bṛhadāraṇyakopaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

oṁ । uṣā vā aśvasya medhyasya śiraḥ । sūryaścakṣurvātaḥ prāṇo vyāttamagnirvaiśvānaraḥ saṁvatsara ātmāśvasya medhyasya । dyauḥ pṛṣṭhamantarikṣamudaraṁ pṛthivī pājasyaṁ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo'ṅgāni māsāścārdhamāsāśca parvāṇyahorātrāṇi pratiṣṭhā nakṣatrāṇyasthīni nabho māṁsāni । ūvadhyaṁ sikatāḥ sindhavo gudā yakṛcca klomānaśca parvatā oṣadhayaśca vanaspatayaśca lomānyudyanpūrvārdho nimlocañjaghanārdho yadvijṛmbhate tadvidyotate yadvidhūnute tatstanayati yanmehati tadvarṣati vāgevāsya vāk ॥ 1 ॥
aharvā aśvaṁ purastānmahimānvajāyata tasya pūrve samudre yonī rātrirenaṁ paścānmahimānvajāyata tasyāpare samudre yoniretau vā aśvaṁ mahimānāvabhitaḥ sambabhūvatuḥ । hayo bhūtvā devānavahadvājī gandharvānarvāsurānaśvo manuṣyānsamudra evāsya bandhuḥ samudro yoniḥ ॥ 2 ॥
iti prathamādhyāyasya prathamaṁ brāhmaṇam ॥
naiveha kiñcanāgra āsīnmṛtyunaivedamāvṛtamāsīdaśanāyayāśanāyā hi mṛtyustanmano'kurutātmanvī syāmiti । so'rcannacarattasyārcata āpo'jāyantārcate vai me kamabhūditi tadevārkasyārkatvaṁ kaṁ ha vā asmai bhavati ya evametadarkasyārkatvaṁ veda ॥ 1 ॥
āpo vā arkastadyadapāṁ śara āsīttatsamahanyata । sā pṛthivyabhavattasyāmaśrāmyattasya śrāntasya taptasya tejoraso niravartatāgniḥ ॥ 2 ॥
sa tredhātmānaṁ vyakurutādityaṁ tṛtīyaṁ vāyuṁ tṛtīyaṁ sa eṣa prāṇastredhā vihitaḥ । tasya prācī dikśiro'sau cāsau cermau । athāsya pratīcī dikpucchamasau cāsau ca sakthyau dakṣiṇā codīcī ca pārśve dyauḥ pṛṣṭhamantarikṣamudaramiyamuraḥ sa eṣo'psu pratiṣṭhito yatra kvacaiti tadeva pratitiṣṭhatyevaṁ vidvān ॥ 3 ॥
so'kāmayata dvitīyo ma ātmā jāyeteti sa manasā vācaṁ mithunaṁ samabhavadaśanāyāmṛtyustadyadreta āsītsa saṁvatsaro'bhavat । na ha purā tataḥ saṁvatsara āsa tametāvantaṁ kālamabibhaḥ । yāvānsaṁvatsarastametāvataḥ kālasya parastādasṛjata । taṁ jātamabhivyādadātsa bhāṇakarotsaiva vāgabhavat ॥ 4 ॥
sa aikṣata yadi vā imamabhimaṁsye kanīyo'nnaṁ kariṣya iti sa tayā vācā tenātmanedaṁ sarvamasṛjata yadidaṁ kiñcarco yajūṁṣi sāmāni cchandāṁsi yajñānprajāḥ paśūn । sa yadyadevāsṛjata tattadattumadhriyata sarvaṁ vā attīti tadaditeradititvaṁ sarvasyaitasyāttā bhavati sarvamasyānnaṁ bhavati ya evametadaditeradititvaṁ veda ॥ 5 ॥
so'kāmayata bhūyasā yajñena bhūyo yajeyeti । so'śrāmyatsa tapo'tapyata tasya śrāntasya taptasya yaśo vīryamudakrāmat । prāṇā vai yaśo vīryaṁ tatprāṇeṣūtkrānteṣu śarīraṁ śvayitumadhriyata tasya śarīra eva mana āsīt ॥ 6 ॥
so'kāmayata medhyaṁ ma idaṁ syādātmanvyanena syāmiti । tato'śvaḥ samabhavadyadaśvattanmedhyamabhūditi tadevāśvamedhasyāśvamedhatvam । eṣa ha vā aśvamedhaṁ veda ya enamevaṁ veda । tamanavarudhyaivāmanyata । taṁ saṁvatsarasya parastādātmana ālabhata । paśūndevatābhyaḥ pratyauhat । tasmātsarvadevatyaṁ prokṣitaṁ prājāpatyamālabhante । eṣa ha vā aśvamedho ya eṣa tapati tasya saṁvatsara ātmāyamagnirarkastasyeme lokā ātmānastāvetāvarkāśvamedhau । so punarekaiva devatā bhavati mṛtyurevāpa punarmṛtyuṁ jayati nainaṁ mṛtyurāpnoti mṛtyurasyātmā bhavatyetāsāṁ devatānāmeko bhavati ॥ 7 ॥
iti prathamādhyāyasya dvitīyaṁ brāhmaṇam ॥
dvayā ha prājāpatyā devāścāsurāśca tataḥ kānīyasā eva devā jyāyasā asurāsta eṣu lokeṣvaspardhanta te ha devā ūcurhantāsurānyajña udgīthenātyayāmeti ॥ 1 ॥
te ha vācamūcustvaṁ na udgāyeti tatheti tebhyo vāgudagāyat । yo vāci bhogastaṁ devebhya āgāyadyatkalyāṇaṁ vadati tadātmane । te viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyansa yaḥ sa pāpmā yadevedamapratirūpaṁ vadati sa eva sa pāpmā ॥ 2 ॥
atha ha prāṇamūcustvaṁ na udgāyeti tatheti tebhya: prāṇa udagāyadyaḥ prāṇe bhogastaṁ devebhya āgāyadyatkalyāṇaṁ jighrati tadātmane । te viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyansa yaḥ sa pāpmā yadevedamapratirūpaṁ jighrati sa eva sa pāpmā ॥ 3 ॥
atha ha cakṣurūcustvaṁ na udgāyeti tatheti tebhyaścakṣurudagāyat । yaścakṣuṣi bhogastaṁ devebhya āgāyadyatkalyāṇaṁ paśyati tadātmane । te viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyansa yaḥ sa pāpmā yadevedamapratirūpaṁ paśyati sa eva sa pāpmā ॥ 4 ॥
atha ha śrotramūcustvaṁ na udgāyeti tatheti tebhyaḥ śrotramudagāyadyaḥ śrotre bhogastaṁ devebhya āgāyadyatkalyāṇaṁ śṛṇoti tadātmane । te viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyansa yaḥ sa pāpmā yadevedamapratirūpaṁ śṛṇoti sa eva sa pāpmā ॥ 5 ॥
atha ha mana ūcustvaṁ na udgāyeti tatheti tebhyo mana udagāyadyo manasi bhogastaṁ devebhya āgāyadyatkalyāṇaṁ saṅkalpayati tadātmane । te viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyansa yaḥ sa pāpmā yadevedamapratirūpaṁ saṅkalpayati sa eva sa pāpmaivamu khalvetā devatāḥ pāpmabhirupāsṛjannevamenāḥ pāpmanāvidhyan ॥ 6 ॥
atha hemamāsanyaṁ prāṇamūcustvaṁ na udgāyeti tatheti tebhya eṣa prāṇa udagāyatte viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvivyatsansa yathāśmānamṛtvā loṣṭo vidhvaṁsetaivaṁ haiva vidhvaṁsamānā viṣvañco vineśustato devā abhavanparāsurā bhavatyātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṁ veda ॥ 7 ॥
te hocuḥ kva nu so'bhūdyo na itthamasaktetyayamāsye'ntariti so'yāsya āṅgiraso'ṅgānāṁ hi rasaḥ ॥ 8 ॥
sā vā eṣā devatā dūrnāma dūraṁ hyasyā mṛtyurdūraṁ ha vā asmānmṛtyurbhavati ya evaṁ veda ॥ 9 ॥
sā vā eṣā devataitāsāṁ devatānāṁ pāpmānaṁ mṛtyumapahatya yatrāsāṁ diśāmantastadgamayāñcakāra tadāsāṁ pāpmano vinyadadhāttasmānna janamiyānnāntamiyānnetpāpmānaṁ mṛtyumanvavāyānīti ॥ 10 ॥
sā vā eṣā devataitāsāṁ devatānāṁ pāpmānaṁ mṛtyumapahatyāthainā mṛtyumatyavahat ॥ 11 ॥
sa vai vācameva prathamāmatyavahat ; sā yadā mṛtyumatyamucyata so'gnirabhavat ; so'yamagniḥ pareṇa mṛtyumatikrānto dīpyate ॥ 12 ॥
atha prāṇamatyavahat ; sa yadā mṛtyumatyamucyata sa vāyurabhavat ; so'yaṁ vāyuḥ pareṇa mṛtyumatikrāntaḥ pavate ॥ 13 ॥
atha cakṣuratyavahat ; tadyadā mṛtyumatyamucyata sa ādityo'bhavat ; so'sāvādityaḥ pareṇa mṛtyumatikrāntastapati ॥ 14 ॥
atha śrotramatyavahat ; tadyadā mṛtyumatyamucyata tā diśo'bhavaṁstā imā diśaḥ pareṇa mṛtyumatikrāntāḥ ॥ 15 ॥
atha mano'tyavahat ; tadyadā mṛtyumatyamucyata sa candramā abhavat ; so'sau candraḥ pareṇa mṛtyumatikrānto bhātyevaṁ ha vā enameṣā devatā mṛtyumativahati ya evaṁ veda ॥ 16 ॥
athātmane'nnādyamāgāyadyaddhi kiñcānnamadyate'nenaiva tadadyata iha pratitiṣṭhati ॥ 17 ॥
te devā abruvannetāvadvā idaṁ sarvaṁ yadannaṁ tadātmana āgāsīranu no'sminnanna ābhajasveti te vai mābhisaṁviśateti tatheti taṁ samantaṁ pariṇyaviśanta । tasmādyadanenānnamatti tenaitāstṛpyantyevaṁ ha vā enaṁ svā abhisaṁviśanti bhartā svānāṁ śreṣṭhaḥ pura etā bhavatyannādo'dhipatirya evaṁ veda ya u haivaṁvidaṁ sveṣu prati pratirbubhūṣati na haivālaṁ bhāryebhyo bhavatyatha ya evaitamanu bhavati yo vaitamanu bhāryānbubhūrṣati sa haivālaṁ bhāryebhyo bhavati ॥ 18 ॥
so'yāsya āṅgiraso'ṅgānāṁ hi rasaḥ prāṇo vā aṅgānāṁ rasaḥ prāṇo hi vā aṅgānāṁ rasastasmādyasmātkasmāccāṅgātprāṇa utkrāmati tadeva tacchuṣyatyeṣa hi vā aṅgānāṁ rasaḥ ॥ 19 ॥
eṣa u eva bṛhaspatirvāgvai bṛhatī tasyā eṣa patistasmādu bṛhaspatiḥ ॥ 20 ॥
eṣa u eva brahmaṇaspatirvāgvai brahma tasyā eṣa patistasmādu brahmaṇaspatiḥ ॥ 21 ॥
eṣa u eva sāma vāgvai sāmaiṣa sā cāmaśceti tatsāmnaḥ sāmatvam । yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo'nena sarveṇa tasmādveva sāmāśnute sāmnaḥ sāyujyaṁ salokatāṁ ya evametatsāma veda ॥ 22 ॥
eṣa u vā udgīthaḥ prāṇo vā utprāṇena hīdaṁ sarvamuttabdhaṁ vāgeva gīthocca gīthā ceti sa udgīthaḥ ॥ 23 ॥
taddhāpi brahmadattaścaikitāneyo rājānaṁ bhakṣayannuvācāyaṁ tyasya rājā mūrdhānaṁ vipātayatādyadito'yāsya āṅgiraso'nyenodagāyaditi vācā ca hyeva sa prāṇena codagāyaditi ॥ 24 ॥
tasya haitasya sāmno yaḥ svaṁ veda bhavati hāsya svaṁ tasya vai svara eva svaṁ tasmādārtvijyaṁ kariṣyanvāci svaramiccheta tayā vācā svarasampannayārtvijyaṁ kuryāttasmādyajñe svaravantaṁ didṛkṣanta eva । atho yasya svaṁ bhavati bhavati hāsya svaṁ ya evametatsāmnaḥ svaṁ veda ॥ 25 ॥
tasya haitasya sāmno yaḥ suvarṇaṁ veda bhavati hāsya suvarṇaṁ tasya vai svara eva suvarṇaṁ bhavati hāsya suvarṇaṁ ya evametatsāmnaḥ suvarṇaṁ veda ॥ 26 ॥
tasya haitasya sāmno yaḥ pratiṣṭhāṁ veda prati ha tiṣṭhati tasya vai vāgeva pratiṣṭhā vāci hi khalveṣa etatprāṇaḥ pratiṣṭhito gīyate'nna ityu haika āhuḥ ॥ 27 ॥
athātaḥ pavamānānāmevābhyārohaḥ sa vai khalu prastotā sāma prastauti sa yatra prastuyāttadetāni japet । asato mā sadgamaya tamaso mā jyotirgamaya mṛtyormāmṛtaṁ gamayeti sa yadāhāsato mā sadgamayeti mṛtyurvā asatsadamṛtaṁ mṛtyormāmṛtaṁ gamayāmṛtaṁ mā kurvityevaitadāha tamaso mā jyotirgamayeti mṛtyurvai tamo jyotiramṛtaṁ mṛtyormāmṛtaṁ gamayāmṛtaṁ mā kurvityevaitadāha mṛtyormāmṛtaṁ gamayeti nātra tirohitamivāsti । atha yānītarāṇi stotrāṇi teṣvātmane'nnādyamāgāyettasmādu teṣu varaṁ vṛṇīta yaṁ kāmaṁ kāmayeta taṁ sa eṣa evaṁvidudgātātmane vā yajamānāya vā yaṁ kāmaṁ kāmayate tamāgāyati taddhaitallokajideva na haivālokyatāyā āśāsti ya evametatsāma veda ॥ 28 ॥
iti prathamādhyāyasya tṛtīyaṁ brāhmaṇam ॥
ātmaivedamagra āsītpuruṣavidhaḥ so'nuvīkṣya nānyadātmano'paśyatso'hamasmītyagre vyāharattato'hannāmābhavattasmādapyetarhyāmantrito'hamayamityevāgra uktvāthānyannāma prabrūte yadasya bhavati sa yatpūrvo'smātsarvasmātsarvānpāpmana auṣattasmātpuruṣa oṣati ha vai sa taṁ yo'smātpūrvo bubhūṣati ya evaṁ veda ॥ 1 ॥
so'bibhettasmādekākī bibheti sa hāyamīkṣāṁ cakre yanmadanyannāsti kasmānnu bibhemīti tata evāsya bhayaṁ vīyāya kasmāddhyabheṣyaddvitīyādvai bhayaṁ bhavati ॥ 2 ॥
sa vai naiva reme tasmādekākī na ramate sa dvitīyamaicchat । sa haitāvānāsa yathā strīpumāṁsau sampariṣvaktau sa imamevātmānaṁ dvedhāpātayattataḥ patiśca patnī cābhavatāṁ tasmādidamardhabṛgalamiva sva iti ha smāha yājñavalkyastasmādayamākāśaḥ striyā pūryata eva tāṁ samabhavattato manuṣyā ajāyanta ॥ 3 ॥
so heyamīkṣāñcakre kathaṁ nu mātmana eva janayitvā sambhavati hanta tiro'sānīti sā gaurabhavadṛṣabha itarastāṁ samevābhavattato gāvo'jāyanta baḍabetarābhavadaśvavṛṣa itaro gardabhītarā gardabha itarastāṁ samevābhavattata ekaśaphamajāyatājetarābhavadbasta itaro'viritarā meṣa itarastāṁ samevābhavattato'jāvayo'jāyantaivameva yadidaṁ kiñca mithunamā pipīlikābhyastatsarvamasṛjata ॥ 4 ॥
so'vedahaṁ vāva sṛṣṭirasmyahaṁ hīdaṁ sarvamasṛkṣīti tataḥ sṛṣṭirabhavatsṛṣṭyāṁ hāsyaitasyāṁ bhavati ya evaṁ veda ॥ 5 ॥
athetyabhyamanthatsa mukhācca yonerhastābhyāṁ cāgnimasṛjata tasmādetadubhayamalomakamantarato'lomakā hi yonirantarataḥ । tadyadidamāhuramuṁ yajāmuṁ yajetyekaikaṁ devametasyaiva sā visṛṣṭireṣa u hyeva sarve devāḥ । atha yatkiñcedamārdraṁ tadretaso'sṛjata tadu soma etāvadvā idaṁ sarvamannaṁ caivānnādaśca soma evānnamagnirannādaḥ saiṣā brahmaṇo'tisṛṣṭiḥ । yacchreyaso devānasṛjatātha yanmartyaḥ sannamṛtānasṛjata tasmādatisṛṣṭiratisṛṣṭyāṁ hāsyaitasyāṁ bhavati ya evaṁ veda ॥ 6 ॥
taddhedaṁ tarhyavyākṛtamāsīttannāmarūpābhyāmeva vyākriyatāsaunāmāyamidaṁrūpa iti tadidamapyetarhi nāmarūpābhyāmeva vyākriyate'saunāmāyamidaṁrūpa iti sa eṣa iha praviṣṭaḥ । ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne'vahitaḥ syādviśvambharo vā viśvambharakulāye taṁ na paśyanti । akṛtsno hi sa prāṇanneva prāṇo nāma bhavati । vadanvākpaśyaṁścakṣuḥ śṛṇvañśrotraṁ manvāno manastānyasyaitāni karmanāmānyeva । sa yo'ta ekaikamupāste na sa vedākṛtsno hyeṣo'ta ekaikena bhavatyātmetyevopāsītātra hyete sarva ekaṁ bhavanti । tadetatpadanīyamasya sarvasya yadayamātmānena hyetatsarvaṁ veda । yathā ha vai padenānuvindedevaṁ kīrtiṁ ślokaṁ vindate ya evaṁ veda ॥ 7 ॥
tadetatpreyaḥ putrātpreyo vittātpreyo'nyasmātsarvasmādantarataraṁ yadayamātmā । sa yo'nyamātmānaḥ priyaṁ bruvāṇaṁ brūyātpriyaṁ rotsyatītīśvaro ha tathaiva syādātmānameva priyamupāsīta sa ya ātmānameva priyamupāste na hāsya priyaṁ pramāyukaṁ bhavati ॥ 8 ॥
tadāhuryadbrahmavidyayā sarvaṁ bhaviṣyanto manuṣyā manyante । kimu tadbrahmāvedyasmāttatsarvamabhavaditi ॥ 9 ॥
brahma vā idamagra āsīttadātmānamevāvet । ahaṁ brahmāsmīti । tasmāttatsarvamabhavattadyo yo devānāṁ pratyabudhyata sa eva tadabhavattatharṣīṇāṁ tathā manuṣyāṇāṁ taddhaitatpaśyanṛṣirvāmadevaḥ pratipede'haṁ manurabhavaṁ sūryaśceti । tadidamapyetarhi ya evaṁ vedāhaṁ brahmāsmīti sa idaṁ sarvaṁ bhavati tasya ha na devāścanābhūtyā īśate । ātmā hyeṣāṁ sa bhavati atha yo'nyāṁ devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda yathā paśurevaṁ sa devānām । yathā ha vai bahavaḥ paśavo manuṣyaṁ bhuñjyurevamekaikaḥ puruṣo devānbhunaktyekasminneva paśāvādīyamāne'priyaṁ bhavati kimu bahuṣu tasmādeṣāṁ tanna priyaṁ yadetanmanuṣyā vidyuḥ ॥ 10 ॥
brahma vā idamagra āsīdekameva tadekaṁ sanna vyabhavat । tacchreyorūpamatyasṛjata kṣatraṁ yānyetāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyurīśāna iti । tasmātkṣatrātparaṁ nāsti tasmādbrahmaṇaḥ kṣatriyamadhastādupāste rājasūye kṣatra eva tadyaśo dadhāti saiṣā kṣatrasya yoniryadbrahma । tasmādyadyapi rājā paramatāṁ gacchati brahmaivāntata upaniśrayati svāṁ yoniṁ ya u enaṁ hinasti svāṁ sa yonimṛcchati sa pāpīyānbhavati yathā śreyāṁ saṁ hiṁsitvā ॥ 11 ॥
sa naiva vyabhavatsa viśamasṛjata yānyetāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśvedevā maruta iti ॥ 12 ॥
sa naiva vyabhavatsa śaudraṁ varṇamamṛjata pūṣaṇamiyaṁ vai pūṣeyaṁ hīdaṁ sarvaṁ puṣyati yadidaṁ kiñca ॥ 13 ॥
sa naiva vyabhavattacchreyorūpamatyasṛjata dharmaṁ tadetatkṣatrasya kṣattraṁ yaddharmastasmāddharmātparaṁ nāstyatho abalīyānbalīyāṁ samāśaṁsate dharmeṇa yathā rājñaivaṁ yo vai sa dharmaḥ satyaṁ vai tattasmātsatyaṁ vadantamāhurdharmaṁ vadatīti dharmaṁ vā vadantaṁ satyaṁ vadatītyetaddhyevaitadubhayaṁ bhavati ॥ 14 ॥
tadetadbrahma kṣatraṁ viṭśūdrastadagninaiva deveṣu brahmābhavadbrāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyo vaiśyena vaiśyaḥ śūdreṇa śūdrastasmādagnāveva deveṣu lokamicchante brāhmaṇe manuṣyeṣvetābhyāṁ hi rūpābhyāṁ brahmābhavat । atha yo ha vā asmāllokātsvaṁ lokamadṛṣṭvā praiti sa enamavidito na bhunakti yathā vedo vānanūkto'nyadvā karmākṛtaṁ yadiha vā apyanevaṁvinmahatpuṇyaṁ karma karoti taddhāsyāntataḥ kṣīyata evātmānameva lokamupāsīta sa ya ātmānameva lokamupāste na hāsya karma kṣīyate । asmāddhyevātmano yadyatkāmayate tattatsṛjate ॥ 15 ॥
atho ayaṁ vā ātmā sarveṣāṁ bhūtānāṁ lokaḥ sa yajjuhoti yadyajate tena devānāṁ loko'tha yadanubrūte tena ṛṣīṇāmatha yatpitṛbhyo nipṛṇāti yatprajāmicchate tena pitṛṇāmatha yanmanuṣyānvāsayate yadebhyo'śanaṁ dadāti tena manuṣyāṇāmatha yatpaśubhyastṛṇodakaṁ vindati tena paśūnāṁ yadasya gṛheṣu śvāpadā vayāṁsyā pipīlikābhya upajīvanti tena teṣāṁ loko yathā ha vai svāya lokāyāriṣṭimicchedevaṁ haivaṁvide sarvāṇi bhūtānyariṣṭimicchanti tadvā etadviditaṁ mīmāṁsitam ॥ 16 ॥
ātmaivedamagra āsīdeka eva so'kāmayata jāyā me syādatha prajāyeyātha vittaṁ me syādatha karma kurvīyetyetāvānvai kāmo necchaṁścanāto bhūyo vindettasmādapyetarhyekākī kāmayate jāyā me syādatha prajāyeyātha vittaṁ me syādatha karma kurvīyeti sa yāvadapyeteṣāmekaikaṁ na prāpnotyakṛtsna eva tāvanmanyate tasyo kṛtsnatā mana evāsyātmā vāgjāyā prāṇaḥ prajā cakṣurmānuṣaṁ vittaṁ cakṣuṣā hi tadvindate śrotraṁ devaṁ śrotreṇa hi tacchṛṇotyātmaivāsya karmātmanā hi karma karoti sa eṣa pāṅkto yajñaḥ pāṅktaḥ paśuḥ pāṅktaḥ puruṣaḥ pāṅktamidaṁ sarvaṁ yadidaṁ kiñca tadidaṁ sarvamāpnoti ya evaṁ veda ॥ 17 ॥
iti prathamādhyāyasya caturthaṁ brāhmaṇam ॥
yatsaptānnāni medhayā tapasājanayatpitā । ekamasya sādhāraṇaṁ dve devānabhājayat । trīṇyātmane'kuruta paśubhya ekaṁ prāyacchat । tasminsarvaṁ pratiṣṭhitaṁ yacca prāṇiti yacca na । kasmāttāni na kṣīyante'dyamānāni sarvadā । yo vaitāmakṣitiṁ veda so'nnamatti pratīkena । sa devānapigacchati sa ūrjamupajīvatīti ślokāḥ ॥ 1 ॥
yatsaptānnāni medhayā tapasājanayatpiteti medhayā hi tapasājanayatpitā । ekamasya sādhāraṇamitīdamevāsya tatsādhāraṇamannaṁ yadidamadyate । sa ya etadupāste na sa pāpmano vyāvartate miśraṁ hyetat । dve devānabhājayaditi hutaṁ ca prahutaṁ ca tasmāddevebhyo juhvati ca pra ca juhvatyatho āhurdarśapūrṇamāsāviti tasmānneṣṭiyājukaḥ syāt । paśubhya ekaṁ prāyacchaditi tatpayaḥ । payo hyevāgre manuṣyāśca paśavaścopajīvanti tasmātkumāraṁ jātaṁ ghṛtaṁ vai vāgre pratilehayanti stanaṁ vānudhāpayantyatha vatsaṁ jātamāhuratṛṇāda iti । tasminsarvaṁ pratiṣṭhitaṁ yacca prāṇiti yacca neti payasi hīdaṁ sarvaṁ pratiṣṭhitaṁ yacca prāṇiti yacca na । tadyadidamāhuḥ saṁvatsaraṁ payasā juhvadapa punarmṛtyuṁ jayatīti na tathā vidyādyadahareva juhoti tadahaḥ punarmṛtyumapajayatyevaṁ vidvānsarvaṁ hi devebhyo'nnādyaṁ prayacchati । kasmāttāni na kṣīyante'dyamānāni sarvadeti puruṣo vā akṣitiḥ sa hīdamannaṁ punaḥ punarjanayate । yo vaitāmakṣitiṁ vedeti puruṣo vā akṣitiḥ sa hīdamannaṁ dhiyā dhiyā janayate karmabhiryaddhaitanna kuryātkṣīyeta ha so'nnamatti pratīkeneti mukhaṁ pratīkaṁ mukhenetyetat । sa devānapigacchati sa ūrjamupajīvatīti praśaṁsā ॥ 2 ॥
trīṇyātmane'kuruteti mano vācaṁ prāṇaṁ tānyātmane'kurutānyatramanā abhūvaṁ nādarśamanyatramanā abhūvaṁ nāśrauṣamiti manasā hyeva paśyati manasā śṛṇoti । kāmaḥ saṅkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetatsarvaṁ mana eva tasmādapi pṛṣṭhata upaspṛṣṭo manasā vijānāti yaḥ kaśca śabdo vāgeva sā । eṣā hyantamāyattaiṣā hi na prāṇo'pāno vyāna udānaḥ samāno'na ityetatsarvaṁ prāṇa evaitanmayo vā ayamātmā vāṅmayo manomayaḥ prāṇamayaḥ ॥ 3 ॥
trayo lokā eta eva vāgevāyaṁ loko mano'ntarikṣalokaḥ prāṇo'sau lokaḥ ॥ 4 ॥
trayo vedā eta eva vāgevargvedo mano yajurvedaḥ prāṇaḥ sāmavedaḥ ॥ 5 ॥
devāḥ pitaro manuṣyā eta eva vāgeva devā manaḥ pitaraḥ prāṇo manuṣyāḥ ॥ 6 ॥
pitā mātā prajaita eva mana eva pitā vāṅmātā prāṇaḥ prajā ॥ 7 ॥
vijñātaṁ vijijñāsyamavijñātameta eva yatkiñca vijñātaṁ vācastadrūpaṁ vāgghi vijñātā vāgenaṁ tadbhūtvāvati ॥ 8 ॥
yatkiñca vijijñāsyaṁ manasastadrūpaṁ mano hi vijijñāsyaṁ mana evaṁ tadbhūtvāvati ॥ 9 ॥
yatkiñcāvijñātaṁ prāṇasya tadrūpaṁ prāṇo hyavijñātaḥ prāṇa enaṁ tadbhūtvāvati ॥ 10 ॥
tasyai vācaḥ pṛthivī śarīraṁ jyotīrūpamayamagnistadyāvatyeva vāktāvatī pṛthivī tāvānayamagniḥ ॥ 11 ॥
athaitasya manaso dyauḥ śarīraṁ jyotīrūpamasāvādityastadyāvadeva manastāvatī dyaustāvānasāvādityastau mithunaṁ samaitāṁ tataḥ prāṇo'jāyata sa indraḥ sa eṣo'sapatno dvitīyo vai sapatno nāsya sapatno bhavati ya evaṁ veda ॥ 12 ॥
athaitasya prāṇasyāpaḥ śarīraṁ jyotīrūpamasau candrastadyāvāneva prāṇastāvatya āpastāvānasau candrasta ete sarva eva samāḥ sarve'nantāḥ sa yo haitānantavata upāste'ntavantaṁ sa lokaṁ jayatyatha yo haitānanantānupāste'nantaṁ sa lokaṁ jayati ॥ 13 ॥
sa eṣa saṁvatsaraḥ prajāpatiḥ ṣoḍaśakalastasya rātraya eva pañcadaśa kalā dhruvaivāsya ṣoḍaśī kalā sa rātribhirevā ca pūryate'pa ca kṣīyate so'māvāsyāṁ rātrimetayā ṣoḍaśyā kalayā sarvamidaṁ prāṇabhṛdanupraviśya tataḥ prātarjāyate tasmādetāṁ rātriṁ prāṇabhṛtaḥ prāṇaṁ na vicchindyādapi kṛkalāsasyaitasyā eva devatāyā apacityai ॥ 14 ॥
yo vai sa saṁvatsaraḥ prajāpatiḥ ṣoḍaśakalo'yameva sa yo'yamevaṁvitpuruṣastasya vittameva pañcadaśa kalā ātmaivāsya ṣoḍaśī kalā sa vittenaivā ca pūryate'pa ca kṣīyate tadetannabhyaṁ yadayamātmā pradhirvittaṁ tasmādyadyapi sarvajyāniṁ jīyata ātmanā cejjīvati pradhināgādityevāhuḥ ॥ 15 ॥
atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti so'yaṁ manuṣyalokaḥ putreṇaiva jayyo nānyena karmaṇā karmaṇā pitṛloko vidyayā devaloko devaloko vai lokānāṁ śreṣṭhastasmādvidyāṁ praśaṁsanti ॥ 16 ॥
athātaḥ samprattiryadā praiṣyanmanyate'tha putramāha tvaṁ brahma tvaṁ yajñastvaṁ loka iti sa putraḥ pratyāhāhaṁ brahmāhaṁ yajño'haṁ loka iti yadvai kiñcānūktaṁ tasya sarvasya brahmetyekatā । ye vai ke ca yajñāsteṣāṁ sarveṣāṁ yajña ityekatā ye vai ke ca lokāsteṣāṁ sarveṣāṁ loka ityekataitāvadvā idaṁ sarvametanmā sarvaṁ sannayamito'bhunajaditi tasmātputramanuśiṣṭaṁ lokyamāhustasmādenamanuśāsati sa yadaivaṁvidasmāllokātpraityathaibhireva prāṇaiḥ saha putramāviśati । sa yadyanena kiñcidakṣṇayākṛtaṁ bhavati tasmādenaṁ sarvasmātputro muñcati tasmātputro nāma sa putreṇaivāsmiṁlloke pratitiṣṭhatyathainamete daivāḥ prāṇā amṛtā āviśanti ॥ 17 ॥
pṛthivyai cainamagneśca daivī vāgāviśati sā vai daivī vāgyayā yadyadeva vadati tattadbhavati ॥ 18 ॥
divaścainamādityācca daivaṁ mana āviśati tadvai daivaṁ mano yenānandyeva bhavatyatho na śocati ॥ 19 ॥
adbhyaścainaṁ candramasaśca daivaḥ prāṇa āviśati sa vai daivaḥ prāṇo yaḥ sañcaraṁścāsañcaraṁśca na vyathate'tho na riṣyati sa evaṁvitsarveṣāṁ bhūtānāmātmā bhavati yathaiṣā devataivaṁ sa yathaitāṁ devatāṁ sarvāṇi bhūtānyavantyaivaṁ haivaṁvidaṁ sarvāṇi bhūtānyavanti । yadu kiñcemāḥ prajāḥ śocantyamaivāsāṁ tadbhavati puṇyamevāmuṁ gacchati na ha vai devānpāpaṁ gacchati ॥ 20 ॥
athāto vratamīmāṁsā prajāpatirha karmāṇi sasṛje tāni sṛṣṭānyanyonyenāspardhanta vadiṣyāmyevāhamiti vāgdadhre drakṣyāmyahamiti cakṣuḥ śroṣyāmyahamiti śrotramevamanyāni karmāṇi yathākarma tāni mṛtyuḥ śramo bhūtvopayeme tānyāpnottānyāptvā mṛtyuravārundha tasmācchrāmyatyeva vākśrāmyati cakṣuḥ śrāmyati śrotramathemameva nāpnodyo'yaṁ madhyamaḥ prāṇastāni jñātuṁ dadhrire । ayaṁ vai naḥ śreṣṭho yaḥ sañcaraṁścāsañcaraṁśca na vyathate'tho na riṣyati hantāsyaiva sarve rūpamasāmeti ta etasyaiva sarve rūpamabhavaṁstasmādeta etenākhyāyante prāṇā iti tena ha vāva tatkulamācakṣate yasminkule bhavati ya evaṁ veda ya u haivaṁvidā spardhate'nuśuṣyatyanuśuṣya haivāntato mriyata ityadhyātmam ॥ 21 ॥
athādhidaivataṁ jvaliṣyāmyevāhamityagnirdadhre tapsyāmyahamityādityo bhāsyāmyahamiti candramā evamanyā devatā yathādaivataṁ sa yathaiṣāṁ prāṇānāṁ madhyamaḥ prāṇa evametāsāṁ devatānāṁ vāyurmlocanti hyanyā devatā na vāyuḥ saiṣānastamitā devatā yadvāyuḥ ॥ 22 ॥
athaiṣa śloko bhavati yataścodeti sūryo'staṁ yatra ca gacchatīti prāṇādvā eṣa udeti prāṇe'stameti taṁ devāścakrire dharmaṁ sa evādya sa u śva iti yadvā ete'murhyadhriyanta tadevāpyadya kurvanti । tasmādekameva vrataṁ caretprāṇyāccaivāpānyācca nenmā pāpmā mṛtyurāpnuvaditi yadyu caretsamāpipayiṣetteno etasyai devatāyai sāyujyaṁ salokatāṁ jayati ॥ 23 ॥
iti prathamādhyāyasya pañcamaṁ brāhmaṇam ॥
trayaṁ vā idaṁ nāma rūpaṁ karma teṣāṁ nāmnāṁ vāgityetadeṣāmukthamato hi sarvāṇi nāmānyuttiṣṭhanti । etadeṣāṁ sāmaitaddhi sarvairnāmabhiḥ samametadeṣāṁ brahmaitaddhi sarvāṇi nāmāni bibharti ॥ 1 ॥
atha rūpāṇāṁ cakṣurityetadeṣāmukthamato hi sarvāṇi rūpāṇyuttiṣṭhantyetadeṣāṁ sāmaitaddhi sarvai rūpaiḥ samametadeṣāṁ brahmaitaddhi sarvāṇi rūpāṇi bibharti ॥ 2 ॥
atha karmaṇāmātmetyetadeṣāmukthamato hi sarvāṇi karmāṇyuttiṣṭhantyetadeṣāṁ sā maitaddhi sarvaiḥ karmabhiḥ samametadeṣāṁ brahmaitaddhi sarvāṇi karmāṇi bibharti tadetattrayaṁ sadekamayamātmātmo ekaḥ sannetattrayaṁ tadetadamṛtaṁ sattyena cchannaṁ prāṇo vā amṛtaṁ nāmarūpe sattyaṁ tābhyāmayaṁ prāṇaśchannaḥ ॥ 3 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau bṛhadāraṇyakopaniṣadbhāṣye prathamo'dhyāyaḥ ॥
oṁ । dṛptabālākirhānūcāno gārgya āsa sa hovācājātaśatruṁ kāśyaṁ brahma te bravāṇīti sa hovācājātaśatruḥ sahasrametasyāṁ vāci dadmo janako janaka iti vai janā dhāvantīti ॥ 1 ॥
sa hovāca gārgyo ya evāsāvāditye puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā atiṣṭhāḥ sarveṣāṁ bhūtānāṁ mūrdhā rājeti vā ahametamupāsa iti sa ya etamevamupāste'tiṣṭhāḥ sarveṣāṁ bhūtānāṁ mūrdhā rājā bhavati ॥ 2 ॥
sa hovāca gārgyo ya evāsau candre puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā bṛhanpāṇḍaravāsāḥ somo rājeti vā ahametamupāsa iti sa ya etamevamupāste'haraharha sutaḥ prasuto bhavati nāsyānnaṁ kṣīyate ॥ 3 ॥
sa hovāca gārgyo ya evāsau vidyuti puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhāstejasvīti vā ahametamupāsa iti sa ya etamevamupāste tejasvī ha bhavati tejasvinī hāsya prajā bhavati ॥ 4 ॥
sa hovāca gārgyo ya evāyamākāśe puraṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhāḥ pūrṇamapravartīti vā ahametamupāsa iti sa ya etamevamupāste pūryate prajayā paśubhirnāsyāsmāllokātprajodvartate ॥ 5 ॥
sa hovāca gārgyo ya evāyaṁ vāyau puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā indro vaikuṇṭho'parājitā seneti vā ahametamupāsa iti sa ya etamevamupāste jiṣṇurhāparājiṣṇurbhavatyanyatastyajāyī ॥ 6 ॥
sa hovāca gārgyo ya evāyamagnau puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā viṣāsahiriti vā ahametamupāsa iti sa ya etamevamupāste viṣāsahirha bhavati viṣāsahirhāsya prajā bhavati ॥ 7 ॥
sa hovāca gārgyo ya evāyamapsu puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhāḥ pratirūpa iti vā ahametamupāsa iti sa ya etamevamupāste pratirūpaṁ haivainamupagacchati nāpratirūpamatho pratirūpo'smājjāyate ॥ 8 ॥
sa hovāca gārgyo ya evāyamādarśe puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā rociṣṇuriti vā ahametamupāsa iti sa ya etamevamupāste rociṣṇurha bhavati rociṣṇurhāsya prajā bhavatyatho yaiḥ sannigacchati sarvāṁ stānatirocate ॥ 9 ॥
sa hovāca gārgyo ya evāyaṁ yantaṁ paścācchabdo'nūdetyetamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā asuriti vā ahametamupāsa iti sa ya etamevamupāste sarvaṁ haivāsmiṁlloka āyureti nainaṁ purā kālātprāṇo jahāti ॥ 10 ॥
sa hovāca gārgyo ya evāyaṁ dikṣu puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā dvitīyo'napaga iti vā ahametamupāsa iti sa ya etamevamupāste dvitīyavānha bhavati nāsmādgaṇaśchidyate ॥ 11 ॥
sa hovāca gārgyo ya evāyaṁ chāyāmayaḥ puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā mṛtyuriti vā ahametamupāsa iti sa ya etamevamupāste sarvaṁ haivāsmiṁlloka āyureti nainaṁ purā kālānmṛtyurāgacchati ॥ 12 ॥
sa hovāca gārgyo ya evāyamātmani puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā ātmanvīti vā ahametamupāsa iti sa ya etamevamupāsta ātmanvī ha bhavatyātmanvinī hāsya prajā bhavati sa ha tūṣṇīmāsa gārgyaḥ ॥ 13 ॥
sa hovācājātaśatruretāvannū 3 ityetāvaddhīti naitāvatā viditaṁ bhavatīti sa hovāca gārgya upa tvā yānīti ॥ 14 ॥
sa hovācājātaśatruḥ pratilomaṁ caitadyadbrāhmaṇaḥ kṣatriyamupeyādbrahma me vakṣyatīti vyeva tvā jñapayiṣyāmīti taṁ pāṇāvādāyottasthau tau ha puruṣaṁ suptamājagmatustametairnāmabhirāmantrayāñcakre bṛhanpāṇḍaravāsaḥ soma rājanniti sa nottasthau taṁ pāṇināpeṣaṁ bodhayāñcakāra sa hottasthau ॥ 15 ॥
sa hovācājātaśatruryatraiṣa etatsupto'bhūdya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūtkuta etadāgāditi tadu ha na mene gārgyaḥ ॥ 16 ॥
sa hovācājātaśatruryatraiṣa etatsupto'bhūdya eṣa vijñānamayaḥ puruṣastadeṣāṁ prāṇānāṁ vijñānena vijñānamādāya ya eṣo'ntarhṛdaya ākāśastasmiñchete tāni yadā gṛhṇātyatha haitatpuruṣaḥ svapiti nāma tadgṛhīta eva prāṇo bhavati gṛhītā vāggṛhītaṁ cakṣurgṛhītaṁ śrotraṁ gṛhītaṁ manaḥ ॥ 17 ॥
sa yatraitatsvapnyayā carati te hāsya lokāstaduteva mahārājo bhavatyuteva mahābrāhmaṇa utevoccāvacaṁ nigacchati sa yathā mahārājo jānapadāngṛhītvā sve janapade yathākāmaṁ parivartetaivamevaiṣa etatprāṇāngṛhītvā sve śarīre yathākāmaṁ parivartate ॥ 18 ॥
atha yadā suṣupto bhavati yadā na kasyacana veda hitā nāma nāḍyo dvāsaptatiḥ sahasrāṇi hṛdayātpurītatamabhipratiṣṭhante tābhiḥ pratyavasṛpya purītati śete sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīmānandasya gatvā śayītaivamevaiṣa etacchete ॥ 19 ॥
sa yathorṇanābhistantunoccaredyathāgneḥ kṣudrā visphuliṅgā vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti tasyopaniṣatsatyasya satyamiti prāṇā vai satyaṁ teṣāmeṣa satyam ॥ 20 ॥
iti dvitīyādhyāyasya prathamaṁ brāhmaṇam ॥
yo ha vai śiśuṁ sādhānaṁ sapratyādhānaṁ sasthūṇaṁ sadāmaṁ veda sapta ha dviṣato bhrātṛvyānavaruṇaddhi । ayaṁ vāva śiśuryo'yaṁ madhyamaḥ prāṇastasyedamevādhānamidaṁ pratyādhānaṁ prāṇaḥ sthūṇānnaṁ dāma ॥ 1 ॥
tametāḥ saptākṣitaya upatiṣṭhante tadyā imā akṣanlohinyo rājayastābhirenaṁ rudro'nvāyatto'tha yā akṣannāpastābhiḥ parjanyo yā kanīnakā tayādityo yatkṛṣṇaṁ tenāgniryacchuklaṁ tenendro'dharayainaṁ vartanyā pṛthivyanvāyattā dyauruttarayā nāsyānnaṁ kṣīyate ya evaṁ veda ॥ 2 ॥
tadeṣa śloko bhavati । arvāgbilaścamasa ūrdhvabudhnastasminyaśo nihitaṁ viśvarūpam । tasyāsata ṛṣayaḥ sapta tīre vāgaṣṭamī brahmaṇā saṁvidāneti । arvāgbilaścamasa ūrdhvabudhna itīdaṁ tacchira eṣa hyarvāgbilaścamasa ūrdhvabudhnastasminyaśo nihitaṁ viśvarūpamiti prāṇā vai yaśo viśvarūpaṁ prāṇānetadāha tasyāsata ṛṣayaḥ sapta tīra iti prāṇā vā ṛṣayaḥ prāṇānetadāha vāgaṣṭamī brahmaṇā saṁvidāneti vāgghyaṣṭamī brahmaṇā saṁvitte ॥ 3 ॥
imāveva gotamabharadvājāvayameva gotamo'yaṁ bharadvāja imāveva viśvāmitrajamadagnī ayameva viśvāmitro'yaṁ jamadagnirimāveva vasiṣṭhakaśyapāvayameva vasiṣṭho'yaṁ kaśyapo vāgevātrirvācā hyannamadyate'ttirha vai nāmaitadyadatririti sarvasyāttā bhavati sarvamasyānnaṁ bhavati ya evaṁ veda ॥ 4 ॥
iti dvitīyādhyāyasya dvitīyam brāhmaṇam ॥
dve vāva brahmaṇo rūpe mūrtaṁ caivāmūrtaṁ ca martyaṁ cāmṛtaṁ ca sthitaṁ ca yacca sacca tyacca ॥ 1 ॥
tadetanmūrtaṁ yadanyadvāyoścāntarikṣāccaitanmartyametatsthitametatsattasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati sato hyeṣa rasaḥ ॥ 2 ॥
athāmūrtaṁ vāyuścāntarikṣaṁ caitadamṛtametadyadetattyattasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasminmaṇḍale puruṣastyasya hyeṣa rasa ityadhidaivatam ॥ 3 ॥
athādhyātmamidameva mūrtaṁ yadanyatprāṇācca yaścāyamantarātmannākāśa etanmartyametatsthitametatsattasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ sato hyeṣa rasaḥ ॥ 4 ॥
athāmūrtaṁ prāṇaśca yaścāyamantarātmannākāśa etadamṛtametadyadetattyattasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo'yaṁ dakṣiṇe'kṣanpuruṣastyasya hyeṣa rasaḥ ॥ 5 ॥
tasya haitasya puruṣasya rūpam । yathā māhārajanaṁ vāso yathā pāṇḍvāvikaṁ yathendragopo yathāgnyarciryathā puṇḍarīkaṁ yathā sakṛdvidyuttaṁ sakṛdvidyutteva ha vā asya śrīrbhavati ya evaṁ vedāthāta ādeśo neti neti na hyetasmāditi netyanyatparamastyatha nāmadheyaṁ satyasya satyamiti prāṇā vai satyaṁ teṣāmeṣa satyam ॥ 6 ॥
iti dvitīyādhyāyasya tṛtīyaṁ brāhmaṇam ॥
maitreyīti hovāca yājñavalkya udyāsyanvā are'hamasmātsthānādasmi hanta te'nayā kātyāyanyāntaṁ karavāṇīti ॥ 1 ॥
sā hovāca maitreyī । yannu ma iyaṁ bhagoḥ sarvā pṛthivī vittena pūrṇā syātkathaṁ tenāmṛtā syāmiti neti hovāca yājñavalkyo yathaivopakaraṇavatāṁ jīvitaṁ tathaiva te jīvitaṁ syādamṛtatvasya tu nāśāsti vitteneti ॥ 2 ॥
sā hovāca maitreyī yenāhaṁ nāmṛtā syāṁ kimahaṁ tena kuryāṁ yadeva bhagavānveda tadeva me brūhīti ॥ 3 ॥
sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṁ bhāṣasa ehyāssva vyākhyāsyāmi te vyācakṣāṇasya tu me nididhyāsasveti ॥ 4 ॥
sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavatyātmanastu kāmāya patiḥ priyo bhavati । na vā are jāyāyai kāmāya jāyā priyā bhavatyātmanastu kāmāya jāyā priyā bhavati । na vā are putrāṇāṁ kāmāya putrāḥ priyā bhavantyātmanastu kāmāya putrāḥ priyā bhavanti । na vā are vittasya kāmāya vittaṁ priyaṁ bhavatyātmanastu kāmāya vittaṁ priyaṁ bhavati । na vā are brahmaṇaḥ kāmāya brahma priyaṁ bhavatyātmanastu kāmāya brahma priyaṁ bhavati । na vā are kṣatrasya kāmāya kṣatraṁ priyaṁ bhavatyātmanastu kāmāya kṣatraṁ priyaṁ bhavati । na vā are lokānāṁ kāmāya lokāḥ priyā bhavantyātmanastu kāmāya lokāḥ priyā bhavanti । na vā are devānāṁ kāmāya devāḥ priyā bhavantyātmanastu kāmāya devāḥ priyā bhavanti । na vā are bhūtānāṁ kāmāya bhūtāni priyāṇi bhavantyātmanastu kāmāya bhūtāni priyāṇi bhavanti । na vā are sarvasya kāmāya sarvaṁ priyaṁ bhavatyātmanastu kāmāya sarvaṁ priyaṁ bhavati । ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmano vā are darśanena śravaṇena matyā vijñānenedaṁ sarvaṁ viditam ॥ 5 ॥
brahma taṁ parādādyo'nyatrātmano brahma veda kṣattraṁ taṁ parādādyo'nyatrātmanaḥ kṣattraṁ veda lokāstaṁ parāduryo'nyatrātmano lokānveda devāstaṁ parāduryo'nyatrātmano devānveda bhūtāni taṁ parāduryo'nyatrātmano bhūtāni veda sarvaṁ taṁ parādādyo'nyatrātmanaḥ sarvaṁ vededaṁ brahmedaṁ kṣattramime lokā ime devā imāni bhūtānīdaṁ sarvaṁ yadayamātmā ॥ 6 ॥
sa yathā dundubherhanyamānasya na bāhyāñśabdāñśaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ ॥ 7 ॥
sa yathā śaṅkhasya dhmāyamānasya na bāhyāñśabdāñśaknuyādgrahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ ॥ 8 ॥
sa yathā vīṇāyai vādyamānāyai na bāhyāñśabdāñśaknuyādgrahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ ॥ 9 ॥
sa yathārdraidhāgnerabhyāhitātpṛthagdhūmā viniścarantyevaṁ vā are'sya mahato bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṁ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānānyasyaivaitāni niśvasitāni ॥ 10 ॥
sa yathā sarvāsāmapāṁ samudra ekāyanamevaṁ sarveṣāṁ sparśānāṁ tvagekāyanamevaṁ sarveṣāṁ gandhānāṁ nāsike ekāyanamevaṁ sarveṣāṁ rasānāṁ jihvaikāyanamevaṁ sarveṣāṁ rūpāṇāṁ cakṣurekāyanamevaṁ sarveṣāṁ śabdānāṁ śrotramekāyanamevaṁ sarveṣāṁ saṅkalpānāṁ mana ekāyanamevaṁ sarvāsāṁ vidyānāṁ hṛdayamekāyanamevaṁ sarveṣāṁ karmaṇāṁ hastāvekāyanamevaṁ sarveṣāmānandānāmupastha ekāyanamevaṁ sarveṣāṁ visargāṇāṁ pāyurekāyanamevaṁ sarveṣāmadhvanāṁ pādāvekāyanamevaṁ sarveṣāṁ vedānāṁ vāgekāyanam ॥ 11 ॥
sa yathā saindhavakhilya udake prāsta udakamevānuvilīyeta na hāsyodgrahaṇāyeva syāt । yato yatastvādadīta lavaṇamevaivaṁ vā ara idaṁ mahadbhūtamanantamapāraṁ vijñānaghana eva । etebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṁjñāstītyare bravīmīti hovāca yājñavalkyaḥ ॥ 12 ॥
sā hovāca maitreyyatraiva mā bhagavānamūmuhanna pretya saṁjñāstīti sa hovāca na vā are'haṁ mohaṁ bravīmyalaṁ vā ara idaṁ vijñānāya ॥ 13 ॥
yatra hi dvaitamiva bhavati taditara itaraṁ jighrati taditara itaraṁ paśyati taditara itaraṁ śṛṇoti taditara itaramabhivadati taditara itaraṁ manute maditara itaraṁ vijānāti yatra vā asya sarvamātmaivābhūttatkena kaṁ jighrettatkena kaṁ paśyettatkena kaṁ śṛṇuyāttatkena kamabhivadettatkena kaṁ manvīta tatkena kaṁ vijānīyāt । yenedaṁ sarvaṁ vijānāti taṁ kena vijānīyādvijñātāramare kena vijānīyāditi ॥ 14 ॥
iti dvitīyādhyāyasya caturthaṁ brāhmaṇam ॥
iyaṁ pṛthivī sarveṣāṁ bhūtānāṁ madhvasyai pṛthivyai sarvāṇi bhūtāni madhu yaścāyamasyāṁ pṛthivyāṁ tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ śārīrastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 1 ॥
imā āpaḥ sarveṣāṁ bhūtānāṁ madhvāsāmapāṁ sarvāṇi bhūtāni madhu yaścāyamāsvapsu tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ raitasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 2 ॥
ayamagniḥ sarveṣāṁ bhūtānāṁ madhvasyāgneḥ sarvāṇi bhūtāni madhu yaścāyamasminnagnau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ vāṅmayastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 3 ॥
ayaṁ vāyuḥ sarveṣāṁ bhūtānāṁ madhvasya vāyoḥ sarvāṇi bhūtāni madhu yaścāyamasminvāyau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ prāṇastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 4 ॥
ayamādityaḥ sarveṣāṁ bhūtānāṁ madhvasyādityasya sarvāṇi bhūtāni madhu yaścāyamasminnāditye tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ cākṣuṣastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 5 ॥
imā diśaḥ sarveṣāṁ bhūtānāṁ madhvāsāṁ diśāṁ sarvāṇi bhūtāni madhu yaścāyamāsu dikṣu tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ śrautraḥ prātiśrutkastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 6 ॥
ayaṁ candraḥ sarveṣāṁ bhūtānāṁ madhvasya candrasya sarvāṇi bhūtāni madhu yaścāyamasmiṁścandre tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ mānasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 7 ॥
iyaṁ vidyutsarveṣāṁ bhūtānāṁ madhvasyai vidyutaḥ sarvāṇi bhūtāni madhu yaścāyamasyāṁ vidyuti tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ taijasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 8 ॥
ayaṁ stanayitnuḥ sarveṣāṁ bhūtānāṁ madhvasya stanayitnoḥ sarvāṇi bhūtāni madhu yaścāyamasminstanayitnau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ śābdaḥ sauvarastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 9 ॥
ayamākāśaḥ sarveṣāṁ bhūtānāṁ madhvasyākāśasya sarvāṇi bhūtāni madhu yaścāyamasminnākāśe tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ hṛdyākāśastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 10 ॥
ayaṁ dharmaḥ sarveṣāṁ bhūtānāṁ madhvasya dharmasya sarvāṇi bhūtāni madhu yaścāyamasmindharme tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ dhārmastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 11 ॥
idaṁ satyaṁ sarveṣāṁ bhūtānāṁ madhvasya satyasya sarvāṇi bhūtāni madhu yaścāyamasminsatye tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ sātyastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 12 ॥
idaṁ mānuṣaṁ sarveṣāṁ bhūtānāṁ madhvasya mānuṣasya sarvāṇi bhūtāni madhu yaścāyamasminmānuṣe tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ mānuṣastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 13 ॥
ayamātmā sarveṣāṁ bhūtānāṁ madhvasyātmanaḥ sarvāṇi bhūtāni madhu yaścāyamasminnātmani tejomayo'mṛtamayaḥ puruṣo yaścāyamātmā tejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 14 ॥
sa vā ayamātmā sarveṣāṁ bhūtānāmadhipatiḥ sarveṣāṁ bhūtānāṁ rājā tadyathā rathanābhau ca rathanemau cārāḥ sarve samarpitā evamevāsminnātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ ॥ 15 ॥
idaṁ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat । tadvāṁ narā sanaye daṁsa ugramāviṣkṛṇomi tanyaturna vṛṣṭim । dadhyaṅ ha yanmadhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāceti ॥ 16 ॥
idaṁ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat । ātharvaṇāyāśvinau dadhīce'śvyaṁ śiraḥ pratyairayatam । sa vāṁ madhu pravocadṛtāyantvāṣṭraṁ yaddasrāvapi kakṣyaṁ vāmiti ॥ 17 ॥
idaṁ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat । puraścakre dvipadaḥ puraścakre catuṣpadaḥ । puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśaditi । sa vā ayaṁ puruṣaḥ sarvāsu pūrṣu puriśayo nainena kiñcanānāvṛtaṁ nainena kiñcanāsaṁvṛtam ॥ 18 ॥
idaṁ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat । rūpaṁ rūpaṁ pratirūpo babhūva tadasya rūpaṁ praticakṣaṇāya । indro māyābhiḥ pururūpa īyate yuktā hyasya harayaḥ śatā daśeti । ayaṁ vai harayo'yaṁ vai daśa ca sahasrāṇi bahūni cānantāni ca tadetadbrahmāpūrvamanaparamanantaramabāhyamayamātmā brahma sarvānubhūrityanuśāsanam ॥ 19 ॥
iti dvitīyādhyāyasya pañcamaṁ brāhmaṇam ॥
atha vaṁśaḥ pautimāṣyo gaupavanādgaupavanaḥ pautimāṣyātpautimāṣyo gaupavanādgaupavanaḥ kauśikātkauśikaḥ kauṇḍinyātkauṇḍinyaḥ śāṇḍilyācchāṇḍilyaḥ kauśikācca gautamācca gautamaḥ ॥ 1 ॥
āgniveśyādāgniveśyaḥ śāṇḍilyāccānabhimlātāccānabhimlāta ānabhimlātādānabhimlāta ānabhimlātādānabhimlāto gautamādgautamaḥ saitavaprācīnayogyābhyāṁ saitavaprācīnayogyau pārāśaryātpāraśaryo bhāradvājādbhāradvājo bhāradvājācca gautamācca gautamo bhāradvājādbhāradvājaḥ pārāśaryātpārāśaryo baijavāpāyanādbaijavāpāyanaḥ kauśikāyaneḥ kauśikāyaniḥ ॥ 2 ॥
ghṛtakauśikādghṛtakauśikaḥ pārāśaryāyaṇātpārāśaryāyaṇaḥ pārāśaryātpārāśaryo jātūkarṇyājjātūkarṇya āsurāyaṇācca yāskāccāsurāyaṇastraivaṇestraivaṇiraupajandhaneraupajandhanirāsurerāsurirbhāradvājādbhāradvāja ātreyādātreyo māṇṭermāṇṭirgautamādgautamo gautamādgautamo vātsyādvātsyaḥ śāṇḍilyācchāṇḍilyaḥ kaiśoryātkāpyātkaiśoryaḥ kāpyaḥ kumārahāritātkumārahārito gālavādgālavo vidarbhīkauṇḍinyādvidarbhīkauṇḍinyo vatsanapāto bābhravādvatsanapādbābhravaḥ pathaḥ saubharātpanthāḥ saubharo'yāsyādāṅgirasādayāsya āṅgirasa ābhūtestvāṣṭrādābhūtistvāṣṭro viśvarūpāttvāṣṭrādviśvarūpastvāṣṭro'śvibhyāmaśvinau dadhīca ātharvaṇāddadhyaṅṅātharvaṇo'tharvaṇo daivādatharvā daivo mṛtyoḥ prādhvaṁsanānmṛtyuḥ prādhvaṁsanaḥ pradhvaṁsanātpradhvaṁsana ekarṣerekarṣirvipracittervipracittirvyaṣṭervyaṣṭiḥ sanāroḥ sanāruḥ sanātanātsanātanaḥ sanagātsanagaḥ parameṣṭhinaḥ parameṣṭhī brahmaṇo brahma svayambhu brahmaṇe namaḥ ॥ 3 ॥
iti dvitīyādhyāyasya ṣaṣṭhaṁ brāhmaṇam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau bṛhadāraṇyakopaniṣadbhāṣye dvitīyo'dhyāyaḥ ॥
oṁ janako ha vaideho bahudakṣiṇena yajñeneje tatra ha kurupañcālānāṁ brāhmaṇā abhisametā babhūvustasya ha janakasya vaidehasya vijijñāsā babhūva kaḥsvideṣāṁ brāhmaṇānāmanūcānatama iti sa ha gavāṁ sahasramavarurodha daśa daśa pādā ekaikasyāḥ śṛṅgayorābaddhā babhūvuḥ ॥ 1 ॥
tānhovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatāmiti । te ha brāhmaṇā na dadhṛṣuratha ha yājñavalkyaḥ svameva brahmacāriṇamuvācaitāḥ somyodaja sāmaśravā3 iti tā hodācakāra te ha brāhmaṇāścukrudhuḥ kathaṁ no brahmiṣṭho bruvītetyatha ha janakasya vaidehasya hotāśvalo babhūva sa hainaṁ papraccha tvaṁ nu khalu no yājñavalkya brahmiṣṭho'sī3 iti sa hovāca nāmo vayaṁ brahmiṣṭhāya kurmo gokāmā eva vayaṁ sma iti taṁ ha tata eva praṣṭuṁ dadhre hotāśvalaḥ ॥ 2 ॥
yājñavalkyeti hovāca yadidaṁ sarvaṁ mṛtyunāptaṁ sarvaṁ mṛtyunābhipannaṁ kena yajamāno mṛtyorāptimatimucyata iti hotrartvijāgninā vācā vāgvai yajñasya hotā tadyeyaṁ vākso'yamagniḥ sa hotā sa muktiḥ sātimuktiḥ ॥ 3 ॥
yājñavalkyeti hovāca yadidaṁ sarvamahorātrābhyāmāptaṁ sarvamahorātrābhyāmabhipannaṁ kena yajamāno'horātrayorāptimatimucyata ityadhvaryuṇartvijā cakṣuṣādityena cakṣurvai yajñasyādhvaryustadyadidaṁ cakṣuḥ so'sāvādityaḥ so'dhvaryuḥ sa muktiḥ sātimuktiḥ ॥ 4 ॥
yājñavalkyeti hovāca yadidaṁ sarvaṁ pūrvapakṣāparapakṣābhyāmāptaṁ sarvaṁ pūrvapakṣāparapakṣābhyāmabhipannaṁ kena yajamānaḥ pūrvapakṣāparapakṣayorāptimatimucyata ityudgātrartvijā vāyunā prāṇena prāṇo vai yajñasyodgātā tadyo'yaṁ prāṇaḥ sa vāyuḥ sa udgātā sa muktiḥ sātimuktiḥ ॥ 5 ॥
yājñavalkyeti hovāca yadidamantarikṣamanārambaṇamiva kenākrameṇa yajamānaḥ svargaṁ lokamākramata iti brahmaṇartvijā manasā candreṇa mano vai yajñasya brahmā tadyadidaṁ manaḥ so'sau candraḥ sa brahmā sa muktiḥ sātimuktirityatimokṣā atha sampadaḥ ॥ 6 ॥
yājñavalkyeti hovāca katibhirayamadyargbhirhotāsminyajñe kariṣyatīti tisṛbhiriti katamāstāstisra iti puronuvākyā ca yājyā ca śasyaiva tṛtīyā kiṁ tābhirjayatīti yatkiñcedaṁ prāṇabhṛditi ॥ 7 ॥
yājñavalkyeti hovāca katyayamadyādhvaryurasminyajña āhutīrhoṣyatīti tisra iti katamāstāstisra iti yā hutā ujjvalanti yā hutā atinedante yā hutā adhiśerate kiṁ tābhirjayatīti yā hutā ujjvalanti devalokameva tābhirjayati dīpyata iva hi devaloko yā hutā atinedante pitṛlokameva tābhirjayatyatīva hi pitṛloko yā hutā adhiśerate manuṣyalokameva tābhirjayatyadha iva hi manuṣyalokaḥ ॥ 8 ॥
yājñavalkyeti hovāca katibhirayamadya brahmā yajñaṁ dakṣiṇato devatābhirgopāyatītyekayeti katamā saiketi mama evetyanantaṁ vai mano'nantā viśve devā anantameva sa tena lokaṁ jayati ॥ 9 ॥
yājñavalkyeti hovāca katyayamadyodgātāsminyajñe stotriyāḥ stoṣyatīti tisra iti katamāstāstisra iti puronuvākyā ca yājyā ca śasyaiva tṛtīyā katamāstā yā adhyātmamiti prāṇa eva puronuvākyāpāno yājyā vyānaḥ śasyā kiṁ tābhirjayatīti pṛthivīlokameva puronuvākyayā jayatyantarikṣalokaṁ yājyayā dyulokaṁ śasyayā tato ha hotāśvala upararāma ॥ 10 ॥
iti tṛtīyādhyāyasya prathamaṁ brāhmaṇam ॥
atha hainaṁ jāratkārava ārtabhāgaḥ papraccha yājñavalkyeti hovāca kati grahāḥ katyatigrahā iti । aṣṭau grahā aṣṭāvatigrahā iti ye te'ṣṭau grahā aṣṭāvatigrahāḥ katame ta iti ॥ 1 ॥
prāṇo vai grahaḥ so'pānenātigrāheṇa gṛhīto'pānena hi gandhāñjighrati ॥ 2 ॥
vāgvai grahaḥ sa nāmnātigrāheṇa gṛhīto vācā hi nāmānyabhivadati ॥ 3 ॥
jihvā vai grahaḥ sa rasenātigrāheṇa gṛhīto jihvayā hi rasānvijānāti ॥ 4 ॥
cakṣurvai grahaḥ sa rūpeṇātigrāheṇa gṛhītaścakṣuṣā hi rūpāṇi paśyati ॥ 5 ॥
śrotraṁ vai grahaḥ sa śabdenātigrāheṇa gṛhītaḥ śrotreṇa hi śabdāñśṛṇoti ॥ 6 ॥
mano vai grahaḥ sa kāmenātigrāheṇa gṛhīto manasā hi kāmānkāmayate ॥ 7 ॥
hastau vai grahaḥ sa karmaṇātigrāheṇa gṛhīto hastābhyāṁ hi karma karoti ॥ 8 ॥
tvagvai grahaḥ sa sparśenātigrāheṇa gṛhītastvacā hi sparśānvedayata ityete'ṣṭau grahā aṣṭāvatigrahāḥ ॥ 9 ॥
yājñavalkyeti hovāca yadidaṁ sarvaṁ mṛtyorannaṁ kā svitsā devatā yasyā mṛtyurannamityagnirvai mṛtyuḥ so'pāmannamapa punarmṛtyuṁ jayati ॥ 10 ॥
yājñavalkyeti hovāca yatrāyaṁ puruṣo mriyata udasmātprāṇāḥ krāmantyāho3 neti neti hovāca yājñavalkyo'traiva samavanīyante sa ucchvayatyādhmāyatyādhmāto mṛtaḥ śete ॥ 11 ॥
yājñavalkyeti hovāca yatrāyaṁ puruṣo mriyate kimenaṁ na jahātīti nāmetyanantaṁ vai nāmānantā viśve devā anantameva satena lokaṁ jayati ॥ 12 ॥
yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṁ vāgapyeti vātaṁ prāṇaścakṣurādityaṁ manaścandraṁ diśaḥ śrotraṁ pṛthivīṁ śarīramākāśamātmauṣadhīrlomāni vanaspatīnkeśā apsu lohitaṁ ca retaśca nidhīyate kvāyaṁ tadā puruṣo bhavatītyāhara somya hastamārtabhāgāvāmevaitasya vediṣyāvo na nāvetatsajana iti । tau hotkramya mantrayāñcakrāte tau ha yadūcatuḥ karma haiva tadūcaturatha yatpraśaśaṁsatuḥ karma haiva tatpraśaśaṁsatuḥ puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti tato ha jāratkārava ārtabhāga upararāma ॥ 13 ॥
iti tṛtīyādhyāyasya dvitīyaṁ brāhmaṇam ॥
atha hainaṁ bhujyurlāhyāyaniḥ papraccha yājñavalkyeti hovāca । madreṣu carakāḥ paryavrajāma te patañjalasya kāpyasya gṛhānaima tasyāsīdduhitā gandharvagṛhītā tamapṛcchāma ko'sīti so'bravītsudhanvāṅgirasa iti taṁ yadā lokānāmantānapṛcchāmāthainamabrūma kva pārikṣitā abhavanniti kva pārikṣitā abhavansa tvā pṛcchāmi yājñavalkya kva pārikṣitā abhavanniti ॥ 1 ॥
sa hovācovāca vai so'gacchanvai te tadyatrāśvamedhayājino gacchantīti kva nvaśvamedhayājino gacchantīti dvātriṁśataṁ vai devarathāhnyānyayaṁ lokastaṁ samantaṁ pṛthivī dvistāvatparyeti tāṁ samantaṁ pṛthivīṁ dvistāvatsamudraḥ paryeti tadyāvatī kṣurasya dhārā yāvadvā pakṣikāyāḥ patraṁ tāvānantareṇākāśastānindraḥ suparṇo bhūtvā vāyave prāyacchattānvāyurātmani dhitvā tatrāgamayadyatrāśvamedhayājino'bhavannityevamiva vai sa vāyumeva praśaśaṁsa tasmādvāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṁ jayati ya evaṁ veda tato ha bhujyurlāhyāyanirupararāma ॥ 2 ॥
atha hainamuṣastaścākrāyaṇaḥ papraccha yājñavalkyeti hovāca yatsākṣādaparokṣādbrahma ya ātmā sarvāntarastaṁ me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ katamo yājñavalkya sarvāntaro yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaro yo'pānenāpānīti sa ta ātmā sarvāntaro yo vyānena vyānīti sa ta ātmā sarvāntaro ya udānenodāniti sa ta ātmā sarvāntara eṣa ta ātmā sarvāntaraḥ ॥ 1 ॥
sa hovācoṣastaścākrāyaṇo yathā vibrūyādasau gaurasāvaśva ityevamevaitadvyapadiṣṭaṁ bhavati yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṁ me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ katamo yājñavalkya sarvāntaraḥ । na dṛṣṭerdraṣṭāraṁ paśyerna śruteḥ śrotāraṁ śṛṇuyā na matermantāraṁ manvīthā na vijñātervijñātāraṁ vijānīyāḥ । eṣa ta ātmā sarvāntaro'to'nyadārtaṁ tato hoṣastaścākrāyaṇa upararāma ॥ 2 ॥
iti tṛtīyādhyāyasya caturthaṁ brāhmaṇam ॥
atha hainaṁ kaholaḥ kauṣītakeyaḥ papraccha yājñavalkyeti hovāca yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṁ me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ । katamo yājñavalkya sarvāntaro yo'śanāyāpipāse śokaṁ mohaṁ jarāṁ mṛtyumatyeti । etaṁ vai tamātmānaṁ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṁ caranti yā hyeva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇobhe hyete eṣaṇe eva bhavataḥ । tasmādbrāhmaṇaḥ pāṇḍityaṁ nirvidya bālyena tiṣṭhāset । bālyaṁ ca pāṇḍityaṁ ca nirvidyātha muniramaunaṁ ca maunaṁ ca nirvidyātha brāhmaṇaḥ sa brāhmaṇaḥ kena syādyena syāttenedṛśa evāto'nyadārtaṁ tato ha kaholaḥ kauṣītakeya upararāma ॥ 1 ॥
iti tṛtīyādhyāyasya pañcamaṁ brāhmaṇam ॥
atha hainaṁ gārgī vācaknavī papraccha yājñavalkyeti hovāca yadidaṁ sarvamapsvotaṁ ca protaṁ ca kasminnu khalvāpa otāśca protāśceti vāyau gārgīti kasminnu khalu vāyurotaśca protaścetyantarikṣalokeṣu gārgīti kasminnu khalvantarikṣalokā otāśca protāśceti gandharvalokeṣu gārgīti kasminnu khalu gandharvalokā otāśca protāścetyādityalokeṣu gārgīti kasminnu khalvādityalokā otāśca protāśceti candralokeṣu gārgīti kasminnu khalu candralokā otāśca protāśceti nakṣatralokeṣu gārgīti kasminnu khalu nakṣatralokā otāśca protāśceti devalokeṣu gārgīti kasminnu khalu devalokā otāśca protāścetīndralokeṣu gārgīti kasminnu khalvindralokā otāśca protāśceti prajāpatilokeṣu gārgīti kasminnu khalu prajāpatilokā otāśca protāśceti brahmalokeṣu gārgīti kasminnu khalu brahmalokā otāśca protāśceti sa hovāca gārgi mātiprākṣīrmā te mūrdhā vyapaptadanatipraśnyāṁ vai devatāmatipṛcchasi gārgi mātiprākṣīriti tato ha gārgī vācaknavyupararāma ॥ 1 ॥
iti tṛtīyādhyāyasya ṣaṣṭhaṁ brāhmaṇam ॥
atha hainamuddālaka āruṇiḥ papraccha yājñavalkyeti hovāca madreṣvavasāma patañjalasya kāpyasya gṛheṣu yajñamadhīyānāstasyāsīdbhāryā gandharvagṛhītā tamapṛcchāma ko'sīti so'bravītkabandha ātharvaṇa iti so'bravītpatañjalaṁ kāpyaṁ yājñikāṁśca vettha nu tvaṁ kāpya tatsūtraṁ yenāyaṁ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavantīti so'bravītpatañjalaḥ kāpyo nāhaṁ tadbhagavanvedeti so'bravītpatañjalaṁ kāpyaṁ yājñikāṁśca vettha nu tvaṁ kāpya tamantaryāmiṇaṁ ya imaṁ ca lokaṁ paraṁ ca lokaṁ sarvāṇi ca bhūtāni yo'ntaro yamayatīti so'bravītpatañjalaḥ kāpyo nāhaṁ taṁ bhagavanvedeti so'bravītpatañjalaṁ kāpyaṁ yājñikāṁśca yo vai tatkāpya sūtraṁ vidyāttaṁ cāntaryāmiṇamiti sa brahmavitsa lokavitsa devavitsa vedavitsa bhūtavitsa ātmavitsa sarvaviditi tebhyo'bravīttadahaṁ veda taccettvaṁ yājñavalkya sūtramavidvāṁstaṁ cāntaryāmiṇaṁ brahmagavīrudajase mūrdhā te vipatiṣyatīti veda vā ahaṁ gautama tatsūtraṁ taṁ cāntaryāmiṇamiti yo vā idaṁ kaścidbrūyādveda vedeti yathā vettha tathā brūhīti ॥ 1 ॥
sa hovāca vāyurvai gautama tatsūtraṁ vāyunā vai gautama sūtreṇāyaṁ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavanti tasmādvai gautama puruṣaṁ pretamāhurvyasraṁsiṣatāsyāṅgānīti vāyunā hi gautama sūtreṇa sandṛbdhāni bhavantītyevamevaitadyājñavalkyāntaryāmiṇaṁ brūhīti ॥ 2 ॥
yaḥ pṛthivyāṁ tiṣṭhanpṛthivyā antaro yaṁ pṛthivī na veda yasya pṛthivī śarīraṁ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 3 ॥
yo'psu tiṣṭhannadbhyo'ntaro yamāpo na viduryasyāpaḥ śarīraṁ yo'po'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 4 ॥
yo'gnau tiṣṭhannagnerantaro yamagnirna veda yasyāgniḥ śarīraṁ yo'gnimantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 5 ॥
yo'ntarikṣe tiṣṭhannantarikṣādantaro yamantarikṣaṁ na veda yasyāntarikṣaṁ śarīraṁ yo'ntarikṣamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 6 ॥
yo vāyau tiṣṭhanvāyorantaro yaṁ vāyurna veda yasya vāyuḥ śarīraṁ yo vāyumantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 7 ॥
yo divi tiṣṭhandivo'ntaroyaṁ dyaurna veda yasya dyauḥ śarīraṁ yo divamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 8 ॥
ya āditye tiṣṭhannādityādantaro yamādityo na veda yasyādityaḥ śarīraṁ ya ādityamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 9 ॥
yo dikṣu tiṣṭhandigbhyo'ntaro yaṁ diśo na viduryasya diśaḥ śarīraṁ yo diśo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 10 ॥
yaścāndratārake tiṣṭhaṁścandratārakādantaro yaṁ candratārakaṁ na veda yasya candratārakaṁ śarīraṁ yaścandratārakamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 11 ॥
ya ākāśe tiṣṭhannākāśādantaro yamākāśo na veda yasyākāśaḥ śarīraṁ ya ākāśamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 12 ॥
yastamasi tiṣṭhaṁstamaso'ntaro yaṁ tamo na veda yasya tamaḥ śarīraṁ yastamo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 13 ॥
yastejasi tiṣṭhaṁstejaso'ntaro yaṁ tejo na veda yasya tejaḥ śarīraṁ yastejo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛta ityadhidaivatamathādhibhūtam ॥ 14 ॥
yaḥ sarveṣu bhūteṣu tiṣṭhansarvebhyo bhūtebhyo'ntaro yaṁ sarvāṇi bhūtāni na viduryasya sarvāṇi bhūtāni śarīraṁ yaḥ sarvāṇi bhūtānyantaro yamayatyeṣa ta ātmāntaryāmyamṛta ityadhibhūtamathādhyātmam ॥ 15 ॥
yaḥ prāṇe tiṣṭhanprāṇādantaro yaṁ prāṇo na veda yasya prāṇaḥ śarīraṁ yaḥ prāṇamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 16 ॥
yo vāci tiṣṭhanvāco'ntaro yaṁ vāṅna veda yasya vākśarīraṁ yo vācamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 17 ॥
yaścakṣuṣi tiṣṭhaṁścakṣuṣo'ntaro yaṁ cakṣurna veda yasya cakṣuḥ śarīraṁ yaścakṣurantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 18 ॥
yaḥ śrotre tiṣṭhañchrotrādantaro yaṁ śrotraṁ na veda yasya śrotraṁ śarīraṁ yaḥ śrotramantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 19 ॥
yo manasi tiṣṭhanmanaso'ntaro yaṁ mano na veda yasya manaḥ śarīraṁ yo mano'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 20 ॥
yastvaci tiṣṭaṁ stvaco'ntaro yaṁ tvaṅna veda yasya tvakśarīraṁ yastvacamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 21 ॥
yo vijñāne tiṣṭhanvijñānādantaro yaṁ vijñānaṁ na veda yasya vijñānaṁ śarīraṁ yo vijñānamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 22 ॥
yo retasi tiṣṭhanretaso'ntaro yaṁ reto na veda yasya retaḥ śarīraṁ yo reto'ntaro yamayatyeṣa ta ātmāntaryāmyamṛto'dṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā nānyo'to'sti draṣṭā nānyo'to'sti śrotā nānyo'to'sti mantā nānyo'to'sti vijñātaiṣa ta ātmāntaryāmyamṛto'to'nyadārtaṁ tato hoddālaka āruṇirupararāma ॥ 23 ॥
iti tṛtīyādhyāyasya saptamaṁ brāhmaṇam ॥
atha ha vācaknavyuvāca brāhmaṇā bhagavanto hantāhamimaṁ dvau praśnau prakṣyāmi tau cenme vakṣyati na vai jātu yuṣmākamimaṁ kaścidbrahmodyaṁ jeteti pṛccha gārgīti ॥ 1 ॥
sā hovācāhaṁ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṁ dhanuradhijyaṁ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhedevamevāhaṁ tvā dvābhyāṁ praśnābhyāmupādasthāṁ tau me brūhīti pṛccha gārgīti ॥ 2 ॥
sā hovāca yadūrdhvaṁ yājñavalkya divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṁ ca bhavacca bhaviṣyaccetyācakṣate kasmiṁstadotaṁ ca protaṁ ceti ॥ 3 ॥
sa hovāca yadūrdhvaṁ gārgi divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṁ ca bhavacca bhaviṣyaccetyācakṣata ākāśe tadotaṁ ca protaṁ ceti ॥ 4 ॥
sā hovāca namaste'stu yājñavalkya yo ma etaṁ vyavoco'parasmai dhārayasveti pṛccha gārgīti ॥ 5 ॥
sā hovāca yadūrdhvaṁ yājñavalkya divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṁ ca bhavacca bhaviṣyaccetyācakṣate kasmiṁstadotaṁ ca protaṁ ceti ॥ 6 ॥
sa hovāca yadūrdhvaṁ gārgi divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṁ ca bhavacca bhaviṣyaccetyācakṣata ākāśa eva tadotaṁ ca protaṁ ceti kasminnu khalvākāśa otaśca protaśceti ॥ 7 ॥
sa hovācaitadvai tadakṣaraṁ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasnehamacchāyamatamo'vāyvanākāśamasaṅgamarasamagandhamacakṣuṣkamaśrotramavāgamano'tejaskamaprāṇamamukhamamātramanantaramabāhyaṁ na tadaśnāti kiñcana na tadaśnāti kaścana ॥ 8 ॥
etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhata etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhata etasya vā akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇyardhamāsā māsā ṛtavaḥ saṁvatsarā iti vidhṛtāstiṣṭhantyetasya vā akṣarasya praśāsane gārgi prācyo'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo'nyā yāṁ yāṁ ca diśamanvetasya vā akṣarasya praśāsane gārgi dadato manuṣyāḥ praśaṁsanti yajamānaṁ devā darvīṁ pitaro'nvāyattāḥ ॥ 9 ॥
yo vā etadakṣaraṁ gārgyaviditvāsmiṅlloke juhoti yajate tapastapyate bahūni varṣasahasrāṇyantavadevāsya tadbhavati yo vā etadakṣaraṁ gārgyaviditvāsmāllokātpraiti sa kṛpaṇo'tha ya etadakṣaraṁ gārgi viditvāsmāllokātpraiti sa brāhmaṇaḥ ॥ 10 ॥
tadvā etadakṣaraṁ gārgyadṛṣṭaṁ draṣṭraśrutaṁ śrotramataṁ mantravijñātaṁ vijñātṛ nānyadato'sti draṣṭṛ nānyadato'sti śrotṛ nānyadato'sti mantṛ nānyadato'sti vijñātretasminnu khalvakṣare gārgyākāśa otaśca protaśceti ॥ 11 ॥
sā hovāca brāhmaṇā bhagavantastadeva bahumanyedhvaṁ yadasmānnamaskāreṇa mucyedhvaṁ na vai jātu yuṣmākamimaṁ kaścidbrahmodyaṁ jeteti tato ha vācaknavyupararāma ॥ 12 ॥
iti tṛtīyādhyāyasya aṣṭamaṁ brāhmaṇam ॥
atha hainaṁ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividyucyante trayaśca trī ca śatā trayaśca trī ca sahasretyomiti hovāca katyeva devā yājñavalkyeti trayastriṁśadityomiti hovāca katyeva devā yājñavalkyeti ṣaḍityomiti hovāca katyeva devā yājñavalkyeti traya ityomiti hovāca katyeva devā yājñavalkyeti dvāvityomiti hovāca katyeva devā yājñavalkyetyadhyardha ityomiti hovāca katyeva devā yājñavalkyetyeka ityomiti hovāca katame te trayaśca trī ca śatā trayaśca trī ca sahasreti ॥ 1 ॥
sa hovāca mahimāna evaiṣāmete trayastriṁśattveva devā iti katame te trayastriṁśadityaṣṭau vasava ekādaśa rudrā dvādaśādityāsta ekatriṁśadindraścaiva prajāpatiśca trayastriṁśāviti ॥ 2 ॥
katame vasava ityagniśca pṛthivī ca vāyuścāntarikṣaṁ cādityaśca dyauśca candramāśca nakṣatrāṇi caite vasava eteṣu hīdaṁ sarvaṁ hitamiti tasmādvasava iti ॥ 3 ॥
katame rudrā iti daśeme puruṣe prāṇā ātmaikādaśaste yadāsmāccharīrānmartyādutkrāmantyatha rodayanti tadyadrodayanti tasmādrudrā iti ॥ 4 ॥
katama ādityā iti dvādaśa vai māsāḥ saṁvatsarasyaita ādityā ete hīdaṁ sarvamādadānā yanti te yadidaṁ sarvamādadānā yanti tasmādādityā iti ॥ 5 ॥
katama indraḥ katamaḥ prajāpatiriti stanayitnurevendro yajñaḥ prajāpatiriti katamaḥ stanayitnurityaśaniriti katamo yajña iti paśava iti ॥ 6 ॥
katame ṣaḍityagniśca pṛthivī ca vāyuścāntarikṣaṁ ca ādityaśca dyauścaite ṣaḍete hīdaṁ sarvaṁ ṣaḍiti ॥ 7 ॥
katame te trayo devā itīma eva trayo lokā eṣu hīme sarve devā iti katamau tau dvau devāvityannaṁ caiva prāṇaśceti katamo'dhyardha iti yo'yaṁ pavata iti ॥ 8 ॥
tadāhuryadayameka ivaiva pavate'tha kathamadhyardha iti yadasminnidaṁ sarvamadhyārdhnottenādhyardha iti katama eko deva iti prāṇa iti sa brahma tyadityācakṣate ॥ 9 ॥
pṛthivyeva yasyāyatanamagnirloko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyaṁ śārīraḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devatetyamṛtamiti hovāca ॥ 10 ॥
kāma eva yasyāyatanaṁ hṛdayaṁ loko mano jyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyaṁ kāmamayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti striya iti hovāca ॥ 11 ॥
rūpāṇyeva yasyāyatanaṁ cakṣurloko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāsāvāditye puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti satyamiti hovāca ॥ 12 ॥
ākāśa eva yasyāyatanaṁ śrotraṁ loko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puraṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyaṁ śrautraḥ prātiśrutkaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti diśa iti hovāca ॥ 13 ॥
tama eva yasyāyatanaṁ hṛdayaṁ loko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyaṁ chāyāmayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti mṛtyuriti hovāca ॥ 14 ॥
rūpāṇyeva yasyāyatanaṁ cakṣurloko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkyasya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyamādarśe puruṣaḥ sa eṣa vadaiva śākalya tasya kā devatetyasuriti hovāca ॥ 15 ॥
āpa eva yasyāyatanaṁ hṛdayaṁ loko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyamapsu puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti varuṇa iti hovāca ॥ 16 ॥
reta eva yasyāyatanaṁ hṛdayaṁ loko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyaṁ putramayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti prajāpatiriti hovāca ॥ 17 ॥
śākalyeti hovāca yājñavalkyastvāṁ svidime brāhmaṇā aṅgārāvakṣayaṇamakratā3 iti ॥ 18 ॥
yājñavalkyeti hovāca śākalyo yadidaṁ kurupañcālānāṁ brāhmaṇānatyavādīḥ kiṁ brahma vidvāniti diśo veda sadevāḥ sapratiṣṭhā iti yaddiśo vettha sadevāḥ sapratiṣṭhāḥ ॥ 19 ॥
kindevato'syāṁ prācyāṁ diśyasītyādityadevata iti sa ādityaḥ kasminpratiṣṭhita iti cakṣuṣīti kasminnu cakṣuḥ pratiṣṭhitamiti rūpeṣviti cakṣuṣā hi rūpāṇi paśyati kasminnu rūpāṇi pratiṣṭhitānīti hṛdaya iti hovāca hṛdayena hi rūpāṇi jānāti hṛdaye hyeva rūpāṇi pratiṣṭhitāni bhavantītyevamevaitadyājñavalkya ॥ 20 ॥
kindevato'syāṁ dakṣiṇāyāṁ diśyasīti yamadevata iti sa yamaḥ kasminpratiṣṭhita iti yajña iti kasminnu yajñaḥ pratiṣṭhita iti dakṣiṇāyāmiti kasminnu dakṣiṇā pratiṣṭhiteti śraddhāyāmiti yadā hyeva śraddhatte'tha dakṣiṇāṁ dadāti śraddhāyāṁ hyeva dakṣiṇā pratiṣṭhiteti kasminnu śraddhā pratiṣṭhiteti hṛdaya iti hovāca hṛdayena hi śraddhāṁ jānāti hṛdaye hyeva śraddhā pratiṣṭhitā bhavatītyevamevaitadyājñavalkya ॥ 21 ॥
kindevato'syāṁ pratīcyāṁ diśyasīti varuṇadevata iti sa varuṇaḥ kasminpratiṣṭhita ityapsviti kasminnvāpaḥ pratiṣṭhitā iti retasīti kasminnu retaḥ pratiṣṭhitamiti hṛdaya iti tasmādapi pratirūpaṁ jātamāhurhṛdayādiva sṛpto hṛdayādiva nirmita iti hṛdaye hyeva retaḥ pratiṣṭhitaṁ bhavatītyevamevaitadyājñavalkya ॥ 22 ॥
kindevato'syāmudīcyāṁ diśyasīti somadevata iti sa somaḥ kasminpratiṣṭhita iti dīkṣāyāmiti kasminnu dīkṣā pratiṣṭhiteti satya iti tasmādapi dīkṣitamāhuḥ satyaṁ vadeti satye hyeva dīkṣā pratiṣṭhiteti kasminnu satyaṁ pratiṣṭhitamiti hṛdaya iti hovāca hṛdayena hi satyaṁ jānāti hṛdaye hyeva satyaṁ pratiṣṭhitaṁ bhavatītyevamevaitadyājñavalkya ॥ 23 ॥
kindevato'syāṁ dhruvāyāṁ diśyasītyagnidevata iti so'gniḥ kasminpratiṣṭhita iti vācīti kasminnu vākpratiṣṭhiteti hṛdaya iti kasminnu hṛdayaṁ pratiṣṭhitamiti ॥ 24 ॥
ahalliketi hovāca yājñavalkyo yatraitadanyatrāsmanmanyāsai yaddhyetadanyatrāsmatsyācchvāno vainadadyurvayāṁsi vainadvimathnīranniti ॥ 25 ॥
kasminnu tvaṁ cātmā ca pratiṣṭhitau stha iti prāṇa iti kasminnu prāṇaḥ pratiṣṭhita ityapāna iti kasminnvapānaḥ pratiṣṭhita iti vyāna iti kasminnu vyānaḥ pratiṣṭhita ityudāna iti kasminnūdānaḥ pratiṣṭhita iti samāna iti sa eṣa neti netyātmāgṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo na hi sajyate'sito na vyathate na riṣyati । etānyaṣṭāvāyatanānyaṣṭau lokā aṣṭau devā aṣṭau puruṣāḥ sa yastānpuruṣānniruhya pratyuhyātyakrāmattaṁ tvaupaniṣadaṁ puruṣaṁ pṛcchāmi taṁ cenme na vivakṣyati mūrdhā te vipatiṣyatīti । taṁ ha na mene śākalyastasya ha mūrdhā vipapātāpi hāsya parimoṣiṇo'sthīnyapajahruranyanmanyamānāḥ ॥ 26 ॥
atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu sarve vā mā pṛcchata yo vaḥ kāmayate taṁ vaḥ pṛcchāmi sarvānvā vaḥ pṛcchāmīti te ha brāhmaṇā na dadhṛṣuḥ ॥ 27 ॥
tānhaitaiḥ ślokaiḥ papraccha —
yathā vṛkṣo vanaspatistathaiva puruṣo'mṛṣā । tasya lomāni parṇāni tvagasyotpāṭikā bahiḥ ॥ 1 ॥
tvaca evāsya rudhiraṁ prasyandi tvaca utpaṭaḥ । tasmāttadātṛṇṇātpraiti raso vṛkṣādivāhatāt ॥ 2 ॥
māṁsānyasya śakarāṇi kināṭaṁ snāva tatsthiram । asthīnyantarato dārūṇi majjā majjopamā kṛtā ॥ 3 ॥
yadvṛkṣo vṛkṇo rohati mūlānnavataraḥ punaḥ । martyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati ॥ 4 ॥
retasa iti mā vocata jīvatastatprajāyate । dhānāruha iva vai vṛkṣo'ñjasā pretya sambhavaḥ ॥ 5 ॥
yatsamūlamāvṛheyurvṛkṣaṁ na punarābhavet । martyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati ॥ 6 ॥
jāta eva na jāyate ko nvenaṁ janayetpunaḥ । vijñānamānandaṁ brahma rātirdātuḥ parāyaṇaṁ tiṣṭhamānasya tadvida iti ॥ 7 ॥
iti tṛtīyādhyāyasya navamaṁ brāhmaṇam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau bṛhadāraṇyakopaniṣadbhāṣye tṛtīyo'dhyāyaḥ ॥
oṁ janako ha vaideha āsāñcakre'tha ha yājñavalkya āvavrāja । taṁhovāca yājñavalkya kimarthamacārīḥ paśūnicchannaṇvantāniti । ubhayameva samrāḍiti hovāca ॥ 1 ॥
yatte kaścidabravīttachṛṇavāmetyabravīnme jitvā śailinirvāgvai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tacchailinirabravīdvāgvai brahmetyavadato hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya । vāgevāyatanamākāśaḥ pratiṣṭhā prajñetyenadupāsīta । kā prajñatā yājñavalkya । vāgeva samrāḍiti hovāca । vācā vai samrāḍbandhuḥ prajñāyata ṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṁ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānānīṣṭaṁ hutamāśitaṁ pāyitamayaṁ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni vācaiva samrāṭprajñāyante vāgvai samrāṭparamaṁ brahma nainaṁ vāgjahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste । hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ । sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 2 ॥
yadeva te kaścidabravīttacchṛṇavāmetyabravīnma udaṅkaḥ śaulbāyanaḥ prāṇo vai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tacchaulbāyano'bravītprāṇo vai brahmetyaprāṇato hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya prāṇa evāyatanamākāśaḥ pratiṣṭhā priyamityenadupāsīta kā priyatā yājñavalkya prāṇa eva samrāḍiti hovāca prāṇasya vai samrāṭkāmāyāyājyaṁ yājayatyapratigṛhyasya pratigṛhṇātyapi tatra vadhāśaṅkaṁ bhavati yāṁ diśameti prāṇasyaiva samrāṭkāmāya prāṇo vai samrāṭparamaṁ brahma nainaṁ prāṇo jahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 3 ॥
yadeva te kaścidabravīttacchṛṇavāmetyabravīnme barkurvārṣṇaścakṣurvai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tadvārṣṇo'bravīccakṣurvai brahmetyapaśyato hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya cakṣurevāyatanamākāśaḥ pratiṣṭhā satyamityenadupāsīta kā satyatā yājñavalkya cakṣureva samrāḍiti hovāca cakṣuṣā vai samrāṭpaśyantamāhuradrākṣīriti sa āhādrākṣamiti tatsatyaṁ bhavati cakṣurvai samrāṭparamaṁ brahma nainaṁ cakṣurjahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 4 ॥
yadeva te kaścidabravīttacchṛṇavāmetyabravīnme gardabhīvipīto bhāradvājaḥ śrotraṁ vai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tadbhāradvājo'bravīcchrotraṁ vai brahmetyaśṛṇvato hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya śrotramevāyatanamākāśaḥ pratiṣṭhānanta ityenadupāsīta kānantatā yājñavalkya diśa eva samrāḍiti hovāca tasmādvai samrāḍapi yāṁ kāṁ ca diśaṁ gacchati naivāsyā antaṁ gacchatyanantā hi diśo diśo vai samrāṭ śrotraṁ śrotraṁ vai samrāṭparamaṁ brahma nainaṁ śrotraṁ jahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 5 ॥
yadeva te kaścidabravīttacchṛṇavāmetyabravīnme satyakāmo jābālo mano vai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tajjābālo'bravīnmano vai brahmetyamanaso hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya mana evāyatanamākāśaḥ pratiṣṭhānanda ityenadupāsīta kānandatā yājñavalkya mana eva samrāḍiti hovāca manasā vai samrāṭstriyamabhihāryate tasyāṁ pratirūpaḥ putro jāyate sa ānando mano vai samrāṭparamaṁ brahma nainaṁ mano jahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 6 ॥
yadeva te kaścidabravīttacchṛṇavāmetyabravīnme vidagdhaḥ śākalyo hṛdayaṁ vai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tacchākalyo'bravīddhṛdayaṁ vai brahmetyahṛdayasya hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya hṛdayamevāyatanamākāśaḥ pratiṣṭhā sthitirityenadupāsīta kā sthitatā yājñavalkya hṛdayameva samrāḍiti hovāca hṛdayaṁ vai samrāṭsarveṣāṁ bhūtānāmāyatanaṁ hṛdayaṁ vai samrāṭsarveṣāṁ bhūtānāṁ pratiṣṭhā hṛdaye hyeva samrāṭsarvāṇi bhūtāni pratiṣṭhitāni bhavanti hṛdayaṁ vai samrāṭparamaṁ brahma nainaṁ hṛdayaṁ jahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 7 ॥
iti caturthādhyāyasya prathanaṁ brāhmaṇam ॥
janako ha vaidehaḥ kūrcādupāvasarpannuvāca namaste'stu yājñavalkyānu mā śādhīti sa hovāca yathā vai samrāṇmahāntamadhvānameṣyanrathaṁ vā nāvaṁ vā samādadītaivamevaitābhirupaniṣadbhiḥ samāhitātmāsyevaṁ vṛndāraka āḍhyaḥ sannadhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti nāhaṁ tadbhagavanveda yatra gamiṣyāmītyatha vai te'haṁ tadvakṣyāmi yatra gamiṣyasīti bravītu bhagavāniti ॥ 1 ॥
indho ha vai nāmaiṣa yo'yaṁ dakṣiṇe'kṣanpuruṣastaṁ vā etamindhaṁ santamindra ityācakṣate parokṣeṇaiva parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ ॥ 2 ॥
athaitadvāme'kṣaṇi puruṣarūpameṣāsya patnī virāṭtayoreṣa saṁstāvo ya eṣo'ntarhṛdaya ākāśo'thainayoretadannaṁ ya eṣo'ntarhṛdaya lohitapiṇḍo'thainayoretatprāvaraṇaṁ yadetadantarhṛdaye jālakamivāthainayoreṣā sṛtiḥ sañcaraṇī yaiṣā hṛdayādūrdhvā nāḍyuccarati yathā keśaḥ sahasradhā bhinna evamasyaitā hitā nāma nāḍyo'ntarhṛdaye pratiṣṭhitā bhavantyetābhirvā etadāsravadāsravati tasmādeṣa praviviktāhāratara ivaiva bhavatyasmācchārīrādātmanaḥ ॥ 3 ॥
tasya prācī dikprāñcaḥ prāṇā dakṣiṇā digdakṣiṇe prāṇāḥ pratīcī dikpratyañcaḥ prāṇā udīcī digudañcaḥ prāṇā ūrdhvā digūrdhvāḥ prāṇā avācī digavāñcaḥ prāṇāḥ sarvā diśaḥ sarve prāṇāḥ sa eṣa neti netyātmāgṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo na hi sajyate'sito na vyathate na riṣyatyabhayaṁ vai janaka prāpto'sīti hovāca yājñavalkyaḥ । sa hovāca janako vaideho'bhayaṁ tvā gacchatādyājñavalkya yo no bhagavannabhayaṁ vedayase namaste'stvime videhā ayamahamasmi ॥ 4 ॥
iti caturthādhyāyasya dvitīyaṁ brāhmaṇam ॥
janakaṁ ha vaidehaṁ yājñavalkyo jagāma sa mene na vadiṣya ityatha ha yajjanakaśca vaideho yājñavalkyaścāgnihotre samūdāte tasmai ha yājñavalkyo varaṁ dadau sa ha kāmapraśnameva vavre taṁ hāsmai dadau taṁ ha samrāḍeva pūrvaṁ papraccha ॥ 1 ॥
yājñavalkya kiñjyotirayaṁ puruṣa iti । ādityajyotiḥ samrāḍiti hovācādityenaivāyaṁ jyotiṣāste palyayate karma kurute vipalyetītyevamevaitadyājñavalkya ॥ 2 ॥
astamita āditye yājñavalkya kiñjyotirevāyaṁ puruṣa iti candramā evāsya jyotirbhavatīti candramasaivāyaṁ jyetiṣāste palyayate karma kurute vipalyetītyevamevaitadyājñavalkya ॥ 3 ॥
astamita āditye yājñavalkya candramasyastamite kiñjyotirevāyaṁ puruṣa ityagnirevāsya jyotirbhavatītyagninaivāyaṁ jyotiṣāste palyayate karma kurute vipalyetītyevamevaitadyājñavalkya ॥ 4 ॥
astamita āditye yājñavalkya candramasyastamite śānte'gnau kiñjyotirevāyaṁ puruṣa iti vāgevāsya jyotirbhavatīti vācaivāyaṁ jyotiṣāste palyayate karma kurute vipalyetīti tasmādvai samrāḍapi yatra svaḥ pāṇirna vinirjñāyate'tha yatra vāguccaratyupaiva tatra nyetītyevamevaitadyājñavalkya ॥ 5 ॥
astamita āditye yājñavalkya candramasyastamite śānte'gnau śāntāyāṁ vāci kiñjyotirevāyaṁ puruṣa ityātmaivāsya jyotirbhavatītyātmanaivāyaṁ jyotiṣāste palyayate karma kurute vipalyetīti ॥ 6 ॥
katama ātmeti yo'yaṁ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ sa samānaḥ sannubhau lokāvanusañcarati dhyāyatīva lelāyatīva sa hi svapno bhūtvemaṁ lokamatikrāmati mṛtyo rūpāṇi ॥ 7 ॥
sa vā ayaṁ puruṣo jāyamānaḥ śarīramabhisampadyamānaḥ pāpmabhiḥ saṁsṛjyate sa utkrāmanmriyamāṇaḥ pāpmano vijahāti ॥ 8 ॥
tasya vā etasya puruṣasya dve eva sthāne bhavata idaṁ ca paralokasthānaṁ ca sandhyaṁ tṛtīyaṁ svapnasthānaṁ tasminsandhye sthāne tiṣṭhannete ubhe sthāne paśyatīdaṁ ca paralokasthānaṁ ca । atha yathākramo'yaṁ paralokasthāne bhavati tamākramamākramyobhayānpāpmana ānandāṁśca paśyati sa yatra prasvapityasya lokasya sarvāvato mātrāmapādāya svayaṁ vihatya svayaṁ nirmāya svena bhāsā svena jyotiṣā prasvapityatrāyaṁ puruṣaḥ svayaṁ jyotirbhavati ॥ 9 ॥
na tatra rathā na rathayogā na panthāno bhavantyatha rathānrathayogānpathaḥ sṛjate na tatrānandā mudaḥ pramudo bhavantyathānandānmudaḥ pramudaḥ sṛjate na tatra veśāntāḥ puṣkariṇyaḥ sravantyo bhavantyatha veśāntānpuṣkariṇīḥ sravantīḥ sṛjate sa hi kartā ॥ 10 ॥
tadete ślokā bhavanti । svapnena śārīramabhiprahatyāsuptaḥ suptānabhicākaśīti । śukramādāya punaraiti sthānaṁ hiraṇmayaḥ puruṣa ekahaṁsaḥ ॥ 11 ॥
prāṇena rakṣannavaraṁ kulāyaṁ bahiṣkulāyādamṛtaścaritvā । sa īyate'mṛto yatra kāmaṁ hiraṇmayaḥ puruṣa ekahaṁsaḥ ॥ 12 ॥
svapnānta uccāvacamīyamāno rūpāṇi devaḥ kurute bahūni । uteva strībhiḥ saha modamāno jakṣadutevāpi bhayāni paśyan ॥ 13 ॥
ārāmamasya paśyanti na taṁ paśyati kaścaneti । taṁ nāyataṁ bodhayedityāhuḥ । durbhiṣajyaṁ hāsmai bhavati yameṣa na pratipadyate । atho khalvāhurjāgaritadeśa evāsyaiṣa iti yāni hyeva jāgratpaśyati tāni supta ityatrāyaṁ puruṣaḥ svayaṁ jyotirbhavati so'haṁ bhagavate sahasraṁ dadāmyata ūrdhvaṁ vimokṣāya brūhīti ॥ 14 ॥
sa vā eṣa etasminsamprasāde ratvā caritvā dṛṣṭvaiva puṇyaṁ ca pāpaṁ ca । punaḥ pratinyāyaṁ pratiyonyādravati svapnāyaiva sa yattatra kiñcitpaśyatyananvāgatastena bhavatyasaṅgo hyayaṁ puruṣa ityevamevaitadyājñavalkya so'haṁ bhagavate sahasraṁ dadāmyata ūrdhvaṁ vimokṣāyaiva brūhīti ॥ 15 ॥
sa vā eṣa etasminsvapne ratvā caritvā dṛṣṭvaiva puṇyaṁ ca pāpaṁ ca punaḥ pratinyāyaṁ pratiyonyādravati buddhāntāyaiva sa yattatra kiñcitpaśyatyananvāgatastena bhavatyasaṅgo hyayaṁ puruṣa ityevamevaitadyājñavalkya so'haṁ bhagavate sahasraṁ dadāmyata ūrdhvaṁ vimokṣāyaiva brūhīti ॥ 16 ॥
sa vā eṣa etasminbuddhānte ratvā caritvā dṛṣṭvaiva puṇyaṁ ca pāpaṁ ca punaḥ pratinyāyaṁ pratiyonyādravati svapnāntāyaiva ॥ 17 ॥
tadyathā mahāmatsya ubhe kūle anusañcarati pūrvaṁ cāparaṁ caivamevāyaṁ puruṣa etāvubhāvantāvanusañcarati svapnāntaṁ ca buddhāntaṁ ca ॥ 18 ॥
tadyathāsminnākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṁhatya pakṣau saṁlayāyaiva dhriyata evamevāyaṁ puruṣa etasmā antāya dhāvati yatra supto na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyati ॥ 19 ॥
tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnastāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇā atha yatrainaṁ ghnantīva jinantīva hastīva vicchāyayati gartamivapatati yadeva jāgradbhayaṁ paśyati tadatrāvidyayā manyate'tha yatra deva iva rājevāhamevedaṁ sarvo'smīti manyate so'sya paramo lokaḥ ॥ 20 ॥
tadvā asyaitadaticchandā apahatapāpmābhayaṁ rūpam । tadyathā priyayā striyā sampariṣvakto na bāhyaṁ kiñcana veda nāntaramevamevāyaṁ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṁ kiñcana veda nāntaraṁ tadvā asyaitadāptakāmamātmakāmamakāmaṁ rūpaṁ śokāntaram ॥ 21 ॥
atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ । atra steno'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo'cāṇḍālaḥ paulkaso'paulkasaḥ śramaṇo'śramaṇastāpaso'tāpaso'nanvāgataṁ puṇyenānanvāgataṁ pāpena tīrṇo hi tadā sarvāñchokānhṛdayasya bhavati ॥ 22 ॥
yadvai tanna paśyati paśyanvai tanna paśyati na hi draṣṭurdṛṣṭerviparilopo vidyate'vināśitvāt । na tu taddvitīyamasti tato'nyadvibhaktaṁ yatpaśyet ॥ 23 ॥
yadvai tanna jighrati jighranvai tanna jighrati na hi ghrāturghrāterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yajjighret ॥ 24 ॥
yadvai tanna rasayate rasayanvai tanna rasayate na hi rasayitū rasayaterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yadrasayet ॥ 25 ॥
yadvai tanna vadati vadanvai tanna vadati na hi vakturvakterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yadvadet ॥ 26 ॥
yadvai tanna śṛṇoti śṛṇvanvai tanna śṛṇoti na hi śrotuḥ śruterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yacchṛṇuyāt ॥ 27 ॥
yadvai tanna manute manvāno vai tanna manute na hi manturmaterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yanmanvīta ॥ 28 ॥
yadvai tanna spṛśati spṛśanvai tanna spṛśati na hi spraṣṭuḥ spṛṣṭerviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yatspṛśet ॥ 29 ॥
yadvai tanna vijānāti vijānanvai tanna vijānāti na hi vijñāturvijñāterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yadvijānīyāt ॥ 30 ॥
yatra vā anyadiva syāttatrānyo'nyatpaśyedanyo'nyajjighredanyo'nyadrasayedanyo'nyadvadedanyo'nyacchṛṇuyādanyo'nyanmanvītānyo'nyatspṛśedanyo'nyadvijānīyāt ॥ 31 ॥
salila eko draṣṭādvaito bhavatyeṣa brahmalokaḥ samrāḍiti hainamanuśaśāsa yājñavalkya eṣāsya paramā gatireṣāsya paramā sampadeṣo'sya paramo loka eṣo'sya parama ānanda etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti ॥ 32 ॥
sa yo manuṣyāṇāṁ rāddhaḥ samṛddho bhavatyanyeṣāmadhipatiḥ sarvairmānuṣyakairbhogaiḥ sampannatamaḥ sa manuṣyāṇāṁ parama ānando'tha ye śataṁ manuṣyāṇāmānandāḥ sa ekaḥ pitṛṇāṁ jitalokānāmānando'tha ye śataṁ pitṛṇāṁ jitalokānāmānandāḥ sa eko gandharvaloka ānando'tha ye śataṁ gandharvaloka ānandāḥ sa ekaḥ karmadevānāmānando ye karmaṇā devatvamabhisampadyante'tha ye śataṁ karmadevānāmānandāḥ sa eka ājānadevānāmānando yaśca śrotriyo'vṛjino'kāmahato'tha ye śatamājānadevānāmānandāḥ sa ekaḥ prajāpatiloka ānando yaśca śrotriyo'vṛjino'kāmahato'tha ye śataṁ prajāpatiloka ānandāḥ sa eko brahmaloka ānando yaśca śrotriyo'vṛjino'kāmahato'thaiṣa eva parama ānanda eṣa brahmalokaḥ samrāḍiti hovāca yājñavalkyaḥ sohaṁ bhagavate sahasraṁ dadāmyata ūrdhvaṁ vimokṣāyaiva brūhītyatra ha yājñavalkyo bibhayāñcakāra medhāvī rājā sarvebhyo māntebhya udarautsīditi ॥ 33 ॥
sa vā eṣa etasminsvapnānte ratvā caritvā dṛṣṭvaiva puṇyaṁ ca pāpaṁ ca punaḥ pratinyāyaṁ pratiyonyādravati buddhāntāyaiva ॥ 34 ॥
tadyathānaḥ susamāhitamutsarjadyāyādevamevāyaṁ śārīra ātmā prājñenātmanānvārūḍha utsarjanyāti yatraitadūrdhvocchvāsī bhavati ॥ 35 ॥
sa yatrāyamaṇimānaṁ nyeti jarayā vopatapatā vāṇimānaṁ nigacchati tadyathāmraṁ vodumbaraṁ vā pippalaṁ vā bandhanātpramucyata evamevāyaṁ puruṣa ebhyo'ṅgebhyaḥ sampramucya punaḥ pratinyāyaṁ pratiyonyādravati prāṇāyaiva ॥ 36 ॥
tadyathā rājānamāyāntamugrāḥ pratyenasaḥ sūtagrāmaṇyo'nnaiḥ pānairāvasathaiḥ pratikalpante'yamāyātyayamāgacchatītyevaṁ haivaṁvidaṁ sarvāṇi bhūtāni pratikalpanta idaṁ brahmāyātīdamāgacchatīti ॥ 37 ॥
tadyathā rājānaṁ prayiyāsantamugrāḥ pratyenasaḥ sūtagrāmaṇyo'bhisamāyantyevamevemamātmānamantakāle sarve prāṇā abhisamāyanti yatraitadūrdhvocchvāsī bhavati ॥ 38 ॥
iti caturthādhyāyasya tṛtīyaṁ brāhmaṇam ॥
sa yatrāyamātmābalyaṁ nyetya sammohamiva nyetyathainamete prāṇā abhisamāyanti sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅparyāvartate'thārūpajño bhavati ॥ 1 ॥
ekī bhavati na paśyatītyāhurekī bhavati na jighratītyāhurekī bhavati na rasayata ityāhurekī bhavati na vadatītyāhurekī bhavati na śṛṇotītyāhurekī bhavati na manuta ityāhurekī bhavati na spṛśatītyāhurekī bhavati na vijānātītyāhustasya haitasya hṛdayasyāgraṁ pradyotate tena pradyotenaiṣa ātmā niṣkrāmati cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyastamutkrāmantaṁ prāṇo'nūtkrāmati prāṇamanūtkrāmantaṁ sarve prāṇā anūtkrāmanti savijñāno bhavati savijñānamevānvavakrāmati । taṁ vidyākarmaṇī samanvārabhete pūrvaprajñā ca ॥ 2 ॥
tadyathā tṛṇajalāyukā tṛṇasyāntaṁ gatvānyamākramamākramyātmānamupasaṁ haratyevamevāyamātmedaṁ śarīraṁ nihatyāvidyāṁ gamayitvānyamākramamākramyātmānamupasaṁ harati ॥ 3 ॥
tadyathā peśaskārī peśaso mātrāmapādāyānyannavataraṁ kalyāṇataraṁ rūpaṁ tanuta evamevāyamātmedaṁ śarīraṁ nihatyāvidyāṁ gamayitvānyannavataraṁ kalyāṇataraṁ rūpaṁ kurute pitryaṁ vā gāndharvaṁ vā daivaṁ vā prājāpatyaṁ vā brāhmaṁ vānyeṣāṁ vā bhūtānām ॥ 4 ॥
sa vā ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayastejomayo'tejomayaḥ kāmamayo'kāmamayaḥ krodhamayo'krodhamayo dharmamayo'dharmamayaḥ sarvamayastadyadetadidammayo'domaya iti yathākārī yathācārī tathā bhavati sādhukārī sādhurbhavati pāpakārī pāpo bhavati puṇyaḥ puṇyena karmaṇā bhavati pāpaḥ pāpena । atho khalvāhuḥ kāmamaya evāyaṁ puruṣa iti sa yathākāmo bhavati tatkraturbhavati yatkraturbhavati tatkarma kurute yatkarma kurute tadabhisampadyate ॥ 5 ॥
tadeṣa śloko bhavati । tadeva saktaḥ saha karmaṇaiti liṅgaṁ mano yatra niṣaktamasya । prāpyāntaṁ karmaṇastasya yatkiñceha karotyayam । tasmāllokātpunaraityasmai lokāya karmaṇa iti nu kāmayamāno'thākāmayamāno yo'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti brahmaiva sanbrahmāpyeti ॥ 6 ॥
tadeṣa śloko bhavati । yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ । atha martyo'mṛto bhavatyatra brahma samaśnuta iti । tadyathāhinirlvayanī valmīke mṛtā pratyastā śayītaivamevedaṁ śarīraṁ śete'thāyamaśarīro'mṛtaḥ prāṇo brahmaiva teja eva so'haṁ bhagavate sahasraṁ dadāmīti hovāca janako vaidehaḥ ॥ 7 ॥
tadete ślokā bhavanti । aṇuḥ panthā vitataḥ purāṇo māṁ spṛṣṭo'nuvitto mayaiva । tena dhīrā apiyanti brahmavidaḥ svargaṁ lokamita ūrdhvaṁ vimuktāḥ ॥ 8 ॥
tasmiñchuklamuta nīlamāhuḥ piṅgalaṁ haritaṁ lohitaṁ ca । eṣa panthā brahmaṇā hānuvittastenaiti brahmavitpuṇyakṛttaijasaśca ॥ 9 ॥
andhaṁ tamaḥ praviśanti ye'vidyāmupāsate । tato bhūya iva te tamo ya u vidyāyāṁ ratāḥ ॥ 10 ॥
anandā nāma te lokā andhena tamasāvṛtāḥ । tāṁste pretyābhigacchantyavidvāṁso'budho janāḥ ॥ 11 ॥
ātmānaṁ cedvijānīyādayamasmīti pūruṣaḥ । kimicchankasya kāmāya śarīramanusañjvaret ॥ 12 ॥
yasyānuvittaḥ pratibuddha ātmāsminsandehye gahane praviṣṭaḥ । sa viśvakṛtsa hi sarvasya kartā tasya lokaḥ sa u loka eva ॥ 13 ॥
ihaiva santo'tha vidmastadvayaṁ na cedavedirmahatī vinaṣṭiḥ । ye tadviduramṛtāste bhavantyathetare duḥkhamevāpiyanti ॥ 14 ॥
yadaitamanupaśyatyātmānaṁ devamañjasā । īśānaṁ bhūtabhavyasya na tato vijugupsate ॥ 15 ॥
yasmādarvāksaṁvatsaro'hobhiḥ parivartate । taddevā jyotiṣāṁ jyotirāyurhopāsate'mṛtam ॥ 16 ॥
yasminpañca pañcajanā ākāśaśca pratiṣṭhitaḥ । tameva manya ātmānaṁ vidvānbrahmāmṛto'mṛtam ॥ 17 ॥
prāṇasya prāṇamuta cakṣuṣaścakṣuruta śrotrasya śrotraṁ manaso ye mano viduḥ । te nicikyurbrahma purāṇamagryam ॥ 18 ॥
manasaivānudraṣṭavyaṁ neha nānāsti kiñcana । mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ॥ 19 ॥
ekadhaivānudraṣṭavyametadapramayaṁ dhruvam । virajaḥ para ākāśādaja ātmā mahāndhruvaḥ ॥ 20 ॥
tameva dhīro vijñāya prajñāṁ kurvīta brāhmaṇaḥ । nānudhyāyādbahūñchabdānvāco viglāpanaṁ hi taditi ॥ 21 ॥
sa vā eṣa mahānaja ātmā yo'yaṁ vijñānamayaḥ prāṇeṣu ya eṣo'ntarhṛdaya ākāśastasmiñchete sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ sa na sādhunā karmaṇā bhūyānno evāsādhunā kanīyāneṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidharaṇa eṣāṁ lokānāmasambhedāya tametaṁ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakenaitameva viditvā munirbhavati । etameva pravrājino lokamicchantaḥ pravrajanti । etaddha sma vai tatpūrve vidvāṁsaḥ prajāṁ na kāmayante kiṁ prajayā kariṣyāmo yeṣāṁ no'yamātmāyaṁ loka iti te ha sma putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṁ caranti yā hyeva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇobhe hyete eṣaṇe eva bhavataḥ । sa eṣa neti netyātmāgṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo na hi sajyate'sito na vyathate na riṣyatyetamu haivaite na tarata ityataḥ pāpamakaravamityataḥ kalyāṇamakaravamityubhe u haivaiṣa ete tarati nainaṁ kṛtākṛte tapataḥ ॥ 22 ॥
tadetadṛcābhyuktam । eṣa nityo mahimā brāhmaṇasya na vardhate karmaṇā no kanīyān । tasyaiva syātpadavittaṁ viditvā na lipyate karmaṇā pāpakeneti । tasmādevaṁvicchānto dānta uparatastitikṣuḥ samāhito bhūtvātmanyevātmānaṁ paśyati sarvamātmānaṁ paśyati nainaṁ pāpmā tarati sarvaṁ pāpmānaṁ tarati nainaṁ pāpmā tapati sarvaṁ pāpmānaṁ tapati vipāpo virajo'vicikitso brāhmaṇo bhavatyeṣa brahmalokaḥ samrāḍenaṁ prāpito'sīti hovāca yājñavalkyaḥ so'haṁ bhagavate videhāndadāmi māṁ cāpi saha dāsyāyeti ॥ 23 ॥
sa vā eṣa mahānaja ātmānnādo vasudāno vindate vasu ya evaṁ veda ॥ 24 ॥
sa vā eṣa mahānaja ātmājaro'maro'mṛto'bhayo brahmābhayaṁ vai brahmābhayaṁ hi vai brahma bhavati ya evaṁ veda ॥ 25 ॥
iti caturthādhyāyasya caturthaṁ brāhmaṇam ॥
atha ha yājñavalkyasya dve bhārye babhūvaturmaitreyī ca kātyāyanī ca tayorha maitreyī brahmavādinī babhūva strīprajñaiva tarhi kātyāyanyatha ha yājñavalkyo'nyadvṛttamupākariṣyan ॥ 1 ॥
maitreyīti hovāca yājñavalkyaḥ pravrajiṣyanvā are'hamasmātsthānādasmi hanta te'nayā kātyāyanyāntaṁ karavāṇīti ॥ 2 ॥
sā hovāca maitreyī yannu ma iyaṁ bhagoḥ sarvā pṛthivī vittena pūrṇā syātsyāṁ nvahaṁ tenāmṛtāho3 neti neti hovāca yājñavalkyo yathaivopakaraṇavatāṁ jīvitaṁ tathaiva te jīvitaṁ syādamṛtatvasya tu nāśāsti vitteneti ॥ 3 ॥
sā hovāca maitreyī yenāhaṁ nāmṛtā syāṁ kimahaṁ tena kuryāṁ yadeva bhagavānveda tadeva me brūhīti ॥ 4 ॥
sa hovāca yājñavalkyaḥ priyā vai khalu no bhavatī satī priyamavṛdhaddhanta tarhi bhavatyetadvyākhyāsyāmi te vyācakṣāṇasya tu me nididhyāsasveti ॥ 5 ॥
sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavatyātmanastu kāmāya patiḥ priyo bhavati । na vā are jāyāyai kāmāya jāyā priyā bhavatyātmanastu kāmāya jāyā priyā bhavati । na vā are putrāṇāṁ kāmāya putrāḥ priyā bhavantyātmanastu kāmāya putrāḥ priyā bhavanti । na vā are vittasya kāmāya vittaṁ priyaṁ bhavatyātmanastu kāmāya vittaṁ priyaṁ bhavati । na vā are paśūnāṁ kāmāya paśavaḥ priyā bhavantyātmanastu kāmāya paśavaḥ priyā bhavanti । na vā are brahmaṇaḥ kāmāya brahma priyaṁ bhavatyātmanastu kāmāya brahma priyaṁ bhavati । na vā are kṣattrasya kāmāya kṣattraṁ priyaṁ bhavatyātmanastu kāmāya kṣattraṁ priyaṁ bhavati । na vā are lokānāṁ kāmāya lokāḥ priyā bhavantyātmanastu kāmāya lokāḥ priyā bhavanti । na vā are devānāṁ kāmāya devāḥ priyā bhavantyātmanastu kāmāya devāḥ priyā bhavanti । na vā are vedānāṁ kāmāya vedāḥ priyā bhavantyātmanastu kāmāya vedāḥ priyā bhavanti । na vā are bhūtānāṁ kāmāya bhūtāni priyāṇi bhavantyātmanastu kāmāya bhūtāni priyāṇi bhavanti । na vā are sarvasya kāmāya sarvaṁ priyaṁ bhavatyātmanastu kāmāya sarvaṁ priyaṁ bhavati । ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmani khalvare dṛṣṭe śrute mate vijñāta idaṁ sarvaṁ viditam ॥ 6 ॥
brahma taṁ parādādyo'nyatrātmano brahma veda kṣattraṁ taṁ parādādyo'nyatrātmanaḥ kṣattraṁ veda lokāstaṁ parāduryo'nyatrātmano lokānveda devāstaṁ parāduryo'nyatrātmano devānveda vedāstaṁ parāduryo'nyatrātmano vedānveda bhūtāni taṁ parāduryo'nyatrātmano bhūtāni veda sarvaṁ taṁ parādādyo'nyatrātmanaḥ sarvaṁ vededaṁ brahmedaṁ kṣattramime lokā ime devā ime vedā imāni bhūtānīdaṁ sarvaṁ yadayamātmā ॥ 7 ॥
sa yathā dundubherhanyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ ॥ 8 ॥
sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ ॥ 9 ॥
sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyādgrahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ ॥ 10 ॥
sa yathārdraidhāgnerabhyāhitasya pṛthagdhūmā viniścarantyevaṁ vā are'sya mahato bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṁ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānānīṣṭaṁ hutamāśitaṁ pāyitamayaṁ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtānyasyaivaitāni sarvāṇi niśvasitāni ॥ 11 ॥
sa yathā sarvāsāmapāṁ samudra ekāyanamevaṁ sarveṣāṁ sparśānāṁ tvagekāyanamevaṁ sarveṣāṁ gandhānāṁ nāsike ekāyanamevaṁ sarveṣāṁ rasānāṁ jihvaikāyanamevaṁ sarveṣāṁ rūpāṇāṁ cakṣurekāyanamevaṁ sarveṣāṁ śabdānāṁ śrotramekāyanamevaṁ sarveṣāṁ saṅkalpānāṁ mana ekāyanamevaṁ sarvāsāṁ vidyānāṁ hṛdayamekāyanamevaṁ sarveṣāṁ karmaṇā hastāvekāyanamevaṁ sarveṣāmānandānāmupastha ekāyanamevaṁ sarveṣāṁ visargāṇāṁ pāyurekāyanamevaṁ sarveṣāmadhvanāṁ pādāvekāyanamevaṁ sarveṣāṁ vedānāṁ vāgekāyanam ॥ 12 ॥
sa yathā saindhavaghano'nantaro'bāhyaḥ kṛtsno rasaghana evaivaṁ vā are'yamātmānantaro'bāhyaḥ kṛtsnaḥ prajñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṁjñāstītyare bravīmīti hovāca yājñavalkyaḥ ॥ 13 ॥
sā hovāca maitreyyatraiva mā bhagavānmohāntamāpīpipanna vā ahamimaṁ vijānāmīti sa hovāca na vā are'haṁ mohaṁ bravīmyavināśī vā are'yamātmānucchittidharmā ॥ 14 ॥
yatra hi dvaitamiva bhavati taditara itaraṁ paśyati taditara itaraṁ jighrati taditara itaraṁ rasayate taditara itaramabhivadati taditara itaraṁ śṛṇoti taditara itaraṁ manute taditara itaraṁ spṛśati taditara itaraṁ vijānāti yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyettatkena kaṁ jighrettatkena kaṁ rasayettatkena kamabhivadettatkena kaṁ śṛṇuyāttatkena kaṁ manvīta tatkena kaṁ spṛśettatkena kaṁ vijānīyādyenedaṁ sarvaṁ vijānāti taṁ kena vijānīyātsa eṣa neti netyātmāgṛhyo na gṛhyate'śīryo na hi śīryate'saṅgo na hi sajyate'sito na vyathate na riṣyati vijñātāramare kena vijānīyādityuktānuśāsanāsi maitreyyetāvadare khalvamṛtatvamiti hoktvā yājñavalkyo vijahāra ॥ 15 ॥
iti caturthādhyāyasya pañcamaṁ brāhmaṇam ॥
atha vaṁśaḥ pautimāṣyo gaupavanādgaupavanaḥ pautimāṣyātpautimāṣyo gaupavanādgaupavanaḥ kauśikātkauśikaḥ kauṇḍinyātkauṇḍinyaḥ śāṇḍilyācchāṇḍilyaḥ kauśikācca gautamācca gautamaḥ ॥ 1 ॥
āgniveśyādāgniveśyo gārgyādgārgyo gārgyādgārgyo gautamādgautamaḥ saitavātsaitavaḥ pārāśaryāyaṇātpārāśaryāyaṇo gārgyāyaṇādgārgyāyaṇa uddālakāyanāduddālakāyano jābālāyanājjābālāyano mādhyandināyanānmādhyandināyanaḥ saukarāyaṇātsaukarāyaṇaḥ kāṣāyaṇātkāṣāyaṇaḥ sāyakāyanātsāyakāyanaḥ kauśikāyaneḥ kauśikāyaniḥ ॥ 2 ॥
ghṛtakauśikādghṛtakauśikaḥ pārāśaryāyaṇātpārāśaryāyaṇaḥ pārāśaryātpārāśaryo jātūkarṇyājjātūkarṇya āsurāyaṇāccayāskāccāsurāyaṇastraivaṇestraivaṇiraupajandhaneraupajandhanirāsurerāsurirbhāradvājādbhāradvāja ātreyādātreyo māṇṭermāṇṭirgautamādgautamo gautamādgautamo vātsyādvātsyaḥ śāṇḍilyācchāṇḍilyaḥ kaiśoryātkāpyātkaiśoryaḥ kāpyaḥkumārahāritātkumārahārito gālavādgālavo vidarbhīkauṇḍinyādvidarbhīkauṇḍinyo vatsanapāto bābhravādvatsanapādbābhravaḥ pathaḥ saubharātpanthāḥ saubharo'yāsyādāṅgirasādayāsya āṅgirasa ābhūtestvāṣṭrādābhūtistvāṣṭro viśvarūpāttvāṣṭrādviśvarūpastvāṣṭro'śvibhyāmaśvinau dadhīca ātharvaṇāddadhyaṅṅātharvaṇo'tharvaṇordaivādatharvā daivo mṛtyoḥ prādhvaṁsanānmṛtyuḥ prādhvaṁsanaḥ pradhvaṁsanātpradhvaṁsana ekarṣerekarṣirvipracittervipracittirvyaṣṭervyaṣṭiḥ sanāroḥ sanāruḥ sanātanātsanātanaḥ sanagātsanagaḥ parameṣṭhinaḥ parameṣṭhī brahmaṇo brahma svayambhu brahmaṇe namaḥ ॥ 3 ॥
iti caturthādhyāyasya ṣaṣṭhaṁ brāhmaṇam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau bṛhadāraṇyakopaniṣadbhāṣye caturtho'dhyāyaḥ ॥
oṁ khaṁ brahma । khaṁ purāṇaṁ vāyuraṁ khamiti ha smāha kauravyāyaṇīputro vedo'yaṁ brāhmaṇā vidurvedainena yadveditavyam ॥ 1 ॥
iti pañcamādhyāyasya prathamaṁ brāhmaṇam ॥
trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryamūṣurdevā manuṣyā asurā uṣitvā brahmacaryaṁ devā ūcurbravītu no bhavāniti tebhyo haitadakṣaramuvāca da iti vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdāmyateti na ātthetyomiti hovāca vyajñāsiṣṭeti ॥ 1 ॥
atha hainaṁ manuṣyā ūcurbravītu no bhavāniti tebhyo haitadevākṣaramuvāca da iti vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdatteti na ātthetyomiti hovāca vyajñāsiṣṭeti ॥ 2 ॥
atha hainamasurā ūcurbravītu no bhavāniti tebhyo haitadevākṣaramuvāca da iti vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdayadhvamiti na ātthetyomiti hovāca vyajñāsiṣṭeti tadetadevaiṣā daivī vāganuvadati stanayitnurda da da iti dāmyata datta dayadhvamiti tadetattrayaṁ śikṣeddamaṁ dānaṁ dayāmiti ॥ 3 ॥
iti pañcamādhyāyasya dvitīyaṁ brāhmaṇam ॥
eṣa prajāpatiryaddhṛdayametadbrahmaitatsarvaṁ tadetattryakṣaraṁ hṛdayamiti hṛ ityekamakṣaramabhiharantyasmai svāścānye ca ya evaṁ veda da ityekamakṣaraṁ dadatyasmai svāścānye ca ya evaṁ veda yamityekamakṣarameti svargaṁ lokaṁ ya evaṁ veda ॥ 1 ॥
iti pañcamādhyāyasya tṛtīyaṁ brāhmaṇam ॥
tadvai tadetadeva tadāsa satyameva sa yo haitaṁ mahadyakṣaṁ prathamajaṁ veda satyaṁ brahmeti jayatīmāṁllokāñjita innvasāvasadya evametanmahadyakṣaṁ prathamajaṁ veda satyaṁ brahmeti satyaṁ hyeva brahma ॥ 1 ॥
iti pañcamādhyāyasya caturthaṁ brāhmaṇam ॥
āpa evedamagra āsustā āpaḥ satyamasṛjanta satyaṁ brahma brahma prajāpatiṁ prajāpatirdevāṁste devāḥ satyamevopāsate tadetattryakṣaraṁ satyamiti sa ityekamakṣaraṁ tītyekamakṣaraṁ yamityekamakṣaraṁ prathamottame akṣare satyaṁ madhyato'nṛtaṁ tadetadanṛtamubhayataḥ satyena parigṛhītaṁ satyabhūyameva bhavati naivaṁ vidvāṁsamanṛtaṁ hinasti ॥ 1 ॥
tadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṁ dakṣiṇe'kṣanpuruṣastāvetāvanyonyasminpratiṣṭhitau raśmibhireṣo'sminpratiṣṭhitaḥ prāṇairayamamuṣminsa yadotkramiṣyanbhavati śuddhamevaitanmaṇḍalaṁ paśyati nainamete raśmayaḥ pratyāyanti ॥ 2 ॥
ya eṣa etasminmaṇḍale puruṣastasya bhūriti śira ekaṁ śira ekametadakṣaraṁ bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare tasyopaniṣadahariti hanti pāpmānaṁ jahāti ca ya evaṁ veda ॥ 3 ॥
yo'yaṁ dakṣiṇe'kṣanpuruṣastasya bhūriti śira ekaṁ śira ekametadakṣaraṁ bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare tasyopaniṣadahamiti hanti pāpmānaṁ jahāti ca ya evaṁ veda ॥ 4 ॥
iti pañcamādhyāyasya pañcamaṁ brāhmaṇam ॥
manomayo'yaṁ puruṣo bhāḥ satyastasminnantarhṛdaye yathā vrīhirvā yavo vā sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṁ praśāsti yadidaṁ kiṁ ca ॥ 1 ॥
iti pañcamādhyāyasya ṣaṣṭhaṁ brāhmaṇam ॥
vidyudbrahmetyāhurvidānādvidyudvidyatyenaṁ pāpmano ya evaṁ veda vidyudbrahmeti vidyuddhyeva brahma ॥ 1 ॥
iti pañcamādhyāyasya saptamaṁ brāhmaṇam ॥
vācaṁ dhenumupāsīta tasyāścatvāraḥ stanāḥ svāhākāro vaṣaṭkāro hantakāraḥ svadhākārastasyai dvau stanau devā upajīvanti svāhākāraṁ ca vaṣaṭkāraṁ ca hantakāraṁ manuṣyāḥ svadhākāraṁ pitarastasyāḥ prāṇa ṛṣabho mano vatsaḥ ॥ 1 ॥
iti pañcamādhyāyasya aṣṭamaṁ brāhmaṇam ॥
ayamagnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannaṁ pacyate yadidamadyate tasyaiṣa ghoṣo bhavati yametatkarṇāvapidhāya śṛṇoti sa yadotkramiṣyanbhavati nainaṁ ghoṣaṁ śṛṇoti ॥ 1 ॥
iti pañcamādhyāyasya navamaṁ brāhmaṇam ॥
yadā vai puruṣo'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra vijihite yathā rathacakrasya khaṁ tena sa ūrdhva ākramate sa ādityamāgacchati tasmai sa tatra vijihīte yathā lambarasya khaṁ tena sa ūrdhva ākramate sa candramasamāgacchati tasmai sa tatra vijihīte yathā dundubheḥ khaṁ tena sa ūrdhva ākramate sa lokamāgacchatyaśokamahimaṁ tasminvasati śāśvatīḥ samāḥ ॥ 1 ॥
iti pañcamādhyāyasya daśamaṁ brāhmaṇam ॥
etadvai paramaṁ tapo yadvyāhitastapyate paramaṁ haiva lokaṁ jayati ya evaṁ vedaitadvai paramaṁ tapo yaṁ pretamaraṇyaṁ haranti paramaṁ haiva lokaṁ jayati ya evaṁ vedaitadvai paramaṁ tapo yaṁ pretamagnāvabhyādadhati paramaṁ haiva lokaṁ jayati ya evaṁ veda ॥ 1 ॥
iti pañcamādhyāyasya ekādaśaṁ brāhmaṇam ॥
annaṁ brahmetyeka āhustanna tathā pūyati vā annamṛte prāṇātprāṇo brahmetyeka āhustanna tathā śuṣyati vai prāṇa ṛte'nnādete ha tveva devate ekadhābhūyaṁ bhūtvā paramatāṁ gacchatastaddha smāha prātṛdaḥ pitaraṁ kiṁsvidevaivaṁ viduṣe sādhu kuryāṁ kimevāsmā asādhu kuryāmiti sa ha smāha pāṇinā mā prātṛda kastvenayorekadhābhūyaṁ bhūtvā paramatāṁ gacchatīti tasmā u haitaduvāca vītyannaṁ vai vyanne hīmāni sarvāṇi bhūtāni viṣṭāni ramiti prāṇo vai raṁ prāṇe hīmāni sarvāṇi bhūtāni ramante sarvāṇi ha vā asminbhūtāni viśanti sarvāṇi bhūtāni ramante ya evaṁ veda ॥ 1 ॥
iti pañcamādhyāyasya dvādaśaṁ brāhmaṇam ॥
ukthaṁ prāṇo vā ukthaṁ prāṇo hīdaṁ sarvamutthāpayatyuddhāsmādukthavidvīrastiṣṭhatyukthasya sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 1 ॥
yajuḥ prāṇo vai yajuḥ prāṇe hīmāni sarvāṇi bhūtāni yujyante yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya yajuṣaḥ sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 2 ॥
sāma prāṇo vai sāma prāṇe hīmāni sarvāṇi bhūtāni samyañci samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante sāmnaḥ sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 3 ॥
kṣattraṁ prāṇo vai kṣattraṁ prāṇo hi vai kṣattraṁ trāyate hainaṁ prāṇaḥ kṣaṇitoḥ pra kṣattramatramāpnoti kṣattrasya sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 4 ॥
iti pañcamādhyāyasya trayodaśaṁ brāhmaṇam ॥
bhūmirantarikṣaṁ dyaurityaṣṭāvakṣarāṇyaṣṭākṣaraṁ ha vā ekaṁ gāyatryai padametadu haivāsyā etatsa yāvadeṣu triṣu lokeṣu tāvaddhajayati yo'syā etadevaṁ padaṁ veda ॥ 1 ॥
ṛco yajūṁṣi sāmānītyaṣṭāvakṣarāṇyaṣṭākṣaraṁ ha vā ekaṁ gāyatryai padametadu haivāsyā etatsa yāvatīyaṁ trayī vidyā tāvaddha jayati yo'syā etadevaṁ padaṁ veda ॥ 2 ॥
prāṇo'pāno vyāna ityaṣṭāvakṣarāṇyaṣṭākṣaraṁ ha vā ekaṁ gāyatryai padametadu haivāsyā etatsa yāvadidaṁ prāṇi tāvaddha jayati yo'syā etadevaṁ padaṁ vedāthāsyā etadeva turīyaṁ darśataṁ padaṁ parorajā ya eṣatapati yadvai caturthaṁ tatturīyaṁ darśataṁ padamiti dadṛśa iva hyeṣa parorajā iti sarvamu hyevaiṣa raja uparyupari tapatyevaṁ haiva śriyā yaśasā tapati yo'syā etadevaṁ padaṁ veda ॥ 3 ॥
saiṣā gāyatryetasmiṁsturīye darśate pade parorajasi pratiṣṭhitā tadvai tatsatye pratiṣṭhitaṁ cakṣurvai satyaṁ cakṣurhi vai satyaṁ tasmādyadidānīṁ dvau vivadamānāveyātāmahamadarśamahamaśrauṣamiti ya evaṁ brūyādahamadarśamiti tasmā eva śraddadhyāma tadvai tatsatyaṁ bale pratiṣṭhitaṁ prāṇo vai balaṁ tatprāṇe pratiṣṭhitaṁ tasmādāhurbalaṁ satyādogīya ityevaṁveṣā gāyatryadhyātmaṁ pratiṣṭhitā sā haiṣā gayāṁstatre prāṇā vai gayāstatprāṇāṁstatre tadyadgayāṁstatre tasmādgāyatrī nāma sa yāmevāmūṁ sāvitrīmanvāhaiṣaiva sā sa yasmā anvāha tasya prāṇāṁstrāyate ॥ 4 ॥
tāṁ haitāmeke sāvitrīmanuṣṭhubhamanvāhurvāganuṣṭubetadvācamanubrūma iti na tathā kuryādgāyatrīmeva sāvitrīmanubrūyādyadi ha vā apyevaṁvidbahviva pratigṛhṇāti na haiva tadgāyatryā ekañcana padaṁ prati ॥ 5 ॥
sa ya imāṁstrīṁllokānpūrṇānpratigṛhṇīyātso'syā etatprathamaṁ padamāpnuyādatha yāvatīyaṁ trayī vidyā yastāvatpratigṛhṇīyātso'syā etaddvitīyaṁ padamāpnuyādatha yāvadidaṁ prāṇi yastāvatpratigṛhṇīyātso'syā etattṛtīyaṁ padamāpnuyādathāsyā etadeva turīyaṁ darśataṁ padaṁ parorajā ya eṣa tapati naiva kenacanāpyaṁ kuta u etāvatpratigṛhṇīyāt ॥ 6 ॥
tasyā upasthānaṁ gāyatryasyekapadī dvipadī tripadī catuṣpadyapadasi na hi padyase । namaste turīyāya darśatāya padāya parorajase'sāvado mā prāpaditi yaṁ dviṣyādasāvasmai kāmo mā samṛddhīti vā na haivāsmai sa kāmaḥ samṛdhyate yasmā evamupatiṣṭhate'hamadaḥ prāpamiti vā ॥ 7 ॥
etaddha vai tajjanako vaideho buḍilamāśvatarāśvimuvāca yannu ho tadgāyatrīvidabrūthā atha kathaṁ hastībhūto vahasīti mukhaṁ hyasyāḥ samrāṇna vidāñcakāreti hovāca tasyā agnireva mukhaṁ yadi ha vā api bahvivāgnāvabhyādadhati sarvameva tatsandahatyevaṁ haivaivaṁvidyadyapi bahviva pāpaṁ kurute sarvameva tatsampsāya śuddhaḥ pūto'jaro'mṛtaḥ sambhavati ॥ 8 ॥
iti pañcamādhyāyasya caturdaśaṁ brāhmaṇam ॥
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham । tattvaṁ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye । pūṣannekarṣe yama sūrya prājāpatya vyūha raśmīn । samūha tejo yatte rūpaṁ kalyāṇatamaṁ tatte paśyāmi । yo'sāvasau puruṣaḥ so'hamasmi । vāyuranilamamṛtamathedaṁ bhasmāntaṁ śarīram । oṁ krato smara kṛtaṁ smara krato smara kṛtaṁ smara । agne naya supathā rāye asmānviśvāni deva vayunāni vidvān । yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṁ te namauktiṁ vidhema ॥ 1 ॥
iti pañcamādhyāyasya pañcadaśaṁ brāhmaṇam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau bṛhadāraṇyakopaniṣadbhāṣye pañcamo'dhyāyaḥ ॥
oṁ yo ha vai jyeṣṭhaṁ ca śreṣṭhaṁ ca veda jyeṣṭhaśca śreṣṭhaśca svānāṁ bhavati prāṇo vai jyeṣṭhaśca śreṣṭhaśca jyeṣṭhaśca śreṣṭhaśca svānāṁ bhavatyapi ca yeṣāṁ bubhūṣati ya evaṁ veda ॥ 1 ॥
yo ha vai vasiṣṭhāṁ veda vasiṣṭhaḥ svānāṁ bhavati vāgvai vasiṣṭhā vasiṣṭhaḥ svānāṁ bhavatyapi ca yeṣāṁ bubhūṣati ya evaṁ veda ॥ 2 ॥
yo ha vai pratiṣṭhāṁ veda pratitiṣṭhati same pratitiṣṭhati durge cakṣurvai pratiṣṭhā cakṣuṣā hi same ca durge ca pratitiṣṭhati pratitiṣṭhati same pratitiṣṭhati durge ya evaṁ veda ॥ 3 ॥
yo ha vai sampadaṁ veda saṁ hāsmai padyate yaṁ kāmaṁ kāmayate śrotraṁ vai sampacchrotre hīme sarve vedā abhisampannāḥ saṁ hāsmai padyate yaṁ kāmaṁ kāmayate ya evaṁ veda ॥ 4 ॥
yo ha vā āyatanaṁ vedāyatanaṁ svānāṁ bhavatyāyatanaṁ janānāṁ mano vā āyatanamāyatanaṁ svānāṁ bhavatyāyatanaṁ janānāṁ ya evaṁ veda ॥ 5 ॥
yo ha vai prajātiṁ veda prajāyate ha prajayā paśubhī reto vai prajātiḥ prajāyate ha prajayā paśubhirya evaṁ veda ॥ 6 ॥
te heme prāṇā ahaṁśreyase vivadamānā brahma jagmustaddhocuḥ ko no vasiṣṭha iti taddhovāca yasminva utkrānta idaṁ śarīraṁ pāpīyo manyate sa vo vasiṣṭha iti ॥ 7 ॥
vāgghoccakrāma sā saṁvatsaraṁ proṣyāgatyovāca kathamaśakata madṛte jīvitumiti te hocuryathākalā avadanto vācā prāṇantaḥ prāṇena paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṁso manasā prajāyamānā retasaivamajīviṣmeti praviveśa ha vāk ॥ 8 ॥
cakṣurhoccakrāma tatsaṁvatsaraṁ proṣyāgatyovāca kathamaśakata madṛte jīvitumiti te hocuryathāndhā apaśyantaścakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṁso manasā prajāyamānā retasaivamajīviṣmeti praviveśa ha cakṣuḥ ॥ 9 ॥
śrotraṁ hoccakrāma tatsaṁvatsaraṁ proṣyāgatyovāca kathamaśakata madṛte jīvitumiti te hocuryathā badhirā aśṛṇvantaḥ śrotreṇa prāṇāntaḥ prāṇena vadanto vācā paśyantaścakṣuṣā vidvāṁso manasā prajāyamānā retasaivamajīviṣmeti praviveśa ha śrotram ॥ 10 ॥
mano hoccakrāma tatsaṁvatsaraṁ proṣyāgatyovāca kathamaśakata madṛte jīvitumiti te hocuryathā mugdhā avidvāṁso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivamajīviṣmeti praviveśa ha manaḥ ॥ 11 ॥
reto hoccakrāma tatsaṁvatsaraṁ proṣyāgatyovāca kathamaśakata madṛte jīvitumiti te hocuryathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṁso manasaivamajīviṣmeti praviveśa ha retaḥ ॥ 12 ॥
atha ha prāṇa utkramiṣyanyathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnsaṁvṛhedevaṁ haivemānprāṇānsaṁvavarha te hocurmā bhagava utkramīrna vai śakṣyāmastvadṛte jīvitumiti tasyo me baliṁ kuruteti tatheti ॥ 13 ॥
sā ha vāguvāca yadvā ahaṁ vasiṣṭhāsmi tvaṁ tadvasiṣṭho'sīti yadvā ahaṁ pratiṣṭhāsmi tvaṁ tatpratiṣṭho'sīti cakṣuryadvā ahaṁ sampadasmi tvaṁ tatsampadasīti śrotraṁ yadvā ahamāyatanamasmi tvaṁ tadāyatanamasīti mano yadvā ahaṁ prajātirasmi tvaṁ tatprajātirasīti retastasyo me kimannaṁ kiṁ vāsa iti yadidaṁ kiñcāśvabhya ā kṛmibhya ā kīṭapataṅgebhyastatte'nnamāpo vāsa iti na ha vā asyānannaṁ jagdhaṁ bhavati nānannaṁ pratigṛhītaṁ ya evametadanasyānnaṁ veda tadvidvāṁsaḥ śrotriyā aśiṣyanta ācāmantyaśitvācāmantyetameva tadanamanagnaṁ kurvanto manyante ॥ 14 ॥
iti ṣaṣṭhādhyāyasya prathamaṁ brāhmaṇam ॥
śvetaketurha vā āruṇeyaḥ pañcālānāṁ pariṣadamājagāma sa ājagāma jaivaliṁ pravāhaṇaṁ paricārayamāṇaṁ tamudīkṣyābhyuvāda kumārā3 iti sa bho3 iti pratiśuśrāvānuśiṣṭo'nvasi pitretyomiti hovāca ॥ 1 ॥
vettha yathemāḥ prajāḥ prayatyo vipratipadyantā3 iti neti hovāca vettho yathemaṁ lokaṁ punarāpadyantā3 iti neti haivovāca vettho yathāsau loka evaṁ bahubhiḥ punaḥ punaḥ prayadbhirna sampūryatā3 iti neti haivovāca vettho yatithyāmāhutyāṁ hutāyāmāpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti neti haivovāca vettho devayānasya vā pathaḥ pratipadaṁ pitṛyāṇasya vā yatkṛtvā devayānaṁ vā panthānaṁ pratipadyante pitṛyāṇaṁ vāpi hi na ṛṣervacaḥ śrutaṁ dve sṛtī aśṛṇavaṁ pitṛṇāmahaṁ devānāmuta martyānāṁ tābhyāmidaṁ viśvamejatsameti yadantarā pitaraṁ mātaraṁ ceti nāhamata ekañcana vedeti hovāca ॥ 2 ॥
athainaṁ vasatyopamantrayāñcakre'nādṛtya vasatiṁ kumāraḥ pradudrāva sa ājagāma pitaraṁ taṁ hovāceti vāva kila no bhavānpurānuśiṣṭānavoca iti kathaṁ sumedha iti pañca mā praśnānrājanyabandhuraprākṣīttato naikañcana vedeti katame ta itīma iti ha pratīkānyudājahāra ॥ 3 ॥
sa hovāca tathā nastvaṁ tāta jānīthā yathā yadahaṁ kiñca veda sarvamahaṁ tattubhyamavocaṁ prehi tu tatra pratītya brahmacaryaṁ vatsyāva iti bhavāneva gacchatviti sa ājagāma gautamo yatra pravāhaṇasya jaivalerāsa tasmā āsanamāhṛtyodakamāhārayāñcakārātha hāsmā arghyaṁ cakāra taṁ hovāca varaṁ bhagavate gautamāya dadma iti ॥ 4 ॥
sa hovāca pratijñāto ma eṣa varo yāṁ tu kumārasyānte vācamabhāṣathāstāṁ me brūhīti ॥ 5 ॥
sa hovāca daiveṣu vai gautama tadvareṣu mānuṣāṇāṁ brūhīti ॥ 6 ॥
sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṁ goaśvānāṁ dāsīnāṁ pravārāṇāṁ paridānasya mā no bhavānbahoranantasyāparyantasyābhyavadānyo bhūditi sa vai gautama tīrthenecchāsā ityupaimyahaṁ bhavantamiti vācā ha smaiva pūrva upayanti sa hopāyanakīrtyovāsa ॥ 7 ॥
sa hovāca tathā nastvaṁ gautama māparādhāstava ca pitāmahā yatheyaṁ vidyetaḥ pūrvaṁ na kasmiṁścana brāhmaṇa uvāsa tāṁ tvahaṁ tubhyaṁ vakṣyāmi ko hi tvaivaṁ bruvantamarhati pratyākhyātumiti ॥ 8 ॥
asau vai loko'gnirgautama tasyāditya eva samidraśmayo dhūmo'hararcirdiśo'ṅgārā avāntaradiśo visphuliṅgāstasminnetasminnagnau devāḥ śraddhāṁ juhvati tasyā āhutyai somo rājā sambhavati ॥ 9 ॥
parjanyo vā agnirgautama tasya saṁvatsara eva samidabhrāṇi dhūmo vidyudarciraśaniraṅgārā hrādunayo visphuliṅgāstasminnetasminnagnau devāḥ somaṁ rājānaṁ juhvati tasyā āhutyai vṛṣṭiḥ sambhavati ॥ 10 ॥
ayaṁ vai loko'gnirgautama tasya pṛthivyeva samidagnirdhūmo rātrirarciścandramā aṅgārā nakṣatrāṇi visphuliṅgāstasminnetasminnagnau devā vṛṣṭiṁ juhvati tasyā āhutyā annaṁ sambhavati ॥ 11 ॥
puruṣo vā agnirgautama tasya vyāttameva samitprāṇo dhūmo vāgarciścakṣuraṅgārāḥ śrotraṁ visphuliṅgāstasminnetasminnagnau devā annaṁ juhvati tasyā āhutyai retaḥ sambhavati ॥ 12 ॥
yoṣā vā agnirgautama tasyā upastha eva samillomāni dhūmo yonirarciryadantaḥ karoti te'ṅgārā abhinandā visphuliṅgāstasminnetasminnagnau devā reto juhvati tasyā āhutyai puruṣaḥ sambhavati sa jīvati yāvajjīvatyatha yadā mriyate ॥ 13 ॥
athainamagnaye haranti tasyāgnirevāgnirbhavati samitsamiddhūmo dhūmo'rcirarciraṅgārā visphuliṅgā visphuliṅgāstasminnetasminnagnau devāḥ puruṣaṁ juhvati tasyā āhutyai puruṣo bhāsvaravarṇaḥ sambhavati ॥ 14 ॥
te ya evametadvidurye cāmī araṇye śraddhāṁ satyamupāsate te'rcirabhisambhavantyarciṣo'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaṇmāsānudaṅṅāditya eti māsebhyo devalokaṁ devalokādādityamādityādvaidyutaṁ tānvaidyutānpuruṣo mānasa etya brahmalokāngamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti teṣāṁ na punarāvṛttiḥ ॥ 15 ॥
atha ye yajñena dānena tapasā lokāñjayanti te dhūmamabhisambhavanti dhūmādrātriṁ rātrerapakṣīyamāṇapakṣamapakṣīyamāṇapakṣādyānṣaṇmāsāndakṣiṇāditya eti māsebhyaḥ pitṛlokaṁ pitṛlokāccandraṁ te candraṁ prāpyānnaṁ bhavanti tāṁstatra devā yathā somaṁ rājānamāpyāyasvāpakṣīyasvetyevamenāṁstatra bhakṣayanti teṣāṁ yadā tatparyavaityathemamevākāśamabhiniṣpadyanta ākāśādvāyuṁ vāyorvṛṣṭiṁ vṛṣṭeḥ pṛthivīṁ te pṛthivīṁ prāpyānnaṁ bhavanti te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante lokānpratyutthāyinasya evamevānuparivartante'tha ya etau panthānau na viduste kīṭāḥ pataṅgā yadidaṁ dandaśūkam ॥ 16 ॥
iti ṣaṣṭhādhyāyasya dvitīyaṁ brāhmaṇam ॥
sa yaḥ kāmayeta mahatprāpnuyāmityudagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāhamupasadvratī bhūtvaudumbare kaṁse camase vā sarvauṣadhaṁ phalānīti sambhṛtya parisamuhya parilipyāgnimupasamādhāya paristīryāvṛtājyaṁ saṁskṛtya puṁsā nakṣatreṇa manthaṁ sannīya juhoti । yāvanto devāstvayi jātavedastiryañco ghnanti puruṣasya kāmān । tebhyo'haṁ bhāgadheyaṁ juhomi te mā tṛptāḥ sarvaiḥ kāmaistarpayantu svāhā । yā tiraścī nipadyate'haṁ vidharaṇī iti tāṁ tvā ghṛtasya dhārayā yaje saṁrādhanīmahaṁ svāhā ॥ 1 ॥
jyeṣṭhāya svāhā śreṣṭhāya svāhetyagnau hutvā manthe saṁsravamavanayati prāṇāya svāhā vasiṣṭhāyai svāhetyagnau hutvā manthe saṁsravamavanayati vāce svāhā pratiṣṭhāyai svāhetyagnau hutvā manthe saṁsravamavanayati cakṣuṣe svāhā sampade svāhetyagnau hutvā manthe saṁsravamavanayati śrotrāya svāhāyatanāya svāhetyagnau hutvā manthe saṁsravamavanayati manase svāhā prajātyai svāhetyagnau hutvā manthe saṁsravamavanayati retase svāhetyagnau hutvā saṁsravamavanayati ॥ 2 ॥
agnaye svāhetyagnau hutvā manthe saṁsravamavanayati somāya svāhetyagnau hutvā manthe saṁsravamavanayati bhūḥ svāhetyagnau hutvā manthe saṁsravamavanayati bhuvaḥ svāhetyagnau hutvā manthe saṁsravamavanayati svaḥ svāhetyagnau hutvā manthe saṁsravamavanayati bhūrbhuvaḥsvaḥ svāhetyagnau hutvā manthe saṁsravamavanayati brahmaṇe svāhetyagnau hutvā manthe saṁsravamavanayati kṣattrāya svāhetyagnau hutvā manthe saṁsravamavanayati bhūtāya svāhetyagnau hutvā manthe saṁsravamavanayati bhaviṣyate svāhetyagnau hutvā manthe saṁsravamavanayati viśvāya svāhetyagnau hutvā manthe saṁsravamavanayati sarvāya svāhetyagnau hutvā manthe saṁsravamavanayati prajāpataye svāhetyagnau hutvā manthe saṁsravamavanayati ॥ 3 ॥
athainamabhimṛśati bhramadasi jvaladasi pūrṇamasi prastabdhamasyekasabhamasi hiṅkṛtamasi hiṅkriyamāṇamasyudgīthamasyudgīyamānamasi śrāvitamasi pratyāśrāvitamasyārdre sandīptamasi vibhūrasi prabhūrasyannamasi jyotirasi nidhanamasi saṁvargo'sīti ॥ 4 ॥
athainamudyacchatyāmaṁ syāmaṁ hi te mahi sa hi rājeśāno'dhipatiḥ sa māṁ rājeśāno'dhipatiṁ karotviti ॥ 5 ॥
athainamācāmati tatsaviturvareṇyam । madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ । mādhvīrnaḥ santvoṣadhīḥ । bhūḥ svāhā । bhargo devasya dhīmahi । madhu naktamutoṣaso madhumatpārthivaṁ rajaḥ । madhu dyaurastu naḥ pitā । bhuvaḥ svāhā । dhiyo yo naḥ pracodayāt । madhumānno vanaspatirmadhumāṁ astu sūryaḥ । mādhvīrgāvo bhavantu naḥ । svaḥ svāheti । sarvāṁ ca sāvitrīmanvāha sarvāśca madhumatīrahamevedaṁ sarvaṁ bhūyāsaṁ bhūrbhuvaḥ svaḥ svāhetyantata ācamya pāṇī prakṣālya jaghanenāgniṁ prākśirāḥ saṁviśati prātarādityamupatiṣṭhate diśāmekapuṇḍarīkamasyahaṁ manuṣyāṇāmekapuṇḍarīkaṁ bhūyāsamiti yathetametya jaghanenāgnimāsīno vaṁśaṁ japati ॥ 6 ॥
taṁ haitamuddālaka āruṇirvājasaneyāya yājñavalkyāyāntevāsina uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 7 ॥
etamu haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 8 ॥
etamu haiva madhukaḥ paiṅgyaścūlāya bhāgavittaye'ntevāsina uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 9 ॥
etamu haiva cūlo bhāgavittirjānakāya āyasthūṇāyāntevāsina uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 10 ॥
etamu haiva jānakirāyasthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 11 ॥
etamu haiva satyakāmo jābālo'ntevāsibhya uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti tametaṁ nāputrāya vāntevāsine vā brūyāt ॥ 12 ॥
caturaudumbaro bhavatyaudumbaraḥ sruva audumbaraścamasa audumbara idhma audumbaryā upamanthanyau daśa grāmyāṇi dhānyāni bhavanti vrīhiyavāstilamāṣā aṇupriyaṅgavo godhūmāśca masūrāśca khalvāśca khalakulāśca tānpiṣṭāndadhani madhuni ghṛta upasiñcatyājyasya juhoti ॥ 13 ॥
iti ṣaṣṭhādhyāyasya tṛtīyaṁ brāhmaṇam ॥
eṣāṁ vai bhūtānāṁ pṛthivī rasaḥ pṛthivyā āpo'pāmoṣadhaya oṣadhīnāṁ puṣpāṇi puṣpāṇāṁ phalāni phalānāṁ puruṣaḥ puruṣasya retaḥ ॥ 1 ॥
sa ha prajāpatirīkṣāñcakre hantāsmai pratiṣṭhāṁ kalpayānīti sa striyaṁ sasṛje tāṁ sṛṣṭvādha upāsta tasmātstriyamadha upāsīta sa etaṁ prāñcaṁ grāvāṇamātmana eva samudapārayattenaināmabhyasṛjat ॥ 2 ॥
tasyā vedirupastho lomāni barhiścarmādhiṣavaṇe samiddho madhyatastau muṣkau sa yāvānha vai vājapeyena yajamānasya loko bhavati tāvānasya loko bhavati ya evaṁ vidvānadhopahāsaṁ caratyāsāṁ strīṇāṁ sukṛtaṁ vṛṅkte'tha ya idamavidvānadhopahāsaṁ caratyāsya striyaḥ sukṛtaṁ vṛñjate ॥ 3 ॥
etadaddha sma vai tadvidvānuddālaka āruṇirāhaitaddha sma vai tadvidvānnāko maudgalya āhaitaddha sma vai tadvidvānkumārahārita āha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto'smāllokātprayanti ya idamavidvāṁso'dhopahāsaṁ carantīti bahu vā idaṁ suptasya vā jāgrato vā retaḥ skandati ॥ 4 ॥
tadabhimṛśedanu vā mantrayeta yanme'dya retaḥ pṛthivīmaskāntsīdyadoṣadhīrapyasaradyadapaḥ । idamahaṁ tadreta ādade punarmāmaitvindriyaṁ punastejaḥ punarbhagaḥ । punaragnirdhiṣṇyā yathāsthānaṁ kalpantāmityanāmikāṅguṣṭhābhyāmādāyāntareṇa stanau vā bhruvau vā nimṛjyāt ॥ 5 ॥
atha yadyudaka ātmānaṁ paśyettadabhimantrayeta mayi teja indriyaṁ yaśo draviṇaṁ sukṛtamiti śrīrha vā eṣā strīṇāṁ yanmalodvāsāstasmānmalodvāsasaṁ yaśasvinīmabhikramyopamantrayeta ॥ 6 ॥
sā cedasmai na dadyātkāmamenāmavakrīṇīyātsā cedasmai naiva dadyātkāmamenāṁ yaṣṭyā vā pāṇinā vopahatyātikrāmedindriyeṇa te yaśasā yaśa ādada ityayaśā eva bhavati ॥ 7 ॥
sā cedasmai dadyādindriyeṇa te yaśasā yaśa ādadhāmīti yaśasvināveva bhavataḥ ॥ 8 ॥
sa yāmicchetkāmayeta meti tasyāmarthaṁ niṣṭhāya mukhena mukhaṁ sandhāyopasthamasyā abhimṛśya japedaṅgādaṅgātsambhavasi hṛdayādadhijāyase । sa tvamaṅgakaṣāyo'si digdhaviddhamiva mādayemāmamūṁ mayīti ॥ 9 ॥
atha yāmicchenna garbhaṁ dadhīteti tasyāmarthaṁ niṣṭhāya mukhena mukhaṁ sandhāyābhiprāṇyāpānyādindriyeṇa te retasā reta ādada ityaretā eva bhavati ॥ 10 ॥
atha yāmiccheddadhīteti tasyāmarthaṁ niṣṭhāya mukhena mukhaṁ sandhāyāpānyābhiprāṇyādindriyeṇa te retasā reta ādadhāmīti garbhiṇyeva bhavati ॥ 11 ॥
atha yasya jāyāyai jāraḥ syāttaṁ ceddviṣyādāmapātre'gnimupasamādhāya pratilomaṁ śarabarhistīrtvā tasminnetāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyānmama samiddhe'hauṣīḥ prāṇāpānau ta ādade'sāviti mama samiddhe'hauṣīḥ putrapaśūṁsta ādade'sāviti mama samiddhe'hauṣīriṣṭāsukṛte ta ādade'sāviti mama samiddhe'hauṣīrāśāparākāśau ta ādade'sāviti sa vā eṣa nirindriyo visukṛto'smāllokātpraiti yamevaṁvidbrāhmaṇaḥ śapati tasmādevaṁvicchrotriyasya dāreṇa nopahāsamiccheduta hyevaṁvitparo bhavati ॥ 12 ॥
atha yasya jāyāmārtavaṁ vindettryahaṁ kaṁsena pibedahatavāsā naināṁ vṛṣalo na vṛṣalyupahanyāttrirātrānta āplutya vrīhīnavaghātayet ॥ 13 ॥
sa ya icchetputro me śuklo jāyeta vedamanubruvīta sarvamāyuriyāditi kṣīraudanaṁ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai ॥ 14 ॥
atha ya icchetputro me kapilaḥ piṅgalo jāyate dvau vedāvanubruvīt sarvamāyuriyāditi dadhyodanaṁ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai ॥ 15 ॥
atha ya icchetputro me śyāmo lohitākṣo jāyeta trīnvedānanubruvīta sarvamāyuriyādityudaudanaṁ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai ॥ 16 ॥
atha ya icchedduhitā me paṇḍitā jāyeta sarvamāyuriyāditi tilaudanaṁ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai ॥ 17 ॥
atha ya icchetputro me paṇḍito vigītaḥ samitiṅgamaḥ śuśrūṣitāṁ vācaṁ bhāṣitā jāyeta sarvānvedānanubruvīta sarvamāyuriyāditi māṁsaudanaṁ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavā aukṣeṇa vārṣabheṇa vā ॥ 18 ॥
athābhiprātareva sthālīpākāvṛtājyaṁ ceṣṭitvā sthālīpākasyopaghātaṁ juhotyagnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti hutvoddhṛtya prāśnāti prāśyetarasyāḥ prayacchati prakṣālya pāṇī udapātraṁ pūrayitvā tenaināṁ trirabhyukṣatyuttiṣṭhāto viśvāvaso'nyāmiccha prapūrvyāṁ saṁ jāyāṁ patyā saheti ॥ 19 ॥
athaināmabhipadyate'mo'hamasmi sā tvaṁ sā tvamasyamo'haṁ sāmāhamasmi ṛktvaṁ dyaurahaṁ pṛthivī tvaṁ tāvehi saṁrabhāvahai saha reto dadhāvahai puṁse putrāya vittaya iti ॥ 20 ॥
athāsyā ūrū vihāpayati vijihīthāṁ dyāvāpṛthivī iti tasyāmarthaṁ niṣṭhāya mukhena mukhaṁ sandhāya trirenāmanulomāmanumārṣṭi viṣṇuryoniṁ kalpayatu tvaṣṭā rūpāṇi piṁśatu । āsiñcatu prajāpatirdhātā garbhaṁ dadhātu te । garbhaṁ dhehi sinīvāli garbhaṁ dhehi pṛthuṣṭuke । garbhaṁ te aśvinau devāvādhattāṁ puṣkarasrajau ॥ 21 ॥
hiraṇmayī araṇī yābhyāṁ nirmanthatāmaśvinau । taṁ te garbhaṁ havāmahe daśame māsi sūtaye । yathāgnigarbhā pṛthivī yathā dyaurindreṇa garbhiṇī । vāyurdiśāṁ yathā garbha evaṁ garbhaṁ dadhāmi te'sāviti ॥ 22 ॥
soṣyantīmadbhirabhyukṣati । yathā vāyuḥ puṣkariṇīṁ samiṅgayati sarvataḥ । evā te garbha ejatu sahāvaitu jarāyuṇā । indrasyāyaṁ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ । tamindra nirjahi garbheṇa sāvarāṁ saheti ॥ 23 ॥
jāte'gnimupasamādhāyāṅka ādhāya kaṁse pṛṣadājyaṁ sannīya pṛṣadājyasyopaghātaṁ juhotyasminsahasraṁ puṣyāsamedhamānaḥ sve gṛhe । asyopasandyāṁ mā cchaitsītprajayā ca paśubhiśca svāhā । mayi prāṇāṁstvayi manasā juhomi svāhā । yatkarmaṇātyarīricaṁ yadvā nyūnamihākaram । agniṣṭatsviṣṭakṛdvidvānsviṣṭaṁ suhutaṁ karotu naḥ svāheti ॥ 24 ॥
athāsya dakṣiṇaṁ karṇamabhinidhāya vāgvāgiti triratha dadhi madhu ghṛtaṁ sannīyānantarhitena jātarūpeṇa prāśayati । bhūste dadhāmi bhuvaste dadhāmi svaste dadhāmi bhūrbhuvaḥsvaḥ sarvaṁ tvayi dadhāmīti ॥ 25 ॥
athāsya nāma karoti vedo'sīti tadasya tadguhyameva nāma bhavati ॥ 26 ॥
athainaṁ mātre pradāya stanaṁ prayacchati yaste stanaḥ śaśayo yo mayobhūryo ratnadhā vasuvidyaḥ sudatraḥ । yena viśvā puṣyasi vāryāṇi sarasvati tamiha dhātave kariti ॥ 27 ॥
athāsya mātaramabhimantrayate । ilāsi maitrāvaruṇī vīre vīramajījanat । sā tvaṁ vīravatī bhava yāsmānvīravato'karaditi । taṁ vā etamāhuratipitā batābhūratipitāmaho batābhūḥ paramāṁ bata kāṣṭhāṁ prāpacchriyā yaśasā brahmavarcasena ya evaṁvido brāhmaṇasya putro jāyata iti ॥ 28 ॥
iti ṣaṣṭhādhyāyasya caturthaṁ brāhmaṇam ॥
atha vaṁśaḥ । pautimāṣīputraḥ kātyāyanīputrātkātyāyanīputro gautamīputrādgautamīputro bhāradvājīputrādbhāradvājīputraḥ pārāśarīputrātpārāśarīputra aupasvastīputrādaupasvastīputraḥ pārāśarīputrātpārāśarīputraḥ kātyāyanīputrātkātyāyanīputraḥ kauśikīputrātkauśikīputra ālambīputrācca vaiyāghrapadīputrācca vaiyāghrapadīputraḥ kāṇvīputrācca kāpīputrācca kāpīputraḥ ॥ 1 ॥
ātreyīputrādātreyīputro gautamīputrādgautamīputro bhāradvājīputrādbhāradvājīputraḥ pārāśarīputrātparāśarīputro vātsīputrādvātsīputraḥ pārāśarīputrātpārāśarīputro vārkāruṇīputrādvārkāruṇīputro vārkāruṇīputrādvārkāruṇīputra ārtabhāgīputrādārtabhāgīputraḥ śauṅgīputrācchauṅgīputraḥ sāṅkṛtīputrātsāṅkṛtīputra ālambāyanīputrādālambāyanīputra ālambīputrādālambīputro jāyantīputrājjāyantīputro māṇḍūkāyanīputrānmāṇḍūkāyanīputro māṇḍūkīputrānmāṇḍūkī putraḥ śāṇḍalīputrācchāṇḍalīputro rāthītarīputrādrāthītarīputro bhālukīputrādbhālukīputraḥ krauñcikīputrābhyāṁ krauñcikīputrau vaidabhṛtīputrādvaidabhṛtīputraḥ kārśakeyīputrātkārśakeyīputraḥ prācīnayogīputrātprācīnayogīputraḥ sāñjīvīputrātsāñjīvīputraḥ prāśnīputrādāsurivāsinaḥ prāśnīputra āsurāyaṇādāsurāyaṇa āsurerāsuriḥ ॥ 2 ॥
yājñavalkyādyājñavalkya uddālakāduddālako'ruṇādaruṇa upaveśerupaveśiḥ kuśreḥ kuśrirvājaśravaso vājaśravā jihvāvato bādhyogājjihvāvānbādhyogo'sitādvārṣagaṇādasito vārṣagaṇo haritātkaśyapāddharitaḥ kaśyapaḥ śilpātkaśyapācchilpaḥ kaśyapaḥ kaśyapānnaidhruveḥ kaśyapo naidhruvirvāco vāgambhiṇyā ambhiṇyādityādādityānīmāni śuklāni yajūṁṣi vājasaneyena yājñavalkyenākhyāyante ॥ 3 ॥
samānamā sāñjīvīputrātsāñjīvīputro māṇḍūkāyanermāṇḍūkāyanirmāṇḍavyānmāṇḍavyaḥ kautsātkautso māhitthermāhitthirvāmakakṣāyaṇādvāmakakṣāyaṇaḥ śāṇḍilyācchaṇḍilyo vātsyādvātsyaḥ kuśreḥ kuśriryajñavacaso rājastambāyanādyajñavacā rājastambāyanasturātkāvaṣeyātturaḥ kāvaṣeyaḥ prajāpateḥ prajāpatirbrahmaṇo brahma svayambhu brahmaṇe namaḥ ॥ 4 ॥
iti ṣaṣṭhādhyāyasya pañcamaṁ brāhmaṇam ॥