārthatve ca pramāṇāntaraviṣayatvam ; ato'sadetaditi cet , na ; ‘asti merurvarṇacatuṣṭayopetaḥ’ iti evamādyananuṣṭheye'pi vākyadarśanāt । na ca, ‘merurvarṇacatuṣṭayopetaḥ’ ityevamādivākyaśravaṇe mervādāvanuṣṭheyatvabuddhirutpadyate । tathā astipadasahitānāṁ paramātmeśvarādipratipādakavākyapadānāṁ viśeṣaṇaviśeṣyabhāvena saṁhatiḥ kena vāryate । mervādijñānavatparamātmajñāne prayojanābhāvādayuktamiti cet , na ; ‘brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) ‘bhidyate hṛdayagranthi’ (mu. u. 2 । 2 । 8) iti phalaśravaṇāt , saṁsārabījāvidyādidoṣanivṛttidarśanācca । ananyaśeṣatvācca tajjñānasya, juhvāmiva, phalaśruterarthavādatvānupapattiḥ ॥
pratiṣiddhāniṣṭaphalasambandhaśca vedādeva vijñāyate । na cānuṣṭheyaḥ saḥ । na ca pratiṣiddhaviṣaye pravṛttakriyasya akaraṇādanyadanuṣṭheyamasti । akartavyatājñānaniṣṭhataiva hi paramārthataḥ pratiṣedhavidhīnāṁ syāt । kṣudhārtasya pratiṣedhajñānasaṁskṛtasya, abhakṣye'bhojye vā pratyupasthite kalañjābhiśastānnādau ‘idaṁ bhakṣyam’ ‘ado bhojyam’ iti vā jñānamutpannam , tadviṣayayā pratiṣedhajñānasmṛtyā bādhyate ; mṛgatṛṣṇikāyāmiva peyajñānaṁ tadviṣayayāthātmyavijñānena । tasminbādhite svābhāvikaviparītajñāne'narthakarī tadbhakṣaṇabhojanapravṛttirna bhavati । viparītajñānanimittāyāḥ pravṛtternivṛttireva, na punaryatnaḥ kāryastadabhāve । tasmātpratiṣedhavidhīnāṁ vastuyāthātmyajñānaniṣṭhataiva, na puruṣavyāpāraniṣṭhatāgandho'pyasti । tathehāpi paramātmādiyāthātmyajñānavidhīnāṁ tāvanmātraparyavasānataiva syāt । tathā tadvijñānasaṁskṛtasya, tadviparītārthajñānanimittānāṁ pravṛttīnām , anarthārthatvena jñāyamānatvāt paramātmādiyāthātmyajñānasmṛtyā svābhāvike tannimittavijñāne bādhite, abhāvaḥ syāt । nanu kalañjādibhakṣaṇāderanarthārthatvavastuyāthātmyajñānasmṛtyā svābhāvike tadbhakṣyatvādiviparītajñāne nivartite tadbhakṣaṇādyanarthapravṛttyabhāvavat , apratiṣedhaviṣayatvācchāstravihitapravṛttyabhāvo na yukta iti cet , na ; viparītajñānanimittatvānarthārthatvābhyāṁ tulyatvāt । kalañjabhakṣaṇādipravṛttermithyājñānanimittatvamanarthārthatvaṁ ca yathā, tathā śāstravihitapravṛttīnāmapi । tasmātparamātmayāthātmyavijñānavataḥ śāstravihitapravṛttīnāmapi, mithyājñānanimittatvenānarthārthatvena ca tulyatvāt , paramātmajñānena viparītajñāne nivartite, yukta evābhāvaḥ । nanu tatra yuktaḥ ; nityānāṁ tu kevalaśāstranimittatvādanarthārthatvābhāvācca abhāvo na yukta iti cet , na ; avidyārāgadveṣādidoṣavato vihitatvāt । yathā svargakāmādidoṣavato darśapūrṇamāsādīni kāmyāni karmāṇi vihitāni, tathā sarvānarthabījāvidyādidoṣavatastajjaniteṣṭāniṣṭaprāptiparihārarāgadveṣādidoṣavataśca tatpreritāviśeṣapravṛtteriṣṭāniṣṭaprāptiparihārārthino nityāni karmāṇi vidhīyante ; na kevalaṁ śāstranimittānyeva । na cāgnihotradarśapūrṇamāsacāturmāsyapaśubandhasomānāṁ karmaṇāṁ svataḥ kāmyanityatvaviveko'sti । kartṛgatena hi svargādikāmadoṣeṇa kāmārthatā ; tathā avidyādidoṣavataḥ svabhāvaprāpteṣṭāniṣṭaprāptiparihārārthinastadarthānyeva nityāni — iti yuktam ; taṁ prati vihitatvāt । na paramātmayāthātmyavijñānavataḥ śamopāyavyatirekeṇa kiñcitkarma vihitamupalabhyate । karmanimittadevatādisarvasādhanavijñānopamardena hyātmajñānaṁ vidhīyate । na copamarditakriyākārakādivijñānasya karmapravṛttirupapadyate, viśiṣṭakriyāsādhanādijñānapūrvakatvātkriyāpravṛtteḥ । na hi deśakālādyanavacchinnāsthūlādvayādibrahmapratyayadhāriṇaḥ karmāvasaro'sti । bhojanādipravṛttyavasaravatsyāditi cet , na ; avidyādikevaladoṣanimittatvādbhojanādipravṛtterāvaśyakatvānupapatteḥ । na tu, tathā aniyataṁ kadācitkriyate kadācinna kriyate ceti, nityaṁ karmopapadyate । kevaladoṣanimittatvāttu bhojanādikarmaṇo'niyatatvaṁ syāt , doṣodbhavābhibhavayoraniyatatvāt , kāmānāmiva kāmyeṣu । śāstranimittakālādyapekṣatvācca nityānāmaniyatatvānupapattiḥ ; doṣanimittatve satyapi, yathā kāmyāgnihotrasya śāstravihitatvātsāyamprātaḥkālādyapekṣatvam , evam । tadbhojanādipravṛttau niyamavatsyāditi cet , na ; niyamasya akriyātvāt kriyāyāścāprayojanakatvāt nāsau jñānasyāpavādakaraḥ । tasmāt , paramātmayāthātmyajñānavidherapi tadviparītasthūladvaitādijñānanivartakatvāt sāmarthyātsarvakarmapratiṣedhavidhyarthatvaṁ sampadyate karmapravṛttyabhāvasya tulyatvāt , yathā pratiṣedhaviṣaye । tasmāt , pratiṣedhavidhivacca, vastupratipādanaṁ tatparatvaṁ ca siddhaṁ śāstrasya ॥
te ha vācamūcustvaṁ na udgāyeti tatheti tebhyo vāgudagāyat । yo vāci bhogastaṁ devebhya āgāyadyatkalyāṇaṁ vadati tadātmane । te viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyansa yaḥ sa pāpmā yadevedamapratirūpaṁ vadati sa eva sa pāpmā ॥ 2 ॥
te devāḥ, ha evaṁ viniścitya, vācaṁ vāgabhimāninīṁ devatām , ūcuḥ uktavantaḥ ; tvam , naḥ asmabhyam , udgāya audgātraṁ karma kuruṣva ; vāgdevatānirvartyamaudgātraṁ karma dṛṣṭavantaḥ, tāmeva ca devatāṁ japamantrābhidheyām — ‘asato mā sadgamaya’ iti । atra copāsanāyāḥ karmaṇaśca kartṛtvena vāgādaya eva vivakṣyante । kasmāt ? yasmātparamārthatastatkartṛkastadviṣaya eva ca sarvo jñānakarmasaṁvyavahāraḥ । vakṣyati hi ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) ityātmakartṛkatvābhāvaṁ vistarataḥ ṣaṣṭhe । ihāpi ca adhyāyānte upasaṁhariṣyati avyākṛtādikriyākārakaphalajātam — ‘trayaṁ vā idaṁ nāma rūpaṁ karma’ (bṛ. u. 1 । 6 । 1) iti — avidyāviṣayam । avyākṛtāttu yatparaṁ paramātmākhyaṁ vidyāviṣayam anāmarūpakarmātmakam , ‘neti neti’ (bṛ. u. 2 । 3 । 6) iti itarapratyākhyānenopasaṁhariṣyati pṛthak । yastu vāgādisamāhāropādhiparikalpitaḥ saṁsāryātmā, taṁ ca vāgādisamāhārapakṣapātinameva darśayiṣyati — ‘etebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati’ (bṛ. u. 2 । 4 । 12) iti tasmādyuktā vāgādīnāmeva jñānakarmakartṛtvaphalaprāptivivakṣā । tatheti tathāstviti, devairuktā vāk tebhyaḥ arthibhyaḥ arthāya, udagāyat udgānaṁ kṛtavatī । kaḥ punarasau devebhyo'rthāyodgānakarmaṇā vācā nirvartitaḥ kāryaviśeṣa iti, ucyate — yo vāci — nimittabhūtāyām — vāgādisamudāyasya ya upakāro niṣpadyate vadanādivyāpāreṇa, sa eva । sarveṣāṁ hyasau vāgvadanābhinirvṛtto bhogaḥ phalam । taṁ bhogaṁ sā triṣu pavamāneṣu kṛtvā avaśiṣṭeṣu navasu stotreṣu vācanikamārtvijyaṁ phalam — yatkalyāṇaṁ śobhanam , vadati varṇānabhinirvartayati, tat — ātmane mahyameva । taddhyasādhāraṇaṁ vāgdevātāyāḥ karma, yatsamyagvarṇānāmuccāraṇam ; atastadeva viśeṣyate — ‘yatkalyāṇaṁ vadati’ iti । yattu vadanakāryaṁ sarvasaṅghātopakārātmakam , tadyājamānameva । tatra kalyāṇavadanātmasambandhāsaṅgāvasaraṁ devatāyā randhraṁ pratilabhya te viduḥ asurāḥ ; katham ? anenodgātrā, naḥ asmān , svābhāvikaṁ jñānaṁ karma ca, abhibhūya atītya, śāstrajanitakarmajñānarūpeṇa jyotiṣodgātrātmanā atyeṣyanti atigamiṣyanti — ityevaṁ vijñāya, tamudgātāram , abhidrutya abhigamya, svena āsaṅgalakṣaṇena pāpmanā avidhyan tāḍitavantaḥ saṁyojitavanta ityarthaḥ । sa yaḥ sa pāpmā — prajāpateḥ pūrvajanmāvasthasya vāci kṣiptaḥ sa eṣa pratyakṣīkriyate — ko'sau ? yadevedamapratirūpam ananurūpaṁ śāstrapratiṣiddhaṁ vadati, yena prayukto'sabhyabībhatsānṛtādyanicchannapi vadati ; anena kāryeṇāpratirūpavadanenānugamyamānaḥ prajāpateḥ kāryabhūtāsu prajāsu vāci vartate ; sa evāpratirūpavadanenānumitaḥ, sa prajāpatervāci gataḥ pāpmā ; kāraṇānuvidhāyi hi kāryamiti ॥
atha ha prāṇamūcustvaṁ na udgāyeti tatheti tebhyaḥ prāṇa udagāyadyaḥ prāṇe bhogastaṁ
atha ha prāṇamūcustvaṁ na udgāyeti tatheti tebhya: prāṇa udagāyadyaḥ prāṇe bhogastaṁ devebhya āgāyadyatkalyāṇaṁ jighrati tadātmane । te viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyansa yaḥ sa pāpmā yadevedamapratirūpaṁ jighrati sa eva sa pāpmā ॥ 3 ॥
atha ha cakṣurūcustvaṁ na udgāyeti tatheti tebhyaścakṣurudagāyat । yaścakṣuṣi bhogastaṁ devebhya āgāyadyatkalyāṇaṁ paśyati tadātmane । te viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyansa yaḥ sa pāpmā yadevedamapratirūpaṁ paśyati sa eva sa pāpmā ॥ 4 ॥
atha ha śrotramūcustvaṁ na udgāyeti tatheti tebhyaḥ śrotramudagāyadyaḥ śrotre bhogastaṁ devebhya āgāyadyatkalyāṇaṁ śṛṇoti tadātmane । te viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyansa yaḥ sa pāpmā yadevedamapratirūpaṁ śṛṇoti sa eva sa pāpmā ॥ 5 ॥
atha ha mana ūcustvaṁ na udgāyeti tatheti tebhyo mana udagāyadyo manasi bhogastaṁ devebhya āgāyadyatkalyāṇaṁ saṅkalpayati tadātmane । te viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyansa yaḥ sa pāpmā yadevedamapratirūpaṁ saṅkalpayati sa eva sa pāpmaivamu khalvetā devatāḥ pāpmabhirupāsṛjannevamenāḥ pāpmanāvidhyan ॥ 6 ॥
tathaiva ghrāṇādidevatā udgīthanirvartakatvājjapamantraprakāśyā upāsyāśceti krameṇa parīkṣitavantaḥ । devānāṁ caitanniścitamāsīt — vāgādidevatāḥ krameṇa parīkṣyamāṇāḥ kalyāṇaviṣayaviśeṣātmasambandhāsaṅgahetorāsurapāpmasaṁsargādudgīthanirvartanāsamarthāḥ ; ato'nabhidheyāḥ, ‘asato mā sadgamaya’ ityanupāsyāśca ; aśuddhatvāditarāvyāpakatvācceti । evamu khalu, anuktā apyetāstvagādidevatāḥ, kalyāṇākalyāṇakāryadarśanāt , evaṁ vāgādivadeva, enāḥ, pāpmanā avidhyan pāpmanā viddhavanta iti yaduktaṁ tatpāpmabhirupāsṛjan pāpmabhiḥ saṁsargaṁ kṛtavanta ityetat ॥
vāgādidevatā upāsīnā api mṛtyvatigamanāyāśaraṇāḥ santo devāḥ, krameṇa —
atha hemamāsanyaṁ prāṇamūcustvaṁ na udgāyeti tatheti tebhya eṣa prāṇa udagāyatte viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvivyatsansa yathāśmānamṛtvā loṣṭo vidhvaṁsetaivaṁ haiva vidhvaṁsamānā viṣvañco vineśustato devā abhavanparāsurā bhavatyātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṁ veda ॥ 7 ॥
atha anantaram , ha imamityabhinayapradarśanārtham , āsanyam āsye bhavamāsanyaṁ mukhāntarbilasthaṁ prāṇamūcuḥ — ‘tvaṁ na udgāya’ iti । tathetyevaṁ śaraṇamupagatebhyaḥ sa eṣa prāṇo mukhya udagāyat ityādi pūrvavat । pāpmanā avivyatsan vedhanaṁ kartumiṣṭavantaḥ, te ca doṣāsaṁsargiṇaṁ santaṁ mukhyaṁ prāṇam , svena āsaṅgadoṣeṇa vāgādiṣu labdhaprasarāstadabhyāsānuvṛttyā, saṁsrakṣyamāṇā vineśuḥ vinaṣṭā vidhvastāḥ ; kathamiveti dṛṣṭānta ucyate — sa yathā sa dṛṣṭānto yathā — loke aśmānaṁ pāṣāṇam , ṛtvā gatvā prāpya, loṣṭaḥ pāṁsupiṇḍaḥ, pāṣāṇacūrṇanāyāśmani nikṣiptaḥ svayaṁ vidhvaṁseta visraṁseta vicūrṇībhavet ; evaṁ haiva yathāyaṁ dṛṣṭānta evameva, vidhvaṁsamānā viśeṣeṇa dhvaṁsamānāḥ, viṣvañcaḥ nānāgatayaḥ, vineśuḥ vinaṣṭāḥ, yataḥ ; — tataḥ tasmādāsuravināśāddevatvapratibandhabhūtebhyaḥ svābhāvikāsaṅgajanitapāpmabhyo viyogāt , asaṁsargadharmimukhyaprāṇāśrayabalāt , devāḥ vāgādayaḥ prakṛtāḥ, abhavan ; kimabhavan ? svaṁ devatārūpamagnyādyātmakaṁ vakṣyamāṇam । pūrvamapyagnyādyātmakā eva santaḥ svābhāvikena pāpmanā tiraskṛtavijñānāḥ piṇḍamātrābhimānā āsan । te tatpāpmaviyogādujjhitvā piṇḍamātrābhimānaṁ śāstrasamarpitavāgādyagnyādyātmābhimānā babhūvurityarthaḥ । kiñca te pratipakṣabhūtā asurāḥ parā — abhavannityanuvartate ; parābhūtā vinaṣṭā ityarthaḥ । yathā purākalpena varṇitaḥ pūrvayajamāno'tikrāntakālikaḥ etāmevākhyāyikārūpāṁ śrutiṁ dṛṣṭvā, tenaiva krameṇa vāgādidevatāḥ parīkṣya, tāścāpohyāsaṅgapāpmāspadadoṣavattvenādoṣāspadaṁ mukhyaṁ prāṇamātmatvenopagamya, vāgādyādhyātmikapiṇḍamātraparicchinnātmābhimānaṁ hitvā, vairājapiṇḍābhimānaṁ vāgādyagnyādyātmaviṣayaṁ vartamānaprajāpatitvaṁ śāstraprakāśitaṁ pratipannaḥ ; tathaivāyaṁ yajamānastenaiva vidhinā bhavati prajāpatisvarūpeṇātmanā ; parā ca, asya prajāpatitvapratipakṣabhūtaḥ pāpmā dviṣanbhrātṛvyaḥ, bhavati ; — yato'dveṣṭāpi bhavati kaścidbhrātṛvyo bharatāditulyaḥ ; yastvindriyaviṣayāsaṅgajanitaḥ pāpmā, bhrātṛvyo dveṣṭā ca, pāramārthikātmasvarūpatiraskaraṇahetutvāt — sa ca parābhavati viśīryate, loṣṭavat , prāṇapariṣvaṅgāt । kasyaitatphalamityāha — ya evaṁ veda, yathoktaṁ prāṇamātmatvena pratipadyate pūrvayajamānavadityarthaḥ ॥
phalamupasaṁhṛtyādhunākhyāyikārūpamevāśrityāha । kasmācca hetorvāgādīnmuktvā mukhya eva prāṇa ātmatvenāśrayitavya iti tadupapattinirūpaṇāya, yasmādayaṁ vāgādīnāṁ piṇḍādīnāṁ ca sādhāraṇa ātmā — ityetamarthamākhyāyikayā darśayantyāha śrutiḥ —
te hocuḥ kva nu so'bhūdyo na itthamasaktetyayamāsye'ntariti so'yāsya āṅgiraso'ṅgānāṁ hi rasaḥ ॥ 8 ॥
te prajāpatiprāṇāḥ, mukhyena prāṇena pariprāpitadevasvarūpāḥ, ha ūcuḥ uktavantaḥ, phalāvasthāḥ ; kimityāha — kva nviti vitarke ; kva nu kasminnu, so'bhūt ; kaḥ ? yo no'smān , ittham evam , asakta sañjitavān devabhāvamātmatvenopagamitavān । smaranti hi loke kenacidupakṛtā upakāriṇam ; lokavadeva smaranto vicārayamāṇāḥ kāryakaraṇasaṅghāte ātmanyevopalabdhavantaḥ ; katham ? ayamāsye'ntariti — āsye mukhe ya ākāśastasmin , antaḥ, ayaṁ pratyakṣo vartata iti । sarvo hi loko vicāryādhyavasyati ; tathā devāḥ ।
yasmādayamantarākāśe vāgādyātmatvena viśeṣamanāśritya vartamāna upalabdho devaiḥ, tasmāt — sa prāṇo'yāsyaḥ ; viśeṣānāśrayatvācca asakta sañjitavānvāgādīn ; ata evāṅgirasaḥ ātmā kāryakaraṇānām ; kathamāṅgirasaḥ ? prasiddhaṁ hyetat , aṅgānāṁ kāryakaraṇalakṣaṇānām , rasaḥ sāra ātmetyarthaḥ ; kathaṁ punaraṅgarasatvam ? tadapāye śoṣaprāpteriti vakṣyāmaḥ । yasmāccāyamaṅgarasatvādviśeṣānāśrayatvācca kāryakaraṇānāṁ sādhāraṇa ātmā viśuddhaśca, tasmādvāgādīnapāsya prāṇa evātmatvenāśrayitavya iti vākyārthaḥ । ātmā hyātmatvenopagantavyaḥ ; aviparītabodhācchreyaḥprāpteḥ, viparyaye cāniṣṭāprāptidarśanāt ॥
sā vā eṣā devatā dūrnāma dūraṁ hyasyā mṛtyurdūraṁ ha vā asmānmṛtyurbhavati ya evaṁ veda ॥ 9 ॥
syānmataṁ prāṇasya viśuddhirasiddheti ; nanu parihṛtametadvāgādīnāṁ kalyāṇavadanādyāsaṅgavatprāṇasyāsaṅgāspadābhāvena ; bāḍham ; kiṁ tvāṅgirasatvena vāgādīnāmātmatvoktyā vāgādidvāreṇa śavaspṛṣṭitatspṛṣṭerivāśuddhatā śaṅkyata iti । āha — śuddha eva prāṇaḥ ; kutaḥ ? sā vā eṣā devatā dūrnāma — yaṁ prāṇaṁ prāpyāśmānamiva loṣṭavadvidhvastā asurāḥ ; taṁ parāmṛśati — seti ; saivaiṣā, yeyaṁ vartamānayajamānaśarīrasthā devairnirdhāritā ‘ayamāsye'ntaḥ’ iti ; devatā ca sā syāt , upāsanakriyāyāḥ karmabhāvena guṇabhūtatvāt ; yasmātsā dūrnāma dūrityevaṁ khyātā — nāmaśabdaḥ khyāpanaparyāyaḥ — tasmātprasiddhāsyā viśuddhiḥ, dūrnāmatvāt ; kutaḥ punardūrnāmatvamityāha — dūraṁ dūre, hi yasmāt , asyāḥ prāṇadevatāyāḥ, mṛtyurāsaṅgalakṣaṇaḥ pāpmā ; asaṁśleṣadharmitvātprāṇasya samīpasthasyāpi dūratā mṛtyoḥ ; tasmāddūrityevaṁ khyātiḥ ; evaṁ prāṇasya viśuddhirjñāpitā । viduṣaḥ phalamucyate — dūraṁ ha vā asmānmṛtyurbhavati — asmādevaṁvidaḥ, ya evaṁ veda tasmāt , evamiti — prakṛtaṁ viśuddhiguṇopetaṁ prāṇamupāsta ityarthaḥ । upāsanaṁ nāma upāsyārthavāde yathā devatādisvarūpaṁ śrutyā jñāpyate tathā manasopagamya, āsanaṁ cintanam , laukikapratyayāvyavadhānena, yāvat taddevatādisvarūpātmābhimānābhivyaktiriti laukikātmābhimānavat ; — ‘devo bhūtvā devānapyeti’ (bṛ. u. 4 । 1 । 2) ‘kindevato'syāṁ prācyāṁ diśyasi’ (bṛ. u. 3 । 9 । 20) ityevamādiśrutibhyaḥ ॥
‘sā vā eṣā devatā...dūraṁ ha vā asmānmṛtyurbhavati’ ityuktam ; kathaṁ punarevaṁvido dūraṁ mṛtyurbhavatīti ? ucyate — evaṁvittvavirodhāt ; indriyaviṣayasaṁsargāsaṅgajo hi pāpmā prāṇātmābhimānino hi virudhyate, vāgādiviśeṣātmābhimānahetutvātsvābhāvikājñānahetutvācca ; śāstrajanito hi prāṇātmābhimānaḥ ; tasmāt evaṁvidaḥ pāpmā dūraṁ bhavatīti yuktam , virodhāt ; — tadetatpradarśayati —
sā vā eṣā devataitāsāṁ devatānāṁ pāpmānaṁ mṛtyumapahatya yatrāsāṁ diśāmantastadgamayāñcakāra tadāsāṁ pāpmano vinyadadhāttasmānna janamiyānnāntamiyānnetpāpmānaṁ mṛtyumanvavāyānīti ॥ 10 ॥
sā vā eṣā devatetyuktārtham । etāsāṁ vāgādīnāṁ devatānām , pāpmānaṁ mṛtyum — svābhāvikājñānaprayuktendriyaviṣayasaṁsargāsaṅgajanitena hi pāpmanā sarvo mriyate, sa hyato mṛtyuḥ — tam , prāṇātmābhimānarūpābhyo devatābhyaḥ, apacchidya apahatya, — prāṇātmābhimānamātratayaiva prāṇo'pahantetyucyate ; virodhādeva tu pāpmaivaṁvido dūraṁ gato bhavati ; kiṁ punaścakāra devatānāṁ pāpmānaṁ mṛtyumapahatyetyucyate — yatra yasmin , āsāṁ prācyādīnāṁ diśām , antaḥ avasānam , tat tatra gamayāñcakāra gamanaṁ kṛtavānityetat । nanu nāsti diśāmantaḥ, kathamantaṁ gamitavāniti ; ucyate — śrautavijñānavajjanāvadhinimittakalpitatvāddiśāṁ tadvirodhijanādhyuṣita eva deśo diśāmantaḥ, deśānto'raṇyamiti yadvat ; ityadoṣaḥ । tattatra gamayitvā, āsāṁ devatānām , pāpmana iti dvitīyābahuvacanam , vinyadadhāt vividhaṁ nyagbhāvenādadhātsthāpitavatī, prāṇadevatā ; prāṇātmābhimānaśūnyeṣvantyajaneṣviti sāmarthyāt ; indriyasaṁsargajo hi sa iti prāṇyāśrayatāvagamyate । tasmāttamantyaṁ janam , neyāt na gacchet sambhāṣaṇadarśanādibhirna saṁsṛjet ; tatsaṁsarge pāpmanā saṁsargaḥ kṛtaḥ syāt ; pāpmāśrayo hi saḥ ; tajjananivāsaṁ cāntaṁ digantaśabdavācyam , neyāt — janaśūnyamapi, janamapi taddeśaviyuktam , ityabhiprāyaḥ । nediti paribhayārthe nipātaḥ ; itthaṁ janasaṁsarge, pāpmānaṁ mṛtyum , anvavāyānīti — anu ava ayānīti anugaccheyamiti ; evaṁ bhīto na janamantaṁ ceyāditi pūrveṇa sambandhaḥ ॥
sā vā eṣā devataitāsāṁ devatānāṁ pāpmānaṁ mṛtyumapahatyāthainā mṛtyumatyavahat ॥ 11 ॥
sā vā eṣā devatā — tadetatprāṇātmajñānakarmaphalaṁ vāgādīnāmagnyādyātmatvamucyate । athainā mṛtyumatyavahat — yasmādādhyātmikaparicchedakaraḥ pāpmā mṛtyuḥ prāṇātmavijñānenāpahataḥ, tasmātsa prāṇo'pahantā pāpmano mṛtyoḥ ; tasmātsa eva prāṇaḥ, enā vāgādidevatāḥ, prakṛtaṁ pāpmānaṁ mṛtyum , atītya avahat prāpayat svaṁ svamaparicchinnamagnyādidevatātmarūpam ॥
sa vai vācameva prathamāmatyavahat ; sā yadā mṛtyumatyamucyata so'gnirabhavat ; so'yamagniḥ pareṇa mṛtyumatikrānto dīpyate ॥ 12 ॥
sa vai vācameva prathamāmatyavahat — sa prāṇaḥ, vācameva, prathamāṁ pradhānāmityetat — udgīthakarmaṇītarakaraṇāpekṣayā sādhakatamatvaṁ prādhānyaṁ tasyāḥ — tāṁ prathamāmatyavahat vahanaṁ kṛtavān । tasyāḥ punarmṛtyumatītyoḍhāyāḥ kiṁ rūpamityucyate — sā vāk , yadā yasminkāle, pāpmānaṁ mṛtyum , atyamucyata atītyāmucyata mocitā svayameva, tadā saḥ
agniḥ abhavat — sā vāk — pūrvamapyagnireva satī mṛtyuviyoge'pyagnirevābhavat । etāvāṁstu viśeṣo mṛtyuviyoge — so'yamatikrānto'gniḥ, pareṇa mṛtyuṁ parastānmṛtyoḥ, dīpyate ; prāṅmokṣānmṛtyupratibaddho'dhyātmavāgātmanā nedānīmiva dīptimānāsīt ; idānīṁ tu mṛtyuṁ pareṇa dīpyate mṛtyuviyogāt ॥
atha prāṇamatyavahat ; sa yadā mṛtyumatyamucyata sa vāyurabhavat ; so'yaṁ vāyuḥ pareṇa mṛtyumatikrāntaḥ pavate ॥ 13 ॥
tathā — prāṇaḥ ghrāṇam — vāyurabhavat ; sa tu pavate mṛtyuṁ pareṇātikrāntaḥ । sarvamanyaduktārtham ॥
atha cakṣuratyavahat ; tadyadā mṛtyumatyamucyata sa ādityo'bhavat ; so'sāvādityaḥ pareṇa mṛtyumatikrāntastapati ॥ 14 ॥
tathā cakṣurādityo'bhavat ; sa tu tapati ॥
atha śrotramatyavahat ; tadyadā mṛtyumatyamucyata tā diśo'bhavaṁstā imā diśaḥ pareṇa mṛtyumatikrāntāḥ ॥ 15 ॥
tathā śrotraṁ diśo'bhavan ; diśaḥ prācyādivibhāgenāvasthitāḥ ॥
atha mano'tyavahat ; tadyadā mṛtyumatyamucyata sa candramā abhavat ; so'sau candraḥ pareṇa mṛtyumatikrānto bhātyevaṁ ha vā enameṣā devatā mṛtyumativahati ya evaṁ veda ॥ 16 ॥
manaḥ candramāḥ — bhāti । yathā pūrvayajamānaṁ vāgādyagnyādibhāvena mṛtyumatyavahat , evam enaṁ vartamānayajamānamapi, ha vai, eṣā prāṇadevatā mṛtyumativahati vāgādyagnyādibhāvena, evaṁ yo vāgādipañcakaviśiṣṭaṁ prāṇaṁ veda ; ‘taṁ yathā yathopāsate tadeva bhavati’ (śata. 10 । 5 । 2 । 20) iti śruteḥ ॥
athātmane'nnādyamāgāyadyaddhi kiñcānnamadyate'nenaiva tadadyata iha pratitiṣṭhati ॥ 17 ॥
athātmane । yathā vāgādibhirātmārthamāgānaṁ kṛtam ; tathā mukhyo'pi prāṇaḥ sarvaprāṇasādhāraṇaṁ prājāpatyaphalamāgānaṁ kṛtvā triṣu pavamāneṣu, atha anantaraṁ śiṣṭeṣu navasu stotreṣu, ātmane ātmārtham , annādyam annaṁ ca tadādyaṁ ca annādyam , āgāyat । kartuḥ kāmasaṁyogo vācanika ityuktam । kathaṁ punastadannādyaṁ prāṇenātmārthamāgītamiti gamyata ityatra hetumāha — yatkiñceti — sāmānyānnamātraparāmarśārthaḥ ; hīti hetau ; yasmālloke prāṇibhiryatkiñcidannamadyate bhakṣyate tadanenaiva prāṇenaiva ; ana iti prāṇasyākhyā prasiddhā ; anaḥ śabdaḥ sāntaḥ śakaṭavācī, yastvanyaḥ svarāntaḥ sa prāṇaparyāyaḥ ; prāṇenaiva tadadyata ityarthaḥ ; kiñca, na kevalaṁ prāṇenādyata evānnādyam , tasmiñśarīrākārapariṇate'nnādye iha, pratitiṣṭhati prāṇaḥ ; tasmātprāṇenātmanaḥ pratiṣṭhārthamāgītamannādyam । yadapi prāṇenānnādanaṁ tadapi prāṇasya pratiṣṭhārthameveti na vāgādiṣviva kalyāṇāsaṅgajapāpmasambhavaḥ prāṇe'sti ॥
te devā abruvannetāvadvā idaṁ sarvaṁ yadannaṁ tadātmana āgāsīranu no'sminnanna ābhajasveti te vai mābhisaṁviśateti tatheti taṁ samantaṁ pariṇyaviśanta । tasmādyadanenānnamatti tenaitāstṛpyantyevaṁ ha vā enaṁ svā abhisaṁviśanti bhartā svānāṁ śreṣṭhaḥ pura etā bhavatyannādo'dhipatirya evaṁ veda ya u haivaṁvidaṁ sveṣu prati pratirbubhūṣati na haivālaṁ bhāryebhyo bhavatyatha ya evaitamanu bhavati yo vaitamanu bhāryānbubhūrṣati sa haivālaṁ bhāryebhyo bhavati ॥ 18 ॥
te devāḥ । nanvavadhāraṇamayuktam ‘prāṇenaiva tadadyate’ iti, vāgādīnāmapyannanimittopakāradarśanāt ; naiṣa doṣaḥ, prāṇadvāratvāttadupakārasya । kathaṁ prāṇadvārako'nnakṛto vāgādīnāmupakāra ityetamarthaṁ pradarśayannāha — te vāgādayo devāḥ, svaviṣayadyotanāddevāḥ, abruvan uktavanto mukhyaṁ prāṇam — ‘idam etāvat , nāto'dhikamasti ; vā iti smaraṇārthaḥ ; idaṁ tatsarvametāvadeva ; kim ? yadannaṁ prāṇasthitikaramadyate loke, tatsarvamātmane ātmārtham , āgāsīḥ āgītavānasi āgānenātmasātkṛtamityarthaḥ ; vayaṁ cānnamantareṇa sthātuṁ notsahāmahe ; ataḥ anu paścāt , naḥ asmān , asminnanne ātmārthe tavānne, ābhajasva ābhājayasva ; ṇico'śravaṇaṁ chāndasam ; asmāṁścānnabhāginaḥ kuru’ । itara āha — ‘te yūyaṁ yadi annārthinaḥ vai, mā mām , abhisaṁviśata samantato māmābhimukhyena niviśata’ — iti evamuktavati prāṇe, tatheti evamiti, taṁ prāṇaṁ parisamantaṁ parisamantāt , nyaviśanta niścayenāviśanta, taṁ prāṇaṁ pariveṣṭya niviṣṭavanta ityarthaḥ । tathā niviṣṭānāṁ prāṇānujñayā teṣāṁ prāṇenaivādyamānaṁ prāṇasthitikaraṁ sadannaṁ tṛptikaraṁ bhavati ; na svātantryeṇānnasambandho vāgādīnām । tasmādyuktamevāvadhāraṇam — ‘anenaiva tadadyate’ iti । tadeva cāha — tasmāt yasmātprāṇāśrayatayaiva prāṇānujñayābhisanniviṣṭā vāgādidevatāstasmāt , yadannam , anena prāṇena, atti lokaḥ, tenānnena, etā vāgādyāḥ, tṛpyanti । vāgādyāśrayaṁ prāṇaṁ yo veda — ‘vāgādayaśca pañca prāṇāśrayāḥ’ iti, tamapyevam , evaṁ ha vai, svā jñātayaḥ, abhisaṁviśanti vāgādaya iva prāṇam ; jñātīnāmāśrayaṇīyo bhavatītyabhiprāyaḥ । abhisanniviṣṭānāṁ ca svānām , prāṇavadeva vāgādīnām , svānnena bhartā bhavati ; tathā śreṣṭhaḥ ; puro'grataḥ, etā gantā, bhavati, vāgādīnāmiva prāṇaḥ ; tathā annādo'nāmayāvītyarthaḥ ; adhipatiradhiṣṭhāya ca pālayitā svatantraḥ patiḥ prāṇavadeva vāgādīnām ; ya evaṁ prāṇaṁ veda tasyaitadyathoktaṁ phalaṁ bhavati । kiñca ya u haivaṁvidaṁ prāṇavidaṁ prati, sveṣu jñātīnāṁ madhye, pratiḥ pratikūlaḥ, bubhūṣati pratispardhībhavitumicchati, so'surā iva prāṇapratispardhino na haivālaṁ na paryāptaḥ, bhāryebhyaḥ bharaṇīyebhyaḥ, bhavati, bhartumityarthaḥ । atha punarya eva jñātīnāṁ madhye etamevaṁvidaṁ vāgādaya iva prāṇam , anu anugato bhavati, yo vā etamevaṁvidam , anveva anuvartayanneva, ātmīyānbhāryānbubhūrṣati bhartumicchati, yathaiva vāgādayaḥ prāṇānuvṛttyātmabubhūrṣava āsan ; sa haivālaṁ paryāptaḥ, bhāryebhyo bharaṇīyebhyaḥ, bhavati bhartum , netaraḥ svatantraḥ । sarvametatprāṇaguṇavijñānaphalamuktam ॥
kāryakaraṇānāmātmatvapratipādanāya prāṇasyāṅgirasatvamupanyastam — ‘so'yāsya āṅgirasaḥ’ iti ; ‘asmāddhetorayamāṅgirasaḥ’ ityāṅgirasatve heturnoktaḥ ; taddhetusiddhyarthamārabhyate । taddhetusiddhyāyattaṁ hi kāryakaraṇātmatvaṁ prāṇasya ॥
anantaraṁ ca vāgādīnāṁ prāṇādhīnatoktā ; sā ca kathamupapādanīyetyāha —
so'yāsya āṅgiraso'ṅgānāṁ hi rasaḥ prāṇo vā aṅgānāṁ rasaḥ prāṇo hi vā aṅgānāṁ rasastasmādyasmātkasmāccāṅgātprāṇa utkrāmati tadeva tacchuṣyatyeṣa hi vā aṅgānāṁ rasaḥ ॥ 19 ॥
‘so'yāsya āṅgirasaḥ’ ityādi yathopanyastamevopādīyate uttarārtham । ‘prāṇo vā aṅgānāṁ rasaḥ’ ityevamantaṁ vākyaṁ yathāvyākhyātārthameva punaḥ smārayati । katham ? — prāṇo vā aṅgānāṁ rasa iti । prāṇo hi ; hi - śabdaḥ prasiddhau ; aṅgānāṁ rasaḥ ; prasiddhametatprāṇasyāṅgarasatvaṁ na vāgādīnām ; tasmādyuktam ‘prāṇo vā’ iti smāraṇam । kathaṁ punaḥ prasiddhatvamityata āha — tasmācchabda upasaṁhārārthaṁ uparitvena sambadhyate ; yasmādyato'vayavāt , kasmādanuktaviśeṣāt ; yasmātkasmāt yataḥ kutaścicca, aṅgāccharīrāvayavādaviśeṣitāt , prāṇaḥ utkrāmatyapasarpati, tadeva tatraiva, tadaṅgaṁ śuṣyati nīrasaṁ bhavati śoṣamupaiti । tasmādeṣa hi vā aṅgānāṁ rasa ityupasaṁhāraḥ । ataḥ kāryakaraṇānāmātmā prāṇa ityetatsiddham । ātmāpāye hi śoṣo maraṇaṁ syāt । tasmāttena jīvanti prāṇinaḥ sarve । tasmādapāsya vāgādīnprāṇa evopāsya iti samudāyārthaḥ ॥
eṣa u । na kevalaṁ kāryakaraṇayorevātmā prāṇo rūpakarmabhūtayoḥ ; kiṁ tarhi ? ṛgyajuḥsāmnāṁ nāmabhūtānāmātmeti sarvātmakatayā prāṇaṁ stuvanmahīkarotyupāsyatvāya —
eṣa u eva bṛhaspatirvāgvai bṛhatī tasyā eṣa patistasmādu bṛhaspatiḥ ॥ 20 ॥
eṣa u eva prakṛta āṅgiraso bṛhaspatiḥ । kathaṁ bṛhaspatiriti, ucyate — vāgvai bṛhatī bṛhatīcchandaḥ ṣaṭtriṁśadakṣarā । anuṣṭupca vāk ; katham ? ‘vāgvā anuṣṭup’ (tai. saṁ. 1 । 3 । 5) iti śruteḥ ; sā ca vāganuṣṭubbṛhatyāṁ chandasyantarbhavati ; ato yuktam ‘vāgvai bṛhatī’ iti prasiddhavadvaktum । bṛhatyāṁ ca sarvā ṛco'ntarbhavanti, prāṇasaṁstutatvāt ; ‘prāṇo bṛhatī’ (ai. ā. 2 । 1 । 6) ‘prāṇa ṛca ityeva vidyāt’ (ai. ā. 2 । 2 । 2) iti śrutyantarāt ; vāgātmatvāccarcāṁ prāṇe'ntarbhāvaḥ ; tatkathamityāha — tasyā vāco bṛhatyā ṛcaḥ, eṣaḥ prāṇaḥ, patiḥ, tasyā nirvartakatvāt ; kauṣṭhyāgnipreritamārutanirvartyā hi ṛk ; pālanādvā vācaḥ patiḥ ; prāṇena hi pālyate vāk , aprāṇasya śabdoccāraṇasāmarthyābhāvāt ; tasmādu bṛhaspatiḥ ṛcāṁ prāṇa ātmetyarthaḥ ॥
eṣa u eva brahmaṇaspatirvāgvai brahma tasyā eṣa patistasmādu brahmaṇaspatiḥ ॥ 21 ॥
tathā yajuṣām । katham ? eṣa u eva brahmaṇaspatiḥ । vāgvai brahma — brahma yajuḥ ; tacca vāgviśeṣa eva । tasyā vāco yajuṣo brahmaṇaḥ, eṣa patiḥ ; tasmādu brahmaṇaspatiḥ — pūrvavat ॥
kathaṁ punaretadavagamyate bṛhatībrahmaṇor‌ṛgyajuṣṭvaṁ na punaranyārthatvamiti ? ucyate — vācaḥ ante sāmasāmānādhikaraṇyanirdeśāt ‘vāgvai sāma’ iti । tathā ca ‘vāgvai bṛhatī’ ‘vāgvai brahma’ iti ca vāksamānādhikaraṇayor‌ṛgyajuṣṭvaṁ yuktam । pariśeṣācca — sāmnyabhihite ṛgyajuṣī eva pariśiṣṭe । vāgviśeṣatvācca — vāgviśeṣau hi ṛgyajuṣī ; tasmāttayorvācā samānādhikaraṇatā yuktā । aviśeṣaprasaṅgācca — ‘sāma’ ‘udgīthaḥ’ iti ca spaṣṭaṁ viśeṣābhidhānatvam , tathā bṛhatībrahmaśabdayorapi viśeṣābhidhānatvaṁ yuktam ; anyathā anirdhāritaviśeṣayorānarthakyāpatteśca, viśeṣābhidhānasya vāṅmātratve cobhayatra paunaruktyāt ; ṛgyajuḥsāmodgīthaśabdānāṁ ca śrutiṣvevaṁ kramadarśanāt ॥
eṣa u eva sāma vāgvai sāmaiṣa sā cāmaśceti tatsāmnaḥ sāmatvam । yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo'nena sarveṇa tasmādveva sāmāśnute sāmnaḥ sāyujyaṁ salokatāṁ ya evametatsāma veda ॥ 22 ॥
eṣa u eva sāma । kathamityāha — vāgvai sā yatkiñcitstrīśabdābhidheyaṁ sā vāk ; sarvastrīśabdābhidheyavastuviṣayo hi sarvanāma - sā - śabdaḥ ; tathā ama eṣa prāṇaḥ ; sarvapuṁśabdābhidheyavastuviṣayo'maḥ - śabdaḥ ; ‘kena me pauṁsnāni nāmānyāpnoṣīti, prāṇeneti brūyāt ; kena me strīnāmānīti, vācā’ (kau. u. 1 । 7) iti śrutyantarāt ; vākprāṇābhidhānabhūto'yaṁ sāmaśabdaḥ । tathā prāṇanirvartyasvarādisamudāyamātraṁ gītiḥ sāmaśabdenābhidhīyate ; ato na prāṇavāgvyatirekeṇa sāmanāmāsti kiñcit , svaravarṇādeśca prāṇanirvartyatvātprāṇatantratvācca । eṣa u eva prāṇaḥ sāma । yasmāt sāma sāmeti vākprāṇātmakam — sā cāmaśceti, tat tasmāt sāmno gītirūpasya svarādisamudāyasya sāmatvaṁ tat pragītaṁ bhuvi ॥
yat u eva samaḥ tulyaḥ sarveṇa vakṣyamāṇena prakāreṇa, tasmādvā sāmetyanena sambandhaḥ । vā - śabdaḥ sāmaśabdalābhanimittaprakārāntaranirdeśasāmarthyalabhyaḥ । kena punaḥ prakāreṇa prāṇasya tulyatvamityucyate — samaḥ pluṣiṇā puttikāśarīreṇa, samo maśakena maśakaśarīreṇa, samo nāgena hastiśarīreṇa, sama ebhistribhirlokaiḥ trailokyaśarīreṇa prājāpatyena, samo'nena jagadrūpeṇa hairaṇyagarbheṇa । puttikādiśarīreṣu gotvādivatkār‌tsnyena parisamāpta iti samatvaṁ prāṇasya, na punaḥ śarīramātraparimāṇenaiva ; amūrtatvātsarvagatatvācca । na ca ghaṭaprāsādādipradīpavatsaṅkocavikāsitayā śarīreṣu tāvanmātraṁ samatvam । ‘ta ete sarva eva samāḥ sarve'nantāḥ’ (bṛ. u. 1 । 5 । 13) iti śruteḥ । sarvagatasya tu śarīreṣu śarīraparimāṇavṛttilābho na virudhyate । evaṁ samatvātsāmākhyaṁ prāṇaṁ veda yaḥ śrutiprakāśitamahattvaṁ tasyaitatphalam — aśnute vyāpnoti, sāmnaḥ prāṇasya, sāyujyaṁ sayugbhāvaṁ samānadehendriyābhimānatvam , sālokyaṁ samānalokatāṁ vā, bhāvanāviśeṣataḥ, ya evametat yathoktaṁ sāma prāṇaṁ veda — ā prāṇātmābhimānābhivyakterupāste ityarthaḥ ॥
eṣa u vā udgīthaḥ prāṇo vā utprāṇena hīdaṁ sarvamuttabdhaṁ vāgeva gīthocca gīthā ceti sa udgīthaḥ ॥ 23 ॥
eṣa u vā udgīthaḥ । udgītho nāma sāmāvayavo bhaktiviśeṣaḥ nodgānam ; sāmādhikārāt । kathamudgīthaḥ prāṇaḥ ? prāṇo vā ut — prāṇena hi yasmādidaṁ sarvaṁ jagat uttabdham ūrdhvaṁ stabdhamuttambhitaṁ vidhṛtamityarthaḥ ; uttabdhārthāvadyotako'yamucchabdaḥ prāṇaguṇābhidhāyakaḥ ; tasmādut prāṇaḥ ; vāgeva gīthā, śabdaviśeṣatvādudgīthabhakteḥ ; gāyateḥ śabdārthatvātsā vāgeva ; na hyudgīthabhakteḥ śabdavyatirekeṇa kiñcidrūpamutprekṣyate, tasmādyuktamavadhāraṇaṁ vāgeva gītheti । ucca prāṇaḥ, gīthā ca prāṇatantrā vāk , ityubhayamekena śabdenābhidhīyate, sa udgīthaḥ ॥
uktārthadārḍhyāyākhyāyikārabhyate —
taddhāpi brahmadattaścaikitāneyo rājānaṁ bhakṣayannuvācāyaṁ tyasya rājā mūrdhānaṁ vipātayatādyadito'yāsya āṅgiraso'nyenodagāyaditi vācā ca hyeva sa prāṇena codagāyaditi ॥ 24 ॥
taddhāpi । tat tatraitasminnukte'rthe, hāpi ākhyāyikāpi śrūyate ha sma । brahmadattaḥ nāmataḥ ; cikitānasyāpatyaṁ caikitānaḥ tadapatyaṁ yuvā caikitāneyaḥ, rājānaṁ yajñe somam , bhakṣayannuvāca ; kim ? ‘ayaṁ camasastho mayā bhakṣyamāṇo rājā, tyasya tasya mamānṛtavādinaḥ, mūrdhānaṁ śiraḥ, vipātayatāt vispaṣṭaṁ pātayatu’ ; torayaṁ tātaṅādeśaḥ, āśiṣi loṭ — vipātayatāditi ; yadyahamanṛtavādī syāmityarthaḥ ; kathaṁ punaranṛtavāditvaprāptiriti, ucyate — ‘yat yadi ito'smātprakṛtātprāṇādvāksaṁyuktāt , ayāsyaḥ — mukhyaprāṇābhidhāyakenāyāsyāṅgirasaśabdenābhidhīyate viśvasṛjāṁ pūrvarṣīṇāṁ satre udgātā — so'nyena devatāntareṇa vākprāṇavyatiriktena, udagāyat udgānaṁ kṛtavān ; tato'hamanṛtavādī syām ; tasya mama devatā viparītapratipatturmūrdhānaṁ vipātayatu’ ityevaṁ śapathaṁ cakāreti vijñāne pratyayakartavyatādārḍhyaṁ darśayati । tamimamākhyāyikānirdhāritamarthaṁ svena vacasopasaṁharati śrutiḥ — vācā ca prāṇapradhānayā prāṇena ca svasyātmabhūtena, saḥ ayāsya āṅgirasa udgātā, udagāyat ityeṣo'rtho nirdhāritaḥ śapathena ॥
tasya haitasya sāmno yaḥ svaṁ veda bhavati hāsya svaṁ tasya vai svara eva svaṁ tasmādārtvijyaṁ kariṣyanvāci svaramiccheta tayā vācā svarasampannayārtvijyaṁ kuryāttasmādyajñe svaravantaṁ didṛkṣanta eva । atho yasya svaṁ bhavati bhavati hāsya svaṁ ya evametatsāmnaḥ svaṁ veda ॥ 25 ॥
tasya haitasya । tasyeti prakṛtaṁ prāṇamabhisambadhnāti । ha etasyeti mukhyaṁ vyapadiśatyabhinayena । sāmnaḥ sāmaśabdavācyasya prāṇasya, yaḥ svaṁ dhanam , veda ; tasya ha kiṁ syāt ? bhavati hāsya svam । phalena pralobhyābhimukhīkṛtya śuśrūṣave āha — tasya vai sāmnaḥ svara eva svam । svara iti kaṇṭhagataṁ mādhuryam , tadevāsya svaṁ vibhūṣaṇam ; tena hi bhūṣitamṛddhimallakṣyata udgānam ; yasmādevaṁ tasmāt ārtvijyam ṛtvikkarmodgānam , kariṣyan , vāci viṣaye, vāci vāgāśritam , svaram , itcheta icchet , sāmno dhanavattāṁ svareṇa cikīrṣurudgātā । idaṁ tu prāsaṅgikaṁ vidhīyate ; sāmnaḥ sausvaryeṇa svaravattvapratyaye kartavye, icchāmātreṇa sausvaryaṁ na bhavatīti, dantadhāvanatailapānādi sāmarthyātkartavyamityarthaḥ । tayaivaṁ saṁskṛtayā vācā svarasampannayā ārtvijyaṁ kuryāt । tasmāt — yasmātsāmnaḥ svabhūtaḥ svaraḥ tena svena bhūṣitaṁ sāma, ato yajñe svaravantam udgātāram , didṛkṣanta eva draṣṭumicchantyeva, dhaninamiva laukikāḥ । prasiddhaṁ hi loke — atho api, yasya svaṁ dhanaṁ bhavati, taṁ dhaninaṁ didṛkṣante — iti । siddhasya guṇavijñānaphalasambandhasyopasaṁhāraḥ kriyate — bhavati hāsya svam , ya evametatsāmnaḥ svaṁ vedeti ॥
tasya haitasya sāmno yaḥ suvarṇaṁ veda bhavati hāsya suvarṇaṁ tasya vai svara eva suvarṇaṁ bhavati hāsya suvarṇaṁ ya evametatsāmnaḥ suvarṇaṁ veda ॥ 26 ॥
athānyo guṇaḥ suvarṇavattālakṣaṇo vidhīyate । asāvapi sausvaryameva । etāvānviśeṣaḥ — pūrvaṁ kaṇṭhagatamādhuryam ; idaṁ tu lākṣaṇikaṁ suvarṇaśabdavācyam । tasya haitasya sāmno yaḥ suvarṇaṁ veda, bhavati hāsya suvarṇam ; suvarṇaśabdasāmānyātsvarasuvarṇayoḥ । laukikameva suvarṇaṁ guṇavijñānaphalaṁ bhavatītyarthaḥ । tasya vai svara eva suvarṇam । bhavati hāsya suvarṇaṁ ya evametatsāmnaḥ suvarṇaṁ vedeti pūrvavatsarvam ॥
tasya haitasya sāmno yaḥ pratiṣṭhāṁ veda prati ha tiṣṭhati tasya vai vāgeva pratiṣṭhā vāci hi khalveṣa etatprāṇaḥ pratiṣṭhito gīyate'nna ityu haika āhuḥ ॥ 27 ॥
tathā pratiṣṭhāguṇaṁ vidhitsannāha — tasya haitasya sāmno yaḥ pratiṣṭhāṁ veda ; prititiṣṭhatyasyāmiti pratiṣṭhā vāk ; tāṁ pratiṣṭhāṁ sāmno guṇam , yo veda sa pratitiṣṭhati ha । ‘taṁ yathā yathopāsate’ (śata. brā. 10 । 5 । 2 । 20) iti śrutestadguṇatvaṁ yuktam । pūrvavatphalena pratilobhitāya kā pratiṣṭheti śuśrūṣava āha — tasya vai sāmno vāgeva । vāgiti jihvāmūlādīnāṁ sthānānāmākhyā ; saiva pratiṣṭhā । tadāha — vāci hi jihvāmūlādiṣu hi yasmātpratiṣṭhitaḥ sanneṣa prāṇaḥ etadgānaṁ gīyate gītibhāvamāpadyate, tasmātsāmnaḥ pratiṣṭhā vāk । anne pratiṣṭhito gīyata ityu ha eke anye āhuḥ ; iha pratitiṣṭhatīti yuktam । aninditatvādekīyapakṣasya vikalpena pratiṣṭhāguṇavijñānaṁ kuryāt — vāgvā pratiṣṭhā, annaṁ veti ॥
athātaḥ pavamānānāmevābhyārohaḥ sa vai khalu prastotā sāma prastauti sa yatra prastuyāttadetāni japet । asato mā sadgamaya tamaso mā jyotirgamaya mṛtyormāmṛtaṁ gamayeti sa yadāhāsato mā sadgamayeti mṛtyurvā asatsadamṛtaṁ mṛtyormāmṛtaṁ gamayāmṛtaṁ mā kurvityevaitadāha tamaso mā jyotirgamayeti mṛtyurvai tamo jyotiramṛtaṁ mṛtyormāmṛtaṁ gamayāmṛtaṁ mā kurvityevaitadāha mṛtyormāmṛtaṁ gamayeti nātra tirohitamivāsti । atha yānītarāṇi stotrāṇi teṣvātmane'nnādyamāgāyettasmādu teṣu varaṁ vṛṇīta yaṁ kāmaṁ kāmayeta taṁ sa eṣa evaṁvidudgātātmane vā yajamānāya vā yaṁ kāmaṁ kāmayate tamāgāyati taddhaitallokajideva na haivālokyatāyā āśāsti ya evametatsāma veda ॥ 28 ॥
evaṁ prāṇavijñānavato japakarma vidhitsyate । yadvijñānavato japakarmaṇyadhikārastadvijñānamuktam । athānantaram , yasmāccaivaṁ viduṣā prayujyamānaṁ devabhāvāyābhyārohaphalaṁ japakarma, ataḥ tasmāt tadvidhīyate iha । tasya codgīthasambandhātsarvatra prāptau pavamānānāmiti vacanāt , pavamāneṣu triṣvapi kartavyatāyāṁ prāptāyām , punaḥ kālasaṅkocaṁ karoti — sa vai khalu prastotā sāma prastauti । sa prastotā, yatra yasminkāle, sāma prastuyātprārabheta, tasminkāla etāni japet । asya ca japakarmaṇa ākhyā abhyāroha iti । ābhimukhyenārohatyanena japakarmaṇaivaṁviddevabhāvamātmānamityabhyārohaḥ । etānīti bahuvacanāttrīṇi yajūṁṣi । dvitīyānirdeśādbrāhmaṇotpannatvācca yathāpaṭhita eva svaraḥ prayoktavyo na māntraḥ । yājamānaṁ japakarma ॥
etāni tāni yajūṁṣi — ‘asato mā sadgamaya’ ‘tamaso mā jyotirgamaya’ ‘mṛtyormāmṛtaṁ gamaya’ iti । mantrāṇāmarthastirohito bhavatīti svayameva vyācaṣṭe brāhmaṇaṁ mantrārtham — saḥ mantraḥ, yadāha yaduktavān ; ko'sāvartha ityucyate — ‘asato mā sadgamaya’ iti । mṛtyurvā asat — svābhāvikakarmavijñāne mṛtyurityucyete ; asat atyantādhobhāvahetutvāt ; sat amṛtam — sat śāstrīyakarmavijñāne, amaraṇahetutvādamṛtam । tasmādasataḥ asatkarmaṇo'jñānācca, mā mām , sat śāstrīyakarmavijñāne, gamaya, devabhāvasādhanātmabhāvamāpādayetyarthaḥ । tatra vākyārthamāha — amṛtaṁ mā kurvityevaitadāheti । tathā tamaso mā jyotirgamayeti । mṛtyurvai tamaḥ, sarvaṁ hyajñānamāvaraṇātmakatvāttamaḥ, tadeva ca maraṇahetutvānmṛtyuḥ । jyotiramṛtaṁ pūrvoktaviparītaṁ daivaṁ svarūpam । prakāśātmakatvājjñānaṁ jyotiḥ ; tadevāmṛtam avināśātmakatvāt ; tasmāttamaso mā jyotirgamayeti । pūrvavanmṛtyormāmṛtaṁ gamayetyādi ; amṛtaṁ mā kurvityevaitadāha — daivaṁ prājāpatyaṁ phalabhāvamāpādayetyarthaḥ । pūrvo mantro'sādhanasvabhāvātsādhanabhāvamāpādayeti ; dvitīyastu sādhanabhāvādapyajñānarūpātsādhyabhāvamāpādayeti । mṛtyormāmṛtaṁ gamayeti pūrvayoreva mantrayoḥ samuccito'rthastṛtīyena mantreṇocyata iti prasiddhārthataiva । nātra tṛtīye mantre tirohitamantarhitamivārtharūpaṁ pūrvayoriva mantrayorasti ; yathāśruta evārthaḥ ॥
yājamānamudgānaṁ kṛtvā pavamāneṣu triṣu, athānantaraṁ yānītarāṇi śiṣṭāni stotrāṇi, teṣvātmane'nnādyamāgāyet — prāṇavidudgātā prāṇabhūtaḥ prāṇavadeva । yasmātsa eṣa udgātā evaṁ prāṇaṁ yathoktaṁ vetti, ataḥ prāṇavadeva taṁ kāmaṁ sādhayituṁ samarthaḥ ; tasmādyajamānasteṣu stotreṣu prayujyamāneṣu varaṁ vṛṇīta ; yaṁ kāmaṁ kāmayeta taṁ kāmaṁ varaṁ vṛṇīta prārthayeta । yasmātsa eṣa evaṁvidudgāteti tasmācchabdātprāgeva sambadhyate । ātmane vā yajamānāya vā yaṁ kāmaṁ kāmayata icchatyudgātā, tamāgāyatyāgānena sādhayati ॥
evaṁ tāvajjñānakarmabhyāṁ prāṇātmāpattirityuktam ; tatra nāstyāśaṅkāsambhavaḥ । ataḥ karmāpāye prāṇāpattirbhavati vā na vetyāśaṅkyate ; tadāśaṅkānivṛttyarthamāha — taddhaitallokajideveti । taddha tadetatprāṇadarśanaṁ karmaviyuktaṁ kevalamapi, lokajideveti lokasādhanameva । na ha eva alokyatāyai alokārhatvāya, āśā āśaṁsanaṁ prārthanam , naivāsti ha । na hi prāṇātmanyutpannātmābhimānasya tatprāptyāśaṁsanaṁ sambhavati । na hi grāmasthaḥ kadā grāmaṁ prāpnuyāmityaraṇyastha ivāśāste । asannikṛṣṭaviṣaye hyanātmanyāśaṁsanam , na tatsvātmani sambhavati । tasmānnāśāsti — kadācitprāṇātmabhāvaṁ na pratipadyeyeti ॥
kasyaitat । ya evametatsāma prāṇaṁ yathoktaṁ nirdhāritamahimānaṁ veda — ‘ahamasmi prāṇa indriyaviṣayāsaṅgairāsuraiḥ pāpmabhiradharṣaṇīyo viśuddhaḥ ; vāgādipañcakaṁ ca madāśrayatvādagnyādyātmarūpaṁ svābhāvikavijñānotthendriyaviṣayāsaṅgajanitāsurapāpmadoṣaviyuktam ; sarvabhūteṣu ca madāśrayānnādyopayogabandhanam ; ātmā cāhaṁ sarvabhūtānām , āṅgirasatvāt ; ṛgyajuḥsāmodgīthabhūtāyāśca vāca ātmā, tadvyāptestannirvartakatvācca ; mama sāmno gītibhāvamāpadyamānasya bāhyaṁ dhanaṁ bhūṣaṇaṁ sausvaryam ; tato'pyantarataraṁ sauvarṇyaṁ lākṣaṇikaṁ sausvaryam ; gītibhāvamāpadyamānasya mama kaṇṭhādisthānāni pratiṣṭhā ; evaṁ guṇo'haṁ puttikādiśarīreṣu kār‌tsnyena parisamāptaḥ, amūrtatvātsarvagatatvācca’ — iti ā evamabhimānābhivyakterveda upāste ityarthaḥ ॥
iti prathamādhyāyasya tṛtīyaṁ brāhmaṇam ॥
ātmaivedamagra āsītpuruṣavidhaḥ so'nuvīkṣya nānyadātmano'paśyatso'hamasmītyagre vyāharattato'hannāmābhavattasmādapyetarhyāmantrito'hamayamityevāgra uktvāthānyannāma prabrūte yadasya bhavati sa yatpūrvo'smātsarvasmātsarvānpāpmana auṣattasmātpuruṣa oṣati ha vai sa taṁ yo'smātpūrvo bubhūṣati ya evaṁ veda ॥ 1 ॥
ātmaivedamagra āsīt । jñānakarmabhyāṁ samuccitābhyāṁ prajāpatitvaprāptirvyākhyātā ; kevalaprāṇadarśanena ca — ‘taddhaitallokajideva’ ityādinā । prajāpateḥ phalabhūtasya sṛṣṭisthitisaṁhāreṣu jagataḥ svātantryādivibhūtyupavarṇanena jñānakarmaṇorvaidikayoḥ phalotkarṣo varṇayitavya ityevamarthamārabhyate । tena ca karmakāṇḍavihitajñānakarmastutiḥ kṛtā bhavetsāmarthyāt । vivakṣitaṁ tvetat — sarvamapyetajjñānakarmaphalaṁ saṁsāra eva, bhayāratyādiyuktatvaśravaṇātkāryakaraṇalakṣaṇatvācca sthūlavyaktānityaviṣayatvācceti । brahmavidyāyāḥ kevalāyā vakṣyamāṇāyā mokṣahetutvamityuttarārthaṁ ceti । na hi saṁsāraviṣayātsādhyasādhanādibhedalakṣaṇādaviraktasyātmaikatvajñānaviṣaye'dhikāraḥ, atṛṣitasyeva pāne । tasmājjñānakarmaphalotkarṣopavarṇanamuttarārtham । tathā ca vakṣyati — ‘tadetatpadanīyamasya’ (bṛ. u. 1 । 4 । 7) ‘tadetatpreyaḥ putrāt’ (bṛ. u. 1 । 4 । 8) ityādi ॥
ātmaiva ātmeti prajāpatiḥ prathamo'ṇḍajaḥ śarīryabhidhīyate । vaidikajñānakarmaphalabhūtaḥ sa eva — kim ? idaṁ śarīrabhedajātaṁ tena prajāpatiśarīreṇāvibhaktam ātmaivāsīt agre prākśarīrāntarotpatteḥ । sa ca puruṣavidhaḥ puruṣaprakāraḥ śiraḥpāṇyādilakṣaṇo virāṭ ; sa eva prathamaḥ sambhūto'nuvīkṣyānvālocanaṁ kṛtvā — ‘ko'haṁ kiṁlakṣaṇo vāsmi’ iti, nānyadvastvantaram , ātmanaḥ prāṇapiṇḍātmakātkāryakaraṇarūpāt , nāpaśyat na dadarśa । kevalaṁ tvātmānameva sarvātmānamapaśyat । tathā pūrvajanmaśrautavijñānasaṁskṛtaḥ ‘so'haṁ prajāpatiḥ, sarvātmāhamasmi’ ityagre vyāharat vyāhṛtavān । tataḥ tasmāt , yataḥ pūrvajñānasaṁskārādātmānamevāhamityabhyadhādagre tasmāt , ahannāmābhavat ; tasyopaniṣadahamiti śrutipradarśitameva nāma vakṣyati ; tasmāt , yasmātkāraṇe prajāpatāvevaṁ vṛttaṁ tasmāt , tatkāryabhūteṣu prāṇiṣvetarhi etasminnapi kāle, āmantritaḥ kastvamityuktaḥ san , ‘ahamayam’ ityevāgre uktvā kāraṇātmābhidhānenātmānamabhidhāyāgre, punarviśeṣanāmajijñāsave atha anantaraṁ viśeṣapiṇḍābhidhānam ‘devadattaḥ’ ‘yajñadattaḥ’ veti prabrūte kathayati — yannāmāsya viśeṣapiṇḍasya mātāpitṛkṛtaṁ bhavati, tatkathayati । sa ca prajāpatiḥ, atikrāntajanmani samyakkarmajñānabhāvanānuṣṭhānaiḥ sādhakāvasthāyām , yadyasmāt , karmajñānabhāvanānuṣṭhānaiḥ prajāpatitvaṁ pratipitsūnāṁ pūrvaḥ prathamaḥ san , asmātprajāpatitvapratipitsusamudāyātsarvasmāt , ādau auṣat adahat ; kim ? āsaṅgājñānalakṣaṇānsarvānpāpmanaḥ prajāpatitvapratibandhakāraṇabhūtān ; yasmādevaṁ tasmātpuruṣaḥ — pūrvamauṣaditi puruṣaḥ । yathāyaṁ prajāpatiroṣitvā pratibandhakānpāpmanaḥ sarvān , puruṣaḥ prajāpatirabhavat ; evamanyo'pi jñānakarmabhāvanānuṣṭhānavahninā kevalaṁ jñānabalādvā oṣati bhasmīkaroti ha vai saḥ tam — kam ? yo'smādviduṣaḥ pūrvaḥ prathamaḥ prajāpatirbubhūṣati bhavitumicchati tamityarthaḥ । taṁ darśayati — ya evaṁ vedeti ; sāmarthyājjñānabhāvanāprakarṣavān । nanvanarthāya prājāpatyapratipitsā, evaṁvidā ceddahyate ; naiṣa doṣaḥ, jñānabhāvanotkarṣābhāvāt prathamaṁ prajāpatitvapratipattyabhāvamātratvāddāhasya । utkṛṣṭasādhanaḥ prathamaṁ prajāpatitvaṁ prāpnuvan nyūnasādhano na prāpnotīti, sa taṁ dahatītyucyate ; na punaḥ pratyakṣamutkṛṣṭasādhanenetaro dahyate — yathā loke ājisṛtāṁ yaḥ prathamamājimupasarpati tenetare dagdhā ivāpahṛtasāmarthyā bhavanti, tadvat ॥
yadidaṁ tuṣṭūṣitaṁ karmakāṇḍavihitajñānakarmaphalaṁ prājāpatyalakṣaṇam , naiva tatsaṁsāraviṣayamatyakrāmaditīmamarthaṁ pradarśayiṣyannāha —
so'bibhettasmādekākī bibheti sa hāyamīkṣāṁ cakre yanmadanyannāsti kasmānnu bibhemīti tata evāsya bhayaṁ vīyāya kasmāddhyabheṣyaddvitīyādvai bhayaṁ bhavati ॥ 2 ॥
so'bibhet । saḥ prajāpatiḥ, yo'yaṁ prathamaḥ śarīrī puruṣavidho vyākhyātaḥ saḥ, abibhet bhītavān asmadādivadevetyāha । yasmādayaṁ puruṣavidhaḥ śarīrakaraṇavān ātmanāśaviṣayaviparītadarśanavattvādabibhet , tasmāttatsāmānyādadyatve'pyekākī bibheti । kiñcāsmadādivadeva bhayahetuviparītadarśanāpanodakāraṇaṁ yathābhūtātmadarśanam । so'yaṁ prajāpatiḥ īkṣām īkṣaṇaṁ cakre kṛtavānha । kathamityāha — yat yasmāt matto'nyat ātmavyatirekeṇa vastvantaraṁ pratidvandvībhūtaṁ nāsti, tasminnātmavināśahetvabhāve, kasmānnu bibhemi iti । tata eva yathābhūtātmadarśanādasya prajāpaterbhayaṁ vīyāya vispaṣṭamapagatavat । tasya prajāpateryadbhayaṁ tatkevalāvidyānimittameva paramārthadarśane'nupapannamityāha — kasmāddhyabheṣyat ? kimityasau bhītavān ? paramārthanirūpaṇāyāṁ bhayamanupapannamevetyabhiprāyaḥ । yasmāddvitīyādvastvantarādvai bhayaṁ bhavati ; dvitīyaṁ ca vastvantaramavidyāpratyupasthāpitameva । na hyadṛśyamānaṁ dvitīyaṁ bhayajanmano hetuḥ, ‘tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) iti mantravarṇāt । yaccaikatvadarśanena bhayamapanunoda, tadyuktam ; kasmāt ? dvitīyādvastvantarādvai bhayaṁ bhavati ; tadekatvadarśanena dvitīyadarśanamapanītamiti nāsti yataḥ ॥
atra codayanti — kutaḥ prajāpaterekatvadarśanaṁ jātam ? ko vāsmā upadideśa ? athānupadiṣṭameva prādurabhūt ; asmadāderapi tathā prasaṅgaḥ । atha janmāntarakṛtasaṁskārahetukam ; ekatvadarśanānarthakyaprasaṅgaḥ । yathā prajāpateratikrāntajanmāvasthasyaikatvadarśanaṁ vidyamānamapyavidyābandhakāraṇaṁ nāpaninye, yato'vidyāsaṁyukta evāyaṁ jāto'bibhet , evaṁ sarveṣāmekatvadarśanānarthakyaṁ prāpnoti । antyameva nivartakamiti cet , na ; pūrvavatpunaḥ prasaṅgenānaikāntyāt । tasmādanarthakamevaikatvadarśanamiti ॥
naiṣa doṣaḥ ; utkṛṣṭahetūdbhavatvāllokavat । yathā puṇyakarmodbhavairviviktaiḥ kāryakaraṇaiḥ saṁyukte janmani sati prajñāmedhāsmṛtivaiśāradyaṁ dṛṣṭam , tathā prajāpaterdharmajñānavairāgyaiśvaryaviparītahetusarvapāpmadāhādviśuddhaiḥ kāryakaraṇaiḥ saṁyuktamutkṛṣṭaṁ janma ; tadudbhavaṁ cānupadiṣṭameva yuktamekatvadarśanaṁ prajāpateḥ । tathā ca smṛtiḥ — ‘jñānamapratighaṁ yasya vairāgyaṁ ca prajāpateḥ । aiśvaryaṁ caiva dharmaśca sahasiddhaṁ catuṣṭayam’ iti ॥ sahasiddhatve bhayānupapattiriti cet — na hyādityena saha tama udeti — na, anyānupadiṣṭārthatvātsahasiddhavākyasya । śraddhātātparyapraṇipātādīnāmahetutvamiti cet — syānmatam — ‘śraddhāvāṁllabhate jñānaṁ tatparaḥ saṁyatendriyaḥ’ (bha. gī. 4 । 39) ‘tadviddhi praṇipātena’ (bha. gī. 4 । 34) ityevamādīnāṁ śrutismṛtivihitānāṁ jñānahetūnāmahetutvam , prajāpateriva janmāntarakṛtadharmahetutve jñānasyeti cet , na ; nimittavikalpasamuccayaguṇavadaguṇavattvabhedopapatteḥ । loke hi naimittikānāṁ kāryāṇāṁ nimittabhedo'nekadhā vikalpyate । tathā nimittasamuccayaḥ । teṣāṁ ca vikalpitānāṁ samuccitānāṁ ca punarguṇavadaguṇavattvakṛto bhedo bhavati । tadyathā — rūpajñāna eva tāvannaimittike kārye tamasi vinālokena cakṣūrūpasannikarṣo naktañcarāṇāṁ rūpajñāne nimittaṁ bhavati ; mana eva kevalaṁ rūpajñānanimittaṁ yoginām ; asmākaṁ tu sannikarṣālokābhyāṁ saha tathādityacandrādyālokabhedaiḥ samuccitā nimittabhedā bhavanti ; tathālokaviśeṣaguṇavadaguṇavattvena bhedāḥ syuḥ । evamevātmaikatvajñāne'pi kvacijjanmāntarakṛtaṁ karma nimittaṁ bhavati ; yathā prajāpateḥ । kvacittapo nimittam ; ‘tapasā brahma vijijñāsasva’ (tai. u. 3 । 2 । 1) iti śruteḥ । kvacit ‘ācāryavānpuruṣo veda’ (chā. u. 6 । 14 । 2) ‘śraddhāvāṁllabhate jñānam’ (bha. gī. 4 । 39) ‘tadviddhi praṇipātena’ (bha. gī. 4 । 34) ‘ācāryāddhaiva’ (chā. u. 4 । 9 । 3) ‘jñātavyo draṣṭavyaḥ śrotavyaḥ’ (bṛ. u. 2 । 4 । 5), (bṛ. u. 4 । 5 । 6) iti śrutismṛtibhya ekāntajñānalābhanimittatvaṁ śraddhāprabhṛtīnām adharmādinimittaviyogahetutvāt ; vedāntaśravaṇamanananididhyāsanānāṁ ca sākṣājjñeyaviṣayatvāt ; pāpādipratibandhakṣaye cātmamanasoḥ, bhūtārthajñānanimittasvābhāvyāt । tasmādahetutvaṁ na jātu jñānasya śraddhāpraṇipātādīnāmiti ॥
sa vai naiva reme tasmādekākī na ramate sa dvitīyamaicchat । sa haitāvānāsa yathā strīpumāṁsau sampariṣvaktau sa imamevātmānaṁ dvedhāpātayattataḥ patiśca patnī cābhavatāṁ tasmādidamardhabṛgalamiva sva iti ha smāha yājñavalkyastasmādayamākāśaḥ striyā pūryata eva tāṁ samabhavattato manuṣyā ajāyanta ॥ 3 ॥
itaśca saṁsāraviṣaya eva prajāpatitvam , yataḥ saḥ prajāpatiḥ vai naiva reme ratiṁ nānvabhavat — aratyāviṣṭo'bhūdityarthaḥ — asmadādivadeva yataḥ ; idānīmapi tasmādekākitvādidharmavattvāt ekākī na ramate ratiṁ nānubhavati । ratirnāmeṣṭārthasaṁyogajā krīḍā । tatprasaṅgina iṣṭaviyogānmanasyākulībhāvo'ratirityucyate । saḥ tasyā araterapanodāya dvitīyamaratyapaghātasamarthaṁ strīvastu aicchat gṛddhimakarot । tasya caivaṁ strīviṣayaṁ gṛdhyataḥ striyā pariṣvaktasyevātmano bhāvo babhūva । saḥ tena satyepsutvāt etāvān etatparimāṇa āsa babhūva ha । kimparimāṇa ityāha — yathā loke strīpumāṁsāvaratyapanodāya sampariṣvaktau yatparimāṇau syātām , tathā tatparimāṇaḥ, babhūvetyarthaḥ । sa tathā tatparimāṇamevemamātmānaṁ dvedhā dviprakāram apātayat pātitavān । imamevetyavadhāraṇaṁ mūlakāraṇādvirājo viśeṣaṇārtham । na kṣīrasya sarvopamardena dadhibhāvāpattivadvirāṭ sarvopamardenaitāvānāsa ; kiṁ tarhi ? ātmanā vyavasthitasyaiva virājaḥ satyasaṅkalpatvādātmavyatiriktaṁ strīpuṁsapariṣvaktaparimāṇaṁ śarīrāntaraṁ babhūva । sa eva ca virāṭ tathābhūtaḥ — ‘sa haitāvānāsa’ iti sāmānādhikaraṇyāt । tataḥ tasmātpātanāt patiśca patnī cābhavatām iti dampatyornirvacanaṁ laukikayoḥ ; ata eva tasmāt — yasmādātmana evārdhaḥ pṛthagbhūtaḥ — yeyaṁ strī — tasmāt — idaṁ śarīramātmano'rdhabṛgalam — ardhaṁ ca tat bṛgalaṁ vidalaṁ ca tadardhabṛgalam , ardhavidalamivetyarthaḥ । prāk‌stryudvahanātkasyārdhabṛgalamityucyate — sva ātmana iti । evamāha sma uktavānkila, yājñavalkyaḥ — yajñasya valko vaktā yajñavalkastasyāpatyaṁ yājñavalkyo daivarātirityarthaḥ ; brahmaṇo vā apatyam । yasmādayaṁ puruṣārdha ākāśaḥ stryardhaśūnyaḥ, punarudvahanāttasmātpūryate stryardhena, punaḥ sampuṭīkaraṇeneva vidalārdhaḥ । tāṁ sa prajāpatirmanvākhyaḥ śatarūpākhyāmātmano duhitaraṁ patnītvena kalpitāṁ samabhavat maithunamupagatavān । tataḥ tasmāttadupagamanāt manuṣyā ajāyanta utpannāḥ ॥
so heyamīkṣāñcakre kathaṁ nu mātmana eva janayitvā sambhavati hanta tiro'sānīti sā gaurabhavadṛṣabha itarastāṁ samevābhavattato gāvo'jāyanta baḍabetarābhavadaśvavṛṣa itaro gardabhītarā gardabha itarastāṁ samevābhavattata ekaśaphamajāyatājetarābhavadbasta itaro'viritarā meṣa itarastāṁ samevābhavattato'jāvayo'jāyantaivameva yadidaṁ kiñca mithunamā pipīlikābhyastatsarvamasṛjata ॥ 4 ॥
sā śatarūpā u ha iyam — seyaṁ duhitṛgamane smārtaṁ pratiṣedhamanusmarantī īkṣāñcakre । ‘kathaṁ nvidamakṛtyam , yanmā mām ātmana eva janayitvā utpādya sambhavati upagacchati ; yadyapyayaṁ nirghṛṇaḥ, ahaṁ hantedānīṁ tiro'sāni jātyantareṇa tiraskṛtā bhavāni’ ityevamīkṣitvā asau gaurabhavat । utpādya prāṇikarmabhiścodyamānāyāḥ punaḥ punaḥ saiva matiḥ śatarūpāyā manoścābhavat । tataśca ṛṣabha itaraḥ । tāṁ samevābhavadityādi pūrvavat । tato gāvo'jāyanta । tathā baḍabetarābhavat aśvavṛṣa itaraḥ । tathā gardabhītarā gardabha itaraḥ । tatra baḍabāśvavṛṣādīnāṁ saṅgamāttata ekaśapham ekakhuram aśvāśvataragardabhākhyaṁ trayamajāyata । tathā ajā itarābhavat , bastaśchāga itaraḥ । tathāviritarā, meṣa itaraḥ । tāṁ samevābhavat । tāṁ tāmiti vīpsā । tāmajāṁ tāmaviṁ ceti samabhavadevetyarthaḥ । tato'jāścāvayaścājāvayo'jāyanta । evameva yadidaṁ kiñca yatkiñcedaṁ mithunaṁ strīpuṁsalakṣaṇaṁ dvandvam , ā pipīlikābhyaḥ pipīlikābhiḥ saha anenaiva nyāyena tatsarvamasṛjata jagatsṛṣṭavān ॥
so'vedahaṁ vāva sṛṣṭirasmyahaṁ hīdaṁ sarvamasṛkṣīti tataḥ sṛṣṭirabhavatsṛṣṭyāṁ hāsyaitasyāṁ bhavati ya evaṁ veda ॥ 5 ॥
saḥ prajāpatiḥ sarvamidaṁ jagatsṛṣṭvā avet । katham ? ahaṁ vāva ahameva, sṛṣṭiḥ — sṛjyata iti sṛṣṭaṁ jagaducyate sṛṣṭiriti — yanmayā sṛṣṭaṁ jagat madabhedatvādahamevāsmi, na matto vyatiricyate ; kuta etat ? ahaṁ hi yasmāt , idaṁ sarvaṁ jagat asṛkṣi sṛṣṭavānasmi, tasmādityarthaḥ । yasmātsṛṣṭiśabdenātmānamevābhyadhātprajāpatiḥ tataḥ tasmāt sṛṣṭirabhavat sṛṣṭināmābhavat sṛṣṭyāṁ jagati ha asya prajāpateḥ etasyām etasmiñjagati, sa prajāpativatsraṣṭā bhavati, svātmano'nanyabhūtasya jagataḥ ; kaḥ ? ya evaṁ prajāpativadyathoktaṁ svātmano'nanyabhūtaṁ jagat ‘sādhyātmādhibhūtādhidaivaṁ jagadahamasmi’ iti veda ॥
athetyabhyamanthatsa mukhācca yonerhastābhyāṁ cāgnimasṛjata tasmādetadubhayamalomakamantarato'lomakā hi yonirantarataḥ । tadyadidamāhuramuṁ yajāmuṁ yajetyekaikaṁ devametasyaiva sā visṛṣṭireṣa u hyeva sarve devāḥ । atha yatkiñcedamārdraṁ tadretaso'sṛjata tadu soma etāvadvā idaṁ sarvamannaṁ caivānnādaśca soma evānnamagnirannādaḥ saiṣā brahmaṇo'tisṛṣṭiḥ । yacchreyaso devānasṛjatātha yanmartyaḥ sannamṛtānasṛjata tasmādatisṛṣṭiratisṛṣṭyāṁ hāsyaitasyāṁ bhavati ya evaṁ veda ॥ 6 ॥
evaṁ sa prajāpatirjagadidaṁ mithunātmakaṁ sṛṣṭvā brāhmaṇādivarṇaniyantrīrdevatāḥ sisṛkṣurādau — atha - iti - śabdadvayamabhinayapradarśanārtham — anena prakāreṇa mukhe hastau prakṣipya abhyamanthat ābhimukhyena manthanamakarot । saḥ mukhaṁ hastābhyāṁ mathitvā, mukhācca yoneḥ hastābhyāṁ ca yonibhyām , agniṁ brāhmaṇajāteranugrahakartāram , asṛjata sṛṣṭavān । yasmāddāhakasyāgneryoniretadubhayam — hastau mukhaṁ ca, tasmāt ubhayamapyetat alomakaṁ lomavivarjitam ; kiṁ sarvameva ? na, antarataḥ abhyantarataḥ । asti hi yonyā sāmānyamubhayasyāsya । kim ? alomakā hi yonirantarataḥ strīṇām । tathā brāhmaṇo'pi mukhādeva jajñe prajāpateḥ । tasmādekayonitvājjyeṣṭhenevānujo'nugṛhyate, agninā brāhmaṇaḥ । tasmādbrāhmaṇo'gnidevatyo mukhavīryaśceti śrutismṛtisiddham । tathā balāśrayābhyāṁ bāhubhyāṁ balabhidādikaṁ kṣatriyajātiniyantāraṁ kṣattriyaṁ ca । tasmādaindraṁ kṣattraṁ bāhuvīryaṁ ceti śrutau smṛtau cāvagatam । tathoruta īhā ceṣṭā tadāśrayādvasvādilakṣaṇaṁ viśo niyantāraṁ viśaṁ ca । tasmātkṛṣyādiparo vasvādidevatyaśca vaiśyaḥ । tathā pūṣaṇaṁ pṛthvīdaivataṁ śūdraṁ ca padbhyāṁ paricaraṇakṣamamasṛjateti — śrutismṛtiprasiddheḥ । tatra kṣatrādidevatāsargamihānuktaṁ vakṣyamāṇamapyuktavadupasaṁharati sṛṣṭisākalyānukīrtyai । yatheyaṁ śrutirvyavasthitā tathā prajāpatireva sarve devā iti niścito'rthaḥ ; sraṣṭurananyatvātsṛṣṭānām , prajāpatinaiva tu sṛṣṭatvāddevānām । athaivaṁ prakaraṇārthe vyavasthite tatstutyabhiprāyeṇāvidvanmatāntaranindopanyāsaḥ । anyanindā anyastutaye । tat tatra karmaprakaraṇe, kevalayājñikā yāgakāle, yadidaṁ vaca āhuḥ — ‘amumagniṁ yajāmumindraṁ yaja’ ityādi — nāmaśastrastotrakarmādibhinnatvādbhinnamevāgnyādidevamekaikaṁ manyamānā āhurityabhiprāyaḥ — tanna tathā vidyāt ; yasmādetasyaiva prajāpateḥ sā visṛṣṭirdevabhedaḥ sarvaḥ ; eṣa u hyeva prajāpatireva prāṇaḥ sarve devāḥ ॥
atra vipratipadyante — para eva hiraṇyagarbha ityeke ; saṁsārītyapare । para eva tu mantravarṇāt — ‘indraṁ mitraṁ varuṇamagnimāhuḥ’ (ṛ. 1 । 194 । 46) iti śruteḥ ; ‘eṣa brahmaiṣa indra eṣa prajāpatirete sarve devāḥ’ (ai. u. 3 । 1 । 3) iti ca śruteḥ ; smṛteśca — ‘etameke vadantyagniṁ manumanye prajāpatim’ (manu. 12 । 123) iti, ‘yo'sāvatīndriyo'grāhyaḥ sūkṣmo'vyaktaḥ sanātanaḥ । sarvabhūtamayo'cintyaḥ sa eva svayamudbabhau’ (manu 1 । 7) iti ca । saṁsāryeva vā syāt — ‘sarvānpāpmana auṣat’ (bṛ. u. 1 । 4 । 1) iti śruteḥ ; na hyasaṁsāriṇaḥ pāpmadāhaprasaṅgo'sti ; bhayāratisaṁyogaśravaṇācca ; ‘atha yanmartyaḥ sannamṛtānasṛjata’ (bṛ. u. 1 । 4 । 6) iti ca, ‘hiraṇyagarbhaṁ paśyata jāyamānam’ (śve. 4 । 12) iti ca mantravarṇāt ; smṛteśca karmavipākaprakriyāyām — ‘brahmā viśvasṛjo dharmo mahānavyaktameva ca । uttamāṁ sāttvikīmetāṁ gatimāhurmanīṣiṇaḥ’ (manu. 12 । 50) iti । athaivaṁ viruddhārthānupapatteḥ prāmāṇyavyāghāta iti cet —
na, kalpanāntaropapatteravirodhāt । upādhiviśeṣasambandhādviśeṣakalpanāntaramupapadyate । ‘āsīno dūraṁ vrajati śayāno yāti sarvataḥ । kastaṁ madāmadaṁ devaṁ madanyo jñātumarhati’ (ka. u. 1 । 2 । 21) ityevamādiśrutibhyaḥ upādhivaśātsaṁsāritvam , na paramārthataḥ । svato'saṁsāryeva । evamekatvaṁ nānātvaṁ ca hiraṇyagarbhasya । tathā sarvajīvānām , ‘tattvamasi’ (chā. u. 6 । 8 । 7) iti śruteḥ । hiraṇyagarbhastūpādhiśuddhyatiśayāpekṣayā prāyaśaḥ para eveti śrutismṛtivādāḥ pravṛttāḥ । saṁsāritvaṁ tu kvacideva darśayanti । jīvānāṁ tūpādhigatāśuddhibāhulyātsaṁsāritvameva prāyaśo'bhilapyate । vyāvṛttakṛtsnopādhibhedāpekṣayā tu sarvaḥ paratvenābhidhīyate śrutismṛtivādaiḥ ॥
tārkikaistu parityaktāgamabalaiḥ asti nāsti kartā akartā ityādi viruddhaṁ bahu tarkayadbhirākulīkṛtaḥ śāstrārthaḥ । tenārthaniścayo durlabhaḥ । ye tu kevalaśāstrānusāriṇaḥ śāntadarpāsteṣāṁ pratyakṣaviṣaya iva niścitaḥ śāstrārtho devatādiviṣayaḥ ॥
tatra prajāpaterekasya devasyātrādyalakṣaṇo bhedo vivakṣita iti — tatrāgnirukto'ttā, ādyaḥ soma idānīmucyate । atha yatkiñcedaṁ loka ārdraṁ dravātmakam , tadretasa ātmano bījāt asṛjata ; ‘retasa āpaḥ’ (ai. u. 1 । 1 । 4) iti śruteḥ । dravātmakaśca somaḥ । tasmādyadārdraṁ prajāpatinā retasaḥ sṛṣṭam , tadu soma eva । etāvadvai etāvadeva, nāto'dhikam , idaṁ sarvam । kiṁ tat ? annaṁ caiva somo dravātmakatvādāpyāyakam , annādaścāgniḥ auṣṇyādrūkṣatvācca ।
tatraivamavadhriyate — soma evānnam , yadadyate tadeva soma ityarthaḥ ; ya evāttā sa evāgniḥ ; arthabalāddhyavadhāraṇam । agnirapi kvaciddhūyamānaḥ somapakṣasyaiva ; somo'pījyamāno'gnireva, attṛtvāt । evamagnīṣomātmakaṁ jagadātmatvena paśyanna kenaciddoṣeṇa lipyate ; prajāpatiśca bhavati । saiṣā brahmaṇaḥ prajāpateratisṛṣṭirātmano'pyatiśayā । kā setyāha — yacchreyasaḥ praśasyatarānātmanaḥ sakāśāt yasmādasṛjata devān , tasmāddevasṛṣṭiratisṛṣṭiḥ । kathaṁ punarātmano'tiśayā sṛṣṭirityata āha — atha yat yasmāt martyaḥ san maraṇadharmā san , amṛtān amaraṇadharmiṇo devān , karmajñānavahninā sarvānātmanaḥ pāpmana oṣitvā, asṛjata ; tasmādiyamatisṛṣṭiḥ utkṛṣṭajñānasya phalamityarthaḥ । tasmādetāmatisṛṣṭiṁ prajāpaterātmabhūtāṁ yo veda, sa etasyāmatisṛṣṭyāṁ prajāpatiriva bhavati prajāpativadeva sraṣṭā bhavati ॥
taddhetaṁ tarhyavyākṛtamāsīt । sarvaṁ vaidikaṁ sādhanaṁ jñānakarmalakṣaṇaṁ kartrādyanekakārakāpekṣaṁ prajāpatitvaphalāvasānaṁ sādhyametāvadeva, yadetadvyākṛtaṁ jagatsaṁsāraḥ । athaitasyaiva sādhyasādhanalakṣaṇasya vyākṛtasya jagato vyākaraṇātprāgbījāvasthā yā, tāṁ nirdidikṣati aṅkurādikāryānumitāmiva vṛkṣasya, karmabījo'vidyākṣetro hyasau saṁsāravṛkṣaḥ samūla uddhartavya iti ; taduddharaṇe hi puruṣārthaparisamāptiḥ ; tathā coktam — ‘ūrdhvamūlo'vākśākhaḥ’ (ka. u. 2 । 3 । 1) iti kāṭhake ; gītāsu ca ‘ūrdhvamūlamadhaḥśākham’ (bha. gī. 15 । 1) iti ; purāṇe ca — ‘brahmavṛkṣaḥ sanātanaḥ’ iti ॥
taddhedaṁ tarhyavyākṛtamāsīttannāmarūpābhyāmeva vyākriyatāsaunāmāyamidaṁrūpa iti tadidamapyetarhi nāmarūpābhyāmeva vyākriyate'saunāmāyamidaṁrūpa iti sa eṣa iha praviṣṭaḥ । ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne'vahitaḥ syādviśvambharo vā viśvambharakulāye taṁ na paśyanti । akṛtsno hi sa prāṇanneva prāṇo nāma bhavati । vadanvākpaśyaṁścakṣuḥ śṛṇvañśrotraṁ manvāno manastānyasyaitāni karmanāmānyeva । sa yo'ta ekaikamupāste na sa vedākṛtsno hyeṣo'ta ekaikena bhavatyātmetyevopāsītātra hyete sarva ekaṁ bhavanti । tadetatpadanīyamasya sarvasya yadayamātmānena hyetatsarvaṁ veda । yathā ha vai padenānuvindedevaṁ kīrtiṁ ślokaṁ vindate ya evaṁ veda ॥ 7 ॥
taddhedam । taditi bījāvasthaṁ jagatprāgutpatteḥ, tarhi tasminkāle ; parokṣatvātsarvanāmnā apratyakṣābhidhānenābhidhīyate — bhūtakālasambandhitvādavyākṛtabhāvino jagataḥ ; sukhagrahaṇārthamaitihyaprayogo ha - śabdaḥ ; evaṁ ha tadā āsīdityucyamāne sukhaṁ tāṁ parokṣāmapi jagato bījāvasthāṁ pratipadyate — yudhiṣṭhiro ha kila rājāsīdityukte yadvat ; idamiti vyākṛtanāmarūpātmakaṁ sādhyasādhanalakṣaṇaṁ yathāvarṇitamabhidhīyate ; tadidaṁśabdayoḥ parokṣapratyakṣāvasthajagadvācakayoḥ sāmānādhikaraṇyādekatvameva parokṣapratyakṣāvasthasya jagato'vagamyate ; tadevedam , idameva ca tadavyākṛtamāsīditi ।
athaivaṁ sati nāsata utpattirna sato vināśaḥ kāryasyetyavadhṛtaṁ bhavati । tadevaṁbhūtaṁ jagat avyākṛtaṁ sat nāmarūpābhyāmeva nāmnā rūpeṇaiva ca, vyākriyata । vyākriyateti karmakartṛprayogāttatsvayamevātmaiva vyākriyata — vi ā akriyata — vispaṣṭaṁ nāmarūpaviśeṣāvadhāraṇamaryādaṁ vyaktībhāvamāpadyata — sāmarthyādākṣiptaniyantṛkartṛsādhanakriyānimittam । asau nāmeti sarvanāmnāviśeṣābhidhānena nāmamātraṁ vyapadiśati । devadatto yajñadatta iti vā nāmāsyetyasaunāmā ayam । tathā idamiti śuklakṛṣṇādīnāmaviśeṣaḥ । idaṁ śuklamidaṁ kṛṣṇaṁ vā rūpamasyetīdaṁrūpaḥ । tadidam avyākṛtaṁ vastu, etarhi etasminnapi kāle, nāmarūpābhyāmeva vyākriyate — asaunāmāyamidaṁrūpa iti । yadarthaḥ sarvaśāstrārambhaḥ, yasminnavidyayā svābhāvikyā kartṛkriyāphalādhyāropaṇā kṛtā, yaḥ kāraṇaṁ sarvasya jagataḥ, yadātmake nāmarūpe salilādiva svacchānmalamiva phenamavyākṛte vyākriyete, yaśca tābhyāṁ nāmarūpābhyāṁ vilakṣaṇaḥ svato nityaśuddhabuddhamuktasvabhāvaḥ — sa eṣaḥ avyākṛte ātmabhūte nāmarūpe vyākurvan , brahmādistambaparyanteṣu deheṣviha karmaphalāśrayeṣvaśanāyādimatsu praviṣṭaḥ ॥
nanvavyākṛtaṁ svayameva vyākriyatetyuktam ; kathamidamidānīmucyate — para eva tvātmā avyākṛtaṁ vyākurvanniha praviṣṭa iti । naiṣa doṣaḥ — parasyāpyātmano'vyākṛtajagadātmatvena vivakṣitatvāt । ākṣiptaniyantṛkartṛkriyānimittaṁ hi jagadavyākṛtaṁ vyākriyatetyavocāma । idaṁśabdasāmānādhikaraṇyācca avyākṛtaśabdasya । yathedaṁ jaganniyantrādyanekakārakanimittādiviśeṣavadvyākṛtam , tathā aparityaktānyatamaviśeṣavadeva tadavyākṛtam । vyākṛtāvyākṛtamātraṁ tu viśeṣaḥ । dṛṣṭaśca loke vivakṣātaḥ śabdaprayogo grāma āgato grāmaḥ śūnya iti — kadācidgrāmaśabdena nivāsamātravivakṣāyāṁ grāmaḥ śūnya iti śabdaprayogo bhavati ; kadācinnivāsijanavivakṣāyāṁ grāma āgata iti ; kadācidubhayavivakṣāyāmapi grāmaśabdaprayogo bhavati grāmaṁ ca na praviśediti yathā — tadvadihāpi jagadidaṁ vyākṛtamavyākṛtaṁ cetyabhedavivakṣāyāmātmānātmanorbhavati vyapadeśaḥ । tathedaṁ jagadutpattivināśātmakamiti kevalajagadvyapadeśaḥ । tathā ‘mahānaja ātmā’ ‘asthūlo'naṇuḥ’ ‘sa eṣa neti neti’ ityādi kevalātmavyapadeśaḥ ॥
nanu pareṇa vyākartrā vyākṛtaṁ sarvato vyāptaṁ sarvadā jagat ; sa kathamiha praviṣṭaḥ parikalpyate ; apraviṣṭo hi deśaḥ paricchinnena praveṣṭuṁ śakyate, yathā puruṣeṇa grāmādiḥ ; nākāśena kiñcit , nityapraviṣṭatvāt । pāṣāṇasarpādivaddharmāntareṇeti cet — athāpi syāt — na para ātmā svenaiva rūpeṇa praviveśa ; kiṁ tarhi ? tatstha eva dharmāntareṇopajāyate ; tena praviṣṭa ityupacaryate ; yathā pāṣāṇe sahajo'ntasthaḥ sarpaḥ, nārikele vā toyam — na, ‘tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 6) iti śruteḥ । yaḥ sraṣṭā sa bhāvāntaramanāpanna eva kāryaṁ sṛṣṭvā paścātprāviśaditi hi śrūyate । yathā ‘bhuktvā gacchati’ iti bhujigamikriyayoḥ pūrvāparakālayoritaretaravicchedaḥ, aviśiṣṭaśca kartā, tadvadihāpi syāt ; na tu tatsthasyaiva bhāvāntaropajanana etatsambhavati । na ca sthānāntareṇa viyujya sthānāntarasaṁyogalakṣaṇaḥ praveśo niravayavasyāparicchinnasya dṛṣṭaḥ । sāvayava eva praveśaśravaṇāditi cet , na ; ‘divyo hyamūrtaḥ puruṣaḥ’ (mu. u. 2 । 1 । 2) ‘niṣkalaṁ niṣkriyam’ (śve. 6 । 19) ityādiśrutibhyaḥ, sarvavyapadeśyadharmaviśeṣapratiṣedhaśrutibhyaśca । pratibimbapraveśavaditi cet , na ; vastvantareṇa viprakarṣānupapatteḥ । dravye guṇapraveśavaditi cet , na ; anāśritatvāt । nityaparatantrasyaivāśritasya guṇasya dravye praveśa upacaryate ; na tu brahmaṇaḥ svātantryaśravaṇāttathā praveśa upapadyate । phale bījavaditi cet , na ; sāvayavatvavṛddhikṣayotpattivināśādidharmavattvaprasaṅgāt । na caivaṁ dharmavattvaṁ brahmaṇaḥ, ‘ajo'jaraḥ’ (bṛ. u. 4 । 4 । 25) ityādiśrutinyāyavirodhāt । anya eva saṁsārī paricchinna iha praviṣṭa iti cet , na ; ‘seyaṁ devataikṣata’ (chā. u. 6 । 3 । 2) ityārabhya ‘nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti tasyā eva praveśavyākaraṇakartṛtvaśruteḥ । tathā ‘tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 6) ‘sa etameva sīmānaṁ vidāryaitayā dvārā prāpadyata’ (ai. u. 1 । 3 । 12) ‘sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste’ (tai. ā. 3 । 12 । 7) ‘tvaṁ kumāra uta vā kumārī tvaṁ jīrṇo daṇḍena vañcasi’ (śve. 4 । 3) ‘puraścakre dvipadaḥ’ (bṛ. u. 2 । 5 । 18) ‘rūpaṁ rūpam’ (bṛ. u. 2 । 5 । 19), (ṛ. 2 । 5 । 18) iti ca mantravarṇānna parādanyasya praveśaḥ । praviṣṭānāmitaretarabhedātparānekatvamiti cet , na । ‘eko devo bahudhā sanniviṣṭaḥ’ (tai. ā. 3 । 14 । 1) ‘ekaḥ sanbahudhā vicāra’ (tai. ā. 3 । 11 । 1) ‘tvameko'si bahūnanupraviṣṭaḥ’ (tai. ā. 3 । 14 । 13) ‘eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā’ (śve. 6 । 11) ityādiśrutibhyaḥ ॥
praveśa upapadyate nopapadyata iti — tiṣṭhatu tāvat ; praviṣṭānāṁ saṁsāritvāttadananyatvācca parasya saṁsāritvamiti cet , na ; aśanāyādyatyayaśruteḥ । sukhitvaduḥkhitvādidarśanānneti cet , na ; ‘na lipyate lokaduḥkhena bāhyaḥ’ (ka. u. 1 । 3 । 11) iti śruteḥ । pratyakṣādivirodhādayuktamiti cet , na ; upādhyāśrayajanitaviśeṣaviṣayatvātpratyakṣādeḥ । ‘na dṛṣṭerdraṣṭāraṁ paśyeḥ’ (bṛ. u. 3 । 4 । 2) ‘vijñātāramare kena vijānīyāt’ (bṛ. u. 2 । 4 । 14), (bṛ. u. 4 । 5 । 1) ‘avijñātaṁ vijñātṛ’ (bṛ. u. 3 । 8 । 11) ityādiśrutibhyo na ātmaviṣayaṁ vijñānam ; kiṁ tarhi ? buddhyādyupādhyātmapraticchāyāviṣayameva ‘sukhito'haṁ’ ‘duḥkhito'ham’ ityevamādi pratyakṣavijñānam ; ‘ayam aham’ iti viṣayeṇa viṣayiṇaḥ sāmānādhikaraṇyopacārāt ; ‘nānyadato'sti draṣṭṛ’ (bṛ. u. 3 । 8 । 11) ityanyātmapratiṣedhācca । dehāvayavaviśeṣyatvācca sukhaduḥkhayorviṣayadharmatvam । ‘ātmanastu kāmāya’ (bṛ. u. 2 । 4 । 5), (bṛ. u. 4 । 5 । 6) ityātmārthatvaśruterayuktamiti cet , na ; ‘yatra vā anyadiva syāt’ (bṛ. u. 4 । 3 । 31) ityavidyāviṣayātmārthatvābhyupagamāt , ‘tatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14), (bṛ. u. 4 । 5 । 15) ‘neha nānāsti kiñcana’ (bṛ. u. 4 । 4 । 19), (ka. u. 2 । 1 । 11) ‘tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) ityādinā vidyāviṣaye tatpratiṣedhācca na ātmadharmatvam । tārkikasamayavirodhādayuktamiti cet , na ; yuktyāpyātmano duḥkhitvānupapatteḥ । na hi duḥkhena pratyakṣaviṣayeṇātmano viśeṣyatvam , pratyakṣāviṣayatvāt । ākāśasya śabdaguṇavattvavadātmano duḥkhitvamiti cet , na ; ekapratyayaviṣayatvānupapatteḥ । na hi sukhagrāhakeṇa pratyakṣaviṣayeṇa pratyayena nityānumeyasyātmano viṣayīkaraṇamupapadyate । tasya ca viṣayīkaraṇa ātmana ekatvādviṣayyabhāvaprasaṅgaḥ । ekasyaiva viṣayaviṣayitvam , dīpavaditi cet , na ; yugapadasambhavāt , ātmanyaṁśānupapatteśca । etena vijñānasya grāhyagrāhakatvaṁ pratyuktam । pratyakṣānumānaviṣayayośca duḥkhātmanorguṇaguṇitve na anumānam ; duḥkhasya nityameva pratyakṣaviṣayatvāt ; rūpādisāmānādhikaraṇyācca ; manaḥsaṁyogajatve'pyātmani duḥkhasya, sāvayavatvavikriyāvattvānityatvaprasaṅgāt । na hyavikṛtya saṁyogi dravyaṁ guṇaḥ kaścidupayan apayanvā dṛṣṭaḥ kvacit । na ca niravayavaṁ vikriyamāṇaṁ dṛṣṭaṁ kvacit , anityaguṇāśrayaṁ vā nityam । na cākāśa āgamavādibhirnityatayābhyupagamyate । na cānyo dṛṣṭānto'sti । vikriyamāṇamapi tatpratyayānivṛtteḥ nityameveti cet , na ; dravyasyāvayavānyathātvavyatirekeṇa vikriyānupapatteḥ । sāvayavatve'pi nityatvamiti cet , na ; sāvayavasyāvayavasaṁyogapūrvakatve sati vibhāgopapatteḥ । vajrādiṣvadarśanānneti cet , na ; anumeyatvātsaṁyogapūrvatvasya । tasmānnātmano duḥkhādyanityaguṇāśrayatvopapattiḥ । parasyāduḥkhitve'nyasya ca duḥkhino'bhāve duḥkhopaśamanāya śāstrārambhānarthakyamiti cet , na ; avidyādhyāropitaduḥkhitvabhramāpohārthatvāt — ātmani prakṛtasaṅkhyāpūraṇabhramāpohavat ; kalpitaduḥkhyātmābhyupagamācca ॥
jalasūryādipratibimbavat ātmapraveśaśca pratibimbavat vyākṛte kārye upalabhyatvam । prāgutpatteranupalabdha ātmā paścātkārye ca sṛṣṭe vyākṛte buddherantarupalabhyamānaḥ, sūryādipratibimbavajjalādau, kāryaṁ sṛṣṭvā praviṣṭa iva lakṣyamāṇo nirdiśyate — ‘sa eṣa iha praviṣṭaḥ’ ‘tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 6) ‘sa etameva sīmānaṁ vidāryaitayā dvārā prāpadyata’ (ai. u. 1 । 3 । 12) ‘seyaṁ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya’ (chā. u. 6 । 3 । 2) ityevamādibhiḥ । na tu sarvagatasya niravayavasya digdeśakālāntarāpakramaṇaprāptilakṣaṇaḥ praveśaḥ kadācidapyupapadyate । na ca parādātmano'nyo'sti draṣṭā, ‘nānyadato'sti draṣṭṛ’ ‘nānyadato'sti śrotṛ’ (bṛ. u. 3 । 8 । 1) ityādiśruteḥ — ityavocāma । upalabdhyarthatvācca sṛṣṭipraveśasthityapyayavākyānām ; upalabdheḥ puruṣārthatvaśravaṇāt — ‘ātmānamevāvet tasmāttatsarvamabhavat’ (bṛ. u. 1 । 4 । 10) ‘brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) ‘sa yo ha vai tatparaṁ brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) ‘ācāryavānpuruṣo veda’‘tasya tāvadeva ciram’ (chā. u. 6 । 14 । 2) ityādiśrutibhyaḥ ; ‘tato māṁ tattvato jñātvā viśate tadanantaram’ (bha. gī. 18 । 55) ‘taddhyagryaṁ sarvavidyānāṁ prāpyate hyamṛtaṁ tataḥ’ (manu. 12 । 85) ityādismṛtibhyaśca । bhedadarśanāpavādācca, sṛṣṭyādivākyānāmātmaikatvadarśanārthaparatvopapattiḥ । tasmātkāryasthasyopalabhyatvameva praveśa ityupacaryate ॥
ā nakhāgrebhyaḥ — nakhāgramaryādamātmanaścaitanyamupalabhyate । tatra kathamiva praviṣṭa ityāha — yathā loke, kṣuradhāne kṣuro dhīyate asminniti kṣuradhānaṁ tasmin nāpitopaskarādhāne, kṣuraḥ antastha upalabhyate — avahitaḥ praveśitaḥ, syāt ; yathā vā viśvambharaḥ agniḥ — viśvasya bharaṇāt viśvambharaḥ kulāye nīḍe agniḥ kāṣṭhādau, avahitaḥ syādityanuvartate ; tatra hi sa mathyamāna upalabhyate । yathā ca kṣuraḥ kṣuradhāna ekadeśe'vasthitaḥ, yathā cāgniḥ kāṣṭhādau sarvato vyāpyāvasthitaḥ, evaṁ sāmānyato viśeṣataśca dehaṁ saṁvyāpyāvasthita ātmā ; tatra hi sa prāṇanādikriyāvān darśanādikriyāvāṁścopalabhyate । tasmāt tatra evaṁ praviṣṭaṁ tam ātmānaṁ prāṇanādikriyāviśiṣṭam , na paśyanti nopalabhante । nanvaprāptapratiṣedho'yam — ‘taṁ na paśyanti’ iti, darśanasyāprakṛtatvāt ; naiṣa doṣaḥ ; sṛṣṭyādivākyānāmātmaikatvapratipattyarthaparatvātprakṛtameva tasya darśanam ; ‘rūpaṁ rūpaṁ pratirūpo babhūva tadasya rūpaṁ praticakṣaṇāya’ (bṛ. u. 2 । 5 । 19) iti mantravarṇāt । tatra prāṇanādikriyāviśiṣṭasya darśane hetumāha — akṛtsnaḥ asamastaḥ, hi yasmāt , saḥ prāṇanādikriyāviśiṣṭaḥ । kutaḥ punarakṛtsnatvamiti, ucyate — prāṇanneva prāṇanakriyāmeva kurvan , prāṇo nāma prāṇasamākhyaḥ prāṇābhidhāno bhavati ; prāṇanakriyākartṛtvāddhi prāṇaḥ prāṇitītyucyate, nānyāṁ kriyāṁ kurvan — yathā lāvakaḥ pācaka iti ; tasmātkriyāntaraviśiṣṭasyānupasaṁhārādakṛtsno hi saḥ । tathā vadan vadanakriyāṁ kurvan , vaktīti vāk , paśyan cakṣuḥ, caṣṭa iti cakṣuḥ draṣṭā, śṛṇvan śṛṇotīti śrotram । ‘prāṇanneva prāṇo vadanvāk’ ityābhyāṁ kriyāśaktyudbhavaḥ pradarśito bhavati । ‘paśyaṁścakṣuḥ śṛṇvañśrotram’ ityābhyāṁ vijñānaśaktyudbhavaḥ pradarśyate, nāmarūpaviṣayatvādvijñānaśakteḥ । śrotracakṣuṣī vijñānasya sādhane, vijñānaṁ tu nāmarūpasādhanam ; na hi nāmarūpavyatiriktaṁ vijñeyamasti ; tayoścopalambhe karaṇaṁ cakṣuśrotre । kriyā ca nāmarūpasādhyā prāṇasamavāyinī ; tasyāḥ prāṇāśrayāyā abhivyaktau vāk karaṇam ; tathā pāṇipādapāyūpasthākhyāni ; sarveṣāmupalakṣaṇārthā vāk । etadeva hi sarvaṁ vyākṛtam — ‘trayaṁ vā idaṁ nāma rūpaṁ karma’ (bṛ. u. 1 । 6 । 1) iti hi vakṣyati । manvāno manaḥ — manute iti ; jñānaśaktivikāsānāṁ sādhāraṇaṁ karaṇaṁ manaḥ — manute'neneti ; puruṣastu kartā sanmanvāno mana ityucyate । tānyetāni prāṇādīni, asyātmanaḥ karmanāmāni, karmajāni nāmāni karmanāmānyeva, na tu vastumātraviṣayāṇi ; ato na kṛtsnātmavastvavadyotakāni — evaṁ hyāsāvātmā prāṇanādikriyayā tattatkriyājanitaprāṇādināmarūpābhyāṁ vyākriyamāṇo'vadyotyamāno'pi । sa yo'taḥ asmātprāṇanādikriyāsamudāyāt , ekaikaṁ prāṇaṁ cakṣuriti vā viśiṣṭamanupasaṁhṛtetaraviśiṣṭakriyātmakam , manasā ayamātmetyupāste cintayati, na sa veda na sa jānāti brahma । kasmāt ? akṛtsno'samastaḥ hi yasmāt eṣa ātmā, asmātprāṇanādisamudāyāt , ataḥ pravibhaktaḥ, ekaikena viśeṣaṇena viśiṣṭaḥ, itaradharmāntarānupasaṁhārāt — bhavati । yāvadayamevaṁ veda — ‘paśyāmi’ ‘śṛṇomi’ ‘spṛśāmi’ iti vā svabhāvapravṛttiviśiṣṭaṁ veda, tāvadañjasā kṛtsnamātmānaṁ na veda ॥
kathaṁ punaḥ paśyanvedetyāha — ātmetyeva ātmeti — prāṇādīni viśeṣaṇāni yānyuktāni tāni yasya saḥ — āpnuvaṁstānyātmetyucyate । sa tathā kṛtsnaviśeṣopasaṁhārī sankṛtsno bhavati । vastumātrarūpeṇa hi prāṇādyupādhiviśeṣakriyājanitāni viśeṣaṇāni vyāpnoti । tathā ca vakṣyati — ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti । tasmādātmetyevopāsīta । evaṁ kṛtsno hyasau svena vasturūpeṇa gṛhyamāṇo bhavati । kasmātkṛtsna ityāśaṅkyāha — atrāsminnātmani, hi yasmāt , nirupādhike, jalasūryapratibimbabhedā ivāditye, prāṇādyupādhikṛtā viśeṣāḥ prāṇādikarmajanāmābhidheyā yathoktā hyete, ekamabhinnatām , bhavanti pratipadyante ॥
‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) iti nāpūrvavidhiḥ, pakṣe prāptatvāt । ‘yatsākṣādaparokṣādbrahma’ (bṛ. u. 3 । 4 । 1), (bṛ. u. 3 । 5 । 1) ‘katama ātmeti — yo'yaṁ vijñānamayaḥ’ (bṛ. u. 4 । 3 । 7) ityevamādyātmapratipādanaparābhiḥ śrutibhirātmaviṣayaṁ vijñānamutpāditam ; tatrātmasvarūpavijñānenaiva tadviṣayānātmābhimānabuddhiḥ kārakādikriyāphalādhyāropaṇātmikā avidyā nivartitā ; tasyāṁ nivartitāyāṁ kāmādidoṣānupapatteranātmacintānupapattiḥ ; pāriśeṣyādātmacintaiva । tasmāttadupāsanamasminpakṣe na vidhātavyam , prāptatvāt ॥
tiṣṭhatu tāvat — pākṣikyātmopāsanaprāptirnityā veti । apūrvavidhiḥ syāt , jñānopāsanayorekatve satyaprāptatvāt ; ‘na sa veda’ iti vijñānaṁ prastutya ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ityabhidhānādvedopāsanaśabdayorekārthatāvagamyate । ‘anena hyetatsarvaṁ veda’ ‘ātmānamevāvet’ (bṛ. u. 1 । 4 । 10) ityādiśrutibhyaśca vijñānamupāsanam । tasya cāprāptatvādvidhyarhatvam । na ca svarūpānvākhyāne puruṣapravṛttirupapadyate । tasmādapūrvavidhirevāyam । karmavidhisāmānyācca — yathā ‘yajeta’ ‘juhuyāt’ ityādayaḥ karmavidhayaḥ, na tairasya ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ‘ātmā vā are draṣṭavyaḥ’ (bṛ. u. 2 । 4 । 5), (bṛ. u. 4 । 5 । 6) ityādyātmopāsanavidherviśeṣo'vagamyate । mānasakriyātvācca vijñānasya — yathā ‘yasyai devatāyai havirgṛhītaṁ syāttāṁ manasā dhyāyedvaṣaṭkariṣyan’ (ai. brā. 3 । 8 । 1) ityādyā mānasī kriyā vidhīyate, tathā ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ‘mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5), (bṛ. u. 4 । 5 । 6) ityādyā kriyaiva vidhīyate jñānātmikā । tathāvocāma vedopāsanaśabdayorekārthatvamiti । bhāvanāṁśatrayopapatteśca — yathā hi ‘yajeta’ ityasyāṁ bhāvanāyām , kim ? kena ? katham ? iti bhāvyādyākāṅkṣāpanayakāraṇamaṁśatrayamavagamyate, tathā ‘upāsīta’ ityasyāmapi bhāvanāyāṁ vidhīyamānāyām , kimupāsīta ? kenopāsīta ? kathamupāsīta ? ityasyāmākāṅkṣāyām , ‘ātmānamupāsīta manasā tyāgabrahmacaryaśamadamoparamatitikṣādītikartavyatāsaṁyuktaḥ’ ityādiśāstreṇaiva samarthyate aṁśatrayam । yathā ca kṛtsnasya darśapūrṇamāsādiprakaraṇasya darśapūrṇamāsādividhyuddeśatvenopayogaḥ ; evamaupaniṣadātmopāsanaprakaraṇasyātmopāsanavidhyuddeśatvenaivopayogaḥ । ‘neti neti’ (bṛ. u. 2 । 3 । 6) ‘asthūlam’ (bṛ. u. 3 । 8 । 8) ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ‘aśanāyādyatītaḥ’ (bṛ. u. 3 । 5 । 1) ityevamādivākyānāmupāsyātmasvarūpaviśeṣasamarpaṇenopayogaḥ । phalaṁ ca mokṣo'vidyānivṛttirvā ॥
apare varṇayanti — upāsanenātmaviṣayaṁ viśiṣṭaṁ vijñānāntaraṁ bhāvayet ; tenātmā jñāyate ; avidyānivartakaṁ ca tadeva, nātmaviṣayaṁ vedavākyajanitaṁ vijñānamiti । etasminnarthe vacanānyapi — ‘vijñāya prajñāṁ kurvīta’ (bṛ. u. 4 । 4 । 21) ‘draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5), (bṛ. u. 4 । 5 । 6) ‘so'nveṣṭavyaḥ sa vijijñāsitavyaḥ’ (chā. u. 8 । 7 । 1) ityādīni ॥
na, arthāntarābhāvāt । na ca ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ityapūrvavidhiḥ ; kasmāt ? ātmasvarūpakathanānātmapratiṣedhavākyajanitavijñānavyatirekeṇārthāntarasya kartavyasya mānasasya bāhyasya vābhāvāt । tatra hi vidheḥ sāphalyam , yatra vidhivākyaśravaṇamātrajanitavijñānavyatirekeṇa puruṣapravṛttirgamyate — yathā ‘darśapūrṇamāsābhyāṁ svargakāmo yajeta’ ityevamādau । na hi darśapūrṇamāsavidhivākyajanitavijñānameva darśapūrṇamāsānuṣṭhānam । taccādhikārādyapekṣānubhāvi । na tu ‘neti neti’ (bṛ. u. 2 । 3 । 6) ityādyātmapratipādakavākyajanitavijñānavyatirekeṇa darśapūrṇamāsādivatpuruṣavyāpāraḥ sambhavati ; sarvavyāpāropaśamahetutvāttadvākyajanitavijñānasya । na hyudāsīnavijñānaṁ pravṛttijanakam ; abrahmānātmavijñānanivartakatvācca ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ‘tattvamasi’ (chā. u. 6 । 8 । 7) ityevamādivākyānām । na ca tannivṛttau pravṛttirupapadyate, virodhāt । vākyajanitavijñānamātrānnābrahmānātmavijñānanivṛttiriti cet , na ; ‘tattvamasi’ (chā. u. 6 । 8 । 7) ‘neti neti’ (bṛ. u. 2 । 3 । 6) ‘ātmaivedam’ (chā. u. 7 । 25 । 2) ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ‘brahmaivedamamṛtam’ (mu. u. 2 । 2 । 11) ‘nānyadato'sti draṣṭṛ’ (bṛ. u. 3 । 8 । 11) ‘tadeva brahma tvaṁ viddhi’ (ke. u. 1 । 5) ityādivākyānāṁ tadvāditvāt । draṣṭavyavidherviṣayasamarpakāṇyetānīti cet , na ; arthāntarābhāvādityuktottaratvāt — ātmavastusvarūpasamarpakaireva vākyaiḥ ‘tattvamasi’ (chā. u. 6 । 8 । 7) ityādibhiḥ śravaṇakāla eva taddarśanasya kṛtatvāddraṣṭavyavidhernānuṣṭhānāntaraṁ kartavyamityuktottarametat । ātmasvarūpānvākhyānamātreṇātmavijñāne vidhimantareṇa na pravartata iti cet , na ; ātmavādivākyaśravaṇenātmavijñānasya janitatvāt — kiṁ bhoḥ kṛtasya karaṇam । tacchravaṇe'pi na pravartata iti cet , na ; anavasthāprasaṅgāt — yathātmavādivākyārthaśravaṇe vidhimantareṇa na pravartate, tathā vidhivākyārthaśravaṇe'pi vidhimantareṇa na pravartiṣyata iti vidhyantarāpekṣā ; tathā tadarthaśravaṇe'pītyanavasthā prasajyeta । vākyajanitātmajñānasmṛtisantateḥ śravaṇavijñānamātrādarthāntaratvamiti cet , na ; arthaprāptatvāt — yadaivātmapratipādakavākyaśravaṇādātmaviṣayaṁ vijñānamutpadyate, tadaiva tadutpadyamānaṁ tadviṣayaṁ mithyājñānaṁ nivartayadevotpadyate ; ātmaviṣayamithyājñānanivṛttau ca tatprabhavāḥ smṛtayo na bhavanti svābhāvikyo'nātmavastubhedaviṣayāḥ ; anarthatvāvagateśca — ātmāvagatau hi satyām anyadvastu anarthatvenāvagamyate, anityaduḥkhāśuddhyādibahudoṣavattvāt ātmavastunaśca tadvilakṣaṇatvāt ; tasmādanātmavijñānasmṛtīnāmātmāvagaterabhāvaprāptiḥ ; pāriśeṣyādātmaikatvavijñānasmṛtisantaterarthata eva bhāvānna vidheyatvam । śokamohabhayāyāsādiduḥkhadoṣanivartakatvācca tatsmṛteḥ — viparītajñānaprabhavo hi śokamohādidoṣaḥ ; tathā ca ‘tatra ko mohaḥ’ (ī. u. 7) ‘vidvānna bibheti kutaścana’ (tai. u. 2 । 9 । 1) ‘abhayaṁ vai janaka prāpto'si’ (bṛ. u. 4 । 2 । 4) ‘bhidyate hṛdayagranthiḥ’ (mu. u. 2 । 2 । 8) ityādiśrutayaḥ । nirodhastarhyarthāntaramiti cet — athāpi syāccittavṛttinirodhasya vedavākyajanitātmavijñānādarthāntaratvāt , tantrāntareṣu ca kartavyatayā avagatatvādvidheyatvamiti cet — na, mokṣasādhanatvenānavagamāt । na hi vedānteṣu brahmātmavijñānādanyatparamapuruṣārthasādhanatvenāvagamyate — ‘ātmānamevāvettasmāttatsarvamabhavat’ ‘brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) ‘sa yo ha vai tatparamaṁ brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) ‘ācāryavānpuruṣo veda’‘tasya tāvadeva ciram’ (chā. u. 6 । 14 । 2) ‘abhayaṁ hi vai brahma bhavati । ya evaṁ veda’ (bṛ. u. 4 । 4 । 25) ityevamādiśrutiśatebhyaḥ । ananyasādhanatvācca nirodhasya — na hyātmavijñānatatsmṛtisantānavyatirekeṇa cittavṛttinirodhasya sādhanamasti । abhyupagamyedamuktam ; na tu brahmavijñānavyatirekeṇa anyat mokṣasādhanamavagamyate । ākāṅkṣābhāvācca bhāvanābhāvaḥ । yaduktam ‘yajeta’ ityādau kim ? kena ? katham ? iti bhāvanākāṅkṣāyāṁ phalasādhanetikartavyatābhiḥ ākāṅkṣāpanayanaṁ yathā, tadvadihāpyātmavijñānavidhāvapyupapadyata iti — tadasat ; ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ‘tattvamasi’ (chā. u. 6 । 8 । 7) ‘neti neti’ (bṛ. u. 2 । 3 । 6) ‘anantaramabāhyam’ (bṛ. u. 2 । 5 । 19) ‘ayamātmā brahma’ (bṛ. u. 2 । 5 । 19) ityādivākyārthavijñānasamakālameva sarvākāṅkṣāvinivṛtteḥ । na ca vākyārthavijñāne vidhiprayuktaḥ pravartate । vidhyantaraprayuktau cānavasthādoṣamavocāma । na ca ‘ekamevādvitīyaṁ brahma’ ityādivākyeṣu vidhiravagamyate, ātmasvarūpānvākhyānenaivāvasitatvāt । vastusvarūpānvākhyānamātratvādaprāmāṇyamiti cet — athāpi syāt , yathā ‘so'rodīdyadarodīttadrudrasya rudratvam’ (tai. saṁ. 1 । 5 । 1 । 1) ityevamādau vastusvarūpānvākhyānamātratvādaprāmāṇyam , evamātmārthavākyānāmapīti cet — na, viśeṣāt । na vākyasya vastvanvākhyānaṁ kriyānvākhyānaṁ vā prāmāṇyāprāmāṇyakāraṇam ; kiṁ tarhi, niścitaphalavadvijñānotpādakatvam ; tadyatrāsti tatpramāṇaṁ vākyam ; yatra nāsti tadapramāṇam । kiṁ ca, bhoḥ! pṛcchāmastvām — ātmasvarūpānvākhyānapareṣu vākyeṣu phalavanniścitaṁ ca vijñānamutpadyate, na vā ? utpadyate cet , kathamaprāmāṇyamiti । kiṁ vā na paśyasyavidyāśokamohabhayādisaṁsārabījadoṣanivṛttiṁ vijñānaphalam ? na śṛṇoṣi vā kim — ‘tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7), ‘mantravidevāsmi nātmavitso'haṁ bhagavaḥ śocāmi taṁ mā bhagavāñśokasya pāraṁ tārayatu’ (chā. u. 7 । 1 । 3) ityevamādyupaniṣadvākyaśatāni ? evaṁ vidyate kim ‘so'rodīt’ ityādiṣu niścitaṁ phalavacca vijñānam ? na cedvidyate, astvaprāmāṇyam ; tadaprāmāṇye, phalavanniścitavijñānotpādakasya kimityaprāmāṇyaṁ syāt ? tadaprāmāṇye ca darśapūrṇamāsādivākyeṣu ko viśrambhaḥ ? nanu darśapūrṇamāsādivākyānāṁ puruṣapravṛttivijñānotpādakatvātprāmāṇyam , ātmavijñānavākyeṣu tannāstīti ; satyamevam ; naiṣa doṣaḥ, prāmāṇyakāraṇopapatteḥ । prāmāṇyakāraṇaṁ ca yathoktameva, nānyat । alaṅkāraścāyam , yat sarvapravṛttibījanirodhaphalavadvijñānotpādakatvam ātmapratipādakavākyānām , na aprāmāṇyakāraṇam । yattūktam — ‘vijñāya prajñāṁ kurvīta’ (bṛ. u. 4 । 4 । 21) ityādivacanānāṁ vākyārthavijñānavyatirekeṇopāsanārthatvamiti, satyametat ; kintu na apūrvavidhyarthatā ; pakṣe prāptasya niyamārthataiva । kathaṁ punarupāsanasya pakṣaprāptiḥ, yāvatā pāriśeṣyādātmavijñānasmṛtisantatirnityaivetyabhihitam ? bāḍham — yadyapyevam , śarīrārambhakasya karmaṇo niyataphalatvāt , samyagjñānaprāptāvapi avaśyaṁbhāvinī pravṛttirvāṅmanaḥkāyānām , labdhavṛtteḥ karmaṇo balīyastvāt — mukteṣvādipravṛttivat ; tena pakṣe prāptaṁ jñānapravṛttidaurbalyam । tasmāt tyāgavairāgyādisādhanabalāvalambena ātmavijñānasmṛtisantatirniyantavyā bhavati ; na tvapūrvā kartavyā ; prāptatvāt — ityavocāma । tasmātprāptavijñānasmṛtisantānaniyamavidhyarthāni ‘vijñāya prajñāṁ kurvīta’ (bṛ. u. 4 । 4 । 21) ityādivākyāni, anyārthāsambhavāt । nanu anātmopāsanamidam , iti - śabdaprayogāt ; yathā ‘priyamityetadupāsīta’ (bṛ. u. 4 । 1 । 3) ityādau na priyādiguṇā evopāsyāḥ, kiṁ tarhi, priyādiguṇavatprāṇādyevopāsyam ; tathā ihāpi iti - parātmaśabdaprayogāt ātmaguṇavadanātmavastu upāsyamiti gamyate ; ātmopāsyatvavākyavailakṣaṇyācca — pareṇa ca vakṣyati — ‘ātmānameva lokamupāsīta’ (bṛ. u. 1 । 4 । 15) iti ; tatra ca vākye ātmaivopāsyatvenābhipretaḥ, dvitīyāśravaṇāt ‘ātmānameva’ iti ; iha tu na dvitīyā śrūyate, iti - paraśca ātmaśabdaḥ — ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) iti ; ato na ātmopāsyaḥ, ātmaguṇaścānyaḥ — iti tvavagamyate । na, vākyaśeṣe ātmana upāsyatvenāvagamāt ; asyaiva vākyasya śeṣe ātmaivopāsyatvenāvagamyate — ‘tadetatpadanīyamasya sarvasya, yadayamātmā’, ‘antarataraṁ yadayamātmā’ (bṛ. u. 1 । 4 । 8), ‘ātmānamevāvet’ (bṛ. u. 1 । 4 । 10) iti । praviṣṭasya darśanapratiṣedhādanupāsyatvamiti cet — yasyātmanaḥ praveśa uktaḥ, tasyaiva darśanaṁ vāryate — ‘taṁ na paśyanti’ iti prakṛtopādānāt ; tasmādātmano'nupāsyatvameveti cet — na, akṛtsnatvadoṣāt । darśanapratiṣedho'kṛtsnatvadoṣābhiprāyeṇa, na ātmopāsyatvapratiṣedhāya ; prāṇanādikriyāviśiṣṭatvena viśeṣaṇāt ; ātmanaścedupāsyatvamanabhipretam , prāṇanādyekaikakriyāviśiṣṭasyātmano'kṛtsnatvavacanamanarthakaṁ syāt — ‘akṛtsno hyeṣo'ta ekaikena bhavati’ iti । ataḥ anekaikaviśiṣṭastvātmā kṛtsnatvādupāsya eveti siddham । yastvātmaśabdasya iti - paraḥ prayogaḥ, ātmaśabdapratyayayoḥ ātmatattvasya paramārthato'viṣayatvajñāpanārtham ; anyathā ‘ātmānamupāsīta’ ityevamavakṣyat ; tathā ca arthāt ātmani śabdapratyayāvanujñātau syātām ; taccāniṣṭam — ‘neti neti’ (bṛ. u. 2 । 3 । 6) ‘vijñātāramare kena vijānīyāt’ (bṛ. u. 2 । 4 । 14), (bṛ. u. 4 । 5 । 15) ‘avijñātaṁ vijñātṛ’ (bṛ. u. 3 । 8 । 11) ‘yato vāco nivartante aprāpya manasā saha’ (tai. u. 2 । 9 । 1) ityādiśrutibhyaḥ । yattu ‘ātmānameva lokamupāsīta’ (bṛ. u. 1 । 4 । 15) iti, tat anātmopāsanaprasaṅganivṛttiparatvāt na vākyāntaram ॥
anirjñātatvasāmānyāt ātmā jñātavyaḥ, anātmā ca । tatra kasmādātmopāsana eva yatna āsthīyate — ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) iti, netaravijñāne iti ; atrocyate — tadetadeva prakṛtam , padanīyaṁ gamanīyam , nānyat ; asya sarvasyeti nirdhāraṇārthā ṣaṣṭhī ; asminsarvasminnityarthaḥ ; yadayamātmā yadetadātmatattvam ; kiṁ na vijñātavyamevānyat ? na ; kiṁ tarhi, jñātavyatve'pi na pṛthagjñānāntaramapekṣate ātmajñānāt ; kasmāt ? anenātmanā jñātena, hi yasmāt , etatsarvamanātmajātam anyadyat tatsarvaṁ samastam , veda jānāti । nanvanyajñānenānyanna jñāyata iti ; asya parihāraṁ dundubhyādigranthena vakṣyāmaḥ । kathaṁ punaretatpadanīyamiti, ucyate — yathā ha vai loke, padena — gavādikhurāṅkito deśaḥ padamityucyate, tena padena — naṣṭaṁ vivitsitaṁ paśuṁ padenānveṣamāṇaḥ anuvindet labheta ; evamātmani labdhe sarvamanulabhate ityarthaḥ ॥
nanvātmani jñāte sarvamanyajjñāyata iti jñāne prakṛte, kathaṁ lābho'prakṛta ucyata iti ; na, jñānalābhayorekārthatvasya vivakṣitatvāt । ātmano hyalābho'jñānameva ; tasmājjñānamevātmano lābhaḥ ; na anātmalābhavat aprāptaprāptilakṣaṇa ātmalābhaḥ, labdhṛlabdhavyayorbhedābhāvāt । yatra hyātmano'nātmā labdhavyo bhavati, tatrātmā labdhā, labdhavyo'nātmā । sa cāprāptaḥ utpādyādikriyāvyavahitaḥ, kārakaviśeṣopādānena kriyāviśeṣamutpādya labdhavyaḥ । sa tvaprāptaprāptilakṣaṇo'nityaḥ, mithyājñānajanitakāmakriyāprabhavatvāt — svapne putrādilābhavat । ayaṁ tu tadviparīta ātmā । ātmatvādeva notpādyādikriyāvyavahitaḥ । nityalabdhasvarūpatve'pi avidyāmātraṁ vyavadhānam । yathā gṛhyamāṇāyā api śuktikāyā viparyayeṇa rajatābhāsāyā agrahaṇaṁ viparītajñānavyavadhānamātram , tathā grahaṇaṁ jñānamātrameva, viparītajñānavyavadhānāpohārthatvājjñānasya ; evamihāpyātmano'lābhaḥ avidyāmātravyavadhānam ; tasmādvidyayā tadapohanamātrameva lābhaḥ, nānyaḥ kadācidapyupapadyate । tasmādātmalābhe jñānādarthāntarasādhanasya ānarthakyaṁ vakṣyāmaḥ । tasmānnirāśaṅkameva jñānalābhayorekārthatvaṁ vivakṣannāha — jñānaṁ prakṛtya — ‘anuvindet’ iti ; vindaterlābhārthatvāt ॥
guṇavijñānaphalamidamucyate — yathā — ayamātmā nāmarūpānupraveśena khyātiṁ gataḥ ātmetyādināmarūpābhyām , prāṇādisaṁhatiṁ ca ślokaṁ prāptavān - iti — evam , yo veda ; saḥ kīrtiṁ khyātim , ślokaṁ ca saṅghātamiṣṭaiḥ saha, vindate labhate । yadvā yathoktaṁ vastu yo veda ; mumukṣūṇāmapekṣitaṁ kīrtiśabditamaikyajñānam , tatphalaṁ ślokaśabditāṁ muktimāpnoti — iti mukhyameva phalam ॥
tadetatpreyaḥ putrātpreyo vittātpreyo'nyasmātsarvasmādantarataraṁ yadayamātmā । sa yo'nyamātmānaḥ priyaṁ bruvāṇaṁ brūyātpriyaṁ rotsyatītīśvaro ha tathaiva syādātmānameva priyamupāsīta sa ya ātmānameva priyamupāste na hāsya priyaṁ pramāyukaṁ bhavati ॥ 8 ॥
kutaścātmatattvameva jñeyam anādṛtyānyadityāha — tadetadātmatattvam , preyaḥ priyataram , putrāt ; putro hi loke priyaḥ prasiddhaḥ, tasmādapi priyataram — iti niratiśayapriyatvaṁ darśayati ; tathā vittāt hiraṇyaratnādeḥ ; tathā anyasmāt yadyalloke priyatvena prasiddhaṁ tasmātsarvasmādityarthaḥ । tatkasmādātmatattvameva priyataraṁ na prāṇādīti, ucyate — antarataram — bāhyātputravittādeḥ prāṇapiṇḍasamudāyo hi antaraḥ abhyantaraḥ sannikṛṣṭa ātmanaḥ ; tasmādapyantarāt antarataram , yadayamātmā yadetadātmatattvam । yo hi loke niratiśayapriyaḥ sa sarvaprayatnena labdhavyo bhavati ; tathā ayamātmā sarvalaukikapriyebhyaḥ priyatamaḥ ; tasmāttallābhe mahānyatna āstheya ityarthaḥ — kartavyatāprāptamapyanyapriyalābhe yatnamujjhitvā । kasmātpunaḥ ātmānātmapriyayoḥ anyatarapriyahānena itarapriyopādānaprāptau, ātmapriyopādānenaivetarahānaṁ kriyate, na viparyayaḥ - iti, ucyate — sa yaḥ kaścit , anyamanātmaviśeṣaṁ putrādikam , priyataramātmanaḥ sakāśāt , bruvāṇam , brūyādātmapriyavādī — kim ? priyaṁ tavābhimataṁ putrādilakṣaṇam , rotsyati āvaraṇaṁ prāṇasaṁrodhaṁ prāpsyati vinaṅkṣyatīti ; sa kasmādevaṁ bravīti ? yasmādīśvaraḥ samarthaḥ paryāpto'sāvevaṁ vaktuṁ ha ; yasmāt tasmāt tathaiva syāt ; yattenoktam — ‘prāṇasaṁrodhaṁ prāpsyati’ ; yathābhūtavādī hi saḥ, tasmātsa īśvaro vaktum । īśvaraśabdaḥ kṣipravācīti kecit ; bhavedyadi prasiddhiḥ syāt । tasmādujjhitvānyatpriyam , ātmānameva priyamupāsīta । sa ya ātmānameva priyamupāste - ātmaiva priyo nānyo'stīti pratipadyate, anyallaukikaṁ priyamapyapriyameveti niścitya, upāste cintayati, na hāsya evaṁvidaḥ priyaṁ pramāyukaṁ pramaraṇaśīlaṁ bhavati । nityānuvādamātrametat , ātmavido'nyasya priyasyāpriyasya ca abhāvāt ; ātmapriyagrahaṇastutyarthaṁ vā ; priyaguṇaphalavidhānārthaṁ vā mandātmadarśinaḥ, tācchīlyapratyayopādānāt ॥
tadāhuryadbrahmavidyayā sarvaṁ bhaviṣyanto manuṣyā manyante । kimu tadbrahmāvedyasmāttatsarvamabhavaditi ॥ 9 ॥
sūtritā brahmavidyā — ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) iti, yadarthopaniṣatkṛtsnāpi ; tasyaitasya sūtrasya vyācikhyāsuḥ prayojanābhidhitsayopojjighāṁsati — taditi vakṣyamāṇamanantaravākye'vadyotyaṁ vastu - āhuḥ — brāhmaṇāḥ brahma vividiṣavaḥ janmajarāmaraṇaprabandhacakrabhramaṇakṛtāyāsaduḥkhodakāpāramahodadhiplavabhūtaṁ gurumāsādya tattīramuttitīrṣavaḥ dharmādharmasādhanatatphalalakṣaṇātsādhyasādhanarūpānnirviṇṇāḥ tadvilakṣaṇanityaniratiśayaśreyaḥpratipitsavaḥ ; kimāhurityāha — yadbrahmavidyayā ; brahma paramātmā, tat yayā vedyate sā brahmavidyā tayā brahmavidyayā, sarvaṁ niravaśeṣam , bhaviṣyantaḥ bhaviṣyāma ityevam , manuṣyā yat manyante ; manuṣyagrahaṇaṁ viśeṣato'dhikārajñāpanārtham ; manuṣyā eva hi viśeṣato'bhyudayaniḥśreyasasādhane'dhikṛtā ityabhiprāyaḥ ; yathā karmaviṣaye phalaprāptiṁ dhruvāṁ karmabhyo manyante, tathā brahmavidyāyāḥ sarvātmabhāvaphalaprāptiṁ dhruvāmeva manyante, vedaprāmāṇyasyobhayatrāviśeṣāt ; tatra vipratiṣiddhaṁ vastu lakṣyate ; ataḥ pṛcchāmaḥ — kimu tadbrahma, yasya vijñānātsarvaṁ bhaviṣyanto manuṣyā manyante ? tatkimavet , yasmādvijñānāttadbrahma sarvamabhavat ? brahma ca sarvamiti śrūyate, tat yadi avijñāya kiñcitsarvamabhavat , tathānyeṣāmapyastu ; kiṁ brahmavidyayā ? atha vijñāya sarvamabhavat , vijñānasādhyatvātkarmaphalena tulyamevetyanityatvaprasaṅgaḥ sarvabhāvasya brahmavidyāphalasya ; anavasthādoṣaśca - tadapyanyadvijñāya sarvamabhavat , tataḥ pūrvamapyanyadvijñāyeti । na tāvadavijñāya sarvamabhavat , śāstrārthavairūpyadoṣāt । phalānityatvadoṣastarhi ? naiko'pi doṣaḥ, arthaviśeṣopapatteḥ ॥
yadi kimapi vijñāyaiva tadbrahma sarvamabhavat , pṛcchāmaḥ - kimu tadbrahmāvedyasmāttatsarvamabhavaditi । evaṁ codite sarvadoṣānāgandhitaṁ prativacanamāha —
brahma vā idamagra āsīttadātmānamevāvet । ahaṁ brahmāsmīti । tasmāttatsarvamabhavattadyo yo devānāṁ pratyabudhyata sa eva tadabhavattatharṣīṇāṁ tathā manuṣyāṇāṁ taddhaitatpaśyanṛṣirvāmadevaḥ pratipede'haṁ manurabhavaṁ sūryaśceti । tadidamapyetarhi ya evaṁ vedāhaṁ brahmāsmīti sa idaṁ sarvaṁ bhavati tasya ha na devāścanābhūtyā īśate । ātmā hyeṣāṁ sa bhavati atha yo'nyāṁ devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda yathā paśurevaṁ sa devānām । yathā ha vai bahavaḥ paśavo manuṣyaṁ bhuñjyurevamekaikaḥ puruṣo devānbhunaktyekasminneva paśāvādīyamāne'priyaṁ bhavati kimu bahuṣu tasmādeṣāṁ tanna priyaṁ yadetanmanuṣyā vidyuḥ ॥ 10 ॥
brahma aparam , sarvabhāvasya sādhyatvopapatteḥ ; na hi parasya brahmaṇaḥ sarvabhāvāpattirvijñānasādhyā ; vijñānasādhyāṁ ca sarvabhāvāpattimāha — ‘tasmāttatsarvamabhavat’ iti ; tasmādbrahma vā idamagra āsīdityaparaṁ brahmeha bhavitumarhati ॥
manuṣyādhikārādvā tadbhāvī brāhmaṇaḥ syāt ; ‘sarvaṁ bhaviṣyanto manuṣyā manyante’ iti hi manuṣyāḥ prakṛtāḥ ; teṣāṁ ca abhyudayaniḥśreyasasādhane viśeṣato'dhikāra ityuktam , na parasya brahmaṇo nāpyaparasya prajāpateḥ ; ato dvaitaikatvāparabrahmavidyayā karmasahitayā aparabrahmabhāvamupasampanno bhojyādapāvṛttaḥ sarvaprāptyocchinnakāmakarmabandhanaḥ parabrahmabhāvī brahmavidyāhetorbrahmetyabhidhīyate ; dṛṣṭaśca loke bhāvinīṁ vṛttimāśritya śabdaprayogaḥ — yathā ‘odanaṁ pacati’ iti, śāstre ca — ‘parivrājakaḥ sarvabhūtābhayadakṣiṇām’ ( ? ) ityādi, tathā iha - iti kecit — brahma brahmabhāvī puruṣo brāhmaṇaḥ iti vyācakṣate ॥
tanna, sarvabhāvāpatteranityatvadoṣāt । na hi so'sti loke paramārthataḥ, yo nimittavaśādbhāvāntaramāpadyate nityaśceti । tathā brahmavijñānanimittakṛtā cetsarvabhāvāpattiḥ, nityā ceti viruddham । anityatve ca karmaphalatulyatetyukto doṣaḥ । avidyākṛtāsarvatvanivṛttiṁ cetsarvabhāvāpattiṁ brahmavidyāphalaṁ manyase, brahmabhāvipuruṣakalpanā vyarthā syāt । prāgbrahmavijñānādapi sarvo janturbrahmatvānnityameva sarvabhāvāpannaḥ paramārthataḥ ; avidyayā tu abrahmatvamasarvatvaṁ cādhyāropitam - yathā śuktikāyāṁ rajatam , vyomni vā talamalavattvādi ; tatheha brahmaṇyadhyāropitamavidyayā abrahmatvamasarvatvaṁ ca brahmavidyayā nivartyate - iti manyase yadi, tadā yuktam — yatparamārthata āsītparaṁ brahma, brahmaśabdasya mukhyārthabhūtam ‘brahma vā idamagra āsīt’ ityasminvākye ucyata iti vaktum ; yathābhūtārthavāditvādvedasya । na tviyaṁ kalpanā yuktā — brahmaśabdārthaviparīto brahmabhāvī puruṣo brahmetyucyata iti, śrutahānyaśrutakalpanāyā anyāyyatvāt — mahattare prayojanāntare'sati avidyākṛtavyatirekeṇābrahmatvamasarvatvaṁ ca vidyata eveti cet , na, tasya brahmavidyayāpohānupapatteḥ । na hi kvacitsākṣādvastudharmasyāpoḍhrī dṛṣṭā kartrī vā brahmavidyā, avidyāyāstu sarvatraiva nivartikā dṛśyate ; tathā ihāpyabrahmatvamasarvatvaṁ cāvidyākṛtameva nivartyatāṁ brahmavidyayā ; na tu pāramārthikaṁ vastu kartuṁ nivartayituṁ vā arhati brahmavidyā । tasmādvyarthaiva śrutahānyaśrutakalpanā ॥
brahmaṇyavidyānupapattiriti cet , na, brahmaṇi vidyāvidhānāt । na hi śuktikāyāṁ rajatādhyāropaṇe'sati śuktikātvaṁ jñāpyate - cakṣurgocarāpannāyām — ‘iyaṁ śuktikā na rajatam’ iti । tathā ‘sadevedaṁ sarvam’ (chā. u. 6 । 8 । 7) ‘brahmaivedaṁ sarvam’ ‘ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2)‘nedaṁ dvaitamastyabrahma’ ( ? ) iti brahmaṇyekatvavijñānaṁ na vidhātavyam , brahmaṇyavidyādhyāropaṇāyāmasatyām । na brūmaḥ — śuktikāyāmiva brahmaṇyataddharmādhyāropaṇā nāstīti ; kiṁ tarhi na brahma svātmanyataddharmādhyāropanimittam avidyākartṛ ceti - bhavatyevaṁ nāvidyākartṛ bhrāntaṁ ca brahma । kintu naiva abrahma avidyakartā cetano bhrānto'nya iṣyate — ‘nānyo'to'sti vijñātā’ (bṛ. u. 3 । 7 । 23) ‘nānyadato'sti vijñātṛ’ (bṛ. u. 3 । 8 । 11) ‘tattvamasi’ (chā. u. 6 । 8 । 7) ‘ātmānamevāvet ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) ‘anyo'sāvanyo'hamasmīti, na sa veda’ (bṛ. u. 1 । 4 । 10) ityādiśrutibhyaḥ ; smṛtibhyaśca — ‘samaṁ sarveṣu bhūteṣu’ (bha. gī. 13 । 27) ‘ahamātmā guḍākeśa’ (bha. gī. 10 । 20) ‘śuni caiva śvapāke ca’ (bha. gī. 5 । 18) ; ‘yastu sarvāṇi bhūtāni’ (ī. u. 6) ‘yasminsarvāṇi bhūtāni’ (ī. u. 7) iti ca mantravarṇāt । nanvevaṁ śāstropadeśānarthakyamiti ; bāḍhamevam , avagate astvevānarthakyam । avagamānarthakyamapīti cet , na, anavagamanivṛtterdṛṣṭatvāt । tannivṛtterapyanupapattirekatva iti cet , na, dṛṣṭavirodhāt ; dṛśyate hyekatvavijñānādevānavagamanivṛttiḥ ; dṛśyamānamapyanupapannamiti bruvato dṛṣṭavirodhaḥ syāt ; na ca dṛṣṭavirodhaḥ kenacidapyabhyupagamyate ; na ca dṛṣṭe'nupapannaṁ nāma, dṛṣṭatvādeva । darśanānupapattiriti cet , tatrāpyeṣaiva yuktiḥ ॥
‘puṇyo vai puṇyena karmaṇā bhavati’ (bṛ. u. 3 । 2 । 13) ‘taṁ vidyākarmaṇī samanvārabhete’ (bṛ. u. 4 । 4 । 2) ‘mantā boddhā kartā vijñānātmā puruṣaḥ’ (pra. u. 4 । 9) ityevamādiśrutismṛtinyāyebhyaḥ parasmādvilakṣaṇo'nyaḥ saṁsāryavagamyate ; tadvilakṣaṇaśca paraḥ ‘sa eṣa neti neti’ (bṛ. u. 2 । 3 । 6) ‘aśanāyādyatyeti’ (bṛ. u. 3 । 5 । 1) ‘ya ātmāpahatapāpmā vijaro vimṛtyuḥ’ (chā. u. 8 । 7 । 1) ‘etasya vā akṣarasya praśāsane’ (bṛ. u. 3 । 8 । 9) ityādiśrutibhyaḥ ; kaṇādākṣapādāditarkaśāstreṣu ca saṁsārivilakṣaṇa īśvara upapattitaḥ sādhyate ; saṁsāraduḥkhāpanayārthitvapravṛttidarśanāt sphuṭamanyatvam īśvarāt saṁsāriṇo'vagamyate ; ‘avākyanādaraḥ’ (chā. u. 3 । 4 । 2) ‘na me pārthāsti’ (bha. gī. 3 । 32) iti śrutismṛtibhyaḥ ; ‘so'nveṣṭavyaḥ sa vijijñāsitavyaḥ’ (chā. u. 8 । 7 । 1) ‘taṁ viditvā na lipyate’ (bṛ. u. 4 । 4 । 23) ‘brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) ‘ekadhaivānudraṣṭavyametat’ (bṛ. u. 4 । 4 । 20) ‘yo vā etadakṣaraṁ gārgyaviditvā’ (bṛ. u. 3 । 8 । 10) ‘tameva dhīro vijñāya’ (bṛ. u. 4 । 4 । 21) ‘praṇavo dhanuḥ, śaro hyātmā, brahma tallakṣyamucyate’ (mu. u. 2 । 2 । 4) ityādikarmakartṛnirdeśācca ; mumukṣośca gatimārgaviśeṣadeśopadeśāt ; asati bhede kasya kuto gatiḥ syāt ? tadabhāve ca dakṣiṇottaramārgaviśeṣānupapattiḥ gantavyadeśānupapattiśceti ; bhinnasya tu parasmāt ātmanaḥ sarvametadupapannam ; karmajñānasādhanopadeśācca — bhinnaścedbrahmaṇaḥ saṁsārī syāt , yuktastaṁ pratyabhyudayaniḥśreyasasādhanayoḥ karmajñānayorupadeśaḥ, neśvarasya āptakāmatvāt ; tasmādyuktaṁ brahmeti brahmabhāvī puruṣa ucyata iti cet — na, brahmopadeśānarthakyaprasaṅgāt — saṁsārī cedbrahmabhāvī abrahma san , viditvātmānameva ahaṁ brahmāsmīti, sarvamabhavat ; tasya saṁsāryātmavijñānādeva sarvātmabhāvasya phalasya siddhatvātparabrahmopadeśasya dhruvamānarthakyaṁ prāptam । tadvijñānasya kvacitpuruṣārthasādhane'viniyogātsaṁsāriṇa eva — ahaṁ brahmāsmīti — brahmatvasampādanārtha upadeśa iti cet — anirjñāte hi brahmasvarūpe kiṁ sampādayet — ahaṁ brahmāsmīti ? nirjñātalakṣaṇe hi brahmaṇi śakyā sampatkartum — na ‘ayamātmā brahma’ (bṛ. u. 2 । 5 । 19) ‘yatsākṣādaparokṣādbrahma’‘ya ātmā’ (bṛ. u. 3 । 4 । 1) ‘tatsatyaṁ sa ātmā’ (chā. u. 6 । 8 । 7) ‘brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) iti prakṛtya ‘tasmādvā etasmādātmanaḥ’ (tai. u. 2 । 1 । 1) iti sahasraśo brahmātmaśabdayoḥ sāmānādhikaraṇyāt ekārthatvamevetyavagamyate ; anyasya vai anyatra sampat kriyate, naikatve ; ‘idaṁ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) iti ca prakṛtasyaiva draṣṭavyasyātmana ekatvaṁ darśayati ; tasmānnātmano brahmatvasampadupapattiḥ । na cāpyanyatprayojanaṁ brahmopadeśasya gamyate ; ‘brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) ‘abhayaṁ hi janaka prāpto'si’ (bṛ. u. 4 । 2 । 4) ‘abhayaṁ hi vai brahma bhavati’ (bṛ. u. 4 । 4 । 25) iti ca tadāpattiśravaṇāt । sampattiścet , tadāpattirna syāt । na hyanyasyānyabhāva upapadyate । vacanāt , sampatterapi tadbhāvāpattiḥ syāditi cet , na, sampatteḥ pratyayamātratvāt । vijñānasya ca mithyājñānanivartakatvavyatirekeṇākārakatvamityavocāma । na ca vacanaṁ vastunaḥ sāmarthyajanakam । jñāpakaṁ hi śāstraṁ na kārakamiti sthitiḥ । ‘sa eṣa iha praviṣṭaḥ’ (bṛ. u. 1 । 4 । 7) ityādivākyeṣu ca parasyaiva praveśa iti sthitam । tasmādbrahmeti na brahmabhāvipuruṣakalpanā sādhvī । iṣṭārthabādhanācca — saindhavaghanavadanantaramabāhyamekarasaṁ brahma - iti vijñānaṁ sarvasyāmupaniṣadi pratipipādayiṣitārthaḥ — kāṇḍadvaye'pyante'vadhāraṇāt — avagamyate — ‘ityanuśāsanam’ (bṛ. u. 2 । 5 । 19) ‘etāvadare khalvamṛtatvam’ (bṛ. u. 4 । 5 । 15) iti ; tathā sarvaśākhopaniṣatsu ca brahmaikatvavijñānaṁ niścito'rthaḥ ; tatra yadi saṁsārī brahmaṇo'nya ātmānamevāvet — iti kalpyeta, iṣṭasyārthasya bādhanaṁ syāt , tathā ca śāstramupakramopasaṁhārayorvirodhādasamañjasaṁ kalpitaṁ syāt । vyapadeśānupapatteśca — yadi ca ‘ātmānamevāvet’ iti saṁsārī kalpyeta, ‘brahmavidyā’ iti vyapadeśo na syāt ātmānamevāvediti, saṁsāriṇa eva vedyatvopapatteḥ । ‘ātmā’ iti vetturanyaducyata iti cet , na, ‘ahaṁ brahmāsmi’ iti viśeṣaṇāt ; anyaścedvedyaḥ syāt , ‘ayamasau’ iti vā viśeṣyeta, na tu ‘ahamasmi’ iti । ‘ahamasmi’ iti viśeṣaṇāt ‘ātmānamevāvet’ iti ca avadhāraṇāt niścitam ātmaiva brahmeti avagamyate ; tathā ca sati upapanno brahmavidyāvyapadeśaḥ, nānyathā ; saṁsārividyā hyanyathā syāt ; na ca brahmatvābrahmatve hyekasyopapanne paramārthataḥ tamaḥprakāśāviva bhānoḥ viruddhatvāt ; na cobhayanimittatve brahmavidyeti niścito vyapadeśo yuktaḥ, tadā brahmavidyā saṁsārividyā ca syāt ; na ca vastuno'rdhajaratīyatvaṁ kalpayituṁ yuktaṁ tattvajñānavivakṣāyām , śrotuḥ saṁśayo hi tathā syāt ; niścitaṁ ca jñānaṁ puruṣārthasādhanamiṣyate — ‘yasya syādaddhā na vicikitsāsti’ (chā. u. 3 । 14 । 4) ‘saṁśayātmā vinaśyati’ (bha. gī. 4 । 40) iti śrutismṛtibhyām । ato na saṁśayito vākyārtho vācyaḥ parahitārthinā ॥
brahmaṇi sādhakatvakalpanāsmadādiṣviva, apeśalā — ‘tadātmānamevāvettasmāttatsarvamabhavat’ iti — iti cet , na, śāstropālambhāt ; na hyasmatkalpaneyam ; śāstrakṛtā tu ; tasmācchāstrasyāyamupālambhaḥ ; na ca brahmaṇa iṣṭaṁ cikīrṣuṇā śāstrārthaviparītakalpanayā svārthaparityāgaḥ kāryaḥ । na caitāvatyevākṣamā yuktā bhavataḥ ; sarvaṁ hi nānātvaṁ brahmaṇi kalpitameva ‘ekadhaivānudraṣṭavyam’ (bṛ. u. 4 । 4 । 20) ‘neha nānāsti kiñcana’ (bṛ. u. 4 । 4 । 19) ‘yatra hi dvaitamiva bhavati’ (bṛ. u. 4 । 5 । 15) ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ityādivākyaśatebhyaḥ, sarvo hi lokavyavahāro brahmaṇyeva kalpito na paramārthaḥ san — ityatyalpamidamucyate — iyameva kalpanāpeśaleti ॥
tasmāt — yatpraviṣṭaṁ sraṣṭṛ brahma, tadbrahma, vai - śabdo'vadhāraṇārthaḥ, idaṁ śarīrasthaṁ yadgṛhyate, agre prākpratibodhādapi, brahmaivāsīt , sarvaṁ ca idam ; kintvapratibodhāt ‘abrahmāsmi asarvaṁ ca’ ityātmanyadhyāropāt ‘kartāhaṁ kriyāvānphalānāṁ ca bhoktā sukhī duḥkhī saṁsārī’ iti ca adhyāropayati ; paramārthastu brahmaiva tadvilakṣaṇaṁ sarvaṁ ca । tat kathañcidācāryeṇa dayālunā pratibodhitam ‘nāsi saṁsārī’ iti ātmānamevāvetsvābhāvikam ; avidyādhyāropitaviśeṣavarjitamiti eva - śabdasyārthaḥ ॥
brūhi ko'sāvātmā svābhāvikaḥ, yamātmānaṁ viditavadbrahma । nanu na smarasyātmānam ; darśito hyasau, ya iha praviśya prāṇityapāniti vyānityudāniti samānitīti । nanu asau gauḥ asāvaśva ityevamasau vyapadiśyate bhavatā, na ātmānaṁ pratyakṣaṁ darśayasi ; evaṁ tarhi draṣṭā śrotā mantā vijñātā sa ātmeti । nanu atrāpi darśanādikriyākartuḥ svarūpaṁ na pratyakṣaṁ darśayasi ; na hi gamireva gantuḥ svarūpaṁ chidirvā chettuḥ ; evaṁ tarhi dṛṣṭerdraṣṭā śruteḥ śrotā matermantā vijñātervijñātā sa ātmeti । nanu atra ko viśeṣo draṣṭari ; yadi dṛṣṭerdraṣṭā, yadi vā ghaṭasya draṣṭā, sarvathāpi draṣṭaiva ; draṣṭavya eva tu bhavānviśeṣamāha dṛṣṭerdraṣṭeti ; draṣṭā tu yadi dṛṣṭeḥ, yadi vā ghaṭasya, draṣṭā draṣṭaiva । na, viśeṣopapatteḥ — astyatra viśeṣaḥ ; yo dṛṣṭerdraṣṭā saḥ dṛṣṭiścedbhavati nityameva paśyati dṛṣṭim , na kadācidapi dṛṣṭirna dṛśyate draṣṭrā ; tatra draṣṭurdṛṣṭyā nityayā bhavitavyam ; anityā ceddraṣṭurdṛṣṭiḥ, tatra dṛśyā yā dṛṣṭiḥ sā kadācinna dṛśyetāpi — yathā anityayā dṛṣṭyā ghaṭādi vastu ; na ca tadvat dṛṣṭerdraṣṭā kadācidapi na paśyati dṛṣṭim । kiṁ dve dṛṣṭī draṣṭuḥ — nityā adṛśyā anyā anityā dṛśyeti ? bāḍham ; prasiddhā tāvadanityā dṛṣṭiḥ, andhānandhatvadarśanāt ; nityaiva cet , sarvo'nandha eva syāt ; draṣṭustu nityā dṛṣṭiḥ — ‘na hi draṣṭurdṛṣṭerviparilopo vidyate’ (bṛ. u. 4 । 3 । 23) iti śruteḥ ; anumānācca — andhasyāpi ghaṭādyābhāsaviṣayā svapne dṛṣṭirupalabhyate ; sā tarhi itaradṛṣṭināśe na naśyati ; sā draṣṭurdṛṣṭiḥ ; tayā avipariluptayā nityayā dṛṣṭyā svarūpabhūtayā svayañjyotiḥsamākhyayā itarāmanityāṁ dṛṣṭiṁ svapnāntabuddhāntayorvāsanāpratyayarūpāṁ nityameva paśyandṛṣṭerdraṣṭā bhavati । evaṁ ca sati dṛṣṭireva svarūpamasya agnyauṣṇyavat , na kāṇādānāmiva dṛṣṭivyatiriktaḥ anyaḥ cetanaḥ draṣṭā ॥
tadbrahma ātmānameva nityadṛgrūpamadhyāropitānityadṛṣṭyādivarjitameva avet viditavat । nanu vipratiṣiddham — ‘na vijñātervijñātāraṁ vijānīyāḥ’ (bṛ. u. 3 । 4 । 2) iti śruteḥ — vijñāturvijñānam । na, evaṁ vijñānānna vipratiṣedhaḥ ; evaṁ dṛṣṭerdraṣṭeti vijñāyata eva ; anyajñānānapekṣatvācca — na ca draṣṭurnityaiva dṛṣṭirityevaṁ vijñāte draṣṭṛviṣayāṁ dṛṣṭimanyāmākāṅkṣate ; nivartate hi draṣṭṛviṣayadṛṣṭyākāṅkṣā tadasambhavādeva ; na hyavidyamāne viṣaye ākāṅkṣā kasyacidupajāyate ; na ca dṛśyā dṛṣṭirdraṣṭāraṁ viṣayīkartumutsahate, yatastāmākāṅkṣeta ; na ca svarūpaviṣayākāṅkṣā svasyaiva ; tasmāt ajñānādhyāropaṇanivṛttireva ātmānamevāvedityuktam , nātmano viṣayīkaraṇam ॥
tatkathamavedityāha — ahaṁ dṛṣṭerdraṣṭā ātmā brahmāsmi bhavāmīti । brahmeti — yatsākṣādaparokṣātsarvāntara ātmā aśanāyādyatīto neti netyasthūlamanaṇvityevamādilakṣaṇam , tadevāhamasmi, nānyaḥ saṁsārī, yathā bhavānāheti । tasmāt evaṁ vijñānāt tadbrahma sarvamabhavat - abrahmādhyāropaṇāpagamāt tatkāryasyāsarvatvasya nivṛttyā sarvamabhavat । tasmādyuktameva manuṣyā manyante — yadbrahmavidyayā sarvaṁ bhaviṣyāma iti । yatpṛṣṭam — kimu tadbrahmāvedyasmāttatsarvamabhavaditi, tannirṇītam — brahma vā idamagra āsīttadātmānamevāvedahaṁ brahmāsmīti tasmāttatsarvamabhavaditi ॥
tat tatra, yo yo devānāṁ pratyabudhyata pratibuddhavānātmānaṁ yathoktena vidhinā, sa eva pratibuddha ātmā tat brahma abhavat ; tathā ṛṣīṇām , tathā manuṣyāṇāṁ ca madhye । devānāmityādi lokadṛṣṭyapekṣayā na brahmatvabuddhyocyate ; puraḥ puruṣa āviśaditi sarvatra brahmaivānupraviṣṭamityavocāma ; ataḥ śarīrādyupādhijanitalokadṛṣṭyapekṣayā devānāmityādyucyate ; paramārthatastu tatra tatra brahmaivāgra āsīt prākpratibodhāt devādiśarīreṣu anyathaiva vibhāvyamānam , tadātmānamevāvet , tathaiva ca sarvamabhavat ॥
asyā brahmavidyāyāḥ sarvabhāvāpattiḥ phalamityetasyārthasya draḍhimne mantrānudāharati śrutiḥ । katham ? tat brahma etat ātmānameva ahamasmīti paśyan etasmādeva brahmaṇo darśanāt ṛṣirvāmadevākhyaḥ pratipede ha pratipannavānkila ; sa etasminbrahmātmadarśane'vasthitaḥ etānmantrāndadarśa — ahaṁ manurabhavaṁ sūryaścetyādīn । tadetadbrahma paśyanniti brahmavidyā parāmṛśyate ; ahaṁ manurabhavaṁ sūryaścetyādinā sarvabhāvāpattiṁ brahmavidyāphalaṁ parāmṛśati ; paśyansarvātmabhāvaṁ phalaṁ pratipede ityasmātprayogāt brahmavidyāsahāyasādhanasādhyaṁ mokṣaṁ darśayati — bhuñjānastṛpyatīti yadvat । seyaṁ brahmavidyayā sarvabhāvāpattirāsīnmahatāṁ devādīnāṁ vīryātiśayāt , nedānīmaidaṁyugīnānāṁ viśeṣato manuṣyāṇām , alpavīryatvāt — iti syātkasyacidbuddhiḥ, tadvyutthāpanāyāha — tadidaṁ prakṛtaṁ brahma yatsarvabhūtānupraviṣṭaṁ dṛṣṭikriyādiliṅgam , etarhi etasminnapi vartamānakāle yaḥ kaścit vyāvṛttabāhyautsukya ātmānameva evaṁ veda ahaṁ brahmāsmīti — apohya upādhijanitabhrāntivijñānādhyāropitānviśeṣān saṁsāradharmānāgandhitamanantaramabāhyaṁ brahmaivāhamasmi kevalamiti — saḥ avidyākṛtāsarvatvanivṛtterbrahmavijñānādidaṁ sarvaṁ bhavati । na hi mahāvīryeṣu vāmadevādiṣu hīnavīryeṣu vā vārtamānikeṣu manuṣyeṣu brahmaṇo viśeṣaḥ tadvijñānasya vāsti । vārtamānikeṣu puruṣeṣu tu brahmavidyāphale'naikāntikatā śaṅkyata ityata āha — tasya ha brahmavijñāturyathoktena vidhinā devā mahāvīryāḥ, cana api, abhūtyai abhavanāya brahmasarvabhāvasya, neśate na paryāptāḥ, kimutānye ॥
brahmavidyāphalaprāptau vighnakaraṇe devādaya īśata iti kā śaṅketi — ucyate — devādīnprati ṛṇavattvānmartyānām ; ‘brahmacaryeṇa ṛṣibhyo yajñena devebhyaḥ prajayā pitṛbhyaḥ’ (tai. saṁ. 6 । 3 । 10) iti hi jāyamānameva ṛṇavantaṁ puruṣaṁ darśayati śrutiḥ ; paśunidarśanācca ‘atho ayaṁ vā...’ (bṛ. u. 1 । 4 । 16) ityādilokaśruteśca ātmano vṛttiparipipālayiṣayā adhamarṇāniva devāḥ paratantrānmanuṣyānprati amṛtatvaprāptiṁ prati vighnaṁ kuryuriti nyāyyaivaiṣā śaṅkā । svapaśūn svaśarīrāṇīva ca rakṣanti devāḥ ; mahattarāṁ hi vṛttiṁ karmādhīnāṁ darśayiṣyati devādīnāṁ bahupaśusamatayaikaikasya puruṣasya ; ‘tasmādeṣāṁ tanna priyaṁ yadetanmanuṣyā vidyuḥ’ iti hi vakṣyati, ‘yathā ha vai svāya lokāyāriṣṭimicchedevaṁ haivaṁvide sarvāṇi bhūtānyariṣṭimicchanti’ (bṛ. u. 1 । 4 । 16) iti ca ; brahmavittve pārārthyanivṛtteḥ na svalokatvaṁ paśutvaṁ cetyabhiprāyo apriyāriṣṭivacanābhyāmavagamyate ; tasmādbrahmavido brahmavidyāphalaprāptiṁ prati kuryureva vighnaṁ devāḥ । prabhāvavantaśca hi te ॥
nanu evaṁ satyanyāsvapi karmaphalaprāptiṣu devānāṁ vighnakaraṇaṁ peyapānasamam ; hanta tarhyavisrambho'bhyudayaniḥśreyasasādhanānuṣṭhāneṣu ; tathā īśvarasyācintyaśaktitvādvighnakaraṇe prabhutvam ; tathā kālakarmamantrauṣadhitapasām ; eṣāṁ hi phalasampattivipattihetutvaṁ śāstre loke ca prasiddham ; ato'pyanāśvāsaḥ śāstrārthānuṣṭhāne । na ; sarvapadārthānāṁ niyatanimittopādānāt jagadvaicitryadarśanācca, svabhāvapakṣe ca tadubhayānupapatteḥ, sukhaduḥkhādiphalanimittaṁ karmetyetasminpakṣe sthite vedasmṛtinyāyalokaparigṛhīte, deveśvarakālāstāvanna karmaphalaviparyāsakartāraḥ, karmaṇāṁ kāṅkṣitakārakatvāt — karma hi śubhāśubhaṁ puruṣāṇāṁ devakāleśvarādikārakamanapekṣya nātmānaṁ prati labhate, labdhātmakamapi phaladāne'samartham , kriyāyā hi kārakādyanekanimittopādānasvābhāvyāt ; tasmāt kriyānuguṇā hi deveśvarādaya iti karmasu tāvanna phalaprāptiṁ pratyavisrambhaḥ । karmaṇāmapi eṣām vaśānugatvaṁ kvacit , svasāmarthyasyāpraṇodyatvāt । karmakāladaivadravyādisvabhāvānāṁ guṇapradhānabhāvastvaniyato durvijñeyaśceti tatkṛto moho lokasya — karmaiva kārakaṁ nānyatphalaprāptāviti kecit ; daivamevetyapare ; kāla ityeke ; dravyādisvabhāva iti kecit ; sarva ete saṁhatā evetyapare । tatra karmaṇaḥ prādhānyamaṅgīkṛtya vedasmṛtivādāḥ — ‘puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena’ (bṛ. u. 3 । 2 । 13) ityādayaḥ । yadyapi eṣāṁ svaviṣaye kasyacitprādhānyodbhavaḥ itareṣāṁ tatkālīnaprādhānyaśaktistambhaḥ, tathāpi na karmaṇaḥ phalaprāptiṁ prati anaikāntikatvam , śāstranyāyanirdhāritatvātkarmaprādhānyasya ॥
na, avidyāpagamamātratvādbrahmaprāptiphalasya — yaduktaṁ brahmaprāptiphalaṁ prati devā vighnaṁ kuryuriti, tatra na devānāṁ vighnakaraṇe sāmarthyam ; kasmāt ? vidyākālānantaritatvādbrahmaprāptiphalasya ; katham ; yathā loke draṣṭuścakṣuṣa ālokena saṁyogo yatkālaḥ, tatkāla eva rūpābhivyaktiḥ, evamātmaviṣayaṁ vijñānaṁ yatkālam , tatkāla eva tadviṣayājñānatirobhāvaḥ syāt ; ato brahmavidyāyāṁ satyām avidyākāryānupapatteḥ, pradīpa iva tamaḥkāryasya, kena kasya vighnaṁ kuryurdevāḥ — yatra ātmatvameva devānāṁ brahmavidaḥ । tadetadāha — ātmā svarūpaṁ dhyeyaṁ yattatsarvaśāstrairvijñeyaṁ brahma, hi yasmāt , eṣāṁ devānām , sa brahmavit , bhavati brahmavidyāsamakālameva — avidyāmātravyavadhānāpagamāt śuktikāyā iva rajatābhāsāyāḥ śuktikātvamityavocāma । ato nātmanaḥ pratikūlatve devānāṁ prayatnaḥ sambhavati । yasya hi anātmabhūtaṁ phalaṁ deśakālanimittāntaritam , tatrānātmaviṣaye saphalaḥ prayatno vighnācaraṇāya devānām ; na tviha vidyāsamakāla ātmabhūte deśakālanimittānantarite, avasarānupapatteḥ ॥
evaṁ tarhi vidyāpratyayasantatyabhāvāt viparītapratyayatatkāryayośca darśanāt antya eva ātmapratyayo'vidyānivartakaḥ, na tu pūrva iti । na, prathamenānaikāntikatvāt — yadi hi prathama ātmaviṣayaḥ pratyayo'vidyāṁ na nivartayati, tathā antyo'pi, tulyaviṣayatvāt । evaṁ tarhi santato'vidyānivartakaḥ na vicchinna iti । na, jīvanādau sati santatyanupapatteḥ — na hi jīvanādihetuke pratyaye sati vidyāpratyayasantatirupapadyate, virodhāt । atha jīvanādipratyayatiraskaraṇenaiva ā maraṇāntāt vidyāsantatiriti cet , na, pratyayeyattāsantānānavadhāraṇāt śāstrārthānavadhāraṇadoṣāt — iyatāṁ pratyayānāṁ santatiravidyāyā nivartiketyanavadhāraṇāt śāstrārtho nāvadhriyeta ; taccāniṣṭam । santatimātratve'vadhārita eveti cet , na, ādyantayoraviśeṣāt — prathamā vidyāpratyayasantatiḥ maraṇakālāntā veti viśeṣābhāvāt , ādyantayoḥ pratyayayoḥ pūrvoktau doṣau prasajyeyātām । evaṁ tarhi anivartaka eveti cet , na ‘tasmāttatsarvamabhavat’ iti śruteḥ, ‘bhidyate hṛdayagranthiḥ’ (mu. u. 2 । 2 । 9) ‘tatra ko mohaḥ’ (ī. u. 7) ityādiśrutibhyaśca ॥
arthavāda iti cet , na, sarvaśākhopaniṣadāmarthavādatvaprasaṅgāt ; etāvanmātrārthatvopakṣīṇā hi sarvaśākhopaniṣadaḥ । pratyakṣapramitātmaviṣayatvāt astyeveti cet , na, uktaparihāratvāt — avidyāśokamohabhayādidoṣanivṛtteḥ pratyakṣatvāditi coktaḥ parihāraḥ । tasmāt ādyaḥ antyaḥ santataḥ asantataścetyacodyametat , avidyādidoṣanivṛttiphalāvasānatvādvidyāyāḥ — ya eva avidyādidoṣanivṛttiphalakṛtpratyayaḥ ādyaḥ antyaḥ santataḥ asantato vā, sa eva vidyetyabhyupagamāt na codyasyāvatāragandho'pyasti । yattūktaṁ viparītapratyayatatkāryayośca darśanāditi, na, taccheṣasthitihetutvāt — yena karmaṇā śarīramārabdhaṁ tat , viparītapratyayadoṣanimittatvāt tasya tathābhūtasyaiva viparītapratyayadoṣasaṁyuktasya phaladāne sāmarthyamiti, yāvat śarīrapātaḥ tāvatphalopabhogāṅgatayā viparītapratyayaṁ rāgādidoṣaṁ ca tāvanmātramākṣipatyeva — mukteṣuvat pravṛttaphalatvāt taddhetukasya karmaṇaḥ । tena na tasya nivartikā vidyā, avirodhāt ; kiṁ tarhi svāśrayādeva svātmavirodhi avidyākāryaṁ yadutpitsu tanniruṇaddhi, anāgatatvāt ; atītaṁ hi itarat । kiñca na ca viparītapratyayo vidyāvata utpadyate, nirviṣayatvāt — anavadhṛtaviṣayaviśeṣasvarūpaṁ hi sāmānyamātramāśritya viparītapratyaya utpadyamāna utpadyate, yathā śuktikāyāṁ rajatamiti ; sa ca viṣayaviśeṣāvadhāraṇavato aśeṣaviparītapratyayāśayasyopamarditatvāt na pūrvavatsambhavati, śuktikādau samyakpratyayotpattau punaradarśanāt । kvacittu vidyāyāḥ pūrvotpannaviparītapratyayajanitasaṁskārebhyo viparītapratyayāvabhāsāḥ smṛtayo jāyamānā viparītapratyayabhrāntim akasmāt kurvanti — yathā vijñātadigvibhāgasyāpyakasmāddigviparyayavibhramaḥ । samyagjñānavato'pi cet pūrvavadviparītapratyaya utpadyate, samyagjñāne'pyavisrambhācchāstrārthavijñānādau pravṛttirasamañjasā syāt , sarvaṁ ca pramāṇamapramāṇaṁ sampadyeta, pramāṇāpramāṇayorviśeṣānupapatteḥ । etena samyagjñānānantarameva śarīrapātābhāvaḥ kasmādityetatparihṛtam । jñānotpatteḥ prāk ūrdhvaṁ tatkālajanmāntarasañcitānāṁ ca karmaṇāmapravṛttaphalānāṁ vināśaḥ siddho bhavati phalaprāptivighnaniṣedhaśrutereva ; ‘kṣīyante cāsya karmāṇi’ (mu. u. 2 । 2 । 8) ‘tasya tāvadeva ciram’ (chā. u. 6 । 14 । 2) ‘sarve pāpmānaḥ pradūyante’ (chā. u. 5 । 24 । 3) ‘taṁ viditvā na lipyate karmaṇā pāpakena’ (bṛ. u. 4 । 4 । 23) ‘etamu haivaite na tarataḥ’ (bṛ. u. 4 । 4 । 22) ‘nainaṁ kṛtākṛte tapataḥ’ (bṛ. u. 4 । 4 । 22) ‘etaṁ ha vāva na tapati’ (tai. u. 2 । 9 । 1) ‘na bibheti kutaścana’ (tai. u. 2 । 9 । 1) ityādiśrutibhyaśca ; ‘jñānāgniḥ sarvakarmāṇi bhasmasātkurute’ (bha. gī. 4 । 37) ityādismṛtibhyaśca ॥
yattu ṛṇaiḥ pratibadhyata iti, tanna avidyāvadviṣayatvāt — avidyāvānhi ṛṇī, tasya kartṛtvādyupapatteḥ, ‘yatra vā anyadiva syāttatrānyo'nyatpaśyet’ (bṛ. u. 4 । 3 । 31) iti hi vakṣyati — ananyat sadvastu ātmākhyaṁ yatrāvidyāyāṁ satyāmanyadiva syāt timirakṛtadvitīyacandravat tatrāvidyākṛtānekakārakāpekṣaṁ darśanādikarma tatkṛtaṁ phalaṁ ca darśayati, tatrānyo'nyatpaśyedityādinā ; yatra punarvidyāyāṁ satyāmavidyākṛtānekatvabhramaprahāṇam , ‘tatkena kaṁ paśyet’ (bṛ. u. 4 । 3 । 31) iti karmāsambhavaṁ darśayati, tasmādavidyāvadviṣaya eva ṛṇitvam , karmasambhavāt , netaratra । etaccottaratra vyācikhyāsiṣyamāṇaireva vākyairvistareṇa pradarśayiṣyāmaḥ ॥
tadyathehaiva tāvat — atha yaḥ kaścidabrahmavit , anyāmātmano vyatiriktāṁ yāṁ kāñciddevatām , upāste stutinamaskārayāgabalyupahārapraṇidhānadhyānādinā upa āste tasyā guṇabhāvamupagamya āste — anyo'sāvanātmā mattaḥ pṛthak , anyo'hamasmyadhikṛtaḥ, mayā asmai ṛṇivatpratikartavyam — ityevaṁpratyayaḥ sannupāste, na sa itthaṁpratyayaḥ veda vijānāti tattvam । na sa kevalamevaṁbhūtaḥ avidvān avidyādoṣavāneva, kiṁ tarhi, yathā paśuḥ gavādiḥ vāhanadohanādyupakārairupabhujyate, evaṁ saḥ ijyādyanekopakārairupabhoktavyatvāt ekaikena devādīnām ; ataḥ paśuriva sarvārtheṣu karmasvadhikṛta ityarthaḥ । etasya hi aviduṣo varṇāśramādipravibhāgavato'dhikṛtasya karmaṇo vidyāsahitasya kevalasya ca śāstroktasya kāryaṁ manuṣyatvādiko brahmānta utkarṣaḥ ; śāstroktaviparītasya ca svābhāvikasya kāryaṁ manuṣyatvādika eva sthāvarānto'pakarṣaḥ ; yathā caitat tathā ‘atha trayo vāva lokāḥ’ (bṛ. u. 1 । 5 । 16) ityādinā vakṣyāmaḥ kṛtsnenaivādhyāyaśeṣeṇa । vidyāyāśca kāryaṁ sarvātmabhāvāpattirityetat saṅkṣepato darśitam । sarvā hi iyamupaniṣat vidyāvidyāvibhāgapradarśanenaivopakṣīṇā । yathā ca eṣo'rthaḥ kṛtsnasya śāstrasya tathā pradarśayiṣyāmaḥ ॥
yasmādevam , tasmādavidyāvantaṁ puruṣaṁ prati devā īśata eva vighnaṁ kartum anugrahaṁ ca ityetaddarśayati — yathā ha vai loke, bahavo go'śvādayaḥ paśavaḥ manuṣyaṁ svāminamātmanaḥ adhiṣṭhātāraṁ bhuñjyuḥ pālayeyuḥ, evaṁ bahupaśusthānīyaḥ ekaikaḥ avidvānpuruṣaḥ devān — devāniti pitrādyupalakṣaṇārtham — bhunakti pālayatīti — ime indrādayaḥ anye matto mameśitāraḥ bhṛtya ivāhameṣāṁ stutinamaskārejyādinā ārādhanaṁ kṛtvā abhyudayaṁ niḥśreyasaṁ ca tatprattaṁ phalaṁ prāpsyāmītyevamabhisandhiḥ । tatra loke bahupaśumato yathā ekasminneva paśāvādīyamāne vyāghrādinā apahriyamāṇe mahadapriyaṁ bhavati, tathā bahupaśusthānīya ekasminpuruṣe paśubhāvāt vyuttiṣṭhati, apriyaṁ bhavatīti — kiṁ citram — devānām , bahupaśvapaharaṇa iva kuṭumbinaḥ । tasmādeṣāṁ tanna priyam ; kiṁ tat ? yadetadbrahmātmatattvaṁ kathañcana manuṣyā vidyuḥ vijānīyuḥ । tathā ca smaraṇamanugītāsu bhagavato vyāsasya — ‘kriyāvadbhirhi kaunteya devalokaḥ samāvṛtaḥ । na caitadiṣṭaṁ devānāṁ martyairuparivartanam’ (aśva. 19 । 61) iti । ato devāḥ paśūniva vyāghrādibhyaḥ, brahmavijñānādvighnamācikīrṣanti — asmadupabhogyatvānmā vyuttiṣṭheyuriti । yaṁ tu mumocayiṣanti, taṁ śraddhādibhiryokṣyanti, viparītamaśraddhādibhiḥ । tasmānmumukṣurdevārādhanaparaḥ śraddhābhaktiparaḥ praṇeyo'pramādī syāt vidyāprāptiṁ prati vidyāṁ pratīti vā kākvaitatpradarśitaṁ bhavati devāpriyavākyena ॥
sūtritaḥ śāstrārtha — ‘ātmetyevopāsīta’ iti ; tasya ca vyācikhyāsitasya sārthavādena ‘tadāhuryadbrahmavidyayā’ ityādinā sambandhaprayojane abhihite avidyāyāśca saṁsārādhikārakāraṇatvamuktam — ‘atha yo'nyāṁ devatāmupāste’ (bṛ. u. 1 । 4 । 10) ityādinā ; tatra avidvān ṛṇī paśuvaddevādikarmakartavyatayā paratantra ityuktam । kiṁ punardevādikarmakartavyatve nimittam ? varṇā āśramāśca ; tatra ke varṇā ityata idamārabhyate — yannimittasambaddheṣu karmasu ayaṁ paratantra evādhikṛtaḥ saṁsarati । etasyaivārthasya pradarśanāya agnisargānantaramindrādisargo noktaḥ ; agnestu sargaḥ prajāpate sṛṣṭiparipūraṇāya pradarśitaḥ ; ayaṁ ca indrādisargaḥ tatraiva draṣṭavyaḥ, taccheṣatvāt ; iha tu sa evābhidhīyate aviduṣaḥ karmādhikārahetupradarśanāya ॥
brahma vā idamagra āsīdekameva tadekaṁ sanna vyabhavat । tacchreyorūpamatyasṛjata kṣatraṁ yānyetāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyurīśāna iti । tasmātkṣatrātparaṁ nāsti tasmādbrahmaṇaḥ kṣatriyamadhastādupāste rājasūye kṣatra eva tadyaśo dadhāti saiṣā kṣatrasya yoniryadbrahma । tasmādyadyapi rājā paramatāṁ gacchati brahmaivāntata upaniśrayati svāṁ yoniṁ ya u enaṁ hinasti svāṁ sa yonimṛcchati sa pāpīyānbhavati yathā śreyāṁ saṁ hiṁsitvā ॥ 11 ॥
brahma vā idamagra āsīt — yadagniṁ sṛṣṭvā agnirūpāpannaṁ brahma — brāhmaṇajātyabhimānāt brahmetyabhidhīyate — vai, idaṁ kṣatrādijātam , brahmaiva, abhinnamāsīt , ekameva - na āsītkṣatrādibhedaḥ । tat brahmaikaṁ kṣatrādiparipālayitrādiśūnyaṁ sat , na vyabhavat na vibhūtavat karmaṇe nālamāsīdityarthaḥ । tatastadbrahma — brāhmaṇo'smi mametthaṁ kartavyamiti brāhmaṇajātinimittaṁ karma cikīrṣuḥ ātmanaḥ karmakartṛtvavibhūtyai, śreyorūpaṁ praśastarūpam , ati asṛjata atiśayena asṛjata sṛṣṭavat । kiṁ punastat , yatsṛṣṭam ? kṣatraṁ kṣatriyajātiḥ ; tadvyaktibhedena pradarśayati — yānyetāni prasiddhāni loke, devatrā deveṣu, kṣattrāṇīti — jātyākhyāyāṁ pakṣe bahuvacanasmaraṇāt vyaktibahutvādvā bhedopacāreṇa — bahuvacanam । kāni punastānītyāha — tatrābhiṣiktā eva viśeṣato nirdiśyante — indro devānāṁ rājā, varuṇo yādasām , somo brāhmaṇānām , rudraḥ paśūnām , parjanyo vidyudādīnām , yamaḥ pitṝṇām , mṛtyuḥ rogādīnām , īśāno bhāsām — ityevamādīni deveṣu kṣatrāṇi । tadanu indrādikṣatradevatādhiṣṭhitāni manuṣyakṣatrāṇi somasūryavaṁśyāni purūravaḥprabhṛtīni sṛṣṭānyeva draṣṭavyāni ; tadartha eva hi devakṣatrasargaḥ prastutaḥ । yasmāt brahmaṇā atiśayena sṛṣṭaṁ kṣatram , tasmātkṣatrātparaṁ nāsti brāhmaṇajāterapi niyantṛ ; tasmādbrāhmaṇaḥ kāraṇabhūto'pi kṣatriyasya kṣatriyam adhastāt vyavasthitaḥ san upari sthitam upāste — kva ? rājasūye । kṣatra eva tat ātmīyaṁ yaśaḥ khyātirūpam — brahmeti — dadhāti sthāpayati ; rājasūyābhiṣiktena āsandyāṁ sthitena rājñā āmantrito brahmanniti ṛtvik punastaṁ pratyāha — tvaṁ rājanbrahmāsīti ; tadetadabhidhīyate — kṣatra eva tadyaśo dadhātīti । saiṣā prakṛtā kṣatrasya yonireva, yadbrahma । tasmāt yadyapi rājā paramatāṁ rājasūyābhiṣekaguṇaṁ gacchati āpnoti — brahmaiva brāhmaṇajātimeva, antataḥ ante karmaparisamāptau, upaniśrayati āśrayati svāṁ yonim — purohitaṁ puro nidhatta ityarthaḥ । yastu punarbalābhimānāt svāṁ yoniṁ brāhmaṇajātiṁ brāhmaṇam — ya u enam — hinasti hiṁsati nyagbhāvena paśyati, svāmātmīyāmeva sa yonimṛcchati — svaṁ prasavaṁ vicchinatti vināśayati । sa etatkṛtvā pāpīyān pāpataro bhavati ; pūrvamapi kṣatriyaḥ pāpa eva krūratvāt , ātmaprasavahiṁsayā sutarām ; yathā loke śreyāṁsaṁ praśastataraṁ hiṁsitvā paribhūya pāpataro bhavati, tadvat ॥
sa naiva vyabhavatsa viśamasṛjata yānyetāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśvedevā maruta iti ॥ 12 ॥
kṣatre sṛṣṭe'pi, sa naiva vyabhavat , karmaṇe brahma tathā na vyabhavat , vittopārjayiturabhāvāt ; sa viśamasṛjata karmasādhanavittopārjanāya ; kaḥ punarasau viṭ ? yānyetāni devajātāni — svārthe niṣṭhā, ya ete devajātibhedā ityarthaḥ — gaṇaśaḥ gaṇaṁ gaṇam , ākhyāyante kathyante — gaṇaprāyā hi viśaḥ ; prāyeṇa saṁhatā hi vittopārjane samarthāḥ, na ekaikaśaḥ — vasavaḥ aṣṭasaṅkhyo gaṇaḥ, tathaikādaśa rudrāḥ ; dvādaśa ādityāḥ, viśve devāḥ trayodaśa viśvāyā apatyāni — sarve vā devāḥ, marutaḥ sapta sapta gaṇāḥ ॥
sa naiva vyabhavatsa śaudraṁ varṇamamṛjata pūṣaṇamiyaṁ vai pūṣeyaṁ hīdaṁ sarvaṁ puṣyati yadidaṁ kiñca ॥ 13 ॥
saḥ paricārakābhāvātpunarapi naiva vyabhavat ; sa śaudraṁ varṇamasṛjata — śūdra eva śaudraḥ, svārthe'ṇi vṛddhiḥ । kaḥ punarasau śaudro varṇaḥ, yaḥ sṛṣṭaḥ ? pūṣaṇam — puṣyatīti pūṣā । kaḥ punarasau pūṣeti viśeṣatastannirdiśati — iyaṁ pṛthivī pūṣā ; svayameva nirvacanamāha — iyaṁ hi idaṁ sarvaṁ puṣyati yadidaṁ kiñca ॥
sa naiva vyabhavattacchreyorūpamatyasṛjata dharmaṁ tadetatkṣatrasya kṣattraṁ yaddharmastasmāddharmātparaṁ nāstyatho abalīyānbalīyāṁ samāśaṁsate dharmeṇa yathā rājñaivaṁ yo vai sa dharmaḥ satyaṁ vai tattasmātsatyaṁ vadantamāhurdharmaṁ vadatīti dharmaṁ vā vadantaṁ satyaṁ vadatītyetaddhyevaitadubhayaṁ bhavati ॥ 14 ॥
saḥ caturaḥ sṛṣṭvāpi varṇān naiva vyabhavat ugratvātkṣatrasyāniyatāśaṅkayā ; tat śreyorūpam atyasṛjata — kiṁ tat ? dharmam ; tadetat śreyorūpaṁ sṛṣṭaṁ kṣatrasya kṣatraṁ kṣatrasyāpi niyantṛ, ugrādapyugram — yaddharmaḥ yo dharmaḥ ; tasmāt kṣatrasyāpi niyantṛtvāt dharmātparaṁ nāsti, tena hi niyamyante sarve । tatkathamiti ucyate — atho api abalīyān durbalataraḥ balīyāṁsamātmano balavattaramapi āśaṁsate kāmayate jetuṁ dharmeṇa balena — yathā loke rājñā sarvabalavattamenāpi kuṭumbikaḥ, evam ; tasmātsiddhaṁ dharmasya sarvabalavattaratvātsarvaniyantṛtvam । yo vai sa dharmo vyavahāralakṣaṇo laukikairvyavahriyamāṇaḥ satyaṁ vai tat ; satyamiti yathāśāstrārthatā ; sa evānuṣṭhīyamāno dharmanāmā bhavati ; śāstrārthatvena jñāyamānastu satyaṁ bhavati । yasmādevaṁ tasmāt , satyaṁ yathāśāstraṁ vadantaṁ vyavahārakāla āhuḥ samīpasthā ubhayavivekajñāḥ — dharmaṁ vadatīti, prasiddhaṁ laukikaṁ nyāyaṁ vadatīti ; tathā viparyayeṇa dharmaṁ vā laukikaṁ vyavahāraṁ vadantamāhuḥ — satyaṁ vadati, śāstrādanapetaṁ vadatīti । etat yaduktam ubhayaṁ jñāyamānamanuṣṭhīyamānaṁ ca etat dharma eva bhavati । tasmātsa dharmo jñānānuṣṭhānalakṣaṇaḥ śāstrajñānitarāṁśca sarvāneva niyamayati ; tasmāt sa kṣatrasyāpi kṣatram ; atastadabhimāno'vidvān tadviśeṣānuṣṭhānāya brahmakṣatraviṭchūdranimittaviśeṣamabhimanyate ; tāni ca nisargata eva karmādhikāranimittāni ॥
tadetadbrahma kṣatraṁ viṭśūdrastadagninaiva deveṣu brahmābhavadbrāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyo vaiśyena vaiśyaḥ śūdreṇa śūdrastasmādagnāveva deveṣu lokamicchante brāhmaṇe manuṣyeṣvetābhyāṁ hi rūpābhyāṁ brahmābhavat । atha yo ha vā asmāllokātsvaṁ lokamadṛṣṭvā praiti sa enamavidito na bhunakti yathā vedo vānanūkto'nyadvā karmākṛtaṁ yadiha vā apyanevaṁvinmahatpuṇyaṁ karma karoti taddhāsyāntataḥ kṣīyata evātmānameva lokamupāsīta sa ya ātmānameva lokamupāste na hāsya karma kṣīyate । asmāddhyevātmano yadyatkāmayate tattatsṛjate ॥ 15 ॥
tadetaccāturvarṇyaṁ sṛṣṭam — brahma kṣatraṁ viṭ śūdra iti ; uttarārtha upasaṁhāraḥ । yattat sraṣṭṛ brahma, tadagninaiva, nānyena rūpeṇa, deveṣu brahma brāhmaṇajātiḥ, abhavat ; brāhmaṇaḥ brāhmaṇasvarūpeṇa, manuṣyeṣu brahmābhavat ; itareṣu varṇeṣu vikārāntaraṁ prāpya, kṣatriyeṇa — kṣatriyo'bhavat indrādidevatādhiṣṭhitaḥ, vaiśyena vaiśyaḥ, śūdreṇa śūdraḥ । yasmātkṣatrādiṣu vikārāpannam , agnau brāhmaṇa eva cāvikṛtaṁ sraṣṭṛ brahma, tasmādagnāveva deveṣu devānāṁ madhye lokaṁ karmaphalam , icchanti, agnisambaddhaṁ karma kṛtvetyarthaḥ ; tadarthameva hi tadbrahma karmādhikaraṇatvenāgnirūpeṇa vyavasthitam ; tasmāttasminnagnau karma kṛtvā tatphalaṁ prārthayanta ityetat upapannam । brāhmaṇe manuṣyeṣu — manuṣyāṇāṁ punarmadhye karmaphalecchāyāṁ nāgnyādinimittakriyāpekṣā, kiṁ tarhi jātimātrasvarūpapratilambhenaiva puruṣārthasiddhiḥ ; yatra tu devādhīnā puruṣārthasiddhiḥ, tatraivāgnyādisambaddhakriyāpekṣā ; smṛteśca — ‘japyenaiva tu saṁsidhyedbrāhmaṇo nātra saṁśayaḥ । kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate’ (manu 2 । 87) iti । pārivrājyadarśanācca । tasmādbrāhmaṇatva eva manuṣyeṣu lokaṁ karmaphalamicchanti । yasmādetābhyāṁ hi brāhmaṇāgnirūpābhyāṁ karmakartradhikaraṇarūpābhyāṁ yatsraṣṭṛ brahma sākṣādabhavat ॥
atra tu paramātmalokamagnau brāhmaṇe cecchantīti kecit । tadasat , avidyādhikāre karmādhikārārthaṁ varṇavibhāgasya prastutatvāt , pareṇa ca viśeṣaṇāt ; yadi hyatra lokaśabdena para evātmocyeta, pareṇa viśeṣaṇamanarthakaṁ syāt — ‘svaṁ lokamadṛṣṭvā’ iti ; svalokavyatiriktaścedagnyadhīnatayā prārthyamānaḥ prakṛto lokaḥ, tataḥ svamiti yuktaṁ viśeṣaṇam , prakṛtaparalokanivṛttyarthatvāt ; svatvena ca avyabhicārātparamātmalokasya, avidyākṛtānāṁ ca svatvavyabhicārāt — bravīti ca karmakṛtānāṁ vyabhicāram — ‘kṣīyata eva’ iti ॥
brahmaṇā sṛṣṭā varṇāḥ karmārtham ; tacca karma dharmākhyaṁ sarvāneva kartavyatayā niyantṛ puruṣārthasādhanaṁ ca ; tasmātte naiva cetkarmaṇā svo lokaḥ paramātmākhyaḥ avidito'pi prāpyate, kiṁ tasyaiva padanīyatvena kriyata ityata āha — atheti, pūrvapakṣavinivṛttyarthaḥ ; yaḥ kaścit , ha vai asmāt sāṁsārikātpiṇḍagrahaṇalakṣaṇāt avidyākāmakarmahetukāt agnyadhīnakarmābhimānatayā vā brāhmaṇajātimātrakarmābhimānatayā vā āgantukādasvabhūtāllokāt , svaṁ lokamātmākhyam ātmatvenāvyabhicāritvāt , adṛṣṭvā — ahaṁ brahmāsmīti, praiti mriyate ; sa yadyapi svo lokaḥ, aviditaḥ avidyayā vyavahitaḥ asva ivājñātaḥ, enam — saṅkhyāpūraṇa iva laukikaḥ ātmānam — na bhunakti na pālayati śokamohabhayādidoṣāpanayena yathā loke ca vedaḥ ananūktaḥ anadhītaḥ karmādyavabodhakatvena na bhunakti, anyadvā laukikaṁ kṛṣyādi karma akṛtaṁ svātmanā anabhivyañjitam ātmīyaphalapradānena na bhunakti, evamātmā svo lokaḥ svenaiva nityātmasvarūpeṇānabhivyañjitaḥ avidyādiprahāṇena na bhunaktyeva । nanu kiṁ svalokadarśananimittaparipālanena ? karmaṇaḥ phalaprāptidhrauvyāt iṣṭaphalanimittasya ca karmaṇo bāhulyāt tannimittaṁ pālanamakṣayaṁ bhaviṣyati — tanna, kṛtasya kṣayavattvādityetadāha — yat iha vai saṁsāre adbhutavat kaścinmahātmāpi anevaṁvit svaṁ lokaṁ yathoktena vidhinā avidvān mahat bahu aśvamedhādi puṇyaṁ karma iṣṭaphalameva nairantaryeṇa karoti — anenaivānantyaṁ mama bhaviṣyatīti, tatkarma ha asya avidyāvataḥ avidyājanitakāmahetutvāt svapnadarśanavibhramodbhūtavibhūtavat antataḥ ante phalopabhogasya kṣīyata eva ; tatkāraṇayoravidyākāmayoścalatvāt kṛtakṣayadhrauvyopapattiḥ । tasmānna puṇyakarmaphalapālanānantyāśā astyeva । ata ātmānameva svaṁ lokam — ātmānamiti svaṁ lokamityasminnarthe, svaṁ lokamiti prakṛtatvāt iha ca svaśabdasyāprayogāt — upāsīta । sa ya ātmānameva lokamupāste — tasya kimityucyate — na hāsya karma kṣīyate, karmābhāvādeva — iti nityānuvādaḥ ; yathā aviduṣaḥ karmakṣayalakṣaṇaṁ saṁsāraduḥkhaṁ santatameva, na tathā tadasya vidyata ityarthaḥ — ‘mithilāyāṁ pradīptāyāṁ na me dahyati kiñcana’ (mo. dha. 178 । 2) iti yadvat ॥
svātmalokopāsakasya viduṣo vidyāsaṁyogāt karmaiva na kṣīyata ityapare varṇayanti ; lokaśabdārthaṁ ca karmasamavāyinaṁ dvidhā parikalpayanti kila — eko vyākṛtāvasthaḥ karmāśrayo loko hairaṇyagarbhākhyaḥ, taṁ karmasamavāyinaṁ lokaṁ vyākṛtaṁ paricchinnaṁ ya upāste, tasya kila paricchinnakarmātmadarśinaḥ karma kṣīyate ; tameva karmasamavāyinaṁ lokamavyākṛtāvasthaṁ kāraṇarūpamāpādya yastūpāste, tasyāparicchinnakarmātmadarśitvāttasya karma na kṣīyata iti । bhavatīyaṁ śobhanā kalpanā, na tu śrautī, svalokaśabdena prakṛtasya paramātmano'bhihitatvāt , svaṁ lokamiti prastutya svaśabdaṁ vihāya ātmaśabdaprakṣepeṇa punastasyaiva pratinirdeśāt — ātmānameva lokamupāsīteti ; tatra karmasamavāyilokakalpanāyā anavasara eva । pareṇa ca kevalavidyāviṣayeṇa viśeṣaṇāt — ‘kiṁ prajayā kariṣyāmo yeṣāṁ no'yamātmāyaṁ lokaḥ’ (bṛ. u. 4 । 4 । 22) iti ; putrakarmāparavidyākṛtebhyo hi lokebhyo viśinaṣṭi — ayamātmā no loka iti, ‘na hāsya kenacana karmaṇā loko mīyata eṣo'sya paramo lokaḥ’ (kau. u. 3 । 1) iti ca । taiḥ saviśeṣaṇaiḥ asyaikavākyatā yuktā, ihāpi svaṁ lokamiti viśeṣaṇadarśanāt । asmātkāmayata ityayuktamiti cet — iha svo lokaḥ paramātmā ; tadupāsanātsa eva bhavatīti sthite, yadyatkāmayate tattadasmādātmanaḥ sṛjata iti
tadātmaprāptivyatirekeṇa phalavacanamayuktamiti cet , na । svalokopāsanastutiparatvāt ; svasmādeva lokātsarvamiṣṭaṁ sampadyata ityarthaḥ, nānyadataḥ prārthanīyam , āptakāmatvāt — ‘ātmataḥ prāṇa ātmata āśā’ (chā. u. 7 । 26 । 1) ityādi śrutyantare yathā ; sarvātmabhāvapradarśanārtho vā pūrvavat । yadi hi para eva ātmā sampadyate, tadā yuktaḥ ‘asmāddhyevātmanaḥ’ ityātmaśabdaprayogaḥ — svasmādeva prakṛtādātmano lokādityevamarthaḥ ; anyathā avyākṛtāvasthātkarmaṇo lokāditi saviśeṣaṇamavakṣyat prakṛtaparamātmalokavyāvṛttaye vyākṛtāvasthāvyāvṛttaye ca ; na hyasminprakṛte viśeṣite aśrutāntarālāvasthā pratipattuṁ śakyate ॥
atho ayaṁ vā ātmā । atra avidvānvarṇāśramādyabhimāno dharmeṇa niyamyamāno devādikarmakartavyatayā paśuvatparatantra ityuktam । kāni punastāni karmāṇi, yatkartavyatayā paśuvatparatantro bhavati ; ke vā te devādayaḥ, yeṣāṁ karmabhiḥ paśuvadupakaroti — iti tadubhayaṁ prapañcayati —
atho ayaṁ vā ātmā sarveṣāṁ bhūtānāṁ lokaḥ sa yajjuhoti yadyajate tena devānāṁ loko'tha yadanubrūte tena ṛṣīṇāmatha yatpitṛbhyo nipṛṇāti yatprajāmicchate tena pitṛṇāmatha yanmanuṣyānvāsayate yadebhyo'śanaṁ dadāti tena manuṣyāṇāmatha yatpaśubhyastṛṇodakaṁ vindati tena paśūnāṁ yadasya gṛheṣu śvāpadā vayāṁsyā pipīlikābhya upajīvanti tena teṣāṁ loko yathā ha vai svāya lokāyāriṣṭimicchedevaṁ haivaṁvide sarvāṇi bhūtānyariṣṭimicchanti tadvā etadviditaṁ mīmāṁsitam ॥ 16 ॥
atho ityayaṁ vākyopanyāsārthaḥ । ayaṁ yaḥ prakṛto gṛhī karmādhikṛtaḥ avidvān śarīrendriyasaṅghātādiviśiṣṭaḥ piṇḍa ātmetyucyate, sarveṣāṁ devādīnāṁ pipīlikāntānāṁ bhūtānāṁ loko bhogya ātmetyarthaḥ, sarveṣāṁ varṇāśramādivihitaiḥ karmabhirupakāritvāt । kaiḥ punaḥ karmaviśeṣairupakurvankeṣāṁ bhūtaviśeṣāṇāṁ lokaḥ ityucyate — sa gṛhī yajjuhoti yadyajateyāgo devatāmuddiśya svatvaparityāgaḥ, sa eva āsecanādhiko homaḥ — tena homayāgalakṣaṇena karmaṇā avaśyakartavyatvena devānāṁ paśuvatparatantratvena pratibaddha iti lokaḥ ; atha yadanubrūte svādhyāyamadhīte aharahaḥ tena ṛṣīṇāṁ lokaḥ ; atha yatpitṛbhyo nipṛṇāti prayacchati piṇḍodakādi, yacca prajāmicchate prajārthamudyamaṁ karoti — icchā ca utpattyupalakṣaṇārthā — prajāṁ cotpādayatītyarthaḥ, tena karmaṇā avaśyakartavyatvena pitṛṇāṁ lokaḥ pitṝṇāṁ bhogyatvena paratantro lokaḥ ; atha yanmanuṣyānvāsayate bhūmyudakādidānena gṛhe, yacca tebhyo vasadbhyo'vasadbhyo vā arthibhyaḥ aśanaṁ dadāti, tena manuṣyāṇām ; atha yatpaśubhyastṛṇodakaṁ vindati lambhayati, tena paśūnām ; yadasya gṛheṣu śvāpadā vayāṁsi ca pipīlikābhiḥ saha kaṇabalibhāṇḍakṣālanādyupajīvanti, tena teṣāṁ lokaḥ । yasmādayametāni karmāṇi kurvannupakaroti devādibhyaḥ, tasmāt , yathā ha vai loke svāya lokāya svasmai dehāya ariṣṭhim avināśaṁ svatvabhāvāpracyutim icchet svatvabhāvapracyutibhayātpoṣaṇarakṣaṇādibhiḥ sarvataḥ paripālayet ; evaṁ ha, evaṁvide — sarvabhūtabhogyo'ham anena prakāreṇa mayā avaśyamṛṇivatpratikartavyam — ityevamātmānaṁ parikalpitavate, sarvāṇi bhūtāni devādīni yathoktāni, ariṣṭhimavināśam icchanti svatvāpracyutyai sarvataḥ saṁrakṣanti kuṭumbina iva paśūn — ‘tasmādeṣāṁ tanna priyam’ (bṛ. u. 1 । 4 । 10) ityuktam । tadvā etat tadetat yathoktānāṁ karmaṇāmṛṇavadavaśyakartavyatvaṁ pañcamahāyajñaprakaraṇe viditaṁ kartavyatayā mīmāṁsitaṁ vicāritaṁ ca avadānaprakaraṇe ॥
ātmaivedamagra āsīt । brahma vidvāṁścet tasmātpaśubhāvātkartavyatābandhanarūpātpratimucyate, kenāyaṁ kāritaḥ karmabandhanādhikāre avaśa iva pravartate, na punastadvimokṣaṇopāye vidyādhikāra iti । nanūktaṁ devā rakṣantīti ; bāḍham — karmādhikārasvagocarārūḍhāneva te'pi rakṣanti, anyathā akṛtābhyāgamakṛtanāśaprasaṅgāt , na tu sāmānyaṁ puruṣamātraṁ viśiṣṭādhikārānārūḍham ; tasmādbhavitavyaṁ tena, yena prerito'vaśa eva bahirmukho bhavati svasmāllokāt । nanvavidyayā sā ; avidvānhi bahirmukhībhūtaḥ pravartate — sāpi naiva pravartikā ; vastusvarūpāvaraṇātmikā hi sā ; pravartakabījatvaṁ tu pratipadyate andhatvamiva gartādipatanapravṛttihetuḥ । etaṁ tarhyucyatāṁ kiṁ tat , yatpravṛttiheturiti ; tadihābhidhīyate — eṣaṇā kāmaḥ saḥ, svābhāvikyāmavidyāyāṁ vartamānā bālāḥ parācaḥ kāmānanuyantīti kāṭhakaśrutau, smṛtau ca — ‘kāma eṣa krodha eṣaḥ’ (bha. gī. 3 । 37) ityādi, mānave ca — sarvā pravṛttiḥ kāmahetukyeveti । sa eṣo'rthaḥ savistaraḥ pradarśyata iha ā adhyāyaparisamāpteḥ ॥
ātmaivedamagra āsīdeka eva so'kāmayata jāyā me syādatha prajāyeyātha vittaṁ me syādatha karma kurvīyetyetāvānvai kāmo necchaṁścanāto bhūyo vindettasmādapyetarhyekākī kāmayate jāyā me syādatha prajāyeyātha vittaṁ me syādatha karma kurvīyeti sa yāvadapyeteṣāmekaikaṁ na prāpnotyakṛtsna eva tāvanmanyate tasyo kṛtsnatā mana evāsyātmā vāgjāyā prāṇaḥ prajā cakṣurmānuṣaṁ vittaṁ cakṣuṣā hi tadvindate śrotraṁ devaṁ śrotreṇa hi tacchṛṇotyātmaivāsya karmātmanā hi karma karoti sa eṣa pāṅkto yajñaḥ pāṅktaḥ paśuḥ pāṅktaḥ puruṣaḥ pāṅktamidaṁ sarvaṁ yadidaṁ kiñca tadidaṁ sarvamāpnoti ya evaṁ veda ॥ 17 ॥
ātmaivedamagra āsīt । ātmaiva — svābhāvikaḥ avidvān kāryakaraṇasaṅghātalakṣaṇo varṇī agre prāgdārasambandhāt ātmetyabhidhīyate ; tasmādātmanaḥ pṛthagbhūtaṁ kāmyamānaṁ jāyādibhedarūpaṁ nāsīt ; sa evaika āsīt — jāyādyeṣaṇābījabhūtāvidyāvāneka evāsīt । svābhāvikyā svātmani kartrādikārakakriyāphalātmakatādhyāropalakṣaṇayā avidyāvāsanayā vāsitaḥ saḥ akāmayata kāmitavān । katham ? jāyā karmādhikārahetubhūtā me mama kartuḥ syāt ; tayā vinā ahamanadhikṛta eva karmaṇi ; ataḥ karmādhikārasampattaye bhavejjāyā ; athāhaṁ prajāyeya prajārūpeṇāhamevotpadyeya ; atha vittaṁ me syāt karmasādhanaṁ gavādilakṣaṇam ; athāhamabhyudayaniḥśreyasasādhanaṁ karma kurvīya — yenāhamanṛṇī bhūtvā devādīnāṁ lokānprāpnuyām , tatkarma kurvīya, kāmyāni ca putravittasvargādisādhanāni etāvānvai kāmaḥ etāvadviṣayaparicchinna ityarthaḥ ; etāvāneva hi kāmayitavyo viṣayaḥ - yaduta jāyāputravittakarmāṇi sādhanalakṣaṇaiṣaṇā, lokāśca trayaḥ — manuṣyalokaḥ pitṛloko devaloka iti — phalabhūtāḥ sādhanaiṣaṇāyāścāsyāḥ ; tadarthā hi jāyāputravittakarmalakṣaṇā sādhanaiṣaṇā ; tasmāt sā ekaiva eṣaṇā, yā lokaiṣaṇā ; sā ekaiva satī eṣaṇā sādhanāpekṣeti dvidhā ; ato'vadhārayiṣyati ‘ubhe hyete eṣaṇe eva’ (bṛ. u. 3 । 5 । 1) iti । phalārthatvātsarvārambhasya lokaiṣaṇā arthaprāptā uktaiveti — etāvānvai etāvāneva kāma iti avadhriyate ; bhojane'bhihite tṛptirna hi pṛthagabhidheyā, tadarthatvādbhojanasya । te ete eṣaṇe sādhyasādhanalakṣaṇe kāmaḥ, yena prayuktaḥ avidvān avaśa eva kośakāravat ātmānaṁ veṣṭayati — karmamārga evātmānaṁ praṇidadhat bahirmukhībhūtaḥ na svaṁ lokaṁ pratijānāti ; tathā ca taittirīyake — ‘agnimugdho haiva dhūmatāntaḥ svaṁ lokaṁ na pratijānāti’ (tai. brā. 3 । 10 । 11) iti । kathaṁ punaretāvattvamavadhāryate kāmānām , anantatvāt ; anantā hi kāmāḥ — ityetadāśaṅkya hetumāha — yasmāt — na - icchan - cana — icchannapi, ataḥ asmātphalasādhanalakṣaṇāt , bhūyaḥ adhikataram , na vindet na labheta ; na hi loke phalasādhanavyatiriktaṁ dṛṣṭamadṛṣṭaṁ vā labdhavyamasti ; labdhavyaviṣayo hi kāmaḥ ; tasya caitadvyatirekeṇābhāvādyuktaṁ vaktum — etāvānvai kāma iti । etaduktaṁ bhavati — dṛṣṭārthamadṛṣṭārthaṁ vā sādhyasādhanalakṣaṇam avidyāvatpuruṣādhikāraviṣayam eṣaṇādvayaṁ kāmaḥ ; ato'smādviduṣā vyutthātavyamiti । yasmāt evamavidvānanātmakāmī pūrvaḥ kāmayāmāsa, tathā pūrvataro'pi ; eṣā lokasthitiḥ ; prajāpateścaivameṣa sarga āsīt — so'bibhedavidyayā, tataḥ kāmaprayuktaḥ ekākyaramamāṇo'ratyupaghātāya striyamaicchat , tāṁ samabhavat , tataḥ sargo'yamāsīditi hi uktam — tasmāt tatsṛṣṭau etarhi etasminnapi kāle ekākī san prāgdārakriyātaḥ kāmayate — jāyā me syāt , atha prajāyeya, atha vittaṁ me syāt , atha karma kurvīyetyuktārthaṁ vākyam । saḥ — evaṁ kāmayamānaḥ sampādayaṁśca jāyādīn yāvat saḥ eteṣāṁ yathoktānāṁ jāyādīnām ekaikamapi na prāpnoti, akṛtsnaḥ asampūrṇo'ham ityeva tāvat ātmānaṁ manyate ; pāriśeṣyātsamastānevaitānsampādayati yadā, tadā tasya kṛtsnatā । yadā tu na śaknoti kṛtsnatāṁ sampādayituṁ tadā asya kṛtsnatvasampādanāya āha — tasyo tasya akṛtsnatvābhimāninaḥ kṛtsnateyam evaṁ bhavati ; katham ? ayaṁ kāryakaraṇasaṅghātaḥ pravibhajyate ; tatra mano'nuvṛtti hi itaratsarvaṁ kāryakaraṇajātamiti manaḥ pradhānatvāt ātmeva ātmā — yathā jāyādīnāṁ kuṭumbapatirātmeva tadanukāritvājjāyādicatuṣṭayasya, evamihāpi mana ātmā parikalpyate kṛtsnatāyai । tathā vāgjāyā mano'nuvṛttitvasāmānyādvācaḥ । vāgiti śabdaścodanādilakṣaṇo manasā śrotradvāreṇa gṛhyate avadhāryate prayujyate ceti manaso jāyeva vāk । tābhyāṁ ca vāṅmanasābhyāṁ jāyāpatisthānīyābhyāṁ prasūyate prāṇaḥ karmārthamiti prāṇaḥ prajeva । tatra prāṇaceṣṭādilakṣaṇaṁ karma cakṣurdṛṣṭavittasādhyaṁ bhavatīti cakṣurmānuṣaṁ vittam ; tat dvividhaṁ vittam — mānuṣam itaracca ; ato viśinaṣṭi itaravittanivṛttyarthaṁ mānuṣamiti ; gavādi hi manuṣyasambandhivittaṁ cakṣurgrāhyaṁ karmasādhanam ; tasmāttatsthānīyam , tena sambandhāt cakṣurmānuṣaṁ vittam ; cakṣuṣā hi yasmāt tanmānuṣaṁ vittaṁ vindate gavādyupalabhata ityarthaḥ । kiṁ punaritaradvittam ? śrotraṁ daivam — devaviṣayatvādvijñānasya vijñānaṁ daivaṁ vittam ; tadiha śrotrameva sampattiviṣayam ; kasmāt ? śrotreṇa hi yasmāt tat daivaṁ vittaṁ vijñānaṁ śṛṇoti ; ataḥ śrotrādhīnatvādvijñānasya śrotrameva taditi । kiṁ punaretairātmādivittāntairiha nirvartyaṁ karmetyucyate — ātmaiva — ātmeti śarīramucyate ; kathaṁ punarātmā karmasthānīyaḥ ? asya karmahetutvāt । kathaṁ karmahetutvam ? ātmanā hi śarīreṇa yataḥ karma karoti । tasya akṛtsnatvābhimānina evaṁ kṛtsnatā sampannā — yathā bāhyā jāyādilakṣaṇā evam । tasmātsa eṣa pāṅktaḥ pañcabhirnirvṛttaḥ pāṅktaḥ yajñaḥ darśanamātranirvṛttaḥ akarmiṇo'pi । kathaṁ punarasya pañcatvasampattimātreṇa yajñatvam ? ucyate — yasmāt bāhyo'pi yajñaḥ paśupuruṣasādhyaḥ, sa ca paśuḥ puruṣaśca pāṅktaḥ eva, yathoktamanaādipañcatvayogāt ; tadāha — pāṅktaḥ paśuḥ gavādiḥ, pāṅktaḥ puruṣaḥ — paśutve'pi adhikṛtatvenāsya viśeṣaḥ puruṣasyeti pṛthakpuruṣagrahaṇam । kiṁ bahunā pāṅktamidaṁ sarvaṁ karmasādhanaṁ phalaṁ ca, yadidaṁ kiñca yatkiñcididaṁ sarvam । evaṁ pāṅktaṁ yajñamātmānaṁ yaḥ sampādayati saḥ tadidaṁ sarvaṁ jagat ātmatvena āpnoti — ya evaṁ veda ॥
iti prathamādhyāyasya caturthaṁ brāhmaṇam ॥
yatsaptānnāni medhayā tapasājanayatpitā । ekamasya sādhāraṇaṁ dve devānabhājayat । trīṇyātmane'kuruta paśubhya ekaṁ prāyacchat । tasminsarvaṁ pratiṣṭhitaṁ yacca prāṇiti yacca na । kasmāttāni na kṣīyante'dyamānāni sarvadā । yo vaitāmakṣitiṁ veda so'nnamatti pratīkena । sa devānapigacchati sa ūrjamupajīvatīti ślokāḥ ॥ 1 ॥
yatsaptānnāni medhayā । avidyā prastutā ; tatra avidvān anyāṁ devatāmupāste anyo'sāvanyo'hamasmīti ; saḥ varṇāśramābhimānaḥ karmakartavyatayā niyato juhotyādikarmabhiḥ kāmaprayukto devādīnāmupakurvan sarveṣāṁ bhūtānāṁ loka ityuktam । yathā ca svakarmabhirekaikena sarvairbhūtairasau loko bhojyatvena sṛṣṭaḥ, evamasāvapi juhotyādipāṅktakarmabhiḥ sarvāṇi bhūtāni sarvaṁ ca jagat ātmabhojyatvenāsṛjata ; evam ekaikaḥ svakarmavidyānurūpyeṇa sarvasya jagato bhoktā bhojyaṁ ca, sarvasya sarvaḥ kartā kāryaṁ cetyarthaḥ ; etadeva ca vidyāprakaraṇe madhuvidyāyāṁ vakṣyāmaḥ — sarvaṁ sarvasya kāryaṁ madhviti ātmaikatvavijñānārtham । yadasau juhotyādinā pāṅktena kāmyena karmaṇā ātmabhojyatvena jagadasṛjata vijñānena ca, tajjagatsarvaṁ saptadhā pravibhajyamānaṁ kāryakāraṇatvena saptānnānyucyante, bhojyatvāt ; tenāsau pitā teṣāmannānām । eteṣāmannānāṁ saviniyogānāṁ sūtrabhūtāḥ saṅkṣepataḥ prakāśakatvāt ime mantrāḥ ॥
yatsaptānnāni medhayā tapasājanayatpiteti medhayā hi tapasājanayatpitā । ekamasya sādhāraṇamitīdamevāsya tatsādhāraṇamannaṁ yadidamadyate । sa ya etadupāste na sa pāpmano vyāvartate miśraṁ hyetat । dve devānabhājayaditi hutaṁ ca prahutaṁ ca tasmāddevebhyo juhvati ca pra ca juhvatyatho āhurdarśapūrṇamāsāviti tasmānneṣṭiyājukaḥ syāt । paśubhya ekaṁ prāyacchaditi tatpayaḥ । payo hyevāgre manuṣyāśca paśavaścopajīvanti tasmātkumāraṁ jātaṁ ghṛtaṁ vai vāgre pratilehayanti stanaṁ vānudhāpayantyatha vatsaṁ jātamāhuratṛṇāda iti । tasminsarvaṁ pratiṣṭhitaṁ yacca prāṇiti yacca neti payasi hīdaṁ sarvaṁ pratiṣṭhitaṁ yacca prāṇiti yacca na । tadyadidamāhuḥ saṁvatsaraṁ payasā juhvadapa punarmṛtyuṁ jayatīti na tathā vidyādyadahareva juhoti tadahaḥ punarmṛtyumapajayatyevaṁ vidvānsarvaṁ hi devebhyo'nnādyaṁ prayacchati । kasmāttāni na kṣīyante'dyamānāni sarvadeti puruṣo vā akṣitiḥ sa hīdamannaṁ punaḥ punarjanayate । yo vaitāmakṣitiṁ vedeti puruṣo vā akṣitiḥ sa hīdamannaṁ dhiyā dhiyā janayate karmabhiryaddhaitanna kuryātkṣīyeta ha so'nnamatti pratīkeneti mukhaṁ pratīkaṁ mukhenetyetat । sa devānapigacchati sa ūrjamupajīvatīti praśaṁsā ॥ 2 ॥
yatsaptānnāni — yat ajanayaditi kriyāviśeṣaṇam ; medhayā prajñayā vijñānena tapasā ca karmaṇā ; jñānakarmaṇī eva hi medhātapaḥśabdavācye, tayoḥ prakṛtatvāt ; netare medhātapasī, aprakaraṇāt ; pāṅktaṁ hi karma jāyādisādhanam ; ‘ya evaṁ veda’ iti ca anantarameva jñānaṁ prakṛtam ; tasmānna prasiddhayormedhātapasorāśaṅkā kāryā ; ataḥ yāni saptānnāni jñānakarmabhyāṁ janitavānpitā, tāni prakāśayiṣyāma iti vākyaśeṣaḥ । tatra mantrāṇāmarthaḥ tirohitatvātprāyeṇa durvijñeyo bhavatīti tadarthavyākhyānāya brāhmaṇaṁ pravartate । tatra yatsaptānnāni medhayā tapasājanayatpitetyasya ko'rthaḥ ? ucyate iti — hi - śabdenaiva vyācaṣṭe prasiddhārthāvadyotakena ; prasiddho hyasya mantrasyārtha ityarthaḥ ; yadajanayaditi ca anuvādasvarūpeṇa mantreṇa prasiddhārthataiva prakāśitā ; ataḥ brāhmaṇam aviśaṅkayaivāha — medhayā hi tapasājanayatpiteti ॥
nanu kathaṁ prasiddhatā asyārthasyeti, ucyate — jāyādikarmāntānāṁ lokaphalasādhanānāṁ pitṛtvaṁ tāvatpratyakṣameva ; abhihitaṁ ca — ‘jāyā te syāt’ ityādinā । tatra ca daivaṁ vittaṁ vidyā karma putraśca phalabhūtānāṁ lokānāṁ sādhanaṁ sraṣṭṛtvaṁ prati ityabhihitam ; vakṣyamāṇaṁ ca prasiddhameva । tasmādyuktaṁ vaktuṁ medhayetyādi । eṣaṇā hi phalaviṣayā prasiddhaiva ca loke ; eṣaṇā ca jāyādītyuktam ‘etāvānvai kāmaḥ’ ityanena ; brahmavidyāviṣaye ca sarvaikatvātkāmānupapatteḥ । etena aśāstrīyaprajñātapobhyāṁ svābhāvikābhyāṁ jagatsraṣṭṛtvamuktameva bhavati ; sthāvarāntasya ca aniṣṭaphalasya karmavijñānanimittatvāt । vivakṣitastu śāstrīya eva sādhyasādhanabhāvaḥ, brahmavidyāvidhitsayā tadvairāgyasya vivakṣitatvāt — sarvo hyayaṁ vyaktāvyaktalakṣaṇaḥ saṁsāro'śuddho'nityaḥ sādhyasādhanarūpo duḥkho'vidyāviṣaya ityetasmādviraktasya brahmavidyā ārabdhavyeti ॥
tatra annānāṁ vibhāgena viniyoga ucyate — ekamasya sādhāraṇamiti mantrapadam ; tasya vyākhyānam — idamevāsya tatsādhāraṇamannamityuktam ; bhoktṛsamudāyasya ; kiṁ tat ? yadidamadyate bhujyate sarvaiḥ prāṇibhirahanyahani, tat sādhāraṇaṁ sarvabhoktrarthamakalpayatpitā sṛṣṭvā annam । sa ya etatsādhāraṇaṁ sarvaprāṇabhṛtsthitikaraṁ bhujyamānamannamupāste — tatparo bhavatītyarthaḥ — upāsanaṁ hi nāma tātparyaṁ dṛṣṭaṁ loke ‘gurumupāste’ ‘rājānamupāste’ ityādau — tasmāt śarīrasthityarthānnopabhogapradhānaḥ nādṛṣṭārthakarmapradhāna ityarthaḥ ; sa evaṁbhūto na pāpmano'dharmāt vyāvartate — na vimucyata ityetat । tathā ca mantravarṇaḥ — ‘moghamannaṁ vindate’ (ṛ. 10 । 97 । 6) ityādiḥ ; smṛtirapi —’nātmārthaṁ pācayedannam’ ‘apradāyaibhyo yo bhuṅkte stena eva saḥ’ (bha. gī. 3 । 13) ‘annāde bhrūṇahā mārṣṭi’ (manu. 8 । 137) ityādiḥ । kasmātpunaḥ pāpmano na vyāvartate ? miśraṁ hyetat — sarveṣāṁ hi svaṁ tat apravibhaktaṁ yatprāṇibhirbhujyate, sarvabhojyatvādeva yo mukhe prakṣipyamāṇo'pi grāsaḥ parasya pīḍākaro dṛśyate — mamedaṁ syāditi hi sarveṣāṁ tatrāśā pratibaddhā ; tasmāt na paramapīḍayitvā grasitumapi śakyate । ‘duṣkṛtaṁ hi manuṣyāṇām’ ( ? ) ityādismaraṇācca ॥
gṛhiṇā vaiśvadevākhyamannaṁ yadahanyahani nirūpyata iti kecit । tanna । sarvabhoktṛsādhāraṇatvaṁ vaiśvadevākhyasyānnasya na sarvaprāṇabhṛdbhujyamānānnavatpratyakṣam । nāpi yadidamadyata iti tadviṣayaṁ vacanamanukūlam । sarvaprāṇabhṛdbhujyamānānnāntaḥpātitvācca vaiśvadevākhyasya yuktaṁ śvacāṇḍālādyādyasya annasya grahaṇam , vaiśvadevavyatirekeṇāpi śvacāṇḍālādyādyānnadarśanāt , tatra yuktaṁ yadidamadyata iti vacanam । yadi hi tanna gṛhyeta sādhāraṇaśabdena pitrā asṛṣṭatvāviniyuktatve tasya prasajyeyātām । iṣyate hi tatsṛṣṭatvaṁ tadviniyuktatvaṁ ca sarvasyānnajātasya । na ca vaiśvadevākhyaṁ śāstroktaṁ karma kurvataḥ pāpmano'vinivṛttiryuktā । na ca tasya pratiṣedho'sti । na ca matsyabandhanādikarmavatsvabhāvajugupsitametat , śiṣṭanirvartyatvāt , akaraṇe ca pratyavāyaśravaṇāt । itaratra ca pratyavāyopapatteḥ, ‘ahamannamannamadantamadmi’ (tai. u. 3 । 10 । 6) iti mantravarṇāt ॥
dve devānabhājayaditi mantrapadam ; ye dve anne sṛṣṭvā devānabhājayat , ke te dve ityucyate — hutaṁ ca prahutaṁ ca । hutamityagnau havanam , prahutaṁ hutvā baliharaṇam । yasmāt dve ete anne hutaprahute devānabhājayatpitā, tasmāt etarhyapi gṛhiṇaḥ kāle devebhyo juhvati devebhya idamannamasmābhirdīyamānamiti manvānā juhvati, prajuhvati ca hutvā baliharaṇaṁ ca kurvata ityarthaḥ । atho apyanya āhuḥ — dve anne pitrā devebhyaḥ pratte na hutaprahute, kiṁ tarhi darśapūrṇamāsāviti । dvitvaśravaṇāviśeṣāt atyantaprasiddhatvācca hutaprahute iti prathamaḥ pakṣaḥ । yadyapi dvitvaṁ hutaprahutayoḥ sambhavati, tathāpi śrautayoreva tu darśapūrṇamāsayordevānnatvaṁ prasiddhataram , mantraprakāśitatvāt ; guṇapradhānaprāptau ca pradhāne prathamatarā avagatiḥ ; darśapūrṇamāsayośca prādhānyaṁ hutaprahutāpekṣayā ; tasmāttayoreva grahaṇaṁ yuktam — dve devānabhājayaditi । yasmāddevārthamete pitrā praklṛpte darśapūrṇamāsākhye anne, tasmāt tayordevārthatvāvighātāya neṣṭiyājukaḥ iṣṭiyajanaśīlaḥ ; iṣṭiśabdena kila kāmyā iṣṭayaḥ ; śātapathī iyaṁ prasiddhiḥ ; tācchīlyapratyayaprayogātkāmyeṣṭiyajanapradhāno na syādityarthaḥ ॥
paśubhya ekaṁ prāyacchaditi — yatpaśubhya ekaṁ prāyacchatpitā, kiṁ punastadannam ? tatpayaḥ । kathaṁ punaravagamyate paśavo'syānnasya svāmina ityata āha — payo hi agre prathamaṁ yasmāt manuṣyāśca paśavaśca paya evopajīvantīti ; ucitaṁ hi teṣāṁ tadannam , anyathā kathaṁ tadevāgre niyamenopajīveyuḥ । kathamagre tadevopajīvantīti ucyate — manuṣyāśca paśavaśca yasmāt tenaivānnena vartante adyatve'pi, yathā pitrā ādau viniyogaḥ kṛtaḥ tathā ; tasmāt kumāraṁ bālaṁ jātaṁ ghṛtaṁ vā traivarṇikā jātakarmaṇi jātarūpasaṁyuktaṁ pratilehayanti prāśayanti ; stanaṁ vā anudhāpayanti paścāt pāyayanti yathāsambhavam anyeṣām ; stanamevāgre dhāpayanti manuṣyebhyo'nyeṣāṁ paśūnām । atha vatsaṁ jātamāhuḥ kiyatpramāṇo vatsa ityevaṁ pṛṣṭāḥ santaḥ — atṛṇāda iti — nādyāpi tṛṇamatti, atīva bālaḥ payasaivādyāpi vartata ityarthaḥ । yacca agre jātakarmādau ghṛtamupajīvanti, yacca itare paya eva, tat sarvathāpi paya evopajīvanti ; ghṛtasyāpi payovikāratvātpayastvameva । kasmātpunaḥ saptamaṁ sat paśvannaṁ caturthatvena vyākhyāyate ? karmasādhanatvāt ; karma hi payaḥsādhanāśrayam agnihotrādi ; tacca karma sādhanaṁ vittasādhyaṁ vakṣyamāṇasyānnatrayasya sādhyasya, yathā darśapūrṇamāsau pūrvoktāvanne ; ataḥ karmapakṣatvāt karmaṇā saha piṇḍīkṛtyopadeśaḥ ; sādhanatvāviśeṣāt arthasambandhāt ānantaryamakāraṇamiti ca ; vyākhyāne pratipattisaukaryācca — sukhaṁ hi nairantaryeṇa vyākhyātuṁ śakyante'nnāni vyākhyātāni ca sukhaṁ pratīyante । tasminsarvaṁ pratiṣṭhitaṁ yacca prāṇiti yacca netyasya ko'rtha ityucyate — tasmin paśvanne payasi, sarvam adhyātmādhibhūtādhidaivalakṣaṇaṁ kṛtsnaṁ jagat pratiṣṭhitam — yacca prāṇiti prāṇaceṣṭāvat , yacca na sthāvaraṁ śailādi । tatra hi - śabdenaiva prasiddhāvadyotakena vyākhyātam । kathaṁ payodravyasya sarvapratiṣṭhātvam ? kāraṇatvopapatteḥ ; kāraṇatvaṁ ca agnihotrādikarmasamavāyitvam ; agnihotrādyāhutivipariṇāmātmakaṁ ca jagatkṛtsnamiti śrutismṛtivādāḥ śataśo vyavasthitāḥ ; ato yuktameva hi - śabdena vyākhyānam । yattadbrāhmaṇāntareṣvimadamāhuḥ — saṁvatsaraṁ payasā juhvadapa punarmṛtyuṁ jayatīti ; saṁvatsareṇa kila trīṇi ṣaṣṭiśatānyāhutīnāṁ sapta ca śatāni viṁśatiśceti yājuṣmatīriṣṭakā abhisampadyamānāḥ saṁvatsarasya ca ahorātrāṇi, saṁvatsaramagniṁ prajāpatimāpnuvanti ; evaṁ kṛtvā saṁvatsaraṁ juhvat apajayati punarmṛtyum - itaḥ pretya deveṣu sambhūtaḥ punarna mriyata ityarthaḥ — ityevaṁ brāhmaṇavādā āhuḥ । na tathā vidyāt na tathā draṣṭavyam ; yadahareva juhoti tadahaḥ punarmṛtyumapajayati na saṁvatsarābhyāsamapekṣate ; evaṁ vidvānsan — yaduktam , payasi hīdaṁ sarvaṁ pratiṣṭhitaṁ payaāhutivipariṇāmātmakatvātsarvasyeti, tat — ekenaivāhnā jagadātmatvaṁ pratipadyate ; taducyate — apajayati punarmṛtyuṁ punarmaraṇam , sakṛnmṛtvā vidvān śarīreṇa viyujya sarvātmā bhavati na punarmaraṇāya paricchinnaṁ śarīraṁ gṛhṇātītyarthaḥ । kaḥ punarhetuḥ, sarvātmāptyā mṛtyumapajayatīti ? ucyate — sarvaṁ samastaṁ hi yasmāt devebhyaḥ sarvebhyaḥ annādyam annameva tadādyaṁ ca sāyamprātarāhutiprakṣepeṇa prayacchati । tadyuktam — sarvamāhutimayamātmānaṁ kṛtvā sarvadevānnarūpeṇa sarvaiḥ devaiḥ ekātmabhāvaṁ gatvā sarvadevamayo bhūtvā punarna mriyata iti । athaitadapyuktaṁ brāhmaṇena — ‘brahma vai svayambhu tapo'tapyata, tadaikṣata na vai tapasyānantyamasti hantāhaṁ bhūteṣvātmānaṁ juhavāni bhūtāni cātmanīti, tatsarveṣu bhūteṣvātmānaṁ hutvā bhūtāni cātmani sarveṣāṁ bhūtānāṁ śraiṣṭhyaṁ svārājyamādhipatyaṁ paryet’ (śata. brā. 13 । 7 । 1 । 1) iti ॥
kasmāttāni na kṣīyante'dyamānāni sarvadeti । yadā pitrā annāni sṛṣṭvā sapta pṛthakpṛthagbhoktṛbhyaḥ prattāni, tadā prabhṛtyeva tairbhoktṛbhiradyamānāni — tannimittatvātteṣāṁ sthiteḥ — sarvadā nairantaryeṇa ; kṛtakṣayopapatteśca yuktasteṣāṁ kṣayaḥ ; na ca tāni kṣīyamāṇāni, jagato'vibhraṣṭarūpeṇaivāvasthānadarśanāt ; bhavitavyaṁ ca akṣayakāraṇena ; tasmāt kasmātpunastāni na kṣīyanta iti praśnaḥ । tasyedaṁ prativacanam — puruṣo vā akṣitiḥ । yathā asau pūrvamannānāṁ sraṣṭāsītpitā medhayā jāyādisambaddhena ca pāṅktakarmaṇā bhoktā ca tathā yebhyo dattānyannāni te'pi teṣāmannānāṁ bhoktāro'pi santaḥ pitara eva — medhayā tapasā ca yato janayanti tānyannāni । tadetadabhidhīyate puruṣo vai yo'nnānāṁ bhoktā saḥ akṣitiḥ akṣayahetuḥ । kathamasyākṣititvamityucyate — saḥ hi yasmāt idaṁ bhujyamānaṁ saptavidhaṁ kāryakaraṇalakṣaṇaṁ kriyāphalātmakaṁ punaḥ punaḥ bhūyo bhūyaḥ janayate utpādayati, dhiyā dhiyā tattatkālabhāvinyā tayā tayā prajñayā, karmabhiśca vāṅmanaḥkāyaceṣṭitaiḥ ; yat yadi ha yadyetatsaptavidhamannamuktaṁ kṣaṇamātramapi na kuryātprajñayā karmabhiśca, tato vicchidyeta bhujyamānatvātsātatyena kṣīyeta ha । tasmāt yathaivāyaṁ puruṣo bhoktā annānāṁ nairantaryeṇa yathāprajñaṁ yathākarma ca karotyapi ; tasmāt puruṣo'kṣitiḥ, sātatyena kartṛtvāt ; tasmāt bhujyamānānyapyannāni na kṣīyanta ityarthaḥ । ataḥ prajñākriyālakṣaṇaprabandhārūḍhaḥ sarvo lokaḥ sādhyasādhanalakṣaṇaḥ kriyāphalātmakaḥ saṁhatānekaprāṇikarmavāsanāsantānāvaṣṭabdhatvāt kṣaṇikaḥ aśuddhaḥ asāraḥ nadīsrotaḥpradīpasantānakalpaḥ kadalīstambhavadasāraḥ phenamāyāmarīcyambhaḥsvapnādisamaḥ tadātmagatadṛṣṭīnāmavikīryamāṇo nityaḥ sāravāniva lakṣyate ; tadetadvairāgyārthamucyate — dhiyā dhiyā janayate karmabhiryaddhaitanna kuryātkṣīyeta heti — viraktānāṁ hyasmāt brahmavidyā ārabdhavyā caturthapramukheneti । yo vaitāmakṣitiṁ vedeti । vakṣyamāṇānyapi trīṇyannāni asminnavasare vyākhyātānyeveti kṛtvā teṣāṁ yāthātmyavijñānaphalamupasaṁhriyate — yo vā etāmakṣitim akṣayahetuṁ yathoktaṁ veda - puruṣo vā akṣitiḥ sa hīdamanna dhiyā dhiyā janayate karmabhiryaddhaitanna kuryātkṣīyeta heti — so'nnamatti pratīkenetyasyārtha ucyate — mukhaṁ mukhyatvaṁ prādhānyamityetat , prādhānyenaiva, annānāṁ pituḥ puruṣasyākṣititvaṁ yo veda, so'nnamatti, nānnaṁ prati guṇabhūtaḥ san , yathā ajñaḥ na tathā vidvān annānāmātmabhūtaḥ — bhoktaiva bhavati na bhojyatāmāpadyate । sa devānapigacchati sa ūrjamupajīvati — devānapigacchati devātmabhāvaṁ pratipadyate, ūrjamamṛtaṁ ca upajīvatīti yaduktam , sā praśaṁsā ; nāpūrvārtho'nyo'sti ॥
trīṇyātmane'kuruteti mano vācaṁ prāṇaṁ tānyātmane'kurutānyatramanā abhūvaṁ nādarśamanyatramanā abhūvaṁ nāśrauṣamiti manasā hyeva paśyati manasā śṛṇoti । kāmaḥ saṅkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetatsarvaṁ mana eva tasmādapi pṛṣṭhata upaspṛṣṭo manasā vijānāti yaḥ kaśca śabdo vāgeva sā । eṣā hyantamāyattaiṣā hi na prāṇo'pāno vyāna udānaḥ samāno'na ityetatsarvaṁ prāṇa evaitanmayo vā ayamātmā vāṅmayo manomayaḥ prāṇamayaḥ ॥ 3 ॥
pāṅktasya karmaṇaḥ phalabhūtāni yāni trīṇyannānyupakṣiptāni tāni kāryatvāt vistīrṇaviṣayatvācca pūrvebhyo'nnebhyaḥ pṛthagutkṛṣṭāni ; teṣāṁ vyākhyānārtha uttaro grantha ā brāhmaṇaparisamāpteḥ । trīṇyātmane'kuruteti ko'syārtha ityucyate — manaḥ vāk prāṇaḥ, etāni trīṇyannāni ; tāni manaḥ vācaṁ prāṇaṁ ca ātmane ātmārtham akuruta kṛtavān sṛṣṭvā ādau pitā । teṣāṁ manaso'stitvaṁ svarūpaṁ ca prati saṁśaya ityata āha — asti tāvanmanaḥ śrotrādibāhyakaraṇavyatiriktam ; yata evaṁ prasiddham — bāhyakaraṇaviṣayātmasambandhe satyapi abhimukhībhūtaṁ viṣayaṁ na gṛhṇāti, kiṁ dṛṣṭavānasīdaṁ rūpamityukto vadati — anyatra me gataṁ mana āsīt so'hamanyatramanā āsaṁ nādarśam , tathedaṁ śrutavānasi madīyaṁ vaca ityuktaḥ anyatramanā abhūvam nāśrauṣaṁ na śrutavānasmīti । tasmāt yasyāsannidhau rūpādigrahaṇasamarthasyāpi sataḥ cakṣurādeḥ svasvaviṣayasambandhe rūpaśabdādijñānaṁ na bhavati, yasya ca bhāve bhavati, tat anyat asti mano nāmāntaḥkaraṇaṁ sarvakaraṇaviṣayayogītyavagamyate । tasmātsarvo hi loko manasā hyeva paśyati manasā śṛṇoti, tadvyagratve darśanādyabhāvāt ॥
astitve siddhe manasaḥ svarūpārthamidamucyate — kāmaḥ strīvyatikarābhilāṣādiḥ, saṅkalpaḥ pratyupasthitaviṣayavikalpanaṁ śuklanīlādibhedena, vicikitsā saṁśayajñānam , śraddhā adṛṣṭārtheṣu karmasu āstikyabuddhiḥ devatādiṣu ca, aśraddhā tadviparītā buddhiḥ, dhṛtiḥ dhāraṇaṁ dehādyavasāne uttambhanam , adhṛtiḥ tadviparyayaḥ, hrīḥ lajjā, dhīḥ prajñā, bhīḥ bhayam ityetadevamādikaṁ sarvaṁ mana eva ; manaso'ntaḥkaraṇasya rūpāṇyetāni । mano'stitvaṁ pratyanyacca kāraṇamucyate — tasmānmano nāmāstyantaḥkaraṇam , yasmāccakṣuṣo hyagocare pṛṣṭhato'pyupaspṛṣṭaḥ kenacit hastasyāyaṁ sparśaḥ jānorayamiti vivekena pratipadyate ; yadi vivekakṛt mano nāma nāsti tarhi tvaṅmātreṇa kuto vivekapratipattiḥ syāt ; yattat vivekapratipattikāraṇaṁ tanmanaḥ ॥
asti tāvanmanaḥ, svarūpaṁ ca tasyādhigatam । trīṇyannānīha phalabhūtāni karmaṇāṁ manovākprāṇākhyāni adhyātmamadhibhūtamadhidaivaṁ ca vyācikhyāsitāni । tatra ādhyātmikānāṁ vāṅmanaḥprāṇānāṁ mano vyākhyātam । athedānīṁ vāgvaktavyetyārambhaḥ — yaḥ kaścit loke śabdo dhvaniḥ tālvādivyaṅgyaḥ prāṇibhiḥ varṇādilakṣaṇaḥ itaro vā vāditrameghādinimittaḥ sarvo dhvaniḥ vāgeva sā । idaṁ tāvadvācaḥ svarūpamuktam । atha tasyāḥ kāryamucyate — eṣā vāk hi yasmāt antam abhidheyāvasānam abhidheyanirṇayam āyattā anugatā । eṣā punaḥ svayaṁ nābhidheyavat prakāśyā abhidheyaprakāśikaiva prakāśātmakatvāt pradīpādivat ; na hi pradīpādiprakāśaḥ prakāśāntareṇa prakāśyate ; tadvat vāk prakāśikaiva svayaṁ na prakāśyā — iti anavasthāṁ śrutiḥ pariharati — eṣā hi na prakāśyā, prakāśakatvameva vācaḥ kāryamityarthaḥ ॥
atha prāṇa ucyate — prāṇaḥ mukhanāsikāsañcāryā hṛdayavṛttiḥ praṇayanātprāṇaḥ, apanayanānmūtrapurīṣāderapānaḥ adhovṛttiḥ ā nābhisthānaḥ, vyānaḥ vyāyamanakarmā vyānaḥ prāṇāpānayoḥ sandhiḥ vīryavatkarmahetuśca, udānaḥ utkarṣordhvagamanādihetuḥ āpādatalamastakasthāna ūrdhvavṛttiḥ, samāna samaṁ nayanādbhuktasya pītasya ca koṣṭhasthāno'nnapaktā, ana ityeṣāṁ vṛttiviśeṣāṇāṁ sāmānyabhūtā sāmānyadehaceṣṭābhisambandhinī vṛttiḥ — evaṁ yathoktaṁ prāṇādivṛttijātametatsarvaṁ prāṇa eva । prāṇa iti vṛttimānādhyātmikaḥ ana uktaḥ ; karma ca asya vṛttibhedapradarśanenaiva vyākhyātam ; vyākhyātānyādhyātmikāni manovākprāṇākhyāni annāni ; etanmaya etadvikāraḥ prājāpatyairetairvāṅmanaḥprāṇairārabdhaḥ । ko'sāvayaṁ kāryakaraṇasaṅghātaḥ ? ātmā piṇḍaḥ ātmasvarūpatvenābhimato'vivekibhiḥ — aviśeṣeṇaitanmaya ityuktasya viśeṣeṇa vāṅmayo manomayaḥ prāṇamaya iti sphuṭīkaraṇam ॥
teṣāmeva prājāpatyānāmannānāmādhibhautiko vistāro'bhidhīyate —
trayo lokā eta eva vāgevāyaṁ loko mano'ntarikṣalokaḥ prāṇo'sau lokaḥ ॥ 4 ॥
trayo lokāḥ bhūrbhuvaḥsvarityākhyāḥ eta eva vāṅmanaḥprāṇāḥ ; tatra viśeṣaḥ — vāgevāyaṁ lokaḥ, mano'ntarikṣalokaḥ, prāṇo'sau lokaḥ ॥
trayo vedā eta eva vāgevargvedo mano yajurvedaḥ prāṇaḥ sāmavedaḥ ॥ 5 ॥
devāḥ pitaro manuṣyā eta eva vāgeva devā manaḥ pitaraḥ prāṇo manuṣyāḥ ॥ 6 ॥
pitā mātā prajaita eva mana eva pitā vāṅmātā prāṇaḥ prajā ॥ 7 ॥
tathā trayo vedā ityādīni vākyāni ṛjvarthāni ॥
vijñātaṁ vijijñāsyamavijñātameta eva yatkiñca vijñātaṁ vācastadrūpaṁ vāgghi vijñātā vāgenaṁ tadbhūtvāvati ॥ 8 ॥
vijñātaṁ vijijñāsyam avijñātam eta eva ; tatra viśeṣaḥ yatkiñca vijñātaṁ vispaṣṭaṁ jñātaṁ vācastadrūpam ; tatra svayameva hetumāha — vāk hi vijñātā, prakāśātmakatvāt ; kathamavijñātā bhavet yā anyānapi vijñāpayati ; ‘vācaiva samrāḍbandhuḥ prajñāyate’ (bṛ. u. 4 । 1 । 2) iti hi vakṣyati । vāgviśeṣavida idaṁ phalamucyate — vāgeva enaṁ yathoktavāgvibhūtividaṁ tat vijñātaṁ bhūtvā avati pālayati, vijñātarūpeṇaivāsyānnaṁ bhojyatāṁ pratipadyata ityarthaḥ ॥
yatkiñca vijijñāsyaṁ manasastadrūpaṁ mano hi vijijñāsyaṁ mana evaṁ tadbhūtvāvati ॥ 9 ॥
tathā yatkiñca vijijñāsyam , vispaṣṭaṁ jñātumiṣṭaṁ vijijñāsyam , tatsarvaṁ manaso rūpam ; manaḥ hi yasmāt sandihyamānākāratvādvijijñāsyam । pūrvavanmanovibhūtividaḥ phalam — mana enaṁ tat vijijñāsyaṁ bhūtvā avati vijijñāsyasvarūpeṇaivānnatvamāpadyate ॥
yatkiñcāvijñātaṁ prāṇasya tadrūpaṁ prāṇo hyavijñātaḥ prāṇa enaṁ tadbhūtvāvati ॥ 10 ॥
tathā yatkiñca avijñātaṁ vijñānāgocaraṁ na ca sandihyamānam , prāṇasya tadrūpam ; prāṇo hyavijñātaḥ avijñātarūpaḥ hi yasmāt prāṇaḥ — aniruktaśruteḥ । vijñātavijijñāsyāvijñātabhedena vāṅmanaḥprāṇavibhāge sthite trayo lokā ityādayo vācanikā eva । sarvatra vijñātādirūpadarśanādvacanādeva niyamaḥ smartavyaḥ । prāṇa enaṁ tadbhūtvāvati — avijñātarūpeṇaivāsya prāṇo'nnaṁ bhavatītyarthaḥ । śiṣyaputrādibhiḥ sandihyamānāvijñātopakārā apyācāryapitrādayo dṛśyante ; tathā manaḥprāṇayorapi sandihyamānāvijñātayorannatvopapattiḥ ॥
vyākhyāto vāṅmanaḥprāṇānāmādhibhautiko vistāraḥ ; athāyamādhidaivikārtha ārambhaḥ —
tasyai vācaḥ pṛthivī śarīraṁ jyotīrūpamayamagnistadyāvatyeva vāktāvatī pṛthivī tāvānayamagniḥ ॥ 11 ॥
tasyai tasyāḥ vācaḥ prajāpaterannatvena prastutāyāḥ pṛthivī śarīraṁ bāhya ādhāraḥ, jyotīrūpaṁ prakāśātmakaṁ karaṇaṁ pṛthivyā ādheyabhūtam ayaṁ pārthivo'gniḥ । dvirūpā hi prajāpateḥ vāk kāryaṁ ādhāraḥ aprakāśaḥ, karaṇaṁ ca ādheyaṁ prakāśaḥ tadubhayaṁ pṛthivyagnī vāgeva prajāpateḥ । tat tatra yāvatyeva yāvatparimāṇaiva adhyātmādhibhūtabhedabhinnā satī vāgbhavati, tatra sarvatra ādhāratvena pṛthivī vyavasthitā tāvatyeva bhavati kāryabhūtā ; tāvānayamagniḥ ādheyaḥ — karaṇarūpo jyotīrūpeṇa pṛthivīmanupraviṣṭastāvāneva bhavati । samānamuttaram ॥
athaitasya manaso dyauḥ śarīraṁ jyotīrūpamasāvādityastadyāvadeva manastāvatī dyaustāvānasāvādityastau mithunaṁ samaitāṁ tataḥ prāṇo'jāyata sa indraḥ sa eṣo'sapatno dvitīyo vai sapatno nāsya sapatno bhavati ya evaṁ veda ॥ 12 ॥
athaitasya prājāpatyānnoktasyaiva manasaḥ dyauḥ dyulokaḥ śarīraṁ kāryam ādhāraḥ, jyotīrūpaṁ karaṇam ādheyaḥ asāvādityaḥ । tat tatra yāvatparimāṇamevādhyātmamadhibhūtaṁ vā manaḥ, tāvatī tāvadvistārā tāvatparimāṇā manaso jyotīrūpasya karaṇasya ādhāratvena vyavasthitā dyauḥ ; tāvānasāvādityo jyotīrūpaṁ karaṇamādheyam ; tāvagnyādityau vāṅmanase ādhidaivike mātāpitarau mithunaṁ maithunyam itaretarasaṁsargaṁ samaitāṁ samagacchetām — manasā ādityena prasūtaṁ pitrā, vācā agninā mātrā prakāśitaṁ karma kariṣyāmīti — antarā rodasyoḥ । tataḥ tayoreva saṅgamanāt prāṇo vāyurajāyata parispandāya karmaṇe । yo jātaḥ sa indraḥ parameśvaraḥ ; na kevalamindra eva, asapatnaḥ avidyamānaḥ sapatno yasya ; kaḥ punaḥ sapatno nāma ? dvitīyo vai pratipakṣatvenopagataḥ sa dvitīyaḥ sapatna ityucyate । tena dvitīyatve'pi sati vāṅmanase na sapatnatvaṁ bhajete ; prāṇaṁ prati guṇabhāvopagate eva hi te adhyātmamiva । tatra prāsaṅgikāsapatnavijñānaphalamidam — nāsya viduṣaḥ sapatnaḥ pratipakṣo bhavati, ya evaṁ yathoktaṁ prāṇam asapatnaṁ veda ॥
athaitasya prāṇasyāpaḥ śarīraṁ jyotīrūpamasau candrastadyāvāneva prāṇastāvatya āpastāvānasau candrasta ete sarva eva samāḥ sarve'nantāḥ sa yo haitānantavata upāste'ntavantaṁ sa lokaṁ jayatyatha yo haitānanantānupāste'nantaṁ sa lokaṁ jayati ॥ 13 ॥
athaitasya prakṛtasya prājāpatyānnasya prāṇasya, na prajoktasya anantaranirdiṣṭasya, āpaḥ śarīraṁ kāryaṁ karaṇādhāraḥ ; pūrvavat jyotīrūpamasau candraḥ ; tatra yāvāneva prāṇaḥ yāvatparimāṇaḥ adhyātmādibhedeṣu, tāvadvyāptimatya āpaḥ tāvatparimāṇāḥ ; tāvānasau candra abādheyaḥ tāsvapsvanupraviṣṭaḥ karaṇabhūtaḥ adhyātmamadhibhūtaṁ ca tāvadvyāptimāneva । tānyetāni pitrā pāṅktena karmaṇā sṛṣṭāni trīṇyannāni vāṅmanaḥ prāṇākhyāni ; adhyātmamadhibhūtaṁ ca jagatsamastam etairvyāptam ; naitebhyo'nyadatiriktaṁ kiñcidasti kāryātmakaṁ karaṇātmakaṁ vā । samastāni tvetāni prajāpatiḥ ta ete vāṅmanaḥprāṇāḥ sarva eva samāḥ tulyāḥ vyāptimantaḥ yāvatprāṇigocaraṁ sādhyātmādhibhūtaṁ vyāpya vyavasthitāḥ ; ata evānantā yāvatsaṁsārabhāvino hi te । na hi kāryakaraṇapratyākhyānena saṁsāro'vagamyate ; kāryakaraṇātmakā hi ta ityuktam । sa yaḥ kaścit ha etān prajāpaterātmabhūtān antavataḥ paricchinnān adhyātmarūpeṇa vā adhibhūtarūpeṇa vā upāste, sa ca tadupāsanānurūpameva phalam antavantaṁ lokaṁ jayati, paricchinna eva jāyate, naiteṣāmātmabhūto bhavatītyarthaḥ । atha punaḥ yaḥ ha etānanantān sarvātmakān sarvaprāṇyātmabhūtān aparicchinnān upāste, so'nantameva lokaṁ jayati ॥
pitā pāṅktena karmaṇā saptānnāni sṛṣṭvā trīṇyannānyātmārthamakarodityuktam ; tānyetāni pāṅktakarmaphalabhūtāni vyākhyātāni ; tatra kathaṁ punaḥ pāṅktasya karmaṇaḥ phalametānīti ucyate — yasmātteṣvapi triṣvanneṣu pāṅktatā avagamyate, vittakarmaṇorapi tatra sambhavāt ; tatra pṛthivyagnī mātā, divādityau pitā, yo'yamanayorantarā prāṇaḥ sa prajeti vyākhyātam । tatra vittakarmaṇī sambhāvayitavye ityārambhaḥ —
sa eṣa saṁvatsaraḥ prajāpatiḥ ṣoḍaśakalastasya rātraya eva pañcadaśa kalā dhruvaivāsya ṣoḍaśī kalā sa rātribhirevā ca pūryate'pa ca kṣīyate so'māvāsyāṁ rātrimetayā ṣoḍaśyā kalayā sarvamidaṁ prāṇabhṛdanupraviśya tataḥ prātarjāyate tasmādetāṁ rātriṁ prāṇabhṛtaḥ prāṇaṁ na vicchindyādapi kṛkalāsasyaitasyā eva devatāyā apacityai ॥ 14 ॥
sa eṣa saṁvatsaraḥ — yo'yaṁ tryannātmā prajāpatiḥ prakṛtaḥ, sa eṣa saṁvatsarātmanā viśeṣato nirdiśyate । ṣoḍaśakalaḥ ṣoḍaśa kalā avayavā asya so'yaṁ ṣoḍaśakalaḥ saṁvatsaraḥ saṁvatsarātmā kālarūpaḥ । tasya ca kālātmanaḥ prajāpateḥ rātraya eva ahorātrāṇi — tithaya ityarthaḥ — pañcadaśā kalāḥ । dhruvaiva nityaiva vyavasthitā asya prajāpateḥ ṣoḍaśī ṣoḍaśānāṁ pūraṇī kalā । rātribhireva tithibhiḥ kaloktābhiḥ āpūryate ca apakṣīyate ca pratipadādyābhirhi candramāḥ prajāpatiḥ śuklapakṣa āpūryate kalābhirupacīyamānābhirvardhate yāvatsampūrṇamaṇḍalaḥ paurṇamāsyām ; tābhirevāpacīyamānābhiḥ kalābhirapakṣīyate kṛṣṇapakṣe yāvaddhruvaikā kalā vyavasthitā amāvāsyāyām । sa prajāpatiḥ kālātmā amāvāsyām amāvāsyāyām rātriṁ rātrau yā vyavasthitā dhruvā kaloktā etayā ṣoḍaśyā kalayā sarvamidaṁ prāṇabhṛt prāṇijātam anupraviśya — yadapaḥ pibati yaccauṣadhīraśnāti tatsarvameva oṣadhyātmanā sarvaṁ vyāpya — amāvāsyāṁ rātrimavasthāya tato'paredyuḥ prātarjāyate dvitīyayā kalayā saṁyuktaḥ । evaṁ pāṅktātmako'sau prajāpatiḥ — divādityau manaḥ pitā, pṛthivyagnī vāk jāyā mātā, tayośca prāṇaḥ prajā, cāndramasyastithayaḥ kalā vittam — upacayāpacayadharmitvāt vittavat , tāsāṁ ca kalānāṁ kālāvayavānāṁ jagatpariṇāmahetutvaṁ karma ; evameṣa kṛtsnaḥ prajāpatiḥ — jāyā me syāt , atha prajāyeya, atha vittaṁ me syāt , atha karma kurvīya — ityeṣaṇānurūpa eva pāṅktasya karmaṇaḥ phalabhūtaḥ saṁvṛttaḥ ; kāraṇānuvidhāyi hi kāryamiti loke'pi sthitiḥ । yasmādeṣa candra etāṁ rātriṁ sarvaprāṇijātamanupraviṣṭo dhruvayā kalayā vartate, tasmāddhetoḥ etāmamāvāsyāṁ rātriṁ prāṇabhṛtaḥ prāṇinaḥ prāṇaṁ na vicchindyāt — prāṇinaṁ na pramāpayedityetat — api kṛkalāsasya — kṛkalāso hi pāpātmā svabhāvenaiva hiṁsyate prāṇibhiḥ dṛṣṭo'pyamaṅgala iti kṛtvā । nanu pratiṣiddhaiva prāṇihiṁsā ‘ahiṁsan sarvabhūtānyanyatra tīrthebhyaḥ’ iti ; bāḍhaṁ pratiṣiddhā, tathāpi na amāvāsyāyā anyatra pratiprasavārthaṁ vacanaṁ hiṁsāyāḥ kṛkalāsaviṣaye vā, kiṁ tarhi etasyāḥ somadevatāyā apacityai pūjārtham ॥
yo vai sa saṁvatsaraḥ prajāpatiḥ ṣoḍaśakalo'yameva sa yo'yamevaṁvitpuruṣastasya vittameva pañcadaśa kalā ātmaivāsya ṣoḍaśī kalā sa vittenaivā ca pūryate'pa ca kṣīyate tadetannabhyaṁ yadayamātmā pradhirvittaṁ tasmādyadyapi sarvajyāniṁ jīyata ātmanā cejjīvati pradhināgādityevāhuḥ ॥ 15 ॥
yo vai parokṣābhihitaḥ saṁvatsaraḥ prajāpatiḥ ṣoḍaśakalaḥ, sa naiva atyantaṁ parokṣo mantavyaḥ, yasmādayameva sa pratyakṣa upalabhyate ; ko'sāvayam ? yo yathoktaṁ tryannātmakaṁ prajāpatimātmabhūtaṁ vetti sa evaṁvitpuruṣaḥ ; kena sāmānyena prajāpatiriti taducyate — tasya evaṁvidaḥ puruṣasya gavādivittameva pañcadaśa kalāḥ, upacayāpacayadharmitvāt — vittasādhyaṁ ca karma ; tasya kṛtsnatāyai — ātmaiva piṇḍa eva asya viduṣaḥ ṣoḍaśī kalā dhruvasthānīyā ; sa candravat vittenaiva āpūryate ca apakṣīyate ca ; tadetat loke prasiddham ; tadetat nabhyam nābhyai hitaṁ nabhyam nābhiṁ vā arhatīti — kiṁ tat ? yadayaṁ yo'yam ātmā piṇḍaḥ ; pradhiḥ vittaṁ parivārasthānīyaṁ bāhyam — cakrasyevāranemyādi । tasmāt yadyapi sarvajyāniṁ sarvasvāpaharaṇaṁ jīyate hīyate glāniṁ prāpnoti, ātmanā cakranābhisthānīyena cet yadi jīvati, pradhinā bāhyena parivāreṇa ayam agāt kṣīṇo'yam — yathā cakramaranemivimuktam — evamāhuḥ ; jīvaṁścedaranemisthānīyena vittena punarupacīyata ityabhiprāyaḥ ॥
evaṁ pāṅktena daivavittavidyāsaṁyuktena karmaṇā tryannātmakaḥ prajāpatirbhavatīti vyākhyātam ; anantaraṁ ca jāyādivittaṁ parivārasthānīyamityuktam । tatra putrakarmāparavidyānāṁ lokaprāptisādhanatvamātraṁ sāmānyenāvagatam ; na putrādīnāṁ lokaprāptiphalaṁ prati viśeṣasambandhaniyamaḥ । so'yaṁ putrādīnāṁ sādhanānāṁ sādhyaviśeṣasambandho vaktavya ityuttarakaṇḍikā praṇīyate —
atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti so'yaṁ manuṣyalokaḥ putreṇaiva jayyo nānyena karmaṇā karmaṇā pitṛloko vidyayā devaloko devaloko vai lokānāṁ śreṣṭhastasmādvidyāṁ praśaṁsanti ॥ 16 ॥
atheti vākyopanyāsārthaḥ । trayaḥ — vāvetyavadhāraṇārthaḥ — traya eva śāstroktasādhanārhā lokāḥ, na nyūnā nādhikā vā ; ke ta ityucyate — manuṣyalokaḥ pitṛloko devaloka iti । teṣāṁ so'yaṁ manuṣyalokaḥ putreṇaiva sādhanena jayyaḥ jetavyaḥ sādhyaḥ — yathā ca putreṇa jetavyastathottaratra vakṣyāmaḥ — nānyena karmaṇā, vidyayā veti vākyaśeṣaḥ । karmaṇā agnihotrādilakṣaṇena kevalena pitṛloko jetavyaḥ, na putreṇa nāpi vidyayā । vidyayā devalokaḥ, na putreṇa nāpi karmaṇā । devaloko vai lokānāṁ trayāṇāṁ śreṣṭhaḥ praśasyatamaḥ ; tasmāt tatsādhanatvāt vidyāṁ praśaṁsanti ॥
athātaḥ samprattiryadā praiṣyanmanyate'tha putramāha tvaṁ brahma tvaṁ yajñastvaṁ loka iti sa putraḥ pratyāhāhaṁ brahmāhaṁ yajño'haṁ loka iti yadvai kiñcānūktaṁ tasya sarvasya brahmetyekatā । ye vai ke ca yajñāsteṣāṁ sarveṣāṁ yajña ityekatā ye vai ke ca lokāsteṣāṁ sarveṣāṁ loka ityekataitāvadvā idaṁ sarvametanmā sarvaṁ sannayamito'bhunajaditi tasmātputramanuśiṣṭaṁ lokyamāhustasmādenamanuśāsati sa yadaivaṁvidasmāllokātpraityathaibhireva prāṇaiḥ saha putramāviśati । sa yadyanena kiñcidakṣṇayākṛtaṁ bhavati tasmādenaṁ sarvasmātputro muñcati tasmātputro nāma sa putreṇaivāsmiṁlloke pratitiṣṭhatyathainamete daivāḥ prāṇā amṛtā āviśanti ॥ 17 ॥
evaṁ sādhyalokatrayaphalabhedena viniyuktāni putrakarmavidyākhyāni trīṇi sādhanāni ; jāyā tu putrakarmārthatvānna pṛthaksādhanamiti pṛthak nābhihitā ; vittaṁ ca karmasādhanatvānna pṛthaksādhanam ; vidyākarmaṇorlokajayahetutvaṁ svātmapratilābhenaiva bhavatīti prasiddham ; putrasya tu akriyātmakatvāt kena prakāreṇa lokajayahetutvamiti na jñāyate ; atastadvaktavyamiti atha anantaramārabhyate — samprattiḥ sampradānam ; samprattiriti vakṣyamāṇasya karmaṇo nāmadheyam ; putre hi svātmavyāpārasampradānaṁ karoti anena prakāreṇa pitā, tena samprattisaṁjñakamidaṁ karma । tat kasminkāle kartavyamityāha — sa pitā yadā yasminkāle praiṣyan mariṣyan mariṣyāmītyariṣṭādidarśanena manyate, atha tadā putramāhūyāha — tvaṁ brahma tvaṁ yajñastvaṁ loka iti । sa evamuktaḥ putraḥ pratyāha ; sa tu pūrvamevānuśiṣṭo jānāti mayaitatkartavyamiti ; tenāha — ahaṁ brahma ahaṁ yajñaḥ ahaṁ loka iti etadvākyatrayam । etasyārthastirohita iti manvānā śrutirvyākhyānāya pravartate — yadvai kiñca yatkiñca avaśiṣṭam anūktam adhītamanadhītaṁ ca, tasya sarvasyaiva brahmetyetasminpade ekatā ekatvam ; yo'dhyayanavyāpāro mama kartavya āsīdetāvantaṁ kālaṁ vedaviṣayaḥ, saḥ ita ūrdhvaṁ tvaṁ brahma tvatkartṛko'stvityarthaḥ । tathā ye vai ke ca yajñā anuṣṭheyāḥ santo mayā anuṣṭhitāścānanuṣṭhitāśca, teṣāṁ sarveṣāṁ yajña ityetasminpada ekatā ekatvam ; matkartṛkā yajñā ya āsan ; te ita ūrdhvaṁ tvaṁ yajñaḥ tvatkartṛkā bhavantvityarthaḥ । ye vai ke ca lokā mayā jetavyāḥ santo jitā ajitāśca, teṣāṁ sarveṣāṁ loka ityetasminpada ekatā ; ita ūrdhvaṁ tvaṁ lokaḥ tvayā jetavyāste । ita ūrdhvaṁ mayā adhyayanayajñalokajayakartavyakratustvayi samarpitaḥ, ahaṁ tu mukto'smi kartavyatābandhanaviṣayātkratoḥ । sa ca sarvaṁ tathaiva pratipannavānputraḥ anuśiṣṭatvāt । tatra imaṁ piturabhiprāyaṁ manvānā ācaṣṭe śrutiḥ — etāvat etatparimāṇaṁ vai idaṁ sarvam — yadgṛhiṇā kartavyam , yaduta vedā adhyetavyāḥ, yajñā yaṣṭavyāḥ, lokāśca jetavyāḥ ; etanmā sarvaṁ sannayam — sarvaṁ hi imaṁ bhāraṁ madadhīnaṁ matto'pacchidya ātmani nidhāya itaḥ asmāllokāt mā mām abhunajat pālayiṣyatīti — lṛḍarthe laṅ , chandasi kālaniyamābhāvāt । yasmādevaṁ sampannaḥ putraḥ pitaram asmāllokātkartavyatābandhanato mocayiṣyati, tasmātputramanuśiṣṭaṁ lokyaṁ lokahitaṁ pituḥ āhurbrāhmaṇāḥ । ata eva hyenaṁ putramanuśāsatilokyo'yaṁ naḥ syāditi — pitaraḥ । sa pitā yadā yasminkāle evaṁvit putrasamarpitakartavyatākratuḥ asmāllokāt praiti mriyate, atha tadā ebhireva prakṛtairvāṅmanaḥprāṇaiḥ putramāviśati putraṁ vyāpnoti । adhyātmaparicchedahetvapagamāt piturvāṅmanaḥprāṇāḥ svena ādhidaivikena rūpeṇa pṛthivyagnyādyātmanā bhinnaghaṭapradīpaprakāśavat sarvam āviśanti ; taiḥ prāṇaiḥ saha pitāpi āviśati vāṅmanaḥprāṇātmabhāvitvātpituḥ ; ahamasmyanantā vāṅmanaḥprāṇā adhyātmādibhedavistārāḥ — ityevaṁbhāvito hi pitā ; tasmāt prāṇānuvṛttitvaṁ piturbhavatīti yuktamuktam — ebhireva prāṇaiḥ saha putramāviśatīti ; sarveṣāṁ hyasāvātmā bhavati putrasya ca । etaduktaṁ bhavati — yasya piturevamanuśiṣṭaḥ putro bhavati so'sminneva loke vartate putrarūpeṇa naiva mṛto mantavya ityarthaḥ ; tathā ca śrutyantare — ‘so'syāyamitara ātmā puṇyebhyaḥ karmabhyaḥ pratidhīyate’ (ai. u. 2 । 1 । 4) iti । athedānīṁ putranirvacanamāha — sa putraḥ yadi kadācit anena pitrā akṣṇayā koṇacchidrato'ntarā akṛtaṁ bhavati kartavyam , tasmāt kartavyatārūpātpitrā akṛtāt sarvasmāllokaprāptipratibandharūpāt putro muñcati mocayati tatsarvaṁ svayamanutiṣṭhanpūrayitvā ; tasmāt pūraṇena trāyate sa pitaraṁ yasmāt , tasmāt , putro nāma ; idaṁ tatputrasya putratvam — yatpituśchidraṁ pūrayitvā trāyate । sa pitā evaṁvidhena putreṇa mṛto'pi san amṛtaḥ asminneva loke pratitiṣṭhati evamasau pitā putreṇemaṁ manuṣyalokaṁ jayati ; na tathā vidyākarmabhyāṁ devalokapitṛlokau, svarūpalābhasattāmātreṇa ; na hi vidyākarmaṇī svarūpalābhavyatirekeṇa putravat vyāpārāntarāpekṣayā lokajayahetutvaṁ pratipadyete । atha kṛtasamprattikaṁ pitaram enam ete vāgādayaḥ prāṇāḥ daivāḥ hairaṇyagarbhāḥ amṛtāḥ amaraṇadharmāṇa āviśanti ॥
pṛthivyai cainamagneśca daivī vāgāviśati sā vai daivī vāgyayā yadyadeva vadati tattadbhavati ॥ 18 ॥
kathamiti vakṣyati — pṛthivyai cainamityādi । evaṁ putrakarmāparavidyānāṁ manuṣyalokapitṛlokadevalokasādhyārthatā pradarśitā śrutyā svayameva ; atra kecidvāvadūkāḥ śrutyuktaviśeṣārthānabhijñāḥ santaḥ putrādisādhanānāṁ mokṣārthatāṁ vadanti ; teṣāṁ mukhāpidhānaṁ śrutyedaṁ kṛtam — jāyā me syādityādi pāṅktaṁ kāmyaṁ karmetyupakrameṇa, putrādīnāṁ ca sādhyaviśeṣaviniyogopasaṁhāreṇa ca ; tasmāt ṛṇaśrutiravidvadviṣayā na paramātmavidviṣayeti siddham ; vakṣyati ca — ‘kiṁ prajayā kariṣyāmo yeṣāṁ no'yamātmāyaṁ lokaḥ’ (bṛ. u. 4 । 4 । 22) iti -
kecittu pitṛlokadevalokajayo'pi pitṛlokadevalokābhyāṁ vyāvṛttireva ; tasmāt putrakarmāparavidyābhiḥ samuccityānuṣṭhitābhiḥ tribhya etebhyo lokebhyo vyāvṛttaḥ paramātmavijñānena mokṣamadhigacchatīti paramparayā mokṣārthānyeva putrādisādhanāni icchanti ; teṣāmapi mukhāpidhānāya iyameva śrutiruttarā kṛtasamprattikasya putriṇaḥ karmiṇaḥ tryannātmavidyāvidaḥ phalapradarśanāya pravṛttā । na ca idameva phalaṁ mokṣaphalamiti śakyaṁ vaktum , tryannasambandhāt medhātapaḥkāryatvāccānnānām punaḥ punarjanayata iti darśanāt , ‘yaddhaitanna kuryātkṣīyeta ha’ (bṛ. u. 1 । 5 । 2) iti ca kṣayaśravaṇāt , śarīram jyotīrūpamiti ca kāryakaraṇatvopapatteḥ, ‘trayaṁ vā idam’ (bṛ. u. 1 । 6 । 1) iti ca nāmarūpakarmātmakatvenopasaṁhārāt । na ca idameva sādhanatrayaṁ saṁhataṁ sat kasyacinmokṣārthaṁ kasyacit tryannātmaphalamityasmādeva vākyādavagantuṁ śakyam , putrādisādhanānāṁ tryannātmaphaladarśanenaiva upakṣīṇatvādvākyasya ॥
pṛthivyai pṛthivyāḥ ca enam agneśca daivī adhidaivātmikā vāk enaṁ kṛtasamprattikam āviśati ; sarveṣāṁ hi vāca upādānabhūtā daivī vāk pṛthivyagnilakṣaṇā ; sā hyādhyātmikāsaṅgādidoṣairniruddhā । viduṣastaddoṣāpagame āvaraṇabhaṅga ivodakaṁ pradīpaprakāśavacca vyāpnoti ; tadetaducyate — pṛthivyā agneścainaṁ daivī vāgāviśatīti । sā ca daivī vāk anṛtādidoṣarahitā śuddhā, yayā vācā daivyā yadyadeva ātmane parasmai vā vadati tattat bhavati — amoghā apratibaddhā asya vāgbhavatītyarthaḥ ॥
divaścainamādityācca daivaṁ mana āviśati tadvai daivaṁ mano yenānandyeva bhavatyatho na śocati ॥ 19 ॥
tathā divaścainamādityācca daivaṁ mana āviśati — tacca daivaṁ manaḥ, svabhāvanirmalatvāt ; yena manasā asau ānandyeva bhavati sukhyeva bhavati ; atho api na śocati, śokādinimittāsaṁyogāt ॥
adbhyaścainaṁ candramasaśca daivaḥ prāṇa āviśati sa vai daivaḥ prāṇo yaḥ sañcaraṁścāsañcaraṁśca na vyathate'tho na riṣyati sa evaṁvitsarveṣāṁ bhūtānāmātmā bhavati yathaiṣā devataivaṁ sa yathaitāṁ devatāṁ sarvāṇi bhūtānyavantyaivaṁ haivaṁvidaṁ sarvāṇi bhūtānyavanti । yadu kiñcemāḥ prajāḥ śocantyamaivāsāṁ tadbhavati puṇyamevāmuṁ gacchati na ha vai devānpāpaṁ gacchati ॥ 20 ॥
tathā adbhyaścainaṁ candramasaśca daivaḥ prāṇa āviśati । sa vai daivaḥ prāṇaḥ kiṁlakṣaṇa ityucyate — yaḥ sañcaran prāṇibhedeṣu asañcaran samaṣṭivyaṣṭirūpeṇa — athavā sañcaran jaṅgameṣu asañcaransthāvareṣu — na vyathate na duḥkhanimittena bhayena yujyate ; atho api na riṣyati na vinaśyati na hiṁsāmāpadyate । saḥ — yo yathoktamevaṁ vetti tryannātmadarśanaṁ saḥ — sarveṣāṁ bhūtānāmātmā bhavati, sarveṣāṁ bhūtānāṁ prāṇo bhavati, sarveṣāṁ bhūtānāṁ mano bhavati, sarveṣāṁ bhūtānāṁ vāgbhavati — ityevaṁ sarvabhūtātmatayā sarvajño bhavatītyarthaḥ — sarvakṛcca । yathaiṣā pūrvasiddhā hiraṇyagarbhadevatā evameva nāsya sarvajñatve sarvakṛttve vā kvacitpratighātaḥ ; sa iti dārṣṭāntikanirdeśaḥ । kiñca yathaitāṁ hiraṇyagarbhadevatām ijyādibhiḥ sarvāṇi bhūtānyavanti pālayanti pūjayanti, evaṁ ha evaṁvidaṁ sarvāṇi bhūtānyavanti — ijyādilakṣaṇāṁ pūjāṁ satataṁ prayuñjata ityarthaḥ ॥
athedamāśaṅkyate — sarvaprāṇināmātmā bhavatītyuktam ; tasya ca sarvaprāṇikāryakaraṇātmatve sarvaprāṇisukhaduḥkhaiḥ sambadhyeteti — tanna । aparicchinnabuddhitvāt — paricchinnātmabuddhīnāṁ hyākrośādau duḥkhasambandho dṛṣṭaḥ -, anenāhamākruṣṭa iti ; asya tu sarvātmano ya ākruśyate yaścākrośati tayorātmatvabuddhiviśeṣābhāvāt na tannimittaṁ duḥkhamupapadyate । maraṇaduḥkhavacca nimittābhāvāt — yathā hi kasmiṁścinmṛte kasyacidduḥkhamutpadyate — mamāsau putro bhrātā ceti — putrādinimittam , tannimittābhāve tanmaraṇadarśino'pi naiva duḥkhamupajāyate, tathā īśvarasyāpi aparicchinnātmano mamatavatādiduḥkhanimittamithyājñānādidoṣābhāvāt naiva duḥkhamupajāyate । tadetaducyate — yadu kiñca yatkiñca imāḥ prajāḥ śocanti amaiva sahaiva prajābhiḥ tacchokādinimittaṁ duḥkhaṁ saṁyuktaṁ bhavati āsāṁ prajānām paricchinnabuddhijanitatvāt ; sarvātmanastu kena saha kiṁ saṁyuktaṁ bhavet viyuktaṁ vā । amuṁ tu prājāpatye pade vartamānaṁ puṇyameva śubhameva — phalamabhipretaṁ puṇyamiti — niratiśayaṁ hi tena puṇyaṁ kṛtam , tena tatphalameva gacchati ; na ha vai devānpāpaṁ gacchati, pāpaphalasyāvasarābhāvāt — pāpaphalaṁ duḥkhaṁ na gacchatītyarthaḥ ॥
‘ta ete sarva eva samāḥ sarve'nantāḥ’ (bṛ. u. 1 । 5 । 13) ityaviśeṣeṇa vāṅmanaḥprāṇānāmupāsanamuktam , na anyatamagato viśeṣa uktaḥ ; kimevameva pratipattavyam , kiṁ vā vicāryamāṇe kaścidviśeṣo vratamupāsanaṁ prati pratipattuṁ śakyata ityucyate —
athāto vratamīmāṁsā prajāpatirha karmāṇi sasṛje tāni sṛṣṭānyanyonyenāspardhanta vadiṣyāmyevāhamiti vāgdadhre drakṣyāmyahamiti cakṣuḥ śroṣyāmyahamiti śrotramevamanyāni karmāṇi yathākarma tāni mṛtyuḥ śramo bhūtvopayeme tānyāpnottānyāptvā mṛtyuravārundha tasmācchrāmyatyeva vākśrāmyati cakṣuḥ śrāmyati śrotramathemameva nāpnodyo'yaṁ madhyamaḥ prāṇastāni jñātuṁ dadhrire । ayaṁ vai naḥ śreṣṭho yaḥ sañcaraṁścāsañcaraṁśca na vyathate'tho na riṣyati hantāsyaiva sarve rūpamasāmeti ta etasyaiva sarve rūpamabhavaṁstasmādeta etenākhyāyante prāṇā iti tena ha vāva tatkulamācakṣate yasminkule bhavati ya evaṁ veda ya u haivaṁvidā spardhate'nuśuṣyatyanuśuṣya haivāntato mriyata ityadhyātmam ॥ 21 ॥
athātaḥ anantaraṁ vratamīmāṁsā upāsanakarmavicāraṇetyarthaḥ ; eṣāṁ prāṇānāṁ kasya karma vratatvena dhārayitavyamiti mīmāṁsā pravartate । tatra prajāpatiḥ ha — ha - śabdaḥ kilārthe — prajāpatiḥ kila prajāḥ sṛṣṭvā karmāṇi karaṇāni vāgādīni — karmārthāni hi tānīti karmāṇītyucyante — sasṛje sṛṣṭavān vāgādīni karaṇānītyarthaḥ । tāni punaḥ sṛṣṭāni anyonyena itaretaram aspardhanta spardhāṁ saṅgharṣaṁ cakruḥ ; katham ? vadiṣyāmyeva svavyāpārādvadanādanuparataiva ahaṁ syāmiti vāgvrataṁ dadhre dhṛtavatī — yadyanyo'pi matsamo'sti svavyāpārādanuparantuṁ śaktaḥ, so'pi darśayatvātmano vīryamiti ; tathā drakṣyāmyahamiti cakṣuḥ ; śroṣyāmyahamiti śrotram ; evamanyāni karmāṇi karaṇāni yathākarma — yat yat yasya karma yathākarma — tāni karaṇāni mṛtyurmārakaḥ śramaḥ śramarūpī bhūtvā upayeme sañjagrāha । katham ? tāni karaṇāni svavyāpāre pravṛttāni āpnot śramarūpeṇa ātmānaṁ darśitavān ; āptvā ca tāni avārundha avarodhaṁ kṛtavānmṛtyuḥ — svakarmabhyaḥ pracyāvitavānityarthaḥ । tasmādadyatve'pi vadane svakarmaṇi pravṛttā vāk śrāmyatyeva śramarūpiṇā mṛtyunā saṁyuktā svakarmataḥ pracyavate ; tathā śrāmyati cakṣuḥ ; śrāmyati śrotram । athemameva mukhyaṁ prāṇaṁ na āpnot na prāptavānmṛtyuḥ śramarūpī — yo'yaṁ madhyamaḥ prāṇaḥ tam । tenādyatve'pyaśrānta eva svakarmaṇi pravartate । tānītarāṇi karaṇāni taṁ jñātuṁ dadhrire dhṛtavanti manaḥ ; ayaṁ vai naḥ asmākaṁ madhye śreṣṭhaḥ praśasyatamaḥ abhyadhikaḥ, yasmāt yaḥ sañcaraṁścāsañcaraṁśca na vyathate, atho na riṣyati — hanta idānīmasyaiva prāṇasya sarve vayaṁ rūpamasāma prāṇamātmatvena pratipadyemahi — evaṁ viniścitya te etasyaiva sarve rūpamabhavan prāṇarūpameva ātmatvena pratipannāḥ prāṇavratameva dadhrire — asmadvratāni na mṛtyorvāraṇāya paryāptānīti । yasmātprāṇena rūpeṇa rūpavantītarāṇi karaṇāni calanātmanā svena ca prakāśātmanā ; na hi prāṇādanyatra calanātmakatvopapattiḥ ; calanavyāpārapūrvakāṇyeva hi sarvadā svavyāpāreṣu lakṣyante — tasmāt ete vāgādayaḥ etena prāṇābhidhānena ākhyāyante abhidhīyante — prāṇā ityevam । ya evaṁ prāṇātmatāṁ sarvakaraṇānāṁ vetti prāṇaśabdābhidheyatvaṁ ca, tena ha vāva tenaiva viduṣā tatkulamācakṣate laukikāḥ, yasminkule sa vidvān jāto bhavati — tatkulaṁ vidvannāmnaiva prathitaṁ bhavati — amuṣyedaṁ kulamiti — yathā tāpatya iti । ya evaṁ yathoktaṁ veda vāgādīnāṁ prāṇarūpatāṁ prāṇākhyatvaṁ ca, tasyaitatphalam । kiñca yaḥ kaścit u ha evaṁvidā prāṇātmadarśinā spardhate tatpratipakṣī san saḥ asminneva śarīre anuśuṣyati śoṣamupagacchati ; anuśuṣya haiva śoṣaṁ gatvaiva antataḥ ante mriyate, na sahasā anupadruto mriyate । ityevamuktamadhyātmaṁ prāṇātmadarśanamiti uktopasaṁhāraḥ adhidaivatapradarśanārthaḥ ॥
athādhidaivataṁ jvaliṣyāmyevāhamityagnirdadhre tapsyāmyahamityādityo bhāsyāmyahamiti candramā evamanyā devatā yathādaivataṁ sa yathaiṣāṁ prāṇānāṁ madhyamaḥ prāṇa evametāsāṁ devatānāṁ vāyurmlocanti hyanyā devatā na vāyuḥ saiṣānastamitā devatā yadvāyuḥ ॥ 22 ॥
atha anantaram adhidaivataṁ devatāviṣayaṁ darśanamucyate । kasya devatāviśeṣasya vratadhāraṇaṁ śreya iti mīmāṁsyate । adhyātmavatsarvam । jvaliṣyāmyevāhamityagnirdadhre ; tapsyāmyahamityādityaḥ ; bhāsyāmyahamiti candramāḥ ; evamanyā devatā yathādaivatam । saḥ adhyātmaṁ vāgādīnāmeṣāṁ prāṇānāṁ madhye madhyamaḥ prāṇo mṛtyunā anāptaḥ svakarmaṇo na pracyāvitaḥ svena prāṇavratenābhagnavrato yathā, evam etāsāmagnyādīnāṁ devatānāṁ vāyurapi । mlocanti astaṁ yanti svakarmabhya uparamante — yathā adhyātmaṁ vāgādayo'nyā devatā agnyādyāḥ ; na vāyurastaṁ yāti — yathā madhyamaḥ prāṇaḥ ; ataḥ saiṣā anastamitā devatā yadvāyuḥ yo'yaṁ vāyuḥ । evamadhyātmamadhidaivaṁ ca mīmāṁsitvā nirdhāritam — prāṇavāyvātmanorvratamabhagnamiti ॥
athaiṣa śloko bhavati yataścodeti sūryo'staṁ yatra ca gacchatīti prāṇādvā eṣa udeti prāṇe'stameti taṁ devāścakrire dharmaṁ sa evādya sa u śva iti yadvā ete'murhyadhriyanta tadevāpyadya kurvanti । tasmādekameva vrataṁ caretprāṇyāccaivāpānyācca nenmā pāpmā mṛtyurāpnuvaditi yadyu caretsamāpipayiṣetteno etasyai devatāyai sāyujyaṁ salokatāṁ jayati ॥ 23 ॥
athaitasyaivārthasya prakāśakaḥ eṣa śloko mantro bhavati । yataśca yasmādvāyoḥ udeti udgacchati sūryaḥ, adhyātmaṁ ca cakṣurātmanā prāṇāt — astaṁ ca yatra vāyau prāṇe ca gacchati aparasandhyāsamaye svāpasamaye ca puruṣasya — taṁ devāḥ taṁ dharmaṁ devāḥ cakrire dhṛtavantaḥ vāgādayo'gnyādayaśca prāṇavrataṁ vāyuvrataṁ ca purā vicārya । sa eva adya idānīṁ śvo'pi bhaviṣyatyapi kāle anuvartyate anuvartiṣyate ca devairityabhiprāyaḥ । tatremaṁ mantraṁ saṅkṣepato vyācaṣṭe brāhmaṇam — prāṇādvā eṣa sūrya udeti prāṇe'stameti । taṁ devāścakrire dharmaṁ sa evādya sa u śva ityasya ko'rtha ityucyate — yat vai ete vratam amurhi amuṣminkāle vāgādayo'gnyādayaśca prāṇavrataṁ vāyuvrataṁ ca adhriyanta, tadevādyāpi kurvanti anuvartante anuvartiṣyante ca ; vrataṁ tayorabhagnameva । yattu vāgādivratam agnyādivrataṁ ca tadbhagnameva, teṣām astamayakāle svāpakāle ca vāyau prāṇe ca nimluktidarśanāt । athaitadanyatroktam — ‘yadā vai puruṣaḥ svapiti prāṇaṁ tarhi vāgapyeti prāṇaṁ manaḥ prāṇaṁ cakṣuḥ prāṇaṁ śrotraṁ yadā prabudhyate prāṇādevādhi punarjāyanta ityadhyātmamathādhidaivataṁ yadā vā agniranugacchati vāyuṁ tarhyanūdvāti tasmādenamudavāsīdityāhurvāyuṁ hyanūdvāti yadādityo'stameti vāyuṁ tarhi praviśati vāyuṁ candramā vāyau diśaḥ pratiṣṭhitā vāyorevādhi punarjāyante’ (śata. brā. 10 । 3 । 3 । 6, 8) iti । yasmāt etadeva vrataṁ vāgādiṣu agnyādiṣu ca anugataṁ yadetat vāyośca prāṇasya ca parispandātmakatvaṁ sarvaiḥ devairanuvartyamānaṁ vratam — tasmāt anyo'pyekameva vrataṁ caret ; kiṁ tat ? prāṇyāt prāṇanavyāpāraṁ kuryāt apānyāt apānanavyāpāraṁ ca ; na hi prāṇāpānavyāpārasya prāṇanāpānanalakṣaṇasyoparamo'sti ; tasmāttadeva ekaṁ vrataṁ caret hitvendriyāntaravyāpāram — net mā māṁ pāpmā mṛtyuḥ śramarūpī āpnuvat āpnuyāt — necchabdaḥ paribhaye — yadyahamasmādvratātpracyutaḥ syām , grasta evāhaṁ mṛtyunetyevaṁ trasto dhārayetprāṇavratamityabhiprāyaḥ । yadi kadācit u caret prārabheta prāṇavratam , samāpipayiṣet samāpayitumicchet ; yadi hi asmādvratāduparamet prāṇaḥ paribhūtaḥ syāt devāśca ; tasmātsamāpayedeva । tena u tena anena vratena prāṇātmapratipattyā sarvabhūteṣu — vāgādayaḥ agnyādayaśca madātmakā eva, ahaṁ prāṇa ātmā sarvaparispandakṛt evaṁ tenānena vratadhāraṇena etasyā eva prāṇadevatāyāḥ sāyujyaṁ sayugbhāvam ekātmatvaṁ salokatāṁ samānalokatāṁ vā ekasthānatvam — vijñānamāndyāpekṣametat — jayati prāpnotīti ॥
iti prathamādhyāyasya pañcamaṁ brāhmaṇam ॥
trayaṁ vā idaṁ nāma rūpaṁ karma teṣāṁ nāmnāṁ vāgityetadeṣāmukthamato hi sarvāṇi nāmānyuttiṣṭhanti । etadeṣāṁ sāmaitaddhi sarvairnāmabhiḥ samametadeṣāṁ brahmaitaddhi sarvāṇi nāmāni bibharti ॥ 1 ॥
yadetadavidyāviṣayatvena prastutaṁ sādhyasādhanalakṣaṇaṁ vyākṛtaṁ jagat prāṇātmaprāptyantotkarṣavadapi phalam , yā caitasya vyākaraṇātprāgavasthā avyākṛtaśabdavācyā — vṛkṣabījavat sarvametat trayam ; kiṁ tattrayamityucyate — nāma rūpaṁ karma ceti anātmaiva — na ātmā yatsākṣādaparokṣādbrahma ; tasmādasmādvirajyetetyevamarthaḥ trayaṁ vā ityādyārambhaḥ । na hyasmāt anātmanaḥ avyāvṛttacittasya ātmānameva lokam ahaṁ brahmāsmītyupāsituṁ buddhiḥ pravartate, bāhyapratyagātmapravṛttyorvirodhāt । tathā ca kāṭhake — ‘parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati nāntarātman । kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan’ (ka . 2 । 1 । 1) ityādi ॥
kathaṁ punaḥ asya vyākṛtāvyākṛtasya kriyākārakaphalātmanaḥ saṁsārasya nāmarūpakarmātmakataiva, na punarātmatvam — ityetatsambhāvayituṁ śakyata iti । atrocyate — teṣāṁ nāmnāṁ yathopanyastānām — vāgiti śabdasāmānyamucyate, ‘yaḥ kaśca śabdo vāgeva sā’ (bṛ. u. 1 । 5 । 3) ityuktatvāt vāgityetasya śabdasya yo arthaḥ śabdasāmānyamātram etat eteṣāṁ nāmaviśeṣāṇām ukthaṁ kāraṇam upādānam , saindhavalavaṇakaṇānāmiva saindhavācalaḥ ; tadāha — ato hi asmānnāmasāmānyāt sarvāṇi nāmāni yajñadatto devadatta ityevamādipravibhagāni uttiṣṭhanti utpadyante pravibhajyante, lavaṇācalādiva lavaṇakaṇāḥ ; kāryaṁ ca kāraṇenāvyatiriktam । tathā viśeṣāṇāṁ ca sāmānye'ntarbhāvāt — kathaṁ sāmānyaviśeṣabhāva iti — etat śabdasāmānyam eṣāṁ nāmaviśeṣāṇām sāma, samatvātsāma, sāmānyamityarthaḥ ; etat hi yasmāt sarvairnāmabhiḥ ātmaviśeṣaiḥ samam । kiñca ātmalābhāviśeṣācca nāmaviśeṣāṇām — yasya ca yasmādātmalābho bhavati, sa tenāpravibhakto dṛṣṭaḥ, yathā ghaṭādīnāṁ mṛdā ; kathaṁ nāmaviśeṣāṇāmātmalābho vāca ityucyate — yata etadeṣāṁ vākśabdavācyaṁ vastu brahma ātmā, tato hyātmalābho nāmnām , śabdavyatiriktasvarūpānupapatteḥ ; tatpratipādayati — etat śabdasāmānyaṁ hi yasmāt śabdaviśeṣān sarvāṇi nāmāni bibharti dhārayati svarūpapradānena । evaṁ kāryakāraṇatvopapatteḥ sāmānyaviśeṣopapatteḥ ātmapradānopapatteśca nāmaviśeṣāṇāṁ śabdamātratā siddhā । evamuttarayorapi sarvaṁ yojyaṁ yathoktam ॥
atha rūpāṇāṁ cakṣurityetadeṣāmukthamato hi sarvāṇi rūpāṇyuttiṣṭhantyetadeṣāṁ sāmaitaddhi sarvai rūpaiḥ samametadeṣāṁ brahmaitaddhi sarvāṇi rūpāṇi bibharti ॥ 2 ॥
athedānīṁ rūpāṇāṁ sitāsitaprabhṛtīnām — cakṣuriti cakṣurviṣayasāmānyaṁ cakṣuḥśabdābhidheyaṁ rūpasāmānyaṁ prakāśyamātramabhidhīyate । ato hi sarvāṇi rūpāṇyuttiṣṭhanti, etadeṣāṁ sāma, etaddhi sarvai rūpaiḥ samam , etadeṣāṁ brahma, etaddhi sarvāṇi rūpāṇi bibharti ॥
atha karmaṇāmātmetyetadeṣāmukthamato hi sarvāṇi karmāṇyuttiṣṭhantyetadeṣāṁ sā maitaddhi sarvaiḥ karmabhiḥ samametadeṣāṁ brahmaitaddhi sarvāṇi karmāṇi bibharti tadetattrayaṁ sadekamayamātmātmo ekaḥ sannetattrayaṁ tadetadamṛtaṁ sattyena cchannaṁ prāṇo vā amṛtaṁ nāmarūpe sattyaṁ tābhyāmayaṁ prāṇaśchannaḥ ॥ 3 ॥
athedānīṁ sarvakarmaviśeṣāṇāṁ mananadarśanātmakānāṁ calanātmakānāṁ ca kriyāsāmānyamātre'ntarbhāva ucyate ; katham ? sarveṣāṁ karmaviśeṣāṇām , ātmā śarīram sāmānyam ātmā — ātmanaḥ karma ātmetyucyate ; ātmanā hi śarīreṇa karma karoti — ityuktam ; śarīre ca sarvaṁ karmābhivyajyate ; ataḥ tātsthyāt tacchabdaṁ karma — karmasāmānyamātraṁ sarveṣāmukthamityādi pūrvavat । tadetadyathoktaṁ nāma rūpaṁ karma trayam itaretarāśrayam itaretarābhivyaktikāraṇam itaretarapralayam saṁhatam — tridaṇḍaviṣṭambhavat — sat ekam । kenātmanaikatvamityucyate — ayamātmā ayaṁ piṇḍaḥ kāryakaraṇātmasaṅghātaḥ tathā annatraye vyākhyātaḥ — ‘etanmayo vā ayamātmā’ (bṛ. u. 1 । 5 । 3) ityādinā ; etāvaddhīdaṁ sarvaṁ vyākṛtamavyākṛtaṁ ca yaduta nāma rūpaṁ karmeti ; ātmā u eko'yaṁ kāryakaraṇasaṅghātaḥ san adhyātmādhibhūtādhidaivabhāvena vyavasthitam etadeva trayaṁ nāma rūpaṁ karmeti । tadetat vakṣyamāṇam ; amṛtaṁ sattyena cchannamityetasya vāksyārthamāha — prāṇo vā amṛtam karaṇātmakaḥ antarupaṣṭambhakaḥ ātmabhūtaḥ amṛtaḥ avināśī ; nāmarūpe sattyaṁ kāryātmake śarīrāvasthe ; kriyātmakastu prāṇaḥ tayorupaṣṭambhakaḥ bāhyābhyāṁ śarīrātmakābhyāmupajanāpāyadharmibhyāṁ martyābhyāṁ channaḥ aprakāśīkṛtaḥ । etadeva saṁsārasatattvamavidyāviṣayaṁ pradarśitam ; ata ūrdhvaṁ vidyāviṣaya ātmā adhigantavya iti caturtha ārabhyate ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau bṛhadāraṇyakopaniṣadbhāṣye prathamo'dhyāyaḥ ॥