śrīmacchaṅkarabhagavatpūjyapādaviracitam

bṛhadāraṇyakopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

ātmetyevopāsīta ; tadanveṣaṇe ca sarvamanviṣṭaṁ syāt ; tadeva ca ātmatattvaṁ sarvasmāt preyastvādanveṣṭavyam — ātmānamevāvedahaṁ brahmāsmīti — ātmatattvamekaṁ vidyāviṣayaḥ । yastu bhedadṛṣṭiviṣayaḥ saḥ — anyo'sāvanyo'hamasmīti na sa vedeti — avidyāviṣayaḥ । ‘ekadhaivānudraṣṭavyam’ (bṛ. u. 4 । 4 । 20) ‘mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) ityevamādibhiḥ pravibhaktau vidyāvidyāviṣayau sarvopaniṣatsu । tatra ca avidyāviṣayaḥ sarva eva sādhyasādhanādibhedaviśeṣaviniyogena vyākhyātaḥ ā tṛtīyādhyāyaparisamāpteḥ । sa ca vyākhyāto'vidyāviṣayaḥ sarva eva dviprakāraḥ — antaḥprāṇa upaṣṭambhako gṛhasyeva stambhādilakṣaṇaḥ prakāśako'mṛtaḥ, bāhyaśca kāryalakṣaṇo'prakāśaka upajanāpāyadharmakaḥ tṛṇakuśamṛttikāsamo gṛhasyeva satyaśabdavācyo martyaḥ ; tena amṛtaśabdavācyaḥ prāṇaḥ channa iti ca upasaṁhṛtam । sa eva ca prāṇo bāhyādhārabhedeṣvanekadhā vistṛtaḥ । prāṇa eko veda ityucyate । tasyaiva bāhyaḥ piṇḍa ekaḥ sādhāraṇaḥ — virāṭ vaiśvānaraḥ ātmā puruṣavidhaḥ prajāpatiḥ kaḥ hiraṇyagarbhaḥ — ityādibhiḥ piṇḍapradhānaiḥ śabdairākhyāyate sūryādipravibhaktakaraṇaḥ । ekaṁ ca anekaṁ ca brahma etāvadeva, nātaḥ paramasti pratyekaṁ ca śarīrabhedeṣu parisamāptaṁ cetanāvat kartṛ bhoktṛ ca — iti avidyāviṣayameva ātmatvenopagato gārgyo brāhmaṇo vaktā upasthāpyate । tadviparītātmadṛk ajātaśatruḥ śrotā । evaṁ hi yataḥ pūrvapakṣasiddhāntākhyāyikārūpeṇa samarpyamāṇo'rthaḥ śrotuścittasya vaśameti ; viparyaye hi tarkaśāstravatkevalārthānugamavākyaiḥ samarpyamāṇo durvijñeyaḥ syāt atyantasūkṣmatvādvastunaḥ ; tathā ca kāṭhake — ‘śravaṇāyāpi bahubhiryo na labhyaḥ’ (ka. u. 1 । 2 । 7) ityādivākyaiḥ susaṁskṛtadevabuddhigamyatvaṁ sāmānyamātrabuddhyagamyatvaṁ ca saprapañcaṁ darśitam ; ‘ācāryavānpuruṣo veda’ (chā. u. 6 । 14 । 2) ‘ācāryāddhaiva vidyā’ (chā. u. 4 । 4 । 3) iti ca cchāndogye ; ‘upadekṣyanti te jñānaṁ jñāninastattvadarśinaḥ’ (bha. gī. 4 । 37) iti ca gītāsu ; ihāpi ca śākalyayājñavalkyasaṁvādenātigahvaratvaṁ mahatā saṁrambheṇa brahmaṇo vakṣyati — tasmāt śliṣṭa eva ākhyāyikārūpeṇa pūrvapakṣasiddhāntarūpamāpādya vastusamarpaṇārtha ārambhaḥ । ācāravidhyupadeśārthaśca — evamācāravatorvaktṛśrotrorākhyāyikānugato'rtho'vagamyate । kevalatarkabuddhiniṣedhārthā ca ākhyāyikā — ‘naiṣā tarkeṇa matirāpaneyā’ (ka. u. 1 । 2 । 9) ‘na tarkaśāstradagdhāya’ (mo. dha. 247 । 18) iti śrutismṛtibhyām । śraddhā ca brahmavijñāne paramaṁ sādhanamityākhyāyikārthaḥ ; tathā hi gārgyājātaśatrvoratīva śraddhālutā dṛśyata ākhyāyikāyām ; ‘śraddhāvāṁllabhate jñānam’ (bha. gī. 4 । 30) iti ca smṛtiḥ ॥
oṁ । dṛptabālākirhānūcāno gārgya āsa sa hovācājātaśatruṁ kāśyaṁ brahma te bravāṇīti sa hovācājātaśatruḥ sahasrametasyāṁ vāci dadmo janako janaka iti vai janā dhāvantīti ॥ 1 ॥
tatra pūrvapakṣavādī avidyāviṣayabrahmavit dṛptabālākiḥ - dṛptaḥ garvitaḥ asamyagbrahmavittvādeva — balākāyā apatyaṁ bālākiḥ, dṛptaścāsau bālākiśceti dṛptabālākiḥ, ha - śabda aitihyārtha ākhyāyikāyām , anūcānaḥ anuvacanasamarthaḥ vaktā vāgmī, gārgyo gotrataḥ, āsa babhūva kvacitkālaviśeṣe । sa hovāca ajātaśatrum ajātaśatrunāmānam kāśyaṁ kāśirājam abhigamya — brahma te bravāṇīti brahma te tubhyaṁ bravāṇi kathayāni । sa evamukto'jātaśatruruvāca — sahasraṁ gavāṁ dadmaḥ etasyāṁ vāci — yāṁ māṁ pratyavocaḥ brahma te bravāṇīti, tāvanmātrameva gosahasrapradāne nimittamityabhiprāyaḥ । sākṣādbrahmakathanameva nimittaṁ kasmānnāpekṣyate sahasradāne, brahma te bravāṇīti iyameva tu vāk nimittamapekṣyata ityucyate — yataḥ śrutireva rājño'bhiprāyamāha — janako dātā janakaḥ śroteti ca etasminvākyadvaye etadvayamabhyasyate janako janaka iti ; vai - śabdaḥ prasiddhāvadyotanārthaḥ ; janako ditsurjanakaḥ śuśrūṣuriti brahma śuśrūṣavo vivakṣavaḥ pratijighṛkṣavaśca janāḥ dhāvanti abhigacchanti ; tasmāt tatsarvaṁ mayyapi sambhāvitavānasīti ॥
sa hovāca gārgyo ya evāsāvāditye puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā atiṣṭhāḥ sarveṣāṁ bhūtānāṁ mūrdhā rājeti vā ahametamupāsa iti sa ya etamevamupāste'tiṣṭhāḥ sarveṣāṁ bhūtānāṁ mūrdhā rājā bhavati ॥ 2 ॥
evaṁ rājānaṁ śuśrūṣum abhimukhībhūtaṁ sa hovāca gārgyaḥ — ya eva asau āditye cakṣuṣi ca ekaḥ abhimānī cakṣurdvāreṇa iha hṛdi praviṣṭaḥ ahaṁ bhoktā kartā cetyavasthitaḥ — etameva ahaṁ brahma paśyāmi asminkāryakaraṇasaṅghāte upāse ; tasmāt tamahaṁ puruṣaṁ brahma tubhyaṁ bravīmi upāssveti । sa evamuktaḥ pratyuvāca ajātaśatruḥ mā meti hastena vinivārayan — etasmin brahmaṇi vijñeye mā saṁvadiṣṭhāḥ ; mā metyābādhanārthaṁ dvirvacanam — evaṁ samāne vijñānaviṣaya āvayoḥ asmānavijñānavata iva darśayatā bādhitāḥ syāmaḥ, ato mā saṁvadiṣṭhāḥ mā saṁvādaṁ kārṣīḥ asminbrahmaṇi ; anyaccejjānāsi, tadbrahma vaktumarhasi, na tu yanmayā jñāyata eva । atha cenmanyase — jānīṣe tvaṁ brahmamātram , na tu tadviśeṣeṇopāsanaphalānīti — tanna mantavyam ; yataḥ sarvametat ahaṁ jāne, yadbravīṣi ; katham ? atiṣṭhāḥ atītya bhūtāni tiṣṭhatītyatiṣṭhāḥ, sarveṣāṁ ca bhūtānāṁ mūrdhā śiraḥ rājeti vai — rājā dīptiguṇopetatvāt etairviśeṣaṇairviśiṣṭametadbrahma asminkāryakaraṇasaṅghāte kartṛ bhoktṛ ceti ahametamupāsa iti ; phalamapyevaṁ viśiṣṭopāsakasya — sa ya etamevamupāste atiṣṭhāḥ sarveṣāṁ bhūtānāṁ mūrdhā rājā bhavati ; yathāguṇopāsanameva hi phalam ; ‘taṁ yathā yathopāsate tadeva bhavati’ (śata. brā. 10 । 5 । 2 । 20) iti śruteḥ ॥
sa hovāca gārgyo ya evāsau candre puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā bṛhanpāṇḍaravāsāḥ somo rājeti vā ahametamupāsa iti sa ya etamevamupāste'haraharha sutaḥ prasuto bhavati nāsyānnaṁ kṣīyate ॥ 3 ॥
saṁvādena ādityabrahmaṇi pratyākhyāte'jātaśatruṇā candramasi brahmāntaraṁ pratipede gārgyaḥ । ya evāsau candre manasi ca ekaḥ puruṣo bhoktā kartā ceti pūrvavadviśeṣaṇam । bṛhan mahān pāṇḍaraṁ śuklaṁ vāso yasya so'yaṁ pāṇḍaravāsāḥ, apśarīratvāt candrābhimāninaḥ prāṇasya, somo rājā candraḥ, yaścānnabhūto'bhiṣūyate latātmako yajñe, tamekīkṛtya etamevāhaṁ brahmopāse ; yathoktaguṇaṁ ya upāste tasya aharahaḥ sutaḥ somo'bhiṣuto bhavati yajñe, prasutaḥ prakṛṣṭaṁ sutarāṁ suto bhavati vikāre — ubhayavidhayajñānuṣṭhānasāmarthyaṁ bhavatītyarthaḥ ; annaṁ ca asya na kṣīyate annātmakopāsakasya ॥
sa hovāca gārgyo ya evāsau vidyuti puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhāstejasvīti vā ahametamupāsa iti sa ya etamevamupāste tejasvī ha bhavati tejasvinī hāsya prajā bhavati ॥ 4 ॥
tathā vidyuti tvaci hṛdaye ca ekā devatā ; tejasvīti viśeṣaṇam ; tasyāstatphalam — tejasvī ha bhavati tejasvinī hāsya prajā bhavati — vidyutāṁ bahutvasyāṅgīkaraṇāt ātmani prajāyāṁ ca phalabāhulyam ॥
sa hovāca gārgyo ya evāyamākāśe puraṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhāḥ pūrṇamapravartīti vā ahametamupāsa iti sa ya etamevamupāste pūryate prajayā paśubhirnāsyāsmāllokātprajodvartate ॥ 5 ॥
tathā ākāśe hṛdyākāśe hṛdaye ca ekā devatā ; pūrṇam apravarti ceti viśeṣaṇadvayam ; pūrṇatvaviśeṣaṇaphalamidam — pūryate prajayā paśubhiḥ ; apravartiviśeṣaṇaphalam — nāsyāsmāllokātprajodvartata iti, prajā santānāvicchittiḥ ॥
sa hovāca gārgyo ya evāyaṁ vāyau puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā indro vaikuṇṭho'parājitā seneti vā ahametamupāsa iti sa ya etamevamupāste jiṣṇurhāparājiṣṇurbhavatyanyatastyajāyī ॥ 6 ॥
tathā vāyau prāṇe hṛdi ca ekā devatā ; tasyā viśeṣaṇam — indraḥ parameśvaraḥ, vaikuṇṭhaḥ aprasahyaḥ, na parairjitapūrvā aparājitā senā — marutāṁ gaṇatvaprasiddheḥ ; upāsanaphalamapi — jiṣṇurha jayanaśīlaḥ aparājiṣṇuḥ na ca parairjitasvabhāvaḥ bhavati, anyatastyajāyī anyatastyānāṁ sapatnānāṁ jayanaśīlo bhavati ॥
sa hovāca gārgyo ya evāyamagnau puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā viṣāsahiriti vā ahametamupāsa iti sa ya etamevamupāste viṣāsahirha bhavati viṣāsahirhāsya prajā bhavati ॥ 7 ॥
agnau vāci hṛdi ca ekā devatā ; tasyā viśeṣaṇam — viṣāsahiḥ marṣayitā pareṣām agnibāhulyāt phalabāhulyaṁ pūrvavat ॥
sa hovāca gārgyo ya evāyamapsu puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhāḥ pratirūpa iti vā ahametamupāsa iti sa ya etamevamupāste pratirūpaṁ haivainamupagacchati nāpratirūpamatho pratirūpo'smājjāyate ॥ 8 ॥
apsu retasi hṛdi ca ekā devatā ; tasyā viśeṣaṇam — pratirūpaḥ anurūpaḥ śrutismṛtyapratikūla ityarthaḥ ; phalam — pratirūpaṁ śrutismṛtiśāsanānurūpameva enamupagacchati prāpnoti na viparītam , anyacca — asmāt tathāvidha evopajāyate ॥
sa hovāca gārgyo ya evāyamādarśe puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā rociṣṇuriti vā ahametamupāsa iti sa ya etamevamupāste rociṣṇurha bhavati rociṣṇurhāsya prajā bhavatyatho yaiḥ sannigacchati sarvāṁ stānatirocate ॥ 9 ॥
ādarśe prasādasvabhāve cānyatra khaḍgādau, hārde ca sattvaśuddhisvābhāvye ca ekā devatā ; tasyā viśeṣaṇam — rociṣṇuḥ dīptisvabhāvaḥ ; phalaṁ ca tadeva, rocanādhārabāhulyātphalabāhulyam ॥
sa hovāca gārgyo ya evāyaṁ yantaṁ paścācchabdo'nūdetyetamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā asuriti vā ahametamupāsa iti sa ya etamevamupāste sarvaṁ haivāsmiṁlloka āyureti nainaṁ purā kālātprāṇo jahāti ॥ 10 ॥
yantaṁ gacchantaṁ ya evāyaṁ śabdaḥ paścāt pṛṣṭhataḥ anūdeti, adhyātmaṁ ca jīvanahetuḥ prāṇaḥ — tamekīkṛtyāha ; asuḥ prāṇo jīvanaheturiti guṇastasya ; phalam — sarvamāyurasmiṁlloka etīti — yathopāttaṁ karmaṇā āyuḥ karmaphalaparicchinnakālāt purā pūrvaṁ rogādibhiḥ pīḍyamānamapyenaṁ prāṇo na jahāti ॥
sa hovāca gārgyo ya evāyaṁ dikṣu puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā dvitīyo'napaga iti vā ahametamupāsa iti sa ya etamevamupāste dvitīyavānha bhavati nāsmādgaṇaśchidyate ॥ 11 ॥
dikṣu karṇayoḥ hṛdi caikā devatā aśvinau devāvaviyuktasvabhāvau ; guṇastasya dvitīyavattvam anapagatvam aviyuktatā cānyonyaṁ diśāmaśvinośca evaṁ dharmitvāt ; tadeva ca phalamupāsakasya — gaṇāvicchedaḥ dvitīyavattvaṁ ca ॥
sa hovāca gārgyo ya evāyaṁ chāyāmayaḥ puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā mṛtyuriti vā ahametamupāsa iti sa ya etamevamupāste sarvaṁ haivāsmiṁlloka āyureti nainaṁ purā kālānmṛtyurāgacchati ॥ 12 ॥
chāyāyāṁ bāhye tamasi adhyātmaṁ ca āvaraṇātmake'jñāne hṛdi ca ekā devatā, tasyā viśeṣaṇam — mṛtyuḥ ; phalaṁ sarvaṁ pūrvavat , mṛtyoranāgamanena rogādipīḍābhāvo viśeṣaḥ ॥
sa hovāca gārgyo ya evāyamātmani puruṣa etamevāhaṁ brahmopāsa iti sa hovācājātaśatrurmā maitasminsaṁvadiṣṭhā ātmanvīti vā ahametamupāsa iti sa ya etamevamupāsta ātmanvī ha bhavatyātmanvinī hāsya prajā bhavati sa ha tūṣṇīmāsa gārgyaḥ ॥ 13 ॥
ātmani prajāpatau buddhau ca hṛdi ca ekā devatā ; tasyāḥ ātmanvī ātmavāniti viśeṣaṇam ; phalam — ātmanvī ha bhavati ātmavānbhavati, ātmanvinī hāsya prajā bhavati, buddhibahulatvāt prajāyāṁ sampādanamiti viśeṣaḥ । svayaṁ parijñātatvena evaṁ krameṇa pratyākhyāteṣu brahmasu sa gārgyaḥ kṣīṇabrahmavijñānaḥ apratibhāsamānottaraḥ tūṣṇīmavākśirā āsa ॥
sa hovācājātaśatruretāvannū 3 ityetāvaddhīti naitāvatā viditaṁ bhavatīti sa hovāca gārgya upa tvā yānīti ॥ 14 ॥
taṁ tathābhūtam ālakṣya gārgyaṁ sa hovāca ajātaśatruḥ — etāvannū3 iti — kimetāvadbrahma nirjñātam , āhosvidadhikamapyastīti ; itara āha — etāvaddhīti । naitāvatā viditena brahma viditaṁ bhavatītyāha ajātaśatruḥ — kimarthaṁ garvito'si brahma te bravāṇīti । kimetāvadviditaṁ viditameva na bhavatītyucyate ? na, phalavadvijñānaśravaṇāt ; na cārthavādatvameva vākyānāmavagantuṁ śakyam ; apūrvavidhānaparāṇi hi vākyāni pratyupāsanopadeśaṁ lakṣyante — ‘atiṣṭhāḥ sarveṣāṁ bhūtānām’ (bṛ. u. 2 । 1 । 2) ityādīni ; tadanurūpāṇi ca phalāni sarvatra śrūyante vibhaktāni ; arthavādatve etadasamañjasam । kathaṁ tarhi naitāvatā viditaṁ bhavatīti ? naiṣa doṣaḥ, adhikṛtāpekṣatvāt — brahmopadeśārthaṁ hi śuśrūṣave ajātaśatrave amukhyabrahmavit gārgyaḥ pravṛttaḥ ; sa yukta eva mukhyabrahmavidā ajātaśatruṇā amukhyabrahmavidgārgyo vaktum — yanmukhyaṁ brahma vaktuṁ pravṛttaḥ tvaṁ tat na jānīṣa iti ; yadyamukhyabrahmavijñānamapi pratyākhyāyeta, tadā etāvateti na brūyāt , na kiñcijjñātaṁ tvayetyevaṁ brūyāt ; tasmādbhavanti etāvanti avidyāviṣaye brahmāṇi ; etāvadvijñānadvāratvācca parabrahmavijñānasya yuktameva vaktum — naitāvatā viditaṁ bhavatīti ; avidyāviṣaye vijñeyatvaṁ nāmarūpakarmātmakatvaṁ ca eṣāṁ tṛtīye'dhyāye pradarśitam ; tasmāt ‘naitāvatā viditaṁ bhavati’ iti bruvatā adhikaṁ brahma jñātavyamastīti darśitaṁ bhavati । tacca anupasannāya na vaktavyamityācāravidhijño gārgyaḥ svayameva āha — upa tvā yānīti — upagacchānīti — tvām , yathānyaḥ śiṣyo gurum ॥
sa hovācājātaśatruḥ pratilomaṁ caitadyadbrāhmaṇaḥ kṣatriyamupeyādbrahma me vakṣyatīti vyeva tvā jñapayiṣyāmīti taṁ pāṇāvādāyottasthau tau ha puruṣaṁ suptamājagmatustametairnāmabhirāmantrayāñcakre bṛhanpāṇḍaravāsaḥ soma rājanniti sa nottasthau taṁ pāṇināpeṣaṁ bodhayāñcakāra sa hottasthau ॥ 15 ॥
sa hovāca ajātaśatruḥ — pratilomaṁ viparītaṁ caitat ; kiṁ tat ? yadbrāhmaṇaḥ uttamavarṇaḥ ācāryatve'dhikṛtaḥ san kṣatriyamanācāryasvabhāvam upeyāt upagacchet śiṣyavṛttyā — brahma me vakṣyatīti ; etadācāravidhiśāstreṣu niṣiddham ; tasmāt tiṣṭha tvam ācārya eva san ; vijñapayiṣyāmyeva tvāmaham — yasminvidite brahma viditaṁ bhavati, yattanmukhyaṁ brahma vedyam । taṁ gārgyaṁ salajjamālakṣya visrambhajananāya pāṇau haste ādāya gṛhītvā uttasthau utthitavān । tau ha gārgyājātaśatrū puruṣaṁ suptaṁ rājagṛhapradeśe kvacit ājagmatuḥ āgatau । taṁ ca puruṣaṁ suptaṁ prāpya etairnāmabhiḥ — bṛhan pāṇḍaravāsaḥ soma rājannityetaiḥ — āmantrayāñcakre । evamāmantryamāṇo'pi sa suptaḥ nottasthau । tam apratibuddhyamānaṁ pāṇinā āpeṣam āpiṣya āpiṣya bodhayāñcakāra pratibodhitavān । tena sa hottasthau । tasmādyo gārgyeṇābhipretaḥ, nāsāvasmiñcharīre kartā bhoktā brahmeti ॥
kathaṁ punaridamavagamyate — suptapuruṣagamanatatsambodhanānutthānaiḥ gārgyābhimatasya brahmaṇo'brahmatvaṁ jñāpitamiti ? jāgaritakāle yo gārgyābhipretaḥ puruṣaḥ kartā bhoktā brahma sannihitaḥ karaṇeṣu yathā, tathā ajātaśatrvabhipreto'pi tatsvāmī bhṛtyeṣviva rājā sannihita eva ; kiṁ tu bhṛtyasvāminoḥ gārgyājātaśatrvabhipretayoḥ yadvivekāvadhāraṇakāraṇam , tat saṅkīrṇatvādanavadhāritaviśeṣam ; yat draṣṭṛtvameva bhoktuḥ na dṛśyatvam , yacca abhokturdṛśyatvameva na tu draṣṭṛtvam , tacca ubhayam iha saṅkīrṇatvādvivicya darśayitumaśakyamiti suptapuruṣagamanam । nanu supte'pi puruṣe viśiṣṭairnāmabhirāmantrito bhoktaiva pratipatsyate, na abhoktā — iti naiva nirṇayaḥ syāditi । na, nirdhāritaviśeṣatvādgārgyābhipretasya — yo hi satyena cchannaḥ prāṇa ātmā amṛtaḥ vāgādiṣu anastamitaḥ nimlocatsu, yasya āpaḥ śarīraṁ pāṇḍaravāsāḥ, yaśca asapatnatvāt bṛhan , yaśca somo rājā ṣoḍaśakalaḥ, sa svavyāpārārūḍho yathānirjñāta eva anastamitasvabhāva āste ; na ca anyasya kasyacidvyāpāraḥ tasminkāle gārgyeṇābhipreyate tadvirodhinaḥ ; tasmāt svanāmabhirāmantritena pratiboddhavyam ; na ca pratyabudhyata ; tasmāt pāriśeṣyāt gārgyābhipretasya abhoktṛtvaṁ brahmaṇaḥ । bhoktṛsvabhāvaścet bhuñjītaiva svaṁ viṣayaṁ prāptam ; na hi dagdhṛsvabhāvaḥ prakāśayitṛsvabhāvaḥ san vahniḥ tṛṇolapādi dāhyaṁ svaviṣayaṁ prāptaṁ na dahati, prakāśyaṁ vā na prakāśayati ; na cet dahati prakāśayati vā prāptaṁ svaṁ viṣayam , nāsau vahniḥ dagdhā prakāśayitā veti niścīyate ; tathā asau prāptaśabdādiviṣayopalabdhṛsvabhāvaścet gārgyābhipretaḥ prāṇaḥ, bṛhanpāṇḍaravāsa ityevamādiśabdaṁ svaṁ viṣayamupalabheta — yathā prāptaṁ tṛṇolapādi vahniḥ dahet prakāśayecca avyabhicāreṇa tadvat । tasmāt prāptānāṁ śabdādīnām apratibodhāt abhoktṛsvabhāva iti niścīyate ; na hi yasya yaḥ svabhāvo niścitaḥ, sa taṁ vyabhicarati kadācidapi ; ataḥ siddhaṁ prāṇasyābhoktṛtvam । sambodhanārthanāmaviśeṣeṇa sambandhāgrahaṇāt apratibodha iti cet — syādetat — yathā bahuṣvāsīneṣu svanāmaviśeṣeṇa sambandhāgrahaṇāt māmayaṁ sambodhayatīti, śṛṇvannapi sambodhyamānaḥ viśeṣato na pratipadyate ; tathā imāni bṛhannityevamādīni mama nāmānīti agṛhītasambandhatvāt prāṇo na gṛhṇāti sambodhanārthaṁ śabdam , na tvavijñātṛtvādeva — iti cet — na, devatābhyupagame agrahaṇānupapatteḥ ; yasya hi candrādyabhimāninī devatā adhyātmaṁ prāṇo bhoktā abhyupagamyate, tasya tayā saṁvyavahārāya viśeṣanāmnā sambandho'vaśyaṁ grahītavyaḥ ; anyathā āhvānādiviṣaye saṁvyavahāro'nupapannaḥ syāt । vyatiriktapakṣe'pi apratipatteḥ ayuktamiti cet — yasya ca prāṇavyatirikto bhoktā, tasyāpi bṛhannityādināmabhiḥ sambodhane bṛhattvādināmnāṁ tadā tadviṣayatvāt pratipattiryuktā ; na ca kadācidapi bṛhattvādiśabdaiḥ sambodhitaḥ pratipadyamāno dṛśyate ; tasmāt akāraṇam abhoktṛtve sambodhanāpratipattiriti cet — na, tadvataḥ tāvanmātrābhimānānupapatteḥ ; yasya prāṇavyatirikto bhoktā, saḥ prāṇādikaraṇavān prāṇī ; tasya na prāṇadevatāmātre'bhimānaḥ, yathā haste ; tasmāt prāṇanāmasambodhane kṛtsnābhimānino yuktaiva apratipattiḥ, na tu prāṇasya asādhāraṇanāmasaṁyoge ; devatātmatvānabhimānācca ātmanaḥ । svanāmaprayoge'pyapratipattidarśanādayuktamiti cet — suṣuptasya yallaukikaṁ devadattādi nāma tenāpi sambodhyamānaḥ kadācinna pratipadyate suṣuptaḥ ; tathā bhoktāpi san prāṇo na pratipadyata iti cet — na, ātmaprāṇayoḥ suptāsuptatvaviśeṣopapatteḥ ; suṣuptatvāt prāṇagrastatayā uparatakaraṇa ātmā svaṁ nāma prayujyamānamapi na pratipadyate ; na tu tat asuptasya prāṇasya bhoktṛtve uparatakaraṇatvaṁ sambodhanāgrahaṇaṁ vā yuktam । aprasiddhanāmabhiḥ sambodhanamayuktamiti cet — santi hi prāṇaviṣayāṇi prasiddhāni prāṇādināmāni ; tānyapohya aprasiddhairbṛhattvādināmabhiḥ sambodhanamayuktam , laukikanyāyāpohāt ; tasmāt bhoktureva sataḥ prāṇasyāpratipattiriti cet — na devatāpratyākhyānārthatvāt ; kevalasambodhanamātrāpratipattyaiva asuptasya ādhyātmikasya prāṇasyābhoktṛtve siddhe, yat candradevatāviṣayairnāmabhiḥ sambodhanam , tat candradevatā prāṇaḥ asmiñcharīre bhokteti gārgyasya viśeṣapratipattinirākaraṇārtham ; na hi tat laukikanāmnā sambodhane śakyaṁ kartum । prāṇapratyākhyānenaiva prāṇagrastatvātkaraṇāntarāṇāṁ pravṛttyanupapatteḥ bhoktṛtvāśaṅkānupapattiḥ । devatāntarābhāvācca ; nanu atiṣṭhā ityādyātmanvītyantena granthena guṇavaddevatābhedasya darśitatvāditi cet , na, tasya prāṇa eva ekatvābhyupagamāt sarvaśrutiṣu aranābhinidarśanena, ‘satyena cchannaḥ’ ‘prāṇo vā amṛtam’ (bṛ. u. 1 । 6 । 3) iti ca prāṇabāhyasya anyasya anabhyupagamāt bhoktuḥ । ‘eṣa u hyeva sarve devāḥ, katama eko deva iti, prāṇaḥ’ (bṛ. u. 3 । 9 । 9) iti ca sarvadevānāṁ prāṇa eva ekatvopapādanācca । tathā karaṇabhedeṣvanāśaṅkā, dehabhedeṣviva smṛtijñānecchādipratisandhānānupapatteḥ ; na hi anyadṛṣṭam anyaḥ smarati jānāti icchati pratisandadhāti vā ; tasmāt na karaṇabhedaviṣayā bhoktṛtvāśaṅkā vijñānamātraviṣayā vā kadācidapyupapadyate । nanu saṅghāta evāstu bhoktā, kiṁ vyatiriktakalpanayeti — na, āpeṣaṇe viśeṣadarśanāt ; yadi hi prāṇaśarīrasaṅghātamātro bhoktā syāt saṅghātamātrāviśeṣāt sadā āpiṣṭasya anāpiṣṭasya ca pratibodhe viśeṣo na syāt ; saṅghātavyatirikte tu punarbhoktari saṅghātasambandhaviśeṣānekatvāt peṣaṇāpeṣaṇakṛtavedanāyāḥ sukhaduḥkhamohamadhyamādhāmottamakarmaphalabhedopapatteśca viśeṣo yuktaḥ ; na tu saṅghātamātre sambandhakarmaphalabhedānupapatteḥ viśeṣo yuktaḥ ; tathā śabdādipaṭumāndyādikṛtaśca । asti cāyaṁ viśeṣaḥ — yasmāt sparśamātreṇa apratibudhyamānaṁ puruṣaṁ suptaṁ pāṇinā āpeṣam āpiṣya āpiṣya bodhayāñcakāra ajātaśatruḥ । tasmāt yaḥ āpeṣaṇena pratibubudhe — jvalanniva sphuranniva kutaścidāgata iva piṇḍaṁ ca pūrvaviparītaṁ bodhaceṣṭākāraviśeṣādimattvena āpādayan , so'nyo'sti gārgyābhimatabrahmabhyo vyatirikta iti siddham । saṁhatatvācca pārārthyopapattiḥ prāṇasya ; gṛhasya stambhādivat śarīrasya antarupaṣṭambhakaḥ prāṇaḥ śarīrādibhiḥ saṁhata ityavocāma — aranemivacca, nābhisthānīya etasminsarvamiti ca ; tasmāt gṛhādivat svāvayavasamudāyajātīyavyatiriktārthaṁ saṁhanyata ityevam avagacchāma । stambhakuḍyatṛṇakāṣṭhādigṛhāvayavānāṁ svātmajanmopacayāpacayavināśanāmākṛtikāryadharmanirapekṣalabdhasattādi — tadviṣayadraṣṭṛśrotṛmantṛvijñātrarthatvaṁ dṛṣṭvā, manyāmahe, tatsaṅghātasya ca — tathā prāṇādyavayavānāṁ tatsaṅghātasya ca svātmajanmopacayāpacayavināśanāmākṛtikāryadharmanirapekṣalabdhasattādi — tadviṣayadraṣṭṛśrotṛmantṛvijñātrarthatvaṁ bhavitumarhatīti । devatācetanāvattve samatvādguṇabhāvānupagama iti cet — prāṇasya viśiṣṭairnāmabhirāmantraṇadarśanāt cetanāvattvamabhyupagatam ; cetanāvattve ca pārārthyopagamaḥ samatvādanupapanna iti cet — na nirupādhikasya kevalasya vijijñāpayiṣitatvāt kriyākārakaphalātmakatā hi ātmano nāmarūpopādhijanitā avidyādhyāropitā ; tannimitto lokasya kriyākārakaphalābhimānalakṣaṇaḥ saṁsāraḥ ; sa nirūpādhikātmasvarūpavidyayā nivartayitavya iti tatsvarūpavijijñāpayiṣayā upaniṣadārambhaḥ — ‘brahma te bravāṇi’ (bṛ. u. 2 । 1 । 1) ‘naitāvatā viditaṁ bhavati’ (bṛ. u. 2 । 1 । 1) iti ca upakramya ‘etāvadare khalvamṛtatvam’ (bṛ. u. 4 । 5 । 15) iti ca upasaṁhārāt ; na ca ato'nyat antarāle vivakṣitam uktaṁ vā asti ; tasmādanavasaraḥ samatvādguṇabhāvānupagama iti codyasya । viśeṣavato hi sopādhikasya saṁvyavahārārtho guṇaguṇibhāvaḥ, na viparītasya ; nirupākhyo hi vijijñāpayiṣitaḥ sarvasyāmupaniṣadi, ‘sa eṣa neti neti’ (bṛ. u. 4 । 5 । 15) ityupasaṁhārāt । tasmāt ādityādibrahmabhya etebhyo'vijñānamayebhyo vilakṣaṇaḥ anyo'sti vijñānamaya ityetatsiddham ॥
sa hovācājātaśatruryatraiṣa etatsupto'bhūdya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūtkuta etadāgāditi tadu ha na mene gārgyaḥ ॥ 16 ॥
sa evam ajātaśatruḥ vyatiriktātmāstitvaṁ pratipādya gārgyamuvāca — yatra yasminkāle eṣaḥ vijñānamayaḥ puruṣaḥ etat svapanaṁ suptaḥ abhūt prāk pāṇipeṣapratibodhāt ; vijñānam vijñāyate'nenetyantaḥkaraṇaṁ buddhiḥ ucyate, tanmayaḥ tatprāyaḥ vijñānamayaḥ ; kiṁ punastatprāyatvam ? tasminnupalabhyatvam , tena copalabhyatvam , upalabdhṛtvaṁ ca ; kathaṁ punarmayaṭo'nekārthatve prāyārthataiva avagamyate ? ‘sa vā ayamātmā brahma vijñānamayo manomayaḥ’ (bṛ. u. 4 । 4 । 5) ityevamādau prāyārtha eva prayogadarśanāt paravijñānavikāratvasyāprasiddhatvāt ‘ya eṣa vijñānamayaḥ’ iti ca prasiddhavadanuvādāt avayavopamārthayośca atrāsambhavāt pāriśeṣyāt prāyārthataiva ; tasmāt saṅkalpavikalpādyātmakamantaḥkaraṇaṁ tanmaya ityetat ; puruṣaḥ, puri śayanāt । kvaiṣa tadā abhūditi praśnaḥ svabhāvavijijñāpayiṣayā — prāk pratibodhāt kriyākārakaphalaviparītasvabhāva ātmeti kāryābhāvena didarśayiṣitam ; na hi prākpratibodhātkarmādikāryaṁ sukhādi kiñcana gṛhyate ; tasmāt akarmaprayuktatvāt tathāsvābhāvyameva ātmano'vagamyate — yasminsvābhāvye'bhūt , yataśca svābhāvyātpracyutaḥ saṁsārī svabhāvavilakṣaṇa iti — etadvivakṣayā pṛcchati gārgyaṁ pratibhānarahitaṁ buddhivyutpādanāya । kvaiṣa tadābhūt , kuta etadāgāt — ityetadubhayaṁ gārgyeṇaiva praṣṭavyamāsīt ; tathāpi gārgyeṇa na pṛṣṭamiti nodāste'jātaśatruḥ ; bodhayitavya eveti pravartate, jñāpayiṣyāmyeveti pratijñātatvāt । evamasau vyutpādyamāno'pi gārgyaḥ — yatraiṣa ātmābhūt prākpratibodhāt , yataścaitadāgamanamāgāt — tadubhayaṁ na vyutpede vaktuṁ vā praṣṭuṁ vā — gārgyo ha na mene na jñātavān ॥
sa hovācājātaśatruryatraiṣa etatsupto'bhūdya eṣa vijñānamayaḥ puruṣastadeṣāṁ prāṇānāṁ vijñānena vijñānamādāya ya eṣo'ntarhṛdaya ākāśastasmiñchete tāni yadā gṛhṇātyatha haitatpuruṣaḥ svapiti nāma tadgṛhīta eva prāṇo bhavati gṛhītā vāggṛhītaṁ cakṣurgṛhītaṁ śrotraṁ gṛhītaṁ manaḥ ॥ 17 ॥
sa hovāca ajātaśatruḥ vivakṣitārthasamarpaṇāya । yatraiṣa etatsupto'bhūdya eṣa vijñānamayaḥ puruṣaḥ — kvaiṣa tadābhūtkuta etadāgāditi yadapṛcchāma, tat śṛṇu ucyamānam — yatraiṣa etatsupto'bhūt , tat tadā tasminkāle eṣāṁ vāgādīnāṁ prāṇānām , vijñānena antaḥkaraṇagatābhivyaktiviśeṣavijñānena upādhisvabhāvajanitena, ādāya vijñānam vāgādīnāṁ svasvaviṣayagatasāmarthyaṁ gṛhītvā, ya eṣaḥ antaḥ madhye hṛdaye hṛdayasya ākāśaḥ — ya ākāśaśabdena para eva sva ātmocyate — tasmin sve ātmanyākāśe śete svābhāvike'sāṁsārike ; na kevala ākāśa eva, śrutyantarasāmarthyāt — ‘satā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) iti ; liṅgopādhisambandhakṛtaṁ viśeṣātmasvarūpamutsṛjya aviśeṣe svābhāvike ātmanyeva kevale vartata ityabhiprāyaḥ । yadā śarīrendriyādhyakṣatāmutsṛjati tadā asau svātmani vartata iti kathamavagamyate ? nāmaprasiddhyā ; kāsau nāmaprasiddhirityāha — tāni vāgādervijñānāni yadā yasminkāle gṛhṇāti ādatte, atha tadā ha etatpuruṣaḥ svapitināma etannāma asya puruṣasya tadā prasiddhaṁ bhavati ; gauṇamevāsya nāma bhavati ; svameva ātmānam apīti apigacchatīti svapitītyucyate । satyaṁ svapitītināmaprasiddhyā ātmanaḥ saṁsāradharmavilakṣaṇaṁ rūpamavagamyate, na tvatra yuktirastītyāśaṅkyāha — tat tatra svāpakāle gṛhīta eva prāṇo bhavati ; prāṇa iti ghrāṇendriyam , vāgādiprakaraṇāt ; vāgādisambandhe hi sati tadupādhitvādasya saṁsāradharmitvaṁ lakṣyate ; vāgādayaśca upasaṁhṛtā eva tadā tena ; katham ? gṛhītā vāk , gṛhītaṁ cakṣuḥ, gṛhītaṁ śrotram , gṛhītaṁ manaḥ ; tasmāt upasaṁhṛteṣu vāgādiṣu kriyākārakaphalātmatābhāvāt svātmastha eva ātmā bhavatītyavagamyate ॥
sa yatraitatsvapnyayā carati te hāsya lokāstaduteva mahārājo bhavatyuteva mahābrāhmaṇa utevoccāvacaṁ nigacchati sa yathā mahārājo jānapadāngṛhītvā sve janapade yathākāmaṁ parivartetaivamevaiṣa etatprāṇāngṛhītvā sve śarīre yathākāmaṁ parivartate ॥ 18 ॥
nanu darśanalakṣaṇāyāṁ svapnāvasthāyāṁ kāryakaraṇaviyoge'pi saṁsāradharmitvamasya dṛśyate — yathā ca jāgarite sukhī duḥkhī bandhuviyuktaḥ śocati muhyate ca ; tasmāt śokamohadharmavānevāyam ; nāsya śokamohādayaḥ sukhaduḥkhādayaśca kāryakaraṇasaṁyogajanitabhrāntyā adhyāropitā iti । na, mṛṣātvāt — saḥ prakṛta ātmā yatra yasminkāle darśanalakṣaṇayā svapnyayā svapnavṛttyā carati vartate, tadā te ha asya lokāḥ karmaphalāni — ke te ? tat tatra uta api mahārāja iva bhavati ; so'yaṁ mahārājatvamiva asya lokaḥ, na mahārājatvameva jāgarita iva ; tathā mahābrāhmaṇa iva, uta api, uccāvacam — uccaṁ ca devatvādi, avacaṁ ca tiryaktvādi, uccamiva avacamiva ca — nigacchati mṛṣaiva mahārājatvādayo'sya lokāḥ, iva - śabdaprayogāt , vyabhicāradarśanācca ; tasmāt na bandhuviyogādijanitaśokamohādibhiḥ svapne sambadhyata eva ॥
nanu ca yathā jāgarite jāgratkālāvyabhicāriṇo lokāḥ, evaṁ svapne'pi te'sya mahārājatvādayo lokāḥ svapnakālabhāvinaḥ svapnakālāvyabhicāriṇa ātmabhūtā eva, na tu avidyādhyāropitā iti — nanu ca jāgratkāryakaraṇātmatvaṁ devatātmatvaṁ ca avidyādhyāropitaṁ na paramārthata iti vyatiriktavijñānamayātmapradarśanena pradarśitam ; tat kathaṁ dṛṣṭāntatvena svapnalokasya mṛta iva ujjīviṣyan prādurbhaviṣyati — satyam , vijñānamaye vyatirikte kāryakaraṇadevatātmatvapradarśanam avidyādhyāropitam — śuktikāyāmiva rajatatvadarśanam — ityetatsidhyati vyatiriktātmāstitvapradarśananyāyenaiva, na tu tadviśuddhiparatayaiva nyāya uktaḥ iti — asannapi dṛṣṭāntaḥ jāgratkāryakaraṇadevatātmatvadarśanalakṣaṇaḥ punarudbhāvyate ; sarvo hi nyāyaḥ kiñcidviśeṣamapekṣamāṇaḥ apunaruktī bhavati । na tāvatsvapne'nubhūtamahārājatvādayo lokā ātmabhūtāḥ, ātmano'nyasya jāgratpratibimbabhūtasya lokasya darśanāt ; mahārāja eva tāvat vyastasuptāsu prakṛtiṣu paryaṅke śayānaḥ svapnānpaśyan upasaṁhṛtakaraṇaḥ punarupagataprakṛtiṁ mahārājamiva ātmānaṁ jāgarita iva paśyati yātrāgataṁ bhuñjānamiva ca bhogān ; na ca tasya mahārājasya paryaṅke śayānāt dvitīya anyaḥ prakṛtyupeto viṣaye paryaṭannahani loke prasiddho'sti, yamasau suptaḥ paśyati ; na ca upasaṁhṛtakaraṇasya rūpādimato darśanamupapadyate ; na ca dehe dehāntarasya tattulyasya sambhavo'sti ; dehasthasyaiva hi svapnadarśanam । nanu paryaṅke śayānaḥ pathi pravṛttamātmānaṁ paśyati — na bahiḥ svapnānpaśyatītyetadāha — saḥ mahārājaḥ, jānapadān janapade bhavān rājopakaraṇabhūtān bhṛtyānanyāṁśca, gṛhītvā upādāya, sve ātmīya eva jayādinopārjite janapade, yathākāmaṁ yo yaḥ kāmo'sya yathākāmam icchāto yathā parivartetetyarthaḥ ; evameva eṣa vijñānamayaḥ, etaditi kriyāviśeṣaṇam , prāṇāngṛhītvā jāgaritasthānebhya upasaṁhṛtya, sve śarīre sva eva dehe na bahiḥ, yathākāmaṁ parivartate — kāmakarmabhyāmudbhāsitāḥ pūrvānubhūtavastusadṛśīrvāsanā anubhavatītyarthaḥ । tasmāt svapne mṛṣādhyāropitā eva ātmabhūtatvena lokā avidyamānā eva santaḥ ; tathā jāgarite'pi — iti pratyetavyam । tasmāt viśuddhaḥ akriyākārakaphalātmako vijñānamaya ityetatsiddham । yasmāt dṛśyante draṣṭurviṣayabhūtāḥ kriyākārakaphalātmakāḥ kāryakaraṇalakṣaṇā lokāḥ, tathā svapne'pi, tasmāt anyo'sau dṛśyebhyaḥ svapnajāgaritalokebhyo draṣṭā vijñānamayo viśuddhaḥ ॥
darśanavṛttau svapne vāsanārāśerdṛśyatvādataddharmateti viśuddhatā avagatā ātmanaḥ ; tatra yathākāmaṁ parivartata iti kāmavaśātparivartanamuktam ; draṣṭurdṛśyasambandhaśca asya svābhāvika ityaśuddhatā śaṅkyate ; atastadviśuddhyarthamāha —
atha yadā suṣupto bhavati yadā na kasyacana veda hitā nāma nāḍyo dvāsaptatiḥ sahasrāṇi hṛdayātpurītatamabhipratiṣṭhante tābhiḥ pratyavasṛpya purītati śete sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīmānandasya gatvā śayītaivamevaiṣa etacchete ॥ 19 ॥
atha yadā suṣupto bhavati — yadā svapnyayā carati, tadāpyayaṁ viśuddha eva ; atha punaḥ yadā hitvā darśanavṛttiṁ svapnaṁ yadā yasminkāle suṣuptaḥ suṣṭhu suptaḥ samprasādaṁ svābhāvyaṁ gataḥ bhavati — salilamivānyasambandhakāluṣyaṁ hitvā svābhāvyena prasīdati । kadā suṣupto bhavati ? yadā yasminkāle, na kasyacana na kiñcanetyarthaḥ, veda vijānāti ; kasyacana vā śabdādeḥ sambandhivastvantaraṁ kiñcana na veda — ityadhyāhāryam ; pūrvaṁ tu nyāyyam , supte tu viśeṣavijñānābhāvasya vivakṣitatvāt । evaṁ tāvadviśeṣavijñānābhāve suṣupto bhavatītyuktam ; kena punaḥ krameṇa suṣupto bhavatītyucyate — hitā nāma hitā ityevaṁnāmnyo nāḍyaḥ sirāḥ dehasyānnarasavipariṇāmabhūtāḥ, tāśca, dvāsaptatiḥ sahasrāṇi — dve sahasre adhike saptatiśca sahasrāṇi — tā dvāsaptatiḥ sahasrāṇi, hṛdayāt — hṛdayaṁ nāma māṁsapiṇḍaḥ — tasmānmāṁsapiṇḍātpuṇḍarīkākārāt , purītataṁ hṛdayapariveṣṭanamācakṣate — tadupalakṣitaṁ śarīramiha purītacchabdenābhipretam — purītatamabhipratiṣṭhanta iti — śarīraṁ kṛtsnaṁ vyāpnuvatyaḥ aśvatthaparṇarājaya iva bahirmukhyaḥ pravṛttā ityarthaḥ । tatra buddherantaḥkaraṇasya hṛdayaṁ sthānam ; tatrasthabuddhitantrāṇi ca itarāṇi bāhyāni karaṇāni ; tena buddhiḥ karmavaśāt śrotrādīni tābhirnāḍībhiḥ matsyajālavat karṇaśaṣkulyādisthānebhyaḥ prasārayati ; prasārya ca adhitiṣṭhati jāgaritakāle ; tāṁ vijñānamayo'bhivyaktasvātmacaitanyāvabhāsatayā vyāpnoti ; saṅkocanakāle ca tasyāḥ anusaṅkucati ; so'sya vijñānamayasya svāpaḥ ; jāgradvikāsānubhavo bhogaḥ ; buddhyupādhisvabhāvānuvidhāyī hi saḥ, candrādipratibimba iva jalādyanuvidhāyī । tasmāt tasyā buddheḥ jāgradviṣayāyāḥ tābhiḥ nāḍībhiḥ pratyavasarpaṇamanu pratyavasṛpya purītati śarīre śete tiṣṭhati — taptamiva lohapiṇḍam aviśeṣeṇa saṁvyāpya agnivat śarīraṁ saṁvyāpya vartata ityarthaḥ । svābhāvika eva svātmani vartamāno'pi karmānugatabuddhyanuvṛttitvāt purītati śeta ityucyate । na hi suṣuptikāle śarīrasambandho'sti । ‘tīrṇo hi tadā sarvāñchokānhṛdayasya’ (bṛ. u. 4 । 3 । 22) iti hi vakṣyati । sarvasaṁsāraduḥkhaviyukteyamavasthetyatra dṛṣṭāntaḥ — sa yathā kumāro vā atyantabālo vā, mahārājo vā atyantavaśyaprakṛtiḥ yathoktakṛt , mahābrāhmaṇo vā atyantaparipakvavidyāvinayasampannaḥ, atighnīm — atiśayena duḥkhaṁ hantītyatighnī ānandasya avasthā sukhāvasthā tām prāpya gatvā, śayīta avatiṣṭheta । eṣāṁ ca kumārādīnāṁ svabhāvasthānāṁ sukhaṁ niratiśayaṁ prasiddhaṁ loke ; vikriyamāṇānāṁ hi teṣāṁ duḥkhaṁ na svabhāvataḥ ; tena teṣāṁ svābhāvikyavasthā dṛṣṭāntatvenopādīyate, prasiddhatvāt ; na teṣāṁ svāpa evābhipretaḥ, svāpasya dārṣṭāntikatvena vivakṣitatvāt viśeṣābhāvācca ; viśeṣe hi sati dṛṣṭāntadārṣṭāntikabhedaḥ syāt ; tasmānna teṣāṁ svāpo dṛṣṭāntaḥ — evameva, yathā ayaṁ dṛṣṭāntaḥ, eṣa vijñānamaya etat śayanaṁ śete iti — etacchandaḥ kriyāviśeṣaṇārthaḥ — evamayaṁ svābhāvike sva ātmani sarvasaṁsāradharmātīto vartate svāpakāla iti ॥
kvaiṣa tadābhūdityasya praśnasya prativacanamuktam ; anena ca praśnanirṇayena vijñānamayasya svabhāvato viśuddhiḥ asaṁsāritvaṁ ca uktam ; kuta etadāgādityasya praśnasyāpākaraṇārthaḥ ārambhaḥ । nanu yasmingrāme nagare vā yo bhavati, so'nyatra gacchan tata eva grāmānnagarādvā gacchati, nānyataḥ ; tathā sati kvaiṣa tadābhūdityetāvānevāstu praśnaḥ ; yatrābhūt tata eva āgamanaṁ prasiddhaṁ syāt nānyata iti kuta etadāgāditi praśno nirarthaka eva — kiṁ śrutirupālabhyate bhavatā ? na ; kiṁ tarhi dvitīyasya praśnasya arthāntaraṁ śrotumicchāmi, ata ānarthakyaṁ codayāmi । evaṁ tarhi kuta ityapādānārthatā na gṛhyate ; apādānārthatve hi punaruktatā, nānyārthatve ; astu tarhi nimittārthaḥ praśnaḥ — kuta etadāgāt — kinnimittamihāgamanamiti । na nimittārthatāpi, prativacanavairūpyāt ; ātmanaśca sarvasya jagataḥ agnivisphuliṅgādivadutpattiḥ prativacane śrūyate ; na hi visphuliṅgānāṁ vidravaṇe agnirnimittam , apādānameva tu saḥ ; tathā paramātmā vijñānamayasya ātmano'pādānatvena śrūyate — ‘asmādātmanaḥ’ ityetasminvākye ; tasmāt prativacanavailomyāt kuta iti praśnasya nimittārthatā na śakyate varṇayitum । nanvapādānapakṣe'pi punaruktatādoṣaḥ sthita eva ॥
naiṣa doṣaḥ, praśnābhyāmātmani kriyākārakaphalātmatāpohasya vivakṣitatvāt । iha hi vidyāvidyāviṣayāvupanyastau — ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ‘ātmānamevāvet’ (bṛ. u. 1 । 4 । 10) ‘ātmānameva lokamupāsīta’ (bṛ. u. 1 । 4 । 15) iti vidyāviṣayaḥ, tathā avidyāviṣayaśca pāṅktaṁ karma tatphalaṁ cānnatrayaṁ nāmarūpakarmātmakamiti । tatra avidyāviṣaye vaktavyaṁ sarvamuktam । vidyāviṣayastu ātmā kevala upanyastaḥ na nirṇītaḥ । tannirṇayāya ca ‘brahma te bravāṇi’ (bṛ. u. 2 । 1 । 1) iti prakrāntam , ‘jñapayiṣyāmi’ (bṛ. u. 2 । 1 । 15) iti ca । ataḥ tadbrahma vidyāviṣayabhūtaṁ jñāpayitavyaṁ yāthātmyataḥ । tasya ca yāthātmyaṁ kriyākārakaphalabhedaśūnyam atyantaviśuddhamadvaitam — ityetadvivakṣitam । atastadanurūpau praśnāvutthāpyete śrutyā — kvaiṣa tadābhūtkuta etadāgāditi । tatra — yatra bhavati tat adhikaraṇam , yadbhavati tadadhikartavyam — tayośca adhikaraṇādhikartavyayorbhedaḥ dṛṣṭo loke । tathā — yata āgacchati tat apādānam — ya āgacchati sa kartā, tasmādanyo dṛṣṭaḥ । tathā ātmā kvāpyabhūdanyasminnanyaḥ, kutaścidāgādanyasmādanyaḥ — kenacidbhinnena sādhanāntareṇa — ityevaṁ lokavatprāptā buddhiḥ ; sā prativacanena nivartayitavyeti । nāyamātmā anyaḥ anyatra abhūt , anyo vā anyasmādāgataḥ, sādhanāntaraṁ vā ātmanyasti ; kiṁ tarhi svātmanyevābhūt — ‘svamātmānamapīto bhavati’ (chā. u. 6 । 8 । 1) ‘satā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) ‘prājñenātmanā sampariṣvaktaḥ’ (bṛ. u. 4 । 3 । 21) ‘para ātmani sampratiṣṭhate’ (pra. u. 4 । 9) ityādiśrutibhyaḥ ; ata eva nānyaḥ anyasmādāgacchati ; tat śrutyaiva pradarśyate ‘asmādātmanaḥ’ iti, ātmavyatirekeṇa vastvantarābhāvāt । nanvasti prāṇādyātmavyatiriktaṁ vastvantaram — na, prāṇādestata eva niṣpatteḥ ॥
tatkathamiti ucyate —
sa yathorṇanābhistantunoccaredyathāgneḥ kṣudrā visphuliṅgā vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti tasyopaniṣatsatyasya satyamiti prāṇā vai satyaṁ teṣāmeṣa satyam ॥ 20 ॥
tatra dṛṣṭāntaḥ — sa yathā loke ūrṇanābhiḥ lūtākīṭa eka eva prasiddhaḥ san svātmāpravibhaktena tantunā uccaret udgacchet ; na cāsti tasyodgamane svato'tiriktaṁ kārakāntaram — yathā ca ekarūpādekasmādagneḥ kṣudrā alpāḥ visphuliṅgāḥ truṭayaḥ agnyavayavāḥ vyuccaranti vividhaṁ nānā vā uccaranti — yathā imau dṛṣṭāntau kārakabhedābhāve'pi pravṛttiṁ darśayataḥ, prākpravṛtteśca svabhāvata ekatvam — evameva asmāt ātmano vijñānamayasya prākpratibodhāt yatsvarūpaṁ tasmādityarthaḥ, sarve prāṇā vāgādayaḥ, sarve lokā bhūrādayaḥ sarvāṇi karmaphalāni, sarve devāḥ prāṇalokādhiṣṭhātāraḥ agnyādayaḥ sarvāṇi bhūtāni brahmādistambaparyantāni prāṇijātāni, sarva eva ātmāna ityasminpāṭhe upādhisamparkajanitaprabudhyamānaviśeṣātmāna ityarthaḥ, vyuccaranti । yasmādātmanaḥ sthāvarajaṅgamaṁ jagadidam agnivisphuliṅgavat vyuccaratyaniśam , yasminneva ca pralīyate jalabudbudavat , yadātmakaṁ ca vartate sthitikāle, tasya asya ātmano brahmaṇaḥ, upaniṣat — upa samīpaṁ nigamayatīti abhidhāyakaḥ śabda upaniṣadityucyate — śāstraprāmāṇyādetacchabdagato viśeṣo'vasīyate upanigamayitṛtvaṁ nāma ; kāsāvupaniṣadityāha — satyasya satyamiti ; sā hi sarvatra copaniṣat alaukikārthatvāddurvijñeyārtheti tadarthamācaṣṭe — prāṇā vai satyaṁ teṣāmeṣa satyamiti । etasyaiva vākyasya vyākhyānāya uttaraṁ brāhmaṇadvayaṁ bhaviṣyati ॥
bhavatu tāvat upaniṣadvyākhyānāya uttaraṁ brāhmaṇadvayam ; tasyopaniṣadityuktam ; tatra na jānīmaḥ — kiṁ prakṛtasya ātmano vijñānamayasya pāṇipeṣaṇotthitasya saṁsāriṇaḥ śabdādibhuja iyamupaniṣat , āhosvit saṁsāriṇaḥ kasyacit ; kiñcātaḥ ? yadi saṁsāriṇaḥ tadā saṁsāryeva vijñeyaḥ, tadvijñānādeva sarvaprāptiḥ, sa eva brahmaśabdavācyaḥ tadvidyaiva brahmavidyeti ; atha asaṁsāriṇaḥ, tadā tadviṣayā vidyā brahmavidyā, tasmācca brahmavijñānātsarvabhāvāpattiḥ ; sarvametacchāstraprāmāṇyādbhaviṣyati ; kintu asminpakṣe ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ‘ātmānamevāvedahaṁ brahmāsmi —’ (bṛ. u. 1 । 4 । 10) iti parabrahmaikatvapratipādikāḥ śrutayaḥ kupyeran , saṁsāriṇaśca anyasyābhāve upadeśānarthakyāt । yata evaṁ paṇḍitānāmapyetanmahāmohasthānam anuktaprativacanapraśnaviṣayam , ato yathāśakti brahmavidyāpratipādakavākyeṣu brahma vijijñāsūnāṁ buddhivyutpādanāya vicārayiṣyāmaḥ ॥
na tāvat asaṁsārī paraḥ — pāṇipeṣaṇapratibodhitāt śabdādibhujaḥ avasthāntaraviśiṣṭāt utpattiśruteḥ ; na praśāsitā aśanāyādivarjitaḥ paro vidyate ; kasmāt ? yasmāt ‘brahma jñapayiṣyāmi’ (bṛ. u. 2 । 1 । 15) iti pratijñāya, suptaṁ puruṣaṁ pāṇipeṣa bodhayitvā, taṁ śabdādibhoktṛtvaviśiṣṭaṁ darśayitvā, tasyaiva svapnadvāreṇa suṣuptyākhyamavasthāntaramunnīya, tasmādeva ātmanaḥ suṣuptyavasthāviśiṣṭāt agnivisphuliṅgorṇanābhidṛṣṭāntābhyām utpattiṁ darśayati śrutiḥ — ‘evamevāsmāt’ ityādinā ; na cānyo jagadutpattikāraṇamantarāle śruto'sti ; vijñānamayasyaiva hi prakaraṇam । samānaprakaraṇe ca śrutyantare kauṣītakinām ādityādipuruṣānprastutya ‘sa hovāca yo vai bālāka eteṣāṁ puruṣāṇāṁ kartā yasya caitatkarma sa vai veditavyaḥ’ (kau. u. 4 । 19) iti prabuddhasyaiva vijñānamayasya veditavyatāṁ darśayati, nārthāntarasya । tathā ca ‘ātmanastu kāmāya sarvaṁ priyaṁ bhavati’ (bṛ. u. 2 । 4 । 5) ityuktvā, ya eva ātmā priyaḥ prasiddhaḥ tasyaiva draṣṭavyaśrotavyamantavyanididhyāsitavyatāṁ darśayati । tathā ca vidyopanyāsakāle ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ‘tadetatpreyaḥ putrātpreyo vittāt’ (bṛ. u. 1 । 4 । 8) ‘tadātmānamevāvedahaṁ brahmāsmi - ’ (bṛ. u. 1 । 4 । 10) ityevamādivākyānāmānulomyaṁ syāt parābhāve । vakṣyati ca — ‘ātmānaṁ cedvijānīyādayamasmīti pūruṣaḥ’ (bṛ. u. 4 । 4 । 12) iti । sarvavedānteṣu ca pratyagātmavedyataiva pradarśyate — ahamiti, na bahirvedyatā śabdādivat pradarśyate asau brahmeti । tathā kauṣītakināmeva ‘na vācaṁ vijijñāsīta vaktāraṁ vidyāt’ (kau. u. 3 । 8) ityādinā vāgādikaraṇairvyāvṛttasya kartureva veditavyatāṁ darśayati । avasthāntaraviśiṣṭo'saṁsārīti cet — athāpi syāt , yo jāgarite śabdādibhuk vijñānamayaḥ, sa eva suṣuptākhyamavasthāntaraṁ gataḥ asaṁsārī paraḥ praśāsitā anyaḥ syāditi cet — na, adṛṣṭatvāt । na hyevaṁdharmakaḥ padārtho dṛṣṭaḥ anyatra vaināśikasiddhāntāt । na hi loke gauḥ tiṣṭhan gacchanvā gaurbhavati, śayānastu aśvādijātyantaramiti । nyāyācca — yaddharmako yaḥ padārthaḥ pramāṇenāvagato bhavati, sa deśakālāvasthāntareṣvapi taddharmaka eva bhavati ; sa cet taddharmakatvaṁ vyabhicarati, sarvaḥ pramāṇavyavahāro lupyeta । tathā ca nyāyavidaḥ sāṅkhyamīmāṁsakādaya asaṁsāriṇa abhāvaṁ yuktiśataiḥ pratipādayanti । saṁsāriṇo'pi jagadutpattisthitilayakriyākartṛtvavijñānasyābhāvāt ayuktamiti cet — yat mahatā prapañcena sthāpitaṁ bhavatā, śabdādibhuk saṁsāryeva avasthāntaraviśiṣṭo jagata iha karteti — tadasat ; yato jagadutpattisthitilayakriyākartṛtvavijñānaśaktisādhanābhāvaḥ sarvalokapratyakṣaḥ saṁsāriṇaḥ ; sa katham asmadādiḥ saṁsārī manasāpi cintayitumaśakyaṁ pṛthivyādivinyāsaviśiṣṭaṁ jagat nirminuyāt ato'yuktamiti cet — na, śāstrāt ; śāstraṁ saṁsāriṇaḥ ‘evamevāsmādātmanaḥ’ iti jagadutpattyādi darśayati ; tasmāt sarvaṁ śraddheyamiti syādayam ekaḥ pakṣaḥ ॥
‘yaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9), (mu. u. 2 । 2 । 7) ‘yo'śanāyāpipāse atyeti’ (bṛ. u. 3 । 5 । 1) ‘asaṅgo na hi sajjate’ (bṛ. u. 3 । 9 । 26) ‘etasya vā akṣarasya praśāsane’ (bṛ. u. 3 । 8 । 9) ‘yaḥ sarveṣu bhūteṣu tiṣṭhan — antaryāmyamṛtaḥ’ (bṛ. u. 3 । 7 । 15) ‘sa yastānpuruṣānniruhyātyakrāmat’ (bṛ. u. 3 । 9 । 26) ‘sa vā eṣa mahānaja ātmā’ (bṛ. u. 4 । 4 । 22) ‘eṣa seturvidharaṇaḥ’ (bṛ. u. 4 । 4 । 22) ‘sarvasya vaśī sarvasyeśānaḥ’ (bṛ. u. 4 । 4 । 22) ‘ya ātmāpahatapāpmā vijaro vimṛtyuḥ’ (chā. u. 8 । 7 । 1), (chā. u. 8 । 7 । 3) ‘tattejo'sṛjata’ (chā. u. 6 । 2 । 3) ‘ātmā vā idameka evāgra āsīt’ (ai. u. 1 । 1 । 1) ‘na lipyate lokaduḥkhena bāhyaḥ’ (ka. u. 2 । 2 । 11) ityādiśrutiśatebhyaḥ — smṛteśca ‘ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate’ (bha. gī. 10 । 8) iti — paro'sti asaṁsārī śrutismṛtinyāyebhyaśca ; sa ca kāraṇaṁ jagataḥ । nanu ‘evamevāsmādātmanaḥ’ iti saṁsāriṇa evotpattiṁ darśayatītyuktam — na, ‘ya eṣo'ntarhṛdaya ākāśaḥ’ (bṛ. u. 2 । 1 । 17) iti parasya prakṛtatvāt , ‘asmādātmanaḥ’ iti yuktaḥ parasyaiva parāmarśaḥ । ‘kvaiṣa tadābhūt’ (bṛ. u. 2 । 1 । 16) ityasya praśnasya prativacanatvena ākāśaśabdavācyaḥ para ātmā uktaḥ ‘ya eṣo'ntarhṛdaya ākāśastasmiñchete’ (bṛ. u. 2 । 1 । 16) iti ; ‘satā somya tadā sampanno bhavati’ (chā. u. 6 । 8 । 1) ‘aharahargacchantya etaṁ brahmalokaṁ na vindanti’ (chā. u. 8 । 3 । 2) ‘prājñenātmanā sampariṣvaktaḥ’ (bṛ. u. 4 । 3 । 21) ‘para ātmani sampratiṣṭhate’ (pra. u. 4 । 7) ityādiśrutibhya ākāśaśabdaḥ paraātmeti niścīyate ; ‘daharo'sminnantarākāśaḥ’ (chā. u. 8 । 1 । 1) iti prastutya tasminneva ātmaśabdaprayogācca ; prakṛta eva para ātmā । tasmāt yuktam ‘evamevāsmādātmanaḥ’ iti paramātmana eva sṛṣṭiriti ; saṁsāriṇaḥ sṛṣṭisthitisaṁhārajñānasāmarthyābhāvaṁ ca avocāma । atra ca ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ‘ātmānamevāvedahaṁ brahmāsmi - ’ (bṛ. u. 1 । 4 । 10) iti brahmavidyā prastutā ; brahmaviṣayaṁ ca brahmavijñānamiti ; ‘brahma te bravāṇi’ (bṛ. u. 2 । 2 । 1) iti ‘brahma jñapayiṣyāmi’ (bṛ. u. 2 । 1 । 15) iti prārabdham । tatra idānīm asaṁsāri brahma jagataḥ kāraṇam aśanāyādyatītaṁ nityaśuddhabuddhamuktasvabhāvam ; tadviparītaśca saṁsārī ; tasmāt ahaṁ brahmāsmīti na gṛhṇīyāt ; paraṁ hi devamīśānaṁ nikṛṣṭaḥ saṁsāryātmatvena smaran kathaṁ na doṣabhāksyāt ; tasmāt na ahaṁ brahmāsmīti yuktam । tasmātpuṣpodakāñjalistutinamaskārabalyupahārasvādhyāyadhyānayogādibhiḥ ārirādhayiṣeta ; ārādhanena viditvā sarveśitṛ brahma bhavati ; na punarasaṁsāri brahma saṁsāryātmatvena cintayet — agnimiva śītatvena ākāśamiva mūrtimattvena । brahmātmatvapratipādakamapi śāstram arthavādo bhaviṣyati । sarvatarkaśāstralokanyāyaiśca evamavirodhaḥ syāt ॥
na, mantrabrāhmaṇavādebhyaḥ tasyaiva praveśaśravaṇāt । ‘puraścakre’ (bṛ. u. 2 । 5 । 10) iti prakṛtya ‘puraḥ puruṣa āviśat’ (bṛ. u. 2 । 5 । 18) iti, ‘rūpaṁ rūpaṁ pratirūpo babhūva tadasya rūpaṁ praticakṣaṇāya’ (bṛ. u. 2 । 5 । 19) ‘sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste’ (tai. ā. 3 । 12 । 7) iti sarvaśākhāsu sahasraśo mantravādāḥ sṛṣṭikarturevāsaṁsāriṇaḥ śarīrapraveśaṁ darśayanti । tathā brāhmaṇavādāḥ — ‘tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 6) ‘sa etameva sīmānaṁ vidāryaitayā dvārā prāpadyata’ (ai. u. 1 । 3 । 12) ‘seyaṁ devatā — imāstisro devatā anena jīvena ātmanānupraviśya’ (chā. u. 6 । 2 । 3) ‘eṣa sarveṣu bhūteṣu gūḍho''tmā na prakāśate’ (ka. u. 1 । 3 । 12) ityādyāḥ । sarvaśrutiṣu ca brahmaṇi ātmaśabdaprayogāt ātmaśabdasya ca pratyagātmābhidhāyakatvāt , ‘eṣa sarvabhūtāntarātmā’ (mu. u. 2 । 1 । 4) iti ca śruteḥ paramātmavyatirekeṇa saṁsāriṇo'bhāvāt — ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ‘brahmaivedam’ (mu. u. 2 । 2 । 11) ‘ātmaivedam’ (chā. u. 7 । 25 । 2) ityādiśrutibhyaḥ yuktameva ahaṁ brahmāsmītyavadhārayitum ॥
yadā evaṁ sthitaḥ śāstrārthaḥ, tadā paramātmanaḥ saṁsāritvam ; tathā ca sati śāstrānarthakyam , asaṁsāritve ca upadeśānarthakyaṁ spaṣṭo doṣaḥ prāptaḥ ; yadi tāvat paramātmā sarvabhūtāntarātmā sarvaśarīrasamparkajanitaduḥkhāni anubhavatīti, spaṣṭaṁ parasya saṁsāritvaṁ prāptam ; tathā ca parasya asaṁsāritvapratipādikāḥ śrutayaḥ kupyeran , smṛtayaśca, sarve ca nyāyāḥ ; atha kathañcit prāṇaśarīrasambandhajairduḥkhairna sambadhyata iti śakyaṁ pratipādayitum , paramātmanaḥ sādhyaparihāryābhāvāt upadeśānarthakyadoṣo na śakyate nivārayitum । atra kecitparihāramācakṣate — paramātmā na sākṣādbhūteṣvanu praviṣṭaḥ svena rūpeṇa ; kiṁ tarhi vikārabhāvamāpanno vijñānātmatvaṁ pratipede ; sa ca vijñānātmā parasmāt anyaḥ ananyaśca ; yenānyaḥ, tena saṁsāritvasambandhī, yena ananyaḥ tena ahaṁ brahmetyavadhāraṇārhaḥ ; evaṁ sarvamaviruddhaṁ bhaviṣyatīti ॥
tatra vijñānātmano vikārapakṣa etā gatayaḥ — pṛthivīdravyavat anekadravyasamāhārasya sāvayavasya paramātmanaḥ, ekadeśavipariṇāmo vijñānātmā ghaṭādivat ; pūrvasaṁsthānāvasthasya vā parasya ekadeśo vikriyate keśoṣarādivat , sarva eva vā paraḥ pariṇamet kṣīrādivat । tatra samānajātīyānekadravyasamūhasya kaściddravyaviśeṣo vijñānātmatvaṁ pratipadyate yadā, tadā samānajātīyatvāt ekatvamupacaritameva na tu paramārthataḥ ; tathā ca sati siddhāntavirodhaḥ । atha nityāyutasiddhāvayavānugataḥ avayavī para ātmā, tasya tadavasthasya ekadeśo vijñānātmā saṁsārī — tadāpi sarvāvayavānugatatvāt avayavina eva avayavagato doṣo guṇo veti, vijñānātmanaḥ saṁsāritvadoṣeṇa para eva ātmā sambadhyata iti, iyamapyaniṣṭā kalpanā । kṣīravat sarvapariṇāmapakṣe sarvaśrutismṛtikopaḥ, sa ca aniṣṭaḥ । ‘niṣkalaṁ niṣkriyaṁ śāntam’ (śve. 6 । 19) ‘divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) ‘ākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) ‘sa vā eṣa mahānaja ātmājaro'maro'mṛtaḥ’ (bṛ. u. 4 । 4 । 25) ‘na jāyate mriyate vā kadācit’ (bha. gī. 2 । 20) ‘avyakto'yam’ (bha. gī. 2 । 25) ityādiśrutismṛtinyāyaviruddhā ete sarve pakṣāḥ । acalasya paramātmana ekadeśapakṣe vijñānātmanaḥ karmaphaladeśasaṁsaraṇānupapattiḥ, parasya vā saṁsāritvam — ityuktam । parasyaikadeśaḥ agnivisphuliṅgavat sphuṭitaḥ vijñānātmā saṁsaratīti cet — tathāpi parasyāvayavasphuṭanena kṣataprāptiḥ, tatsaṁsaraṇe ca paramātmanaḥ pradeśāntarāvayavavyūhe chidratāprāptiḥ, avraṇatvavākyavirodhaśca ; ātmāvayavabhūtasya vijñānātmanaḥ saṁsaraṇe paramātmaśūnyapradeśābhāvāt avayavāntaranodanavyūhanābhyāṁ hṛdayaśūleneva paramātmano duḥkhitvaprāptiḥ । agnivisphuliṅgādidṛṣṭāntaśruterna doṣa iti cet , na ; śruterjñāpakatvāt — na śāstraṁ padārthānanyathā kartuṁ pravṛttam , kiṁ tarhi yathābhūtānām ajñātānāṁ jñāpane ; kiñcātaḥ ? śṛṇu, ato yadbhavati ; yathābhūtā mūrtāmūrtādipadārthadharmā loke prasiddhāḥ ; taddṛṣṭāntopādānena tadavirodhyeva vastvantaraṁ jñāpayituṁ pravṛttaṁ śāstraṁ na laukikavastuvirodhajñāpanāya laukikameva dṛṣṭāntamupādatte ; upādīyamāno'pi dṛṣṭāntaḥ anarthakaḥ syāt , dārṣṭāntikāsaṅgateḥ ; na hi agniḥ śītaḥ ādityo na tapatīti vā dṛṣṭāntaśatenāpi pratipādayituṁ śakyam , pramāṇāntareṇa anyathādhigatatvādvastunaḥ ; na ca pramāṇaṁ pramāṇāntareṇa virudhyate ; pramāṇāntarāviṣayameva hi pramāṇāntaraṁ jñāpayati ; na ca laukikapadapadārthāśrayaṇavyatirekeṇa āgamena śakyamajñātaṁ vastvantaram avagamayitum ; tasmāt prasiddhanyāyamanusaratā na śakyā paramātmanaḥ sāvayavāṁśāṁśitvakalpanā paramārthataḥ pratipādayitum । ‘kṣudrāvisphuliṅgāḥ’ (bṛ. u. 2 । 1 । 20) ‘mamaivāṁśaḥ’ (bha. gī. 15 । 7) iti ca śrūyate smaryate ceti cet , na, ekatvapratyayārthaparatvāt ; agnerhi visphuliṅgaḥ agnireva ityekatvapratyayārho dṛṣṭo loke ; tathā ca aṁśaḥ aṁśinā ekatvapratyayārhaḥ ; tatraivaṁ sati vijñānātmanaḥ paramātmavikārāṁśatvavācakāḥ śabdāḥ paramātmaikatvapratyayādhitsavaḥ । upakramopasaṁhārābhyāṁ ca — sarvāsu hi upaniṣatsu pūrvamekatvaṁ pratijñāya, dṛṣṭāntairhetubhiśca paramātmano vikārāṁśāditvaṁ jagataḥ pratipādya, punarekatvamupasaṁharati ; tadyathā ihaiva tāvat ‘idaṁ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) iti pratijñāya, utpattisthitilayahetudṛṣṭāntaiḥ vikāravikāritvādyekatvapratyayahetūn pratipādya ‘anantaramabāhyam’ (bṛ. u. 2 । 5 । 19) ‘ayamātmā brahma’ (bṛ. u. 2 । 5 । 19) ityupasaṁhariṣyati ; tasmāt upakramopasaṁhārābhyāmayamartho niścīyate — paramātmaikatvapratyayadraḍhimne utpattisthitilayapratipādakāni vākyānīti ; anyathā vākyabhedaprasaṅgācca — sarvopaniṣatsu hi vijñānātmanaḥ paramātmanā ekatvapratyayo vidhīyata ityavipratipattiḥ sarveṣāmupaniṣadvādinām ; tadvidhyekavākyayoge ca sambhavati utpattyādivākyānāṁ vākyāntaratvakalpanāyāṁ na pramāṇamasti ; phalāntaraṁ ca kalpayitavyaṁ syāt ; tasmādutpattyādiśrutaya ātmaikatvapratipādanaparāḥ ॥
atra ca sampradāyavida ākhyāyikāṁ sampracakṣate — kaścitkila rājaputraḥ jātamātra eva mātāpitṛbhyāmapaviddhaḥ vyādhagṛhe saṁvardhitaḥ ; saḥ amuṣya vaṁśyatāmajānan vyādhajātipratyayaḥ vyādhajātikarmāṇyevānuvartate, na rājāsmīti rājajātikarmāṇyanuvartate ; yadā punaḥ kaścitparamakāruṇikaḥ rājaputrasya rājaśrīprāptiyogyatāṁ jānan amuṣya putratāṁ bodhayati — ‘na tvaṁ vyādhaḥ, amuṣya rājñaḥ putraḥ ; kathañcidvyādhagṛhamanupraviṣṭaḥ’ iti — sa evaṁ bodhitaḥ tyaktvā vyādhajātipratyayakarmāṇi pitṛpaitāmahīm ātmanaḥ padavīmanuvartate — rājāhamasmīti । tathā kila ayaṁ parasmāt agnivisphuliṅgādivat tajjātireva vibhaktaḥ iha dehendriyādigahane praviṣṭaḥ asaṁsārī san dehendriyādisaṁsāradharmamanuvartate — dehendriyasaṅghāto'smi kṛśaḥ sthūlaḥ sukhī duḥkhīti — paramātmatāmajānannātmanaḥ ; na tvam etadātmakaḥ parameva brahmāsi asaṁsārī — iti pratibodhita ācāryeṇa, hitvā eṣaṇātrayānuvṛttiṁ brahmaivāsmīti pratipadyate । atra rājaputrasya rājapratyayavat brahmapratyayo dṛḍhī bhavati — visphuliṅgavadeva tvaṁ parasmādbrahmaṇo bhraṣṭa ityukte, visphuliṅgasya prāgagnerbhraṁśāt agnyekatvadarśanāt । tasmāt ekatvapratyayadārḍhyāya suvarṇamaṇilohāgnivisphuliṅgadṛṣṭāntāḥ, na utpattyādibhedapratipādanaparāḥ । saindhavaghanavat prajñaptyekarasanairantaryāvadhāraṇāt ‘ekadhaivānudraṣṭavyam’ (bṛ. u. 4 । 4 । 20) iti ca — yadi ca brahmaṇaḥ citrapaṭavat vṛkṣasamudrādivacca utpattyādyanekadharmavicitratā vijigrāhayiṣitā, ekarasaṁ saindhavaghanavadanantaramabāhyam — iti nopasamahariṣyat , ‘ekadhaivānudraṣṭavyam’ (bṛ. u. 4 । 4 । 20) iti ca na prāyokṣyata — ‘ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) iti nindāvacanaṁ ca । tasmāt ekarūpaikatvapratyayadārḍhyāyaiva sarvavedānteṣu utpattisthitilayādikalpanā, na tatpratyayakaraṇāya ॥
na ca niravayavasya paramātmanaḥ asaṁsāriṇaḥ saṁsāryekadeśakalpanā nyāyyā, svato'deśatvāt paramātmanaḥ । adeśasya parasya ekadeśasaṁsāritvakalpanāyāṁ para eva saṁsārīti kalpitaṁ bhavet । atha paropādhikṛta ekadeśaḥ parasya, ghaṭakarakādyākāśavat । na tadā tatra vivekināṁ paramātmaikadeśaḥ pṛthaksaṁvyavahārabhāgiti buddhirutpadyate । avivekināṁ vivekināṁ ca upacaritā buddhirdṛṣṭeti cet , na, avivekināṁ mithyābuddhitvāt , vivekināṁ ca saṁvyavahāramātrālambanārthatvāt — yathā kṛṣṇo raktaśca ākāśa iti vivekināmapi kadācit kṛṣṇatā raktatā ca ākāśasya saṁvyavahāramātrālambanārthatvaṁ pratipadyata iti, na paramārthataḥ kṛṣṇo rakto vā ākāśo bhavitumarhati । ato na paṇḍitairbrahmasvarūpapratipattiviṣaye brahmaṇaḥ aṁśāṁśyekadeśaikadeśivikāravikāritvakalpanā kāryā, sarvakalpanāpanayanārthasāraparatvāt sarvopaniṣadām । ato hitvā sarvakalpanām ākāśasyeva nirviśeṣatā pratipattavyā — ‘ākāśavatsarvagataśca nityaḥ’ (śata. brā. 10 । 6 । 3 । 2) ‘na lipyate lokaduḥkhena bāhyaḥ’ (ka. u. 2 । 2 । 11) ityādiśrutiśatebhyaḥ । na ātmānaṁ brahmavilakṣaṇaṁ kalpayet — uṣṇātmaka ivāgnau śītaikadeśam , prakāśātmake vā savitari tamaekadeśam — sarvakalpanāpanayanārthasāraparatvāt sarvopaniṣadām । tasmāt nāmarūpopādhinimittā eva ātmani asaṁsāradharmiṇi sarve vyavahārāḥ — ‘rūpaṁ rūpaṁ pratirūpo babhūva’ (bṛ. u. 2 । 5 । 19) ‘sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste’ (tai. ā. 3 । 12 । 7) ityevamādimantravarṇebhyaḥ — na svata ātmanaḥ saṁsāritvam , alaktakādyupādhisaṁyogajanitaraktasphaṭikādibuddhivat bhrāntameva na paramārthataḥ । ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) ‘na karmaṇā vardhate no kanīyān’ (bṛ. u. 4 । 4 । 23) ‘na karmaṇā lipyate pāpakena’ (bṛ. u. 4 । 4 । 23) ‘samaṁ sarveṣu bhūteṣu tiṣṭhantam’ (bha. gī. 13 । 27) ‘śuni caiva śvapāke ca’ (bha. gī. 5 । 10) ityādiśrutismṛtinyāyebhyaḥ paramātmano'saṁsāritaiva । ata ekadeśo vikāraḥ śaktirvā vijñānātmā anyo veti vikalpayituṁ niravayavatvābhyupagame viśeṣato na śakyate । aṁśādiśrutismṛtivādāśca ekatvārthāḥ, na tu bhedapratipādakāḥ, vivakṣitārthaikavākyayogāt — ityavocāma ॥
sarvopaniṣadāṁ paramātmaikatvajñāpanaparatve atha kimarthaṁ tatpratikūlo'rthaḥ vijñānātmabhedaḥ parikalpyata iti । karmakāṇḍaprāmāṇyavirodhaparihārāyetyeke ; karmapratipādakāni hi vākyāni anekakriyākārakaphalabhoktṛkartrāśrayāṇi, vijñānātmabhedābhāve hi asaṁsāriṇa eva paramātmana ekatve, katham iṣṭaphalāsu kriyāsu pravartayeyuḥ, aniṣṭaphalābhyo vā kriyābhyo nivartayeyuḥ ? kasya vā baddhasya mokṣāya upaniṣadārabhyeta ? api ca paramātmaikatvavādipakṣe kathaṁ paramātmaikatvopadeśaḥ ? kathaṁ vā tadupadeśagrahaṇaphalam ? baddhasya hi bandhanāśāya upadeśaḥ ; tadabhāve upaniṣacchāstraṁ nirviṣayameva । evaṁ tarhi upaniṣadvādipakṣasya karmakāṇḍavādipakṣeṇa codyaparihārayoḥ samānaḥ panthāḥ — yena bhedābhāve karmakāṇḍaṁ nirālambanamātmānaṁ na labhate prāmāṇyaṁ prati, tathā upaniṣadapi । evaṁ tarhi yasya prāmāṇye svārthavighāto nāsti, tasyaiva karmakāṇḍasyāstu prāmāṇyam ; upaniṣadāṁ tu prāmāṇyakalpanāyāṁ svārthavighāto bhavediti mā bhūtprāmāṇyam । na hi karmakāṇḍaṁ pramāṇaṁ sat apramāṇaṁ bhavitumarhati ; na hi pradīpaḥ prakāśyaṁ prakāśayati, na prakāśayati ca iti । pratyakṣādipramāṇavipratiṣedhācca — na kevalamupaniṣado brahmaikatvaṁ pratipādayantyaḥ svārthavighātaṁ karmakāṇḍaprāmāṇyavighātaṁ ca kurvanti ; pratyakṣādiniścitabhedapratipattyarthapramāṇaiśca virudhyante । tasmādaprāmāṇyameva upaniṣadām ; anyārthatā vāstu ; na tveva brahmaikatvapratipattyarthatā ॥
na uktottaratvāt । pramāṇasya hi pramāṇatvam apramāṇatvaṁ vā pramotpādanānutpādananimittam , anyathā cet stambhādīnāṁ prāmāṇyaprasaṅgāt śabdādau prameye । kiñcātaḥ ? yadi tāvat upaniṣado brahmaikatvapratipattipramāṁ kurvanti, kathamapramāṇaṁ bhaveyuḥ । na kurvantyeveti cet — yathā agniḥ śītam — iti, sa bhavānevaṁ vadan vaktavyaḥ — upaniṣatprāmāṇyapratiṣedhārthaṁ bhavato vākyam upaniṣatprāmāṇyapratiṣedhaṁ kiṁ na karotyeva, agnirvā rūpaprakāśam ; atha karoti — yadi karoti, bhavatu tadā pratiṣedhārthaṁ pramāṇaṁ bhavadvākyam , agniśca rūpaprakāśako bhavet ; pratiṣedhavākyaprāmāṇye bhavatyevopaniṣadāṁ prāmāṇyam । atrabhavanto bruvantu kaḥ parihāra iti । nanu atra pratyakṣā madvākya upaniṣatprāmāṇyapratiṣedhārthapratipattiḥ agnau ca rūpaprakāśanapratipattiḥ pramā ; kastarhi bhavataḥ pradveṣaḥ brahmaikatvapratyaye pramāṁ pratyakṣaṁ kurvatīṣu upaniṣatsu upalabhyamānāsu ? pratiṣedhānupapatteḥ । śokamohādinivṛttiśca pratyakṣaṁ phalaṁ brahmaikatvapratipattipāramparyajanitam ityavocāma । tasmāduktottaratvāt upaniṣadaṁ prati aprāmāṇyaśaṅkā tāvannāsti ॥
yaccoktam svārthavighātakaratvādaprāmāṇyamiti, tadapi na, tadarthapratipatterbādhakābhāvāt । na hi upaniṣadbhyaḥ — brahmaikamevādvitīyam , naiva ca — iti pratipattirasti — yathā agniruṣṇaḥ śītaścetyasmādvākyāt viruddhārthadvayapratipattiḥ । abhyupagamya caitadavocāma ; na tu vākyaprāmāṇyasamaye eṣa nyāyaḥ — yaduta ekasya vākyasya anekārthatvam ; sati ca anekārthatve, svārthaśca syāt , tadvighātakṛcca viruddhaḥ anyo'rthaḥ । na tvetat — vākyapramāṇakānāṁ viruddhamaviruddhaṁ ca, ekaṁ vākyam , anekamarthaṁ pratipādayatītyeṣa samayaḥ ; arthaikatvāddhi ekavākyatā । na ca kānicidupaniṣadvākyāni brahmaikatvapratiṣedhaṁ kurvanti । yattu laukikaṁ vākyam — agniruṣṇaḥ śītaśceti, na tatra ekavākyatā, tadekadeśasya pramāṇāntaraviṣayānuvāditvāt ; agniḥ śīta ityetat ekaṁ vākyam ; agniruṣṇa iti tu pramāṇāntarānubhavasmārakam , na tu svayamarthāvabodhakam ; ato na agniḥ śīta ityanena ekavākyatā, pramāṇāntarānubhavasmāraṇenaivopakṣīṇatvāt । yattu viruddhārthapratipādakamidaṁ vākyamiti manyate, tat śītoṣṇapadābhyām agnipadasāmānādhikaraṇyaprayoganimittā bhrāntiḥ ; na tveva ekasya vākyasya anekārthatvaṁ laukikasya vaidikasya vā ॥
yaccoktam — karmakāṇḍaprāmāṇyavighātakṛt upaniṣadvākyamiti, tanna, anyārthatvāt । brahmaikatvapratipādanaparā hi upaniṣadaḥ na iṣṭārthaprāptau sādhanopadeśaṁ tasminvā puruṣaniyogaṁ vārayanti, anekārthatvānupapattereva । na ca karmakāṇḍavākyānāṁ svārthe pramā notpadyate । asādhāraṇe cetsvārthe pramām utpādayati vākyam , kuto'nyena virodhaḥ syāt । brahmaikatve nirviṣayatvāt pramā notpadyata eveti cet , na, pratyakṣatvātpramāyāḥ । ‘darśapūrṇamāsābhyāṁ svargakāmo yajeta’ ( ? ) ‘brāhmaṇo na hantavyaḥ’ ( ? ) ityevamādivākyebhyaḥ pratyakṣā pramā jāyamānā ; sā naiva bhaviṣyati, yadyupaniṣado brahmaikatvaṁ bodhayiṣyantītyanumānam ; na ca anumānaṁ pratyakṣavirodhe prāmāṇyaṁ labhate ; tasmādasadevaitadgīyate — pramaiva notpadyata iti । api ca yathāprāptasyaiva avidyāpratyupasthāpitasya kriyākārakaphalasya āśrayaṇena iṣṭāniṣṭaprāptiparihāropāyasāmānye pravṛttasya tadviśeṣamajānataḥ tadācakṣāṇā śrutiḥ kriyākārakaphalabhedasya lokaprasiddhasya satyatām asatyatāṁ vā na ācaṣṭe na ca vārayati, iṣṭāniṣṭaphalaprāptiparihāropāyavidhiparatvāt । yathā kāmyeṣu pravṛttā śrutiḥ kāmānāṁ mithyājñānaprabhavatve satyapi yathāprāptāneva kāmānupādāya tatsādhanānyeva vidhatte, na tu — kāmānāṁ mithyājñānaprabhavatvādanartharūpatvaṁ ceti — na vidadhāti ; tathā nityāgnihotrādiśāstramapi mithyājñānaprabhavaṁ kriyākārakabhedaṁ yathāprāptameva ādāya iṣṭaviśeṣaprāptim aniṣṭaviśeṣaparihāraṁ vā kimapi prayojanaṁ paśyat agnihotrādīni karmāṇi vidhatte, na — avidyāgocarāsadvastuviṣayamiti — na pravartate — yathā kāmyeṣu । na ca puruṣā na pravarteran avidyāvantaḥ, dṛṣṭatvāt — yathā kāminaḥ । vidyāvatāmeva karmādhikāra iti cet , na, brahmaikatvavidyāyāṁ karmādhikāravirodhasyoktatvāt । etena brahmaikatve nirviṣayatvāt upadeśena tadgrahaṇaphalābhāvadoṣaparihāra ukto veditavyaḥ । puruṣecchārāgādivaicitryācca — anekā hi puruṣāṇāmicchā ; rāgādayaśca doṣā vicitrāḥ ; tataśca bāhyaviṣayarāgādyapahṛtacetaso na śāstraṁ nivartayituṁ śaktam ; nāpi svabhāvato bāhyaviṣayaviraktacetaso viṣayeṣu pravartayituṁ śaktam ; kintu śāstrāt etāvadeva bhavati — idamiṣṭasādhanam idamaniṣṭasādhanamiti sādhyasādhanasambandhaviśeṣābhivyaktiḥ — pradīpādivat tamasi rūpādijñānam ; na tu śāstraṁ bhṛtyāniva balāt nivartayati niyojayati vā ; dṛśyante hi puruṣā rāgādigauravāt śāstramapyatikrāmantaḥ । tasmāt puruṣamativaicitryamapekṣya sādhyasādhanasambandhaviśeṣān anekadhā upadiśati । tatra puruṣāḥ svayameva yathāruci sādhanaviśeṣeṣu pravartante ; śāstraṁ tu savitṛpradīpādivat udāsta eva । tathā kasyacitparo'pi puruṣārthaḥ apuruṣārthavadavabhāsate ; yasya yathāvabhāsaḥ, sa tathārūpaṁ puruṣārthaṁ paśyati ; tadanurūpāṇi sādhanānyupāditsate । tathā ca arthavādo'pi — ‘trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryamūṣuḥ’ (bṛ. u. 5 । 2 । 1) ityādiḥ । tasmāt na brahmaikatvaṁ jñāpayiṣyanto vedāntā vidhiśāstrasya bādhakāḥ । na ca vidhiśāstram etāvatā nirviṣayaṁ syāt । nāpi uktakārakādibhedaṁ vidhiśāstram upaniṣadāṁ brahmaikatvaṁ prati prāmāṇyaṁ nivartayati । svaviṣayaśūrāṇi hi pramāṇāni, śrotrādivat ॥
tatra paṇḍitammanyāḥ kecit svacittavaśāt sarvaṁ pramāṇamitaretaraviruddhaṁ manyante, tathā pratyakṣādivirodhamapi codayanti brahmaikatve — śabdādayaḥ kila śrotrādiviṣayā bhinnāḥ pratyakṣata upalabhyante ; brahmaikatvaṁ bruvatāṁ pratyakṣavirodhaḥ syāt ; tathā śrotrādibhiḥ śabdādyupalabdhāraḥ kartāraśca dharmādharmayoḥ pratiśarīraṁ bhinnā anumīyante saṁsāriṇaḥ ; tatra brahmaikatvaṁ bruvatāmanumānavirodhaśca ; tathā ca āgamavirodhaṁ vadanti — ‘grāmakāmo yajeta’ (tai. ā. 17 । 10 । 4) ‘paśukāmo yajeta’ (tai. ā. 16 । 12 । 8) ‘svargakāmo yajeta’ (tai. ā. 16 । 3 । 3) ityevamādivākyebhyaḥ grāmapaśusvargādikāmāḥ tatsādhanādyanuṣṭhātāraśca bhinnā avagamyante । atrocyate — te tu kutarkadūṣitāntaḥkaraṇāḥ brāhmaṇādivarṇāpaśadāḥ anukampanīyāḥ āgamārthavicchinnasampradāyabuddhaya iti । katham ? śrotrādidvāraiḥ śabdādibhiḥ pratyakṣata upalabhyamānaiḥ brahmaṇa ekatvaṁ virudhyata iti vadanto vaktavyāḥ — kiṁ śabdādīnāṁ bhedena ākāśaikatvaṁ virudhyata iti ; atha na virudhyate, na tarhi pratyakṣavirodhaḥ । yaccoktam — pratiśarīraṁ śabdādyupalabdhāraḥ dharmādharmayośca kartāraḥ bhinnā anumīyante, tathā ca brahmaikatve'numānavirodha iti ; bhinnāḥ kairanumīyanta iti praṣṭavyāḥ ; atha yadi brūyuḥ — sarvairasmābhiranumānakuśalairiti — ke yūyam anumānakuśalā ityevaṁ pṛṣṭānāṁ kimuttaram ; śarīrendriyamanaātmasu ca pratyekamanumānakauśalapratyākhyāne, śarīrendriyamanaḥsādhanā ātmāno vayamanumānakuśalāḥ, anekakārakasādhyatvātkriyāṇāmiti cet — evaṁ tarhi anumānakauśale bhavatāmanekatvaprasaṅgaḥ ; anekakārakasādhyā hi kriyeti bhavadbhirevābhyupagatam ; tatra anumānaṁ ca kriyā ; sā śarīrendriyamanaātmasādhanaiḥ kārakaiḥ ātmakartṛkā nirvartyata ityetatpratijñātam ; tatra vayamanumānakuśalā ityevaṁ vadadbhiḥ śarīrendriyamanaḥsādhanā ātmānaḥ pratyekaṁ vayamaneke — ityabhyupagataṁ syāt ; aho anumānakauśalaṁ darśitam apucchaśṛṅgaiḥ tārkikabalīvardaiḥ । yo hi ātmānameva na jānāti, sa kathaṁ mūḍhaḥ tadgataṁ bhedamabhedaṁ vā jānīyāt ; tatra kimanuminoti ? kena vā liṅgena ? na hi ātmanaḥ svato bhedapratipādakaṁ kiñcilliṅgamasti, yena liṅgena ātmabhedaṁ sādhayet ; yāni liṅgāni ātmabhedasādhanāya nāmarūpavanti upanyasyanti, tāni nāmarūpagatāni upādhaya eva ātmanaḥ — ghaṭakarakāpavarakabhūchidrāṇīva ākāśasya ; yadā ākāśasya bhedaliṅgaṁ paśyati, tadā ātmano'pi bhedaliṅgaṁ labheta saḥ ; na hyātmanaḥ parato viśeṣamabhyupagacchadbhistārkikaśatairapi bhedaliṅgamātmano darśayituṁ śakyate ; svatastu dūrādapanītameva, aviṣayatvādātmanaḥ । yadyat paraḥ ātmadharmatvenābhyupagacchati, tasya tasya nāmarūpātmakatvābhyupagamāt , nāmarūpābhyāṁ ca ātmano'nyatvābhyupagamāt , ‘ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma’ (chā. u. 8 । 14 । 1) iti śruteḥ, ‘nāmarūpe vyākaravāṇi’ (chā. u. 6 । 3 । 2) iti ca — utpattipralayātmake hi nāmarūpe, tadvilakṣaṇaṁ ca brahma — ataḥ anumānasyaivāviṣayatvāt kuto'numānavirodhaḥ । etena āgamavirodhaḥ pratyuktaḥ । yaduktam — brahmaikatve yasmai upadeśaḥ, yasya ca upadeśagrahaṇaphalam , tadabhāvāt ekatvopadeśānarthakyamiti — tadapi na, anekakārakasādhyatvātkriyāṇāṁ kaścodyo bhavati ; ekasminbrahmaṇi nirupādhike nopadeśaḥ, nopadeṣṭā, na ca upadeśagrahaṇaphalam ; tasmādupaniṣadāṁ ca ānarthakyamityetat abhyupagatameva ; atha anekakārakaviṣayānarthakyaṁ codyate — na, svato'bhyupagamavirodhādātmavādinām । tasmāt tārkikacāṭabhaṭarājāpraveśyam abhayaṁ durgamidam alpabuddhyagamyaṁ śāstraguruprasādarahitaiśca — ‘kastaṁ madāmadaṁ devaṁ madanyo jñātumarhati’ (ka. u. 1 । 2 । 21) ‘devairatrāpi vicikitsitaṁ purā’ (ka. u. 1 । 1 । 21) ‘naiṣā tarkeṇa matirāpaneyā’ (ka. u. 1 । 2 । 9) — varaprasādalabhyatvaśrutismṛtivādebhyaśca’ ‘tadejati tannaijati taddūre tadvantike’ (ī. u. 5) ityādiviruddhadharmasamavāyitvaprakāśamantravarṇebhyaśca ; gītāsu ca ‘matsthāni sarvabhūtāni’ (bha. gī. 9 । 4) ityādi । tasmāt parabrahmavyatirekeṇa saṁsārī nāma na anyat vastvantaramasti । tasmātsuṣṭhūcyate ‘brahma vā idamagra āsīt tadātmānamevāvet ahaṁ brahmāsmīti’ (bṛ. u. 1 । 4 । 10) —’ nānyadato'sti draṣṭṛ nānyadato'sti śrotṛ’ ityādiśrutiśatebhyaḥ । tasmāt parasyaiva brahmaṇaḥ satyasya satyaṁ nāma upaniṣat parā ॥
iti dvitīyādhyāyasya prathamaṁ brāhmaṇam ॥
‘brahma jñapayiṣyāmi’ (bṛ. u. 2 । 1 । 15) iti prastutam ; tatra yato jagajjātam , yanmayam , yasmiṁśca līyate, tadekaṁ brahma — iti jñāpitam । kimātmakaṁ punaḥ tajjagat jāyate, līyate ca ? pañcabhūtātmakam ; bhūtāni ca nāmarūpātmakāni ; nāmarūpe satyamiti hyuktam ; tasya satyasya pañcabhūtātmakasya satyaṁ brahma । kathaṁ punaḥ bhūtāni satyamiti mūrtāmūrtabrāhmaṇam । mūrtāmūrtabhūtātmakatvāt kāryakaraṇātmakāni bhūtāni prāṇā api satyam । teṣāṁ kāryakaraṇātmakānāṁ bhūtānāṁ satyatvanirdidhārayiṣayā brāhmaṇadvayamārabhyate saiva upaniṣadvyākhyā । kāryakaraṇasatyatvāvadhāraṇadvāreṇa hi satyasya satyaṁ brahma avadhāryate । atroktam ‘prāṇā vai satyaṁ teṣāmeṣa satyam’ (bṛ. u. 2 । 1 । 20) iti ; tatra ke prāṇāḥ, kiyatyo vā prāṇaviṣayā upaniṣadaḥ kā iti ca — brahmopaniṣatprasaṅgena karaṇānāṁ prāṇānāṁ svarūpamavadhārayati — pathigatakūpārāmādyavadhāraṇavat ॥
yo ha vai śiśuṁ sādhānaṁ sapratyādhānaṁ sasthūṇaṁ sadāmaṁ veda sapta ha dviṣato bhrātṛvyānavaruṇaddhi । ayaṁ vāva śiśuryo'yaṁ madhyamaḥ prāṇastasyedamevādhānamidaṁ pratyādhānaṁ prāṇaḥ sthūṇānnaṁ dāma ॥ 1 ॥
yo ha vai śiśuṁ sādhānaṁ sapratyādhānaṁ sasthūṇaṁ sadāmaṁ veda, tasyedaṁ phalam ; kiṁ tat ? sapta saptasaṅkhyākān ha dviṣataḥ dveṣakartṝn bhrātṛvyān bhrātṛvyā hi dvividhā bhavanti, dviṣantaḥ adviṣantaśca — tatra dviṣanto ye bhrātṛvyāḥ tān dviṣato bhrātṛvyān avaruṇaddhi ; sapta ye śīrṣaṇyāḥ prāṇā viṣayopalabdhidvārāṇi tatprabhavā viṣayarāgāḥ sahajatvāt bhrātṛvyāḥ । te hi asya svātmasthāṁ dṛṣṭiṁ viṣayaviṣayāṁ kurvanti ; tena te dveṣṭāro bhrātṛvyāḥ, pratyagātmekṣaṇapratiṣedhakaratvāt ; kāṭhake coktam — ‘parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati nāntarātman’ (ka. u. 2 । 1 । 1) ityādi ; tatra yaḥ śiśvādīnveda, teṣāṁ yāthātmyamavadhārayati, sa etān bhrātṛvyān avaruṇaddhi apāvṛṇoti vināśayati । tasmai phalaśravaṇenābhimukhībhūtāyāha — ayaṁ vāva śiśuḥ । ko'sau ? yo'yaṁ madhyamaḥ prāṇaḥ, śarīramadhye yaḥ prāṇo liṅgātmā, yaḥ pañcadhā śarīramāviṣṭaḥ — bṛhanpāṇḍaravāsaḥ soma rājannityuktaḥ, yasmin vāṅmanaḥprabhṛtīni karaṇāni viṣaktāni — paḍvīśaśaṅkunidarśanāt sa eṣa śiśuriva, viṣayeṣvitarakaraṇavadapaṭutvāt ; śiśuṁ sādhānamityuktam ; kiṁ punastasya śiśoḥ vatsasthānīyasya karaṇātmana ādhānam tasya idameva śarīram ādhānaṁ kāryātmakam — ādhīyate'sminnityādhānam ; tasya hi śiśoḥ prāṇasya idaṁ śarīramadhiṣṭhānam ; asminhi karaṇānyadhiṣṭhitāni labdhātmakāni upalabdhidvārāṇi bhavanti, na tu prāṇamātre viṣaktāni ; tathā hi darśitamajātaśatruṇā — upasaṁhṛteṣu karaṇeṣu vijñānamayo nopalabhyate, śarīradeśavyūḍheṣu tu karaṇeṣu vijñānamaya upalabhamāna upalabhyate — tacca darśitaṁ pāṇipeṣapratibodhanena । idaṁ pratyādhānaṁ śiraḥ ; pradeśaviśeṣeṣu — prati — pratyādhīyata iti pratyādhānam । prāṇaḥ sthūṇā annapānajanitā śaktiḥ — prāṇo balamiti paryāyaḥ ; balāvaṣṭambho hi prāṇaḥ asmin śarīre — ‘sa yatrāyamātmābalyaṁ nyetya sammohamiva’ (bṛ. u. 4 । 4 । 1) iti darśanāt — yathā vatsaḥ sthūṇāvaṣṭambhaḥ evam । śarīrapakṣapātī vāyuḥ prāṇaḥ sthūṇeti kecit । annaṁ dāma — annaṁ hi bhuktaṁ tredhā pariṇamate ; yaḥ sthūlaḥ pariṇāmaḥ, sa etaddvayaṁ bhūtvā, imāmapyeti — mūtraṁ ca purīṣaṁ ca ; yo madhyamo rasaḥ, sa raso lohitādikrameṇa svakāryaṁ śarīraṁ sāptadhātukamupacinoti ; svayonyannāgame hi śarīramupacīyate, annamayatvāt ; viparyaye'pakṣīyate patati ; yastu aṇiṣṭho rasaḥ — amṛtam ūrk prabhāvaḥ — iti ca kathyate, sa nābherūrdhvaṁ hṛdayadeśamāgatya, hṛdayādviprasṛteṣu dvāsaptatināḍīsahasreṣvanupraviśya, yattat karaṇasaṅghātarūpaṁ liṅgaṁ śiśusaṁjñakam , tasya śarīre sthitikāraṇaṁ bhavati balamupajanayat sthūṇākhyam ; tena annam ubhayataḥ pāśavatsadāmavat prāṇaśarīrayornibandhanaṁ bhavati ॥
idānīṁ tasyaiva śiśoḥ pratyādhāna ūḍhasya cakṣuṣi kāścanopaniṣada ucyante —
tametāḥ saptākṣitaya upatiṣṭhante tadyā imā akṣanlohinyo rājayastābhirenaṁ rudro'nvāyatto'tha yā akṣannāpastābhiḥ parjanyo yā kanīnakā tayādityo yatkṛṣṇaṁ tenāgniryacchuklaṁ tenendro'dharayainaṁ vartanyā pṛthivyanvāyattā dyauruttarayā nāsyānnaṁ kṣīyate ya evaṁ veda ॥ 2 ॥
tametāḥ saptākṣitaya upatiṣṭhante — taṁ karaṇātmakaṁ prāṇaṁ śarīre'nnabandhanaṁ cakṣuṣyūḍham etāḥ vakṣyamāṇāḥ sapta saptasaṅkhyākāḥ akṣitayaḥ, akṣitihetutvāt , upatiṣṭhante । yadyapi mantrakaraṇe tiṣṭhatirupapūrvaḥ ātmanepadī bhavati, ihāpi sapta devatābhidhānāni mantrasthānīyāni karaṇāni ; tiṣṭhateḥ ataḥ atrāpi ātmanepadaṁ na viruddham । kāstā akṣitaya ityucyante — tat tatra yā imāḥ prasiddhāḥ, akṣan akṣaṇi lohinyaḥ lohitāḥ rājayaḥ rekhāḥ, tābhiḥ dvārabhūtābhiḥ enaṁ madhyamaṁ prāṇaṁ rudraḥ anvāyattaḥ anugataḥ ; atha yāḥ akṣan akṣaṇi āpaḥ dhūmādisaṁyogenābhivyajyamānāḥ, tābhiḥ adbhirdvārabhūtābhiḥ parjanyo devatātmā anvāyattaḥ anugata upatiṣṭhata ityarthaḥ । sa ca annabhūto'kṣitiḥ prāṇasya, ‘parjanye varṣatyānandinaḥ prāṇā bhavanti’ (pra. u. 2 । 10) iti śrutyantarāt । yā kanīnakā dṛkśaktiḥ tayā kanīnakayā dvāreṇa ādityo madhyamaṁ prāṇamupatiṣṭhate । yatkṛṣṇaṁ cakṣuṣi, tena enamagnirupatiṣṭhate । yacchuklaṁ cakṣuṣi, tena indraḥ । adharayā vartanyā pakṣmaṇā enaṁ pṛthivī anvāyattā, adharatvasāmānyāt । dyauḥ uttarayā, ūrdhvatvasāmānyāt । etāḥ sapta annabhūtāḥ prāṇasya santatamupatiṣṭhante — ityevaṁ yo veda, tasyaitatphalam — nāsyānnaṁ kṣīyate, ya evaṁ veda ॥
tadeṣa śloko bhavati । arvāgbilaścamasa ūrdhvabudhnastasminyaśo nihitaṁ viśvarūpam । tasyāsata ṛṣayaḥ sapta tīre vāgaṣṭamī brahmaṇā saṁvidāneti । arvāgbilaścamasa ūrdhvabudhna itīdaṁ tacchira eṣa hyarvāgbilaścamasa ūrdhvabudhnastasminyaśo nihitaṁ viśvarūpamiti prāṇā vai yaśo viśvarūpaṁ prāṇānetadāha tasyāsata ṛṣayaḥ sapta tīra iti prāṇā vā ṛṣayaḥ prāṇānetadāha vāgaṣṭamī brahmaṇā saṁvidāneti vāgghyaṣṭamī brahmaṇā saṁvitte ॥ 3 ॥
tat tatra etasminnarthe eṣa ślokaḥ mantro bhavati — arvāgbilaścamasa ityādiḥ । tatra mantrārthamācaṣṭe śrutiḥ — arvāgbilaścamasa ūrdhvabudhna iti । kaḥ punarasāvarvāgbilaścamasa ūrdhvabudhnaḥ ? idaṁ tat ; śiraḥ camasākāraṁ hi tat ; katham ? eṣa hi arvāgbilaḥ mukhasya bilarūpatvāt , śiraso budhnākāratvāt ūrdhvabudhnaḥ । tasmin yaśo nihitaṁ viśvarūpamiti — yathā somaḥ camase, evaṁ tasmin śirasi viśvarūpaṁ nānārūpaṁ nihitaṁ sthitaṁ bhavati । kiṁ punastat ? yaśaḥ — prāṇā vai yaśo viśvarūpam — prāṇāḥ śrotrādayaḥ vāyavaśca marutaḥ saptadhā teṣu prasṛtāḥ yaśaḥ — ityetadāha mantraḥ, śabdādijñānahetutvāt । tasyāsata ṛṣayaḥ sapta tīra iti — prāṇāḥ parispandātmakāḥ, ta eva ca ṛṣayaḥ, prāṇānetadāha mantraḥ । vāgaṣṭamī brahmaṇā saṁvidāneti — brahmaṇā saṁvādaṁ kurvantī aṣṭamī bhavati ; taddhetumāha — vāgghyaṣṭamī brahmaṇā saṁvitta iti ॥
imāveva gotamabharadvājāvayameva gotamo'yaṁ bharadvāja imāveva viśvāmitrajamadagnī ayameva viśvāmitro'yaṁ jamadagnirimāveva vasiṣṭhakaśyapāvayameva vasiṣṭho'yaṁ kaśyapo vāgevātrirvācā hyannamadyate'ttirha vai nāmaitadyadatririti sarvasyāttā bhavati sarvamasyānnaṁ bhavati ya evaṁ veda ॥ 4 ॥
ke punastasya camasasya tīra āsata ṛṣaya iti — imāveva gotamabharadvājau karṇau — ayameva gotamaḥ ayaṁ bharadvājaḥ dakṣiṇaśca uttaraśca, viparyayeṇa vā । tathā cakṣuṣī upadiśannuvāca — imāveva viśvāmitrajamadagnī dakṣiṇaṁ viśvāmitraḥ uttaraṁ jamadagniḥ, viparyayeṇa vā । imāveva vasiṣṭhakaśyapau — nāsike upadiśannuvāca ; dakṣiṇaḥ puṭo bhavati vasiṣṭhaḥ ; uttaraḥ kaśyapaḥ — pūrvavat । vāgeva atriḥ adanakriyāyogāt saptamaḥ ; vācā hyannamadyate ; tasmādattirhi vai prasiddhaṁ nāmaitat — attṛtvādattiriti, attireva san yadatrirityucyate parokṣeṇa । sarvasya etasyānnajātasya prāṇasya, atrinirvacanavijñānādattā bhavati । attaiva bhavati nāmuṣminnanyena punaḥ pratyadyate ityetaduktaṁ bhavati — sarvamasyānnaṁ bhavatīti । ya evam etat yathoktaṁ prāṇayāthātmyaṁ veda, sa evaṁ madhyamaḥ prāṇo bhūtvā ādhānapratyādhānagato bhoktaiva bhavati, na bhojyam ; bhojyādvyāvartata ityarthaḥ ॥
iti dvitīyādhyāyasya dvitīyam brāhmaṇam ॥
dve vāva brahmaṇo rūpe mūrtaṁ caivāmūrtaṁ ca martyaṁ cāmṛtaṁ ca sthitaṁ ca yacca sacca tyacca ॥ 1 ॥
tatra prāṇā vai satyamityuktam । yāḥ prāṇānāmupaniṣadaḥ, tāḥ brahmopaniṣatprasaṅgena vyākhyātāḥ — ete te prāṇā iti ca । te kimātmakāḥ kathaṁ vā teṣāṁ satyatvamiti ca vaktavyamiti pañcabhūtānāṁ satyānāṁ kāryakaraṇātmakānāṁ svarūpāvadhāraṇārtham idaṁ brāhmaṇamārabhyate — yadupādhiviśeṣāpanayadvāreṇa ‘neti neti’ (bṛ. u. 2 । 3 । 6) iti brahmaṇaḥ satattvaṁ nirdidhārayiṣitam । tatra dvirūpaṁ brahma pañcabhūtajanitakāryakaraṇasambaddhaṁ mūrtāmūrtākhyaṁ martyāmṛtasvabhāvaṁ tajjanitavāsanārūpaṁ ca sarvajñaṁ sarvaśakti sopākhyaṁ bhavati । kriyākārakaphalātmakaṁ ca sarvavyavahārāspadam । tadeva brahma vigatasarvopādhiviśeṣaṁ samyagdarśanaviṣayam ajaram amṛtam abhayam , vāṅmanasayorapyaviṣayam advaitatvāt ‘neti neti’ (bṛ. u. 2 । 3 । 6) iti nirdiśyate । tatra yadapohadvāreṇa ‘neti neti’ (bṛ. u. 2 । 3 । 6) iti nirdiśyate brahma, te ete dve vāva — vāvaśabdo'vadhāraṇārthaḥ — dve evetyarthaḥ — brahmaṇaḥ paramātmanaḥ rūpe — rūpyate yābhyām arūpaṁ paraṁ brahma avidyādhyāropyamāṇābhyām । ke te dve ? mūrtaṁ caiva mūrtameva ca ; tathā amūrtaṁ ca amūrtameva cetyarthaḥ । antarṇītasvātmaviśeṣaṇe mūrtāmūrte dve evetyavadhāryete ; kāni punastāni viśeṣaṇāni mūrtāmūrtayorityucyante — martyaṁ ca martyaṁ maraṇadharmi, amṛtaṁ ca tadviparītam , sthitaṁ ca — paricchinnaṁ gatipūrvakaṁ yatsthāsnu, yacca — yātīti yat — vyāpi aparicchinnaṁ sthitaviparītam , sacca — sadityanyebhyo viśeṣyamāṇāsādhāraṇadharmaviśeṣavat , tyacca — tadviparītam ‘tyat’ ityeva sarvadā parokṣābhidhānārham ॥
tadetanmūrtaṁ yadanyadvāyoścāntarikṣāccaitanmartyametatsthitametatsattasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati sato hyeṣa rasaḥ ॥ 2 ॥
tatra catuṣṭayaviśeṣaṇaviśiṣṭaṁ mūrtam , tathā amūrtaṁ ca ; tatra kāni mūrtaviśeṣaṇāni kāni cetarāṇīti vibhajyate । tadetanmūrtaṁ mūrchitāvayavam itaretarānupraviṣṭāvayavaṁ ghanaṁ saṁhatamityarthaḥ । kiṁ tat ? yadanyat ; kasmādanyat ? vāyoścāntarikṣācca bhūtadvayāt — pariśeṣātpṛthivyādibhūtatrayam ; etanmartyam — yadetanmūrtākhyaṁ bhūtatrayam idaṁ martyaṁ maraṇadharmi ; kasmāt ? yasmātsthitametat ; paricchinnaṁ hyarthāntareṇa samprayujyamānaṁ virudhyate — yathā ghaṭaḥ stambhakuḍyādinā ; tathā mūrtaṁ sthitaṁ paricchinnam arthāntarasambandhi tato'rthāntaravirodhānmartyam ; etatsat viśeṣyamāṇāsādhāraṇadharmavat , tasmāddhi paricchinnam , paricchinnatvānmartyam , ato mūrtam ; mūrtatvādvā martyam , martyatvātsthitam , sthitatvātsat । ataḥ anyonyāvyabhicārāt caturṇāṁ dharmāṇāṁ yatheṣṭaṁ viśeṣaṇaviśeṣyabhāvo hetuhetumadbhāvaśca darśayitavyaḥ । sarvathāpi tu bhūtatrayaṁ catuṣṭayaviśeṣaṇaviśiṣṭaṁ mūrtaṁ rūpaṁ brahmaṇaḥ । tatra caturṇāmekasmingṛhīte viśeṣaṇe itaradgṛhītameva viśeṣaṇamityāha — tasyaitasya mūrtasya, etasya martyasya, etasya sthitasya, etasya sataḥ — catuṣṭayaviśeṣaṇasya bhūtatrayasyetyarthaḥ — eṣa rasaḥ sāra ityarthaḥ ; trayāṇāṁ hi bhūtānāṁ sāriṣṭhaḥ savitā ; etatsārāṇi trīṇi bhūtāni, yata etatkṛtavibhajyamānarūpaviśeṣaṇāni bhavanti ; ādhidaivikasya kāryasyaitadrūpam — yatsavitā yadetanmaṇḍalaṁ tapati ; sato bhūtatrayasya hi yasmāt eṣa rasa iti etadgṛhyate ; mūrto hyeṣa savitā tapati, sāriṣṭhaśca । yattu ādhidaivikaṁ karaṇaṁ maṇḍalasyābhyantaram , tadvakṣyāmaḥ ॥
athāmūrtaṁ vāyuścāntarikṣaṁ caitadamṛtametadyadetattyattasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasminmaṇḍale puruṣastyasya hyeṣa rasa ityadhidaivatam ॥ 3 ॥
athāmūrtam — athādhunā amūrtamucyate । vāyuścāntarikṣaṁ ca yatpariśeṣitaṁ bhūtadvayam — etat amṛtam , amūrtatvāt , asthitam , ato'virudhyamānaṁ kenacit , amṛtam , amaraṇadharmi ; etat yat sthitaviparītam , vyāpi, aparicchinnam ; yasmāt yat etat anyebhyo'pravibhajyamānaviśeṣam , ataḥ tyat ‘tyat’ iti parokṣābhidhānārhameva — pūrvavat । tasyaitasyāmūrtasya etasyāmṛtasya etasya yataḥ etasya tyasya catuṣṭayaviśeṣaṇasyāmūrtasya eṣa rasaḥ ; ko'sau ? ya eṣa etasminmaṇḍale puruṣaḥ — karaṇātmako hiraṇyagarbhaḥ prāṇa ityabhidhīyate yaḥ, sa eṣaḥ amūrtasya bhūtadvayasya rasaḥ pūrvavat sāriṣṭhaḥ । etatpuruṣasāraṁ cāmūrtaṁ bhūtadvayam — hairaṇyagarbhaliṅgārambhāya hi bhūtadvayābhivyaktiravyākṛtāt ; tasmāt tādarthyāt tatsāraṁ bhūtadvayam । tyasya hyeṣa rasaḥ — yasmāt yaḥ maṇḍalasthaḥ puruṣo maṇḍalavanna gṛhyate sāraśca bhūtadvayasya, tasmādasti maṇḍalasthasya puruṣasya bhūtadvayasya ca sādharmyam । tasmāt yuktaṁ prasiddhavaddhetūpādānam — tyasya hyeṣa rasa iti ॥
rasaḥ kāraṇaṁ hiraṇyagarbhavijñānātmā cetana iti kecit ; tatra ca kila hiraṇyagarbhavijñānātmanaḥ karma vāyvantarikṣayoḥ prayoktṛ ; tatkarma vāyvantarikṣādhāraṁ sat anyeṣāṁ bhūtānāṁ prayoktṛ bhavati ; tena svakarmaṇā vāyvantarikṣayoḥ prayokteti tayoḥ rasaḥ kāraṇamucyata iti । tanna mūrtarasena atulyatvāt ; mūrtasya tu bhūtatrayasya raso mūrtameva maṇḍalaṁ dṛṣṭaṁ bhūtatrayasamānajātīyam ; na cetanaḥ ; tathā amūrtayorapi bhūtayoḥ tatsamānajātīyenaiva amūrtarasena yuktaṁ bhavitum , vākyapravṛttestulyatvāt ; yathā hi mūrtāmūrte catuṣṭayadharmavatī vibhajyete, tathā rasarasavatorapi mūrtāmūrtayoḥ tulyenaiva nyāyena yukto vibhāgaḥ ; na tvardhavaiśasam । mūrtarase'pi maṇḍalopādhiścetano vivakṣyata iti cet — atyalpamidamucyate, sarvatraiva tu mūrtāmūrtayoḥ brahmarūpeṇa vivakṣitatvāt । puruṣaśabdaḥ acetane'nupapanna iti cet , na, pakṣapucchādiviśiṣṭasyaiva liṅgasya puruṣaśabdadarśanāt , ‘na vā itthaṁ santaḥ śakṣyāmaḥ prajāḥ prajanayitumimānsapta puruṣānekaṁ puruṣaṁ karavāmeti ta etānsapta puruṣānekaṁ puruṣamakurvan’ (śata. brā. 6 । 1 । 1 । 3) ityādau annarasamayādiṣu ca śrutyantare puruṣaśabdaprayogāt । ityadhidaivatamiti uktopasaṁhāraḥ adhyātmavibhāgoktyarthaḥ ॥
athādhyātmamidameva mūrtaṁ yadanyatprāṇācca yaścāyamantarātmannākāśa etanmartyametatsthitametatsattasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ sato hyeṣa rasaḥ ॥ 4 ॥
athādhunā adhyātmaṁ mūrtāmūrtayorvibhāga ucyate । kiṁ tat mūrtam ? idameva ; kiñcedam ? yadanyat prāṇācca vāyoḥ, yaścāyam antaḥ abhyantare ātman ātmani ākāśaḥ kham , śarīrasthaśca yaḥ prāṇaḥ — etaddvayaṁ varjayitvā yadanyat śarīrārambhakaṁ bhūtatrayam ; etanmartyamityādi samānamanyatpūrveṇa । etasya sato hyeṣa rasaḥ — yaccakṣuriti ; ādhyātmikasya śarīrārambhakasya kāryasya eṣa rasaḥ sāraḥ ; tena hi sāreṇa sāravadidaṁ śarīraṁ samastam — yathā adhidaivatamādityamaṇḍalena ; prāthamyācca — cakṣuṣī eva prathame sambhavataḥ sambhavata iti, ‘tejo raso niravartatāgniḥ’ (bṛ. u. 1 । 2 । 2) iti liṅgāt ; taijasaṁ hi cakṣuḥ ; etatsāram ādhyātmikaṁ bhūtatrayam ; sato hyeṣa rasa iti mūrtatvasāratve hetvarthaḥ ॥
athāmūrtaṁ prāṇaśca yaścāyamantarātmannākāśa etadamṛtametadyadetattyattasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo'yaṁ dakṣiṇe'kṣanpuruṣastyasya hyeṣa rasaḥ ॥ 5 ॥
athādhunā amūrtamucyate । yatpariśeṣitaṁ bhūtadvayaṁ prāṇaśca yaścāyamantarātmannākāśaḥ, etadamūrtam । anyatpūrvavat । etasya tyasya eṣa rasaḥ sāraḥ, yo'yaṁ dakṣiṇe'kṣanpuruṣaḥ — dakṣiṇe'kṣanniti viśeṣagrahaṇam , śāstrapratyakṣatvāt ; liṅgasya hi dakṣiṇe'kṣṇi viśeṣato'dhiṣṭhātṛtvaṁ śāstrasya pratyakṣam , sarvaśrutiṣu tathā prayogadarśanāt । tyasya hyeṣa rasa iti pūrvavat viśeṣataḥ agrahaṇāt amūrtatvasāratva eva hetvarthaḥ ॥
tasya haitasya puruṣasya rūpam । yathā māhārajanaṁ vāso yathā pāṇḍvāvikaṁ yathendragopo yathāgnyarciryathā puṇḍarīkaṁ yathā sakṛdvidyuttaṁ sakṛdvidyutteva ha vā asya śrīrbhavati ya evaṁ vedāthāta ādeśo neti neti na hyetasmāditi netyanyatparamastyatha nāmadheyaṁ satyasya satyamiti prāṇā vai satyaṁ teṣāmeṣa satyam ॥ 6 ॥
brahmaṇa upādhibhūtayormūrtāmūrtayoḥ kāryakaraṇavibhāgena adhyātmādhidaivatayoḥ vibhāgo vyākhyātaḥ satyaśabdavācyayoḥ । athedānīṁ tasya haitasya puruṣasya karaṇātmano liṅgasya rūpaṁ vakṣyāmaḥ vāsanāmayaṁ mūrtāmūrtavāsanāvijñānamayasaṁyogajanitaṁ vicitraṁ paṭabhitticitravat māyendrajālamṛgatṛṣṇikopamaṁ sarvavyāmohāspadam — etāvanmātrameva ātmeti vijñānavādino vaināśikā yatra bhrāntāḥ, etadeva vāsanārūpaṁ paṭarūpavat ātmano dravyasya guṇa iti naiyāyikā vaiśeṣikāśca sampratipannāḥ, idam ātmārthaṁ triguṇaṁ svatantraṁ pradhānāśrayaṁ puruṣārthena hetunā pravartata iti sāṅkhyāḥ ॥
aupaniṣadammanyā api kecitprakriyāṁ racayanti — mūrtāmūrtarāśirekaḥ, paramātmarāśiruttamaḥ, tābhyāmanyo'yaṁ madhyamaḥ kila tṛtīyaḥ kartrā bhoktrā vijñānamayena ajātaśatrupratibodhitena saha vidyākarmapūrvaprajñāsamudāyaḥ ; prayoktā karmarāśiḥ, prayojyaḥ pūrvokto mūrtāmūrtabhūtarāśiḥ sādhanaṁ ceti । tatra ca tārkikaiḥ saha sandhiṁṁ kurvanti । liṅgāśrayaśca eṣa karmarāśirityuktvā, punastatastrasyantaḥ sāṅkhyatvabhayāt — sarvaḥ karma rāśiḥ — puṣpāśraya iva gandhaḥ puṣpaviyoge'pi puṭatailāśrayo bhavati, tadvat — liṅgaviyoge'pi paramātmaikadeśamāśrayati, saparamātmaikadeśaḥ kila anyata āgatena guṇena karmaṇā saguṇo bhavati nirguṇo'pi san , sa kartā bhoktā badhyate mucyate ca vijñānātmā — iti vaiśeṣikacittamapyanusaranti ; sa ca karmarāśiḥ bhūtarāśerāgantukaḥ, svato nirguṇa eva paramātmaikadeśatvāt , svata utthitā avidyā anāgantukāpi ūṣaravat anātmadharmaḥ — ityanayā kalpanayā sāṅkhyacittamanuvartante ॥
sarvametat tārkikaiḥ saha sāmañjasyakalpanayā ramaṇīyaṁ paśyanti, na upaniṣatsiddhāntaṁ sarvanyāyavirodhaṁ ca paśyanti ; katham ? uktā eva tāvat sāvayavatve paramātmanaḥ saṁsāritvasavraṇatvakarmaphaladeśasaṁsaraṇānupapattyādayo doṣāḥ ; nityabhede ca vijñānātmanaḥ pareṇa ekatvānupapattiḥ । liṅgameveti cet paramātmana upacaritadeśatvena kalpitaṁ ghaṭakarakabhūchidrākāśādivat , tathā liṅgaviyoge'pi paramātmadeśāśrayaṇaṁ vāsanāyāḥ । avidyāyāśca svata utthānam ūṣaravat — ityādikalpanānupapannaiva । na ca vāsyadeśavyatirekeṇa vāsanāyā vastvantarasañcaraṇaṁ manasāpi kalpayituṁ śakyam । na ca śrutayo avagacchanti — ‘kāmaḥ saṅkalpo vicikitsā’ (bṛ. u. 1 । 5 । 3) ‘hṛdaye hyeva rūpāṇi’ (bṛ. u. 3 । 9 । 20) ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) ‘kāmā ye'sya hṛdi śritāḥ’ (bṛ. u. 4 । 4 । 7) ‘tīrṇo hi tadā sarvāñśokānhṛdayasya’ (bṛ. u. 4 । 3 । 22) ityādyāḥ । na ca āsāṁ śrutīnāṁ śrutādarthāntarakalpanā nyāyyā, ātmanaḥ parabrahmatvopapādanārthaparatvādāsām , etāvanmātrārthopakṣayatvācca sarvopaniṣadām । tasmāt śrutyarthakalpanākuśalāḥ sarva eva upaniṣadarthamanyathā kurvanti । tathāpi vedārthaścetsyāt , kāmaṁ bhavatu, na me dveṣaḥ । na ca ‘dve vāva brahmaṇo rūpe’ iti rāśitrayapakṣe samañjasam ; yadā tu mūrtāmūrte tajjanitavāsanāśca mūrtāmūrte dve rūpe, brahma ca rūpi tṛtīyam , na cānyat caturthamantarāle — tadā etat anukūlamavadhāraṇam , dve eva brahmaṇo rūpe iti ; anyathā brahmaikadeśasya vijñānātmano rūpe iti kalpyam , paramātmano vā vijñānātmadvāreṇeti ; tadā ca rūpe eveti dvivacanamasamañjasam ; rūpāṇīti vāsanābhiḥ saha bahuvacanaṁ yuktataraṁ syāt — dve ca mūrtāmūrte vāsanāśca tṛtīyamiti । atha mūrtāmūrte eva paramātmano rūpe, vāsanāstu vijñānātmana iti cet — tadā vijñānātmadvāreṇa vikriyamāṇasya paramātmanaḥ — itīyaṁ vāco yuktiranarthikā syāt , vāsanāyā api vijñānātmadvāratvasya aviśiṣṭatvāt ; na ca vastu vastvantaradvāreṇa vikriyata iti mukhyayā vṛttyā śakyaṁ kalpayitum ; na ca vijñānātmā paramātmano vastvantaram , tathā kalpanāyāṁ siddhāntahānāt । tasmāt vedārthamūḍhānāṁ svacittaprabhavā evamādikalpanā akṣarabāhyāḥ ; na hyakṣarabāhyo vedārthaḥ vedārthopakārī vā, nirapekṣatvāt vedasya prāmāṇyaṁ prati । tasmāt rāśitrayakalpanā asamañjasā ॥
‘yo'yaṁ dakṣiṇe'kṣanpuruṣaḥ’ (bṛ. u. 2 । 3 । 5) iti liṅgātmā prastutaḥ adhyātme, adhidaive ca ‘ya eṣa etasminmaṇḍale puruṣaḥ’ (bṛ. u. 2 । 3 । 3) iti, ‘tasya’ iti prakṛtopādanāt sa evopādīyate — yo'sau tyasyāmūrtasya rasaḥ, na tu vijñānamayaḥ । nanu vijñānamayasyaiva etāni rūpāṇi kasmānna bhavanti, vijñānamayasyāpi prakṛtatvāt , ‘tasya’ iti ca prakṛtopādānāt — naivam , vijñānamayasya arūpitvena vijijñāpayiṣitatvāt ; yadi hi tasyaiva vijñānamayasya etāni māhārajanādīni rūpāṇi syuḥ, tasyaiva ‘neti neti’ (bṛ. u. 2 । 3 । 6) ityanākhyeyarūpatayā ādeśo na syāt । nanu anyasyaiva asāvādeśaḥ, na tu vijñānamayasyeti — na, ṣaṣṭhānte upasaṁharāt — ‘vijñātāramare kena vijānīyāt’ (bṛ. u. 4 । 5 । 15) iti vijñānamayaṁ prastutya ‘sa eṣa neti neti’ (bṛ. u. 4 । 5 । 15) — iti ; ‘vijñapayiṣyāmi’ (bṛ. u. 2 । 1 । 15) iti ca pratijñāyā arthavattvāt — yadi ca vijñānamayasyaiva asaṁvyavahāryamātmasvarūpaṁ jñāpayitumiṣṭaṁ syāt pradhvastasarvopādhiviśeṣam , tata iyaṁ pratijñā arthavatī syāt — yena asau jñāpito jānātyātmānameva ahaṁ brahmāsmīti, śāstraniṣṭhāṁ prāpnoti, na bibheti kutaścana ; atha punaḥ anyo vijñānamayaḥ, anyaḥ ‘neti neti’ (bṛ. u. 2 । 3 । 6) iti vyapadiśyate — tadā anyadado brahma anyo'hamasmīti viparyayo gṛhītaḥ syāt , na ‘ātmānamevāvedahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) iti । tasmāt ‘tasya haitasya’ iti liṅgapuruṣasyaiva etāni rūpāṇi । satyasya ca satye paramātmasvarūpe vaktavye niravaśeṣaṁ satyaṁ vaktavyam ; satyasya ca viśeṣarūpāṇi vāsanāḥ ; tāsāmimāni rūpāṇyucyante ॥
etasya puruṣasya prakṛtasya liṅgātmana etāni rūpāṇi ; kāni tānītyucyante — yathā loke, mahārajanaṁ haridrā tayā raktaṁ māhārajanam yathā vāso loke, evaṁ stryādiviṣayasaṁyoge tādṛśaṁ vāsanārūpaṁ rañjanākāramutpadyate cittasya, yenāsau puruṣo rakta ityucyate vastrādivat — yathā ca loke pāṇḍvāvikam , averidam āvikam ūrṇādi, yathā ca tat pāṇḍuraṁ bhavati, tathā anyadvāsanārūpam — yathā ca loke indragopa atyantarakto bhavati, evamasya vāsanārūpam — kvacidviṣayaviśeṣāpekṣayā rāgasya tāratamyam , kvacitpuruṣacittavṛttyapekṣayā — yathā ca loke agnyarciḥ bhāsvaraṁ bhavati, tathā kvacit kasyacit vāsanārūpaṁ bhavati — yathā puṇḍarīkaṁ śuklam , tadvadapi ca vāsanārūpaṁ kasyacidbhavati — yathā sakṛdvidyuttam , yathā loke sakṛdvidyotanaṁ sarvataḥ prakāśakaṁ bhavati, tathā jñānaprakāśavivṛddhyapekṣayā kasyacit vāsanārūpam — upajāyate । na eṣāṁ vāsanārūpāṇām ādiḥ antaḥ madhyaṁ saṅkhyā vā, deśaḥ kālo nimittaṁ vā avadhāryate — asaṅkhyeyatvādvāsanāyāḥ, vāsanāhetūnāṁ ca ānantyāt । tathā ca vakṣyati ṣaṣṭhe ‘idammayo'domayaḥ’ (bṛ. u. 4 । 4 । 5) ityādi । tasmāt na svarūpasaṅkhyāvadhāraṇārthā dṛṣṭāntāḥ — ‘yathā māhārajanaṁ vāsaḥ’ ityādayaḥ ; kiṁ tarhi prakārapradarśanārthāḥ — evaṁprakārāṇi hi vāsanārūpāṇīti । yattu vāsanārūpamabhihitamante — sakṛdvidyotanamiveti, tatkila hiraṇyagarbhasya avyākṛtātprādurbhavataḥ taḍidvat sakṛdeva vyaktirbhavatīti ; tat tadīyaṁ vāsanārūpaṁ hiraṇyagarbhasya yo veda tasya sakṛdvidyutteva, ha vai ityavadhāraṇārthau, evameva asya śrīḥ khyātiḥ bhavatītyarthaḥ, yathā hiraṇyagarbhasya — evam etat yathoktaṁ vāsanārūpamantyam yo veda ॥
evaṁ niravaśeṣaṁ satyasya svarūpamabhidhāya, yattatsatyasya satyamavocāma tasyaiva svarūpāvadhāraṇārthaṁ brahmaṇa idamārabhyate — atha anantaraṁ satyasvarūpanirdeśānantaram , yatsatyasya satyaṁ tadevāvaśiṣyate yasmāt — ataḥ tasmāt , satyasya satyaṁ svarūpaṁ nirdekṣyāmaḥ ; ādeśaḥ nirdeśaḥ brahmaṇaḥ ; kaḥ punarasau nirdeśa ityucyate — neti netītyevaṁ nirdeśaḥ ॥
nanu katham ābhyāṁ ‘neti neti’ (bṛ. u. 2 । 3 । 6) iti śabdābhyāṁ satyasya satyaṁ nirdidikṣitamiti, ucyate — sarvopādhiviśeṣāpohena । yasminna kaścidviśeṣo'sti — nāma vā rūpaṁ vā karma vā bhedo vā jātirvā guṇo vā ; taddvāreṇa hi śabdapravṛttirbhavati ; na caiṣāṁ kaścidviśeṣo brahmaṇyasti ; ato na nirdeṣṭuṁ śakyate — idaṁ taditi — gaurasau spandate śuklo viṣāṇīti yathā loke nirdiśyate, tathā ; adhyāropitanāmarūpakarmadvāreṇa brahma nirdiśyate ‘vijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) ‘vijñānaghana eva brahmātmā’ (bṛ. u. 2 । 4 । 12) ityevamādiśabdaiḥ । yadā punaḥ svarūpameva nirdidikṣitaṁ bhavati nirastasarvopādhiviśeṣam , tadā na śakyate kenacidapi prakāreṇa nirdeṣṭum ; tadā ayamevābhyupāyaḥ — yaduta prāptanirdeśapratiṣedhadvāreṇa ‘neti neti’ (bṛ. u. 2 । 3 । 6) iti nirdeśaḥ ॥
idaṁ ca nakāradvayaṁ vīpsāvyāptyartham ; yadyatprāptaṁ tattat niṣidhyate ; tathā ca sati anirdiṣṭāśaṅkā brahmaṇaḥ parihṛtā bhavati ; anyathā hi nakāradvayena prakṛtadvayapratiṣedhe, yadanyat prakṛtātpratiṣiddhadvayāt brahma, tanna nirdiṣṭam , kīdṛśaṁ nu khalu — ityāśaṅkā na nivartiṣyate ; tathā ca anarthakaśca sa nirdeśaḥ, puruṣasya vividiṣāyā anivartakatvāt ; ‘brahma jñapayiṣyāmi’ iti ca vākyam aparisamāptārthaṁ syāt । yadā tu sarvadikkālādivividiṣā nivartitā syāt sarvopādhinirākaraṇadvāreṇa, tadā saindhavaghanavat ekarasaṁ prajñānaghanam anantaramabāhyaṁ satyasya satyam ahaṁ brahma asmīti sarvato nivartate vividiṣā, ātmanyevāvasthitā prajñā bhavati । tasmāt vīpsārthaṁ neti netīti nakāradvayam । nanu mahatā yatnena parikarabandhaṁ kṛtvā kiṁ yuktam evaṁ nirdeṣṭuṁ brahma ? bāḍham ; kasmāt ? na hi — yasmāt , ‘iti na, iti na’ ityetasmāt — itīti vyāptavyaprakārā nakāradvayaviṣayā nirdiśyante, yathā grāmo grāmo ramaṇīya iti — anyatparaṁ nirdeśanaṁ nāsti ; tasmādayameva nirdeśo brahmaṇaḥ । yaduktam — ‘tasyopaniṣatsatyasya satyam’ (bṛ. u. 2 । 1 । 20) iti, evaṁprakāreṇa satyasya satyaṁ tat paraṁ brahma ; ato yuktamuktaṁ nāmadheyaṁ brahmaṇaḥ, nāmaiva nāmadheyam ; kiṁ tat satyasya satyaṁ prāṇā vai satyaṁ teṣāmeṣa satyamiti ॥
iti dvitīyādhyāyasya tṛtīyaṁ brāhmaṇam ॥
ātmetyevopāsīta ; tadeva etasmin sarvasmin padanīyam ātmatattvam , yasmāt preyaḥ putrādeḥ — ityupanyastasya vākyasya vyākhyānaviṣaye sambandhaprayojane abhihite — ‘tadātmānamevāvedahaṁ brahmāsmīti tasmāttatsarvamabhavat’ (bṛ. u. 1 । 4 । 10) iti ; evaṁ pratyagātmā brahmavidyāyā viṣaya ityetat upanyastam । avidyāyāśca viṣayaḥ — ‘anyo'sāvanyo'hamasmīti na sa veda’ (bṛ. u. 1 । 4 । 10) ityārabhya cāturvarṇyapravibhāgādinimittapāṅktakarmasādhyasādhanalakṣaṇaḥ bījāṅkuravat vyākṛtāvyākṛtasvabhāvaḥ nāmarūpakarmātmakaḥ saṁsāraḥ ‘trayaṁ vā idaṁ nāma rūpaṁ karma’ (bṛ. u. 1 । 6 । 1) ityupasaṁhṛtaḥ śāstrīya utkarṣalakṣaṇo brahmalokāntaḥ adhobhāvaśca sthāvarānto'śāstrīyaḥ, pūrvameva pradarśitaḥ — ‘dvayā ha’ (bṛ. u. 1 । 3 । 1) ityādinā । etasmādavidyāviṣayādviraktasya pratyagātmaviṣayabrahmavidyāyām adhikāraḥ kathaṁ nāma syāditi — tṛtīye'dhyāye upasaṁhṛtaḥ samasto'vidyāviṣayaḥ । caturthe tu brahmavidyāviṣayaṁ pratyagātmānam ‘brahma te bravāṇi’ (bṛ. u. 2 । 1 । 1) iti ‘brahma jñapayiṣyāmi’ (bṛ. u. 2 । 1 । 1) iti ca prastutya, tat brahma ekam advayaṁ sarvaviśeṣaśūnyaṁ kriyākārakaphalasvabhāvasatyaśabdavācyāśeṣabhūtadharmapratiṣedhadvāreṇa ‘neti neti’ (bṛ. u. 2 । 3 । 6) iti jñāpitam । asyā brahmavidyāyā aṅgatvena sannyāso vidhitsitaḥ, jāyāputravittādilakṣaṇaṁ pāṅktaṁ karma avidyāviṣayaṁ yasmāt na ātmaprāptisādhanam ; anyasādhanaṁ hi anyasmai phalasādhanāya prayujyamānaṁ pratikūlaṁ bhavati ; na hi bubhukṣāpipāsānivṛttyarthaṁ dhāvanaṁ gamanaṁ vā sādhanam ; manuṣyalokapitṛlokadevalokasādhanatvena hi putrādisādhanāni śrutāni, na ātmaprāptisādhanatvena, viśeṣitatvācca ; na ca brahmavido vihitāni, kāmyatvaśravaṇāt — ‘etāvānvai kāmaḥ’ (bṛ. u. 1 । 4 । 17) iti, brahmavidaśca āptakāmatvāt āptakāmasya kāmānupapatteḥ, ‘yeṣāṁ no'yamātmāyaṁ lokaḥ’ (bṛ. u. 4 । 4 । 22) iti ca śruteḥ । kecittu brahmavido'pyeṣaṇāsambandhaṁ varṇayanti ; tairbṛhadāraṇyakaṁ na śrutam ; putrādyeṣaṇānāmavidvadviṣayatvam , vidyāviṣaye ca — ‘yeṣāṁ no'yamātmāyaṁ lokaḥ’ (bṛ. u. 4 । 4 । 22) ityataḥ ‘kiṁ prajayā kariṣyāmaḥ’ iti — eṣa vibhāgaḥ tairna śrutaḥ śrutyā kṛtaḥ ; sarvakriyākārakaphalopamardasvarūpāyāṁ ca vidyāyāṁ satyām , saha kāryeṇa avidyāyā anupapattilakṣaṇaśca virodhaḥ tairna vijñātaḥ ; vyāsavākyaṁ ca tairna śrutam । karmavidyāsvarūpayoḥ vidyāvidyātmakayoḥ pratikūlavartanaṁ virodhaḥ । ‘yadidaṁ vedavacanaṁ kuru karma tyajeti ca । kāṁ gatiṁ vidyayā yānti kāṁ ca gacchanti karmaṇā’ (mo. dha. 241 । 1 । 2) ॥ etadvai śrotumicchāmi tadbhavānprabravītu me । etāvanyonyavairupye vartete pratikūlataḥ’ ityevaṁ pṛṣṭasya prativacanena — ‘karmaṇā badhyate janturvidyayā ca vimucyate । tasmātkarma na kurvanti yatayaḥ pāradarśinaḥ’ (mo. dha. 241 । 7) ityevamādi — virodhaḥ pradarśitaḥ । tasmāt na sādhanāntarasahitā brahmavidyā puruṣārthasādhanam , sarvavirodhāt , sādhananirapekṣaiva puruṣārthasādhanam — iti pārivrājyaṁ sarvasādhanasannyāsalakṣaṇam aṅgatvena vidhitsyate ; etāvadevāmṛtatvasādhanamityavadhāraṇāt , ṣaṣṭhasamāptau, liṅgācca — karmī sanyājñavalkyaḥ pravavrājeti । maitreyyai ca karmasādhanarahitāyai sādhanatvenāmṛtatvasya brahmavidyopadeśāt , vittanindāvacanācca ; yadi hi amṛtatvasādhanaṁ karma syāt , vittasādhyaṁ pāṅktaṁ karmeti — tannindāvacanamaniṣṭaṁ syāt ; yadi tu paritityājayiṣitaṁ karma, tato yuktā tatsādhananindā । karmādhikāranimittavarṇāśramādipratyayopamardācca — ‘brahma taṁ parādāt’ (bṛ. u. 2 । 4 । 6) ‘kṣatraṁ taṁ parādāt’ (bṛ. u. 2 । 4 । 6) ityādeḥ ; na hi brahmakṣatrādyātmapratyayopamarde, brāhmaṇenedaṁ kartavyaṁ kṣatriyeṇedaṁ kartavyamiti viṣayābhāvāt ātmānaṁ labhate vidhiḥ ; yasyaiva puruṣasya upamarditaḥ pratyayaḥ brahmakṣatrādyātmaviṣayaḥ, tasya tatpratyayasannyāsāt tatkāryāṇāṁ karmaṇāṁ karmasādhanānāṁ ca arthaprāptaśca sannyāsaḥ । tasmāt ātmajñānāṅgatvena sannyāsavidhitsayaiva ākhyāyikeyamārabhyate ॥
maitreyīti hovāca yājñavalkya udyāsyanvā are'hamasmātsthānādasmi hanta te'nayā kātyāyanyāntaṁ karavāṇīti ॥ 1 ॥
maitreyīti hovāca yājñavalkyaḥ — maitreyīṁ svabhāryāmāmantritavān yājñavalkyo nāma ṛṣiḥ ; udyāsyan ūrdhvaṁ yāsyan pārivrājyākhyamāśramāntaram vai ; ‘are’ iti sambodhanam ; aham , asmāt gārhasthyāt , sthānāt āśramāt , ūrdhvaṁ gantumicchan asmi bhavāmi ; ataḥ hanta anumatiṁ prārthayāmi te tava ; kiñcānyat — te tava anayā dvitīyayā bhāryayā kātyāyanyā antaṁ vicchedaṁ karavāṇi ; patidvāreṇa yuvayormayā sambadhyamānayoryaḥ sambandha āsīt , tasya sambandhasya vicchedaṁ karavāṇi dravyavibhāgaṁ kṛtvā ; vittena saṁvibhajya yuvāṁ gamiṣyāmi ॥
sā hovāca maitreyī । yannu ma iyaṁ bhagoḥ sarvā pṛthivī vittena pūrṇā syātkathaṁ tenāmṛtā syāmiti neti hovāca yājñavalkyo yathaivopakaraṇavatāṁ jīvitaṁ tathaiva te jīvitaṁ syādamṛtatvasya tu nāśāsti vitteneti ॥ 2 ॥
sā evamuktā ha uvāca — yat yadi, ‘nu’ iti vitarke, me mama iyaṁ pṛthivī, bhagoḥ bhagavan , sarvā sāgaraparikṣiptā vittena dhanena pūrṇā syāt ; katham ? na kathañcanetyākṣepārthaḥ, praśnārtho vā, tena pṛthivīpūrṇavittasādhyena karmaṇā agnihotrādinā — amṛtā kiṁ syāmiti vyavahitena sambandhaḥ । pratyuvāca yājñavalkyaḥ — kathamiti yadyākṣepārtham , anumodanam — neti hovāca yājñavalkya iti ; praśnaścet prativacanārtham ; naiva syāḥ amṛtā, kiṁ tarhi yathaiva loke upakaraṇavatāṁ sādhanavatāṁ jīvitaṁ sukhopāyabhogasampannam , tathaiva tadvadeva tava jīvitaṁ syāt ; amṛtatvasya tu na āśā manasāpi asti vittena vittasādhyena karmaṇeti ॥
sā hovāca maitreyī yenāhaṁ nāmṛtā syāṁ kimahaṁ tena kuryāṁ yadeva bhagavānveda tadeva me brūhīti ॥ 3 ॥
sā hovāca maitreyī । evamuktā pratyuvāca maitreyī — yadyevaṁ yenāhaṁ nāmṛtā syām , kimahaṁ tena vittena kuryām ? yadeva bhagavān kevalam amṛtatvasādhanaṁ veda, tadeva amṛtatvasādhanaṁ me mahyaṁ brūhi ॥
sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṁ bhāṣasa ehyāssva vyākhyāsyāmi te vyācakṣāṇasya tu me nididhyāsasveti ॥ 4 ॥
sa hovāca yājñavalkyaḥ । evaṁ vittasādhye'mṛtatvasādhane pratyākhyāte, yājñavalkyaḥ svābhiprāyasampattau tuṣṭa āha — sa hovāca — priyā iṣṭā, batetyanukampyāha, are maitreyi, na asmākaṁ pūrvamapi priyā satī bhavantī idānīṁ priyameva cittānukūlaṁ bhāṣase । ataḥ ehi āssva upaviśa vyākhyāsyāmi — yat te tava iṣṭam amṛtatvasādhanamātmajñānam kathayiṣyāmi । vyācakṣāṇasya tu me mama vyākhyānaṁ kurvataḥ, nididhyāsasva vākyāni arthato niścayena dhyātumiccheti ॥
sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavatyātmanastu kāmāya patiḥ priyo bhavati । na vā are jāyāyai kāmāya jāyā priyā bhavatyātmanastu kāmāya jāyā priyā bhavati । na vā are putrāṇāṁ kāmāya putrāḥ priyā bhavantyātmanastu kāmāya putrāḥ priyā bhavanti । na vā are vittasya kāmāya vittaṁ priyaṁ bhavatyātmanastu kāmāya vittaṁ priyaṁ bhavati । na vā are brahmaṇaḥ kāmāya brahma priyaṁ bhavatyātmanastu kāmāya brahma priyaṁ bhavati । na vā are kṣatrasya kāmāya kṣatraṁ priyaṁ bhavatyātmanastu kāmāya kṣatraṁ priyaṁ bhavati । na vā are lokānāṁ kāmāya lokāḥ priyā bhavantyātmanastu kāmāya lokāḥ priyā bhavanti । na vā are devānāṁ kāmāya devāḥ priyā bhavantyātmanastu kāmāya devāḥ priyā bhavanti । na vā are bhūtānāṁ kāmāya bhūtāni priyāṇi bhavantyātmanastu kāmāya bhūtāni priyāṇi bhavanti । na vā are sarvasya kāmāya sarvaṁ priyaṁ bhavatyātmanastu kāmāya sarvaṁ priyaṁ bhavati । ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmano vā are darśanena śravaṇena matyā vijñānenedaṁ sarvaṁ viditam ॥ 5 ॥
sa hovāca — amṛtatvasādhanaṁ vairāgyamupadidikṣuḥ jāyāpatiputrādibhyo virāgamutpādayati tatsannyāsāya । na vai — vai - śabdaḥ prasiddhasmaraṇārthaḥ ; prasiddhameva etat loke ; patyuḥ bhartuḥ kāmāya prayojanāya jāyāyāḥ patiḥ priyo na bhavati, kiṁ tarhi ātmanastu kāmāya prayojanāyaiva bhāryāyāḥ patiḥ priyo bhavati । tathā na vā are jāyāyā ityādi samānamanyat , na vā are putrāṇām , na vā are vittasya, na vā are brahmaṇaḥ, na vā are kṣatrasya, na vā are lokānām , na vā are devānām , na vā are bhūtānām , na vā are sarvasya । pūrvaṁ pūrvaṁ yathāsanne prītisādhane vacanam , tatra tatra iṣṭataratvādvairāgyasya ; sarvagrahaṇam uktānuktārtham । tasmāt lokaprasiddhametat — ātmaiva priyaḥ, nānyat । ‘tadetatpreyaḥ putrāt’ (bṛ. u. 1 । 4 । 8) ityupanyastam , tasyaitat vṛttisthānīyaṁ prapañcitam । tasmāt ātmaprītisādhanatvāt gauṇī anyatra prītiḥ, ātmanyeva mukhyā । tasmāt ātmā vai are draṣṭavyaḥ darśanārhaḥ, darśanaviṣayamāpādayitavyaḥ ; śrotavyaḥ pūrvam ācāryata āgamataśca ; paścānmantavyaḥ tarkataḥ ; tato nididhyāsitavyaḥ niścayena dhyātavyaḥ ; evaṁ hyasau dṛṣṭo bhavati śravaṇamanananididhyāsanasādhanairnirvartitaiḥ ; yadā ekatvametānyupagatāni, tadā samyagdarśanaṁ brahmaikatvaviṣayaṁ prasīdati, na anyathā śravaṇamātreṇa । yat brahmakṣatrādi karmanimittaṁ varṇāśramādilakṣaṇam ātmanyavidyādhyāropitapratyayaviṣayaṁ kriyākārakaphalātmakam avidyāpratyayaviṣayam — rajjvāmiva sarpapratyayaḥ, tadupamardanārthamāha — ātmani khalu are maitreyi dṛṣṭe śrute mate vijñāte idaṁ sarvaṁ viditaṁ vijñātaṁ bhavati ॥
brahma taṁ parādādyo'nyatrātmano brahma veda kṣattraṁ taṁ parādādyo'nyatrātmanaḥ kṣattraṁ veda lokāstaṁ parāduryo'nyatrātmano lokānveda devāstaṁ parāduryo'nyatrātmano devānveda bhūtāni taṁ parāduryo'nyatrātmano bhūtāni veda sarvaṁ taṁ parādādyo'nyatrātmanaḥ sarvaṁ vededaṁ brahmedaṁ kṣattramime lokā ime devā imāni bhūtānīdaṁ sarvaṁ yadayamātmā ॥ 6 ॥
nanu katham anyasminvidite anyadviditaṁ bhavati ? naiṣa doṣaḥ ; na hi ātmavyatirekeṇa anyatkiñcidasti ; yadyasti, na tadviditaṁ syāt ; na tvanyadasti ; ātmaiva tu sarvam ; tasmāt sarvam ātmani vidite viditaṁ syāt । kathaṁ punarātmaiva sarvamityetat śrāvayati — brahma brāhmaṇajātiḥ taṁ puruṣaṁ parādāt parādadhyāt parākuryāt ; kam ? yaḥ anyatrātmanaḥ ātmasvarūpavyatirekeṇa — ātmaiva na bhavatīyaṁ brāhmaṇajātiriti — tāṁ yo veda, taṁ parādadhyāt sā brāhmaṇajātiḥ anātmasvarūpeṇa māṁ paśyatīti ; paramātmā hi sarveṣāmātmā । tathā kṣatraṁ kṣatriyajātiḥ, tathā lokāḥ, devāḥ, bhūtāni, sarvam । idaṁ brahmeti — yānyanukrāntāni tāni sarvāṇi, ātmaiva, yadayamātmā — yo'yamātmā draṣṭavyaḥ śrotavya iti prakṛtaḥ — yasmāt ātmano jāyate ātmanyeva līyata ātmamayaṁ ca sthitikāle, ātmavyatirekeṇāgrahaṇāt , ātmaiva sarvam ॥
sa yathā dundubherhanyamānasya na bāhyāñśabdāñśaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ ॥ 7 ॥
kathaṁ punaḥ idānīm idaṁ sarvamātmaiveti grahītuṁ śakyate ? cinmātrānugamātsarvatra citsvarūpataiveti gamyate ; tatra dṛṣṭānta ucyate — yatsvarūpavyatirekeṇāgrahaṇaṁ yasya, tasya tadātmatvameva loke dṛṣṭam ; sa yathā — sa iti dṛṣṭāntaḥ ; loke yathā dundubheḥ bheryādeḥ, hanyamānasya tāḍyamānasya daṇḍādinā, na, bāhyān śabdān bahirbhūtān śabdaviśeṣān dundubhiśabdasāmānyānniṣkṛṣṭān dundubhiśabdaviśeṣān , na śaknuyāt grahaṇāya grahītum ; dundubhestu grahaṇena, dundubhiśabdasāmānyaviśeṣatvena, dundubhiśabdā ete iti, śabdaviśeṣā gṛhītā bhavanti, dundubhiśabdasāmānyavyatirekeṇābhāvāt teṣām ; dundubhyāghātasya vā, dundubherāhananam āghātaḥ — dundubhyāghātaviśiṣṭasya śabdasāmānyasya grahaṇena tadgatā viśeṣā gṛhītā bhavanti, na tu ta eva nirbhidya grahītuṁ śakyante, viśeṣarūpeṇābhāvāt teṣām — tathā prajñānavyatirekeṇa svapnajāgaritayoḥ na kaścidvastuviśeṣo gṛhyate ; tasmāt prajñānavyatirekeṇa abhāvo yuktasteṣām ॥
sa yathā śaṅkhasya dhmāyamānasya na bāhyāñśabdāñśaknuyādgrahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ ॥ 8 ॥
tathā sa yathā śaṅkhasya dhmāyamānasya śabdena saṁyojyamānasya āpūryamāṇasya na bāhyān śabdān śaknuyāt — ityevamādi pūrvavat ॥
sa yathā vīṇāyai vādyamānāyai na bāhyāñśabdāñśaknuyādgrahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ ॥ 9 ॥
tathā vīṇāyai vādyamānāyai — vīṇāyā vādyamānāyāḥ । anekadṛṣṭāntopādānam iha sāmānyabahutvakhyāpanārtham — aneke hi vilakṣaṇāḥ cetanācetanarūpāḥ sāmānyaviśeṣāḥ — teṣāṁ pāramparyagatyā yathā ekasmin mahāsāmānye antarbhāvaḥ prajñānaghane, kathaṁ nāma pradarśayitavya iti ; dundubhiśaṅkhavīṇāśabdasāmānyaviśeṣāṇāṁ yathā śabdatve'ntarbhāvaḥ, evaṁ sthitikāle tāvat sāmānyaviśeṣāvyatirekāt brahmaikatvaṁ śakyamavagantum ॥
sa yathārdraidhāgnerabhyāhitātpṛthagdhūmā viniścarantyevaṁ vā are'sya mahato bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṁ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānānyasyaivaitāni niśvasitāni ॥ 10 ॥
evam utpattikāle prāgutpatteḥ brahmaiveti śakyamavagantum ; yathā agneḥ visphuliṅgadhūmāṅgārārciṣāṁ prāgvibhāgāt agnireveti bhavatyagnyekatvam , evaṁ jagat nāmarūpavikṛtaṁ prāgutpatteḥ prajñānaghana eveti yuktaṁ grahītum — ityetaducyate — sa yathā — ārdraidhāgneḥ ārdrairedhobhiriddho'gniḥ ārdraidhāgniḥ, tasmāt , abhyāhitāt pṛthagdhūmāḥ, pṛthak nānāprakāram , dhūmagrahaṇaṁ visphuliṅgādipradarśanārtham , dhūmavisphuliṅgādayaḥ, viniścaranti vinirgacchanti ; evam — yathāyaṁ dṛṣṭāntaḥ ; are maitreyi asya paramātmanaḥ prakṛtasya mahato bhūtasya niśvasitametat ; niśvasitamiva niśvasitam ; yathā aprayatnenaiva puruṣaniśvāso bhavati, evaṁ vai are । kiṁ tanniśvasitamiva tato jātamityucyate — yadṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasaḥ - caturvidhaṁ mantrajātam , itihāsa iti, urvaśīpurūravasoḥ saṁvādādiḥ — ‘urvaśī hāpsarāḥ’ (śata. brā. 11 । 5 । 1 । 1) ityādi brāhmaṇameva, purāṇam — ‘asadvā idamagra āsīt’ (tai. u. 2 । 7 । 1) ityādi, vidyā devajanavidyā — vedaḥ so'yam — ityādyā, upaniṣadaḥ ‘priyamityetadupāsīta’ (bṛ. u. 4 । 1 । 3) ityādyāḥ, ślokāḥ brāhmaṇaprabhavā mantrāḥ ‘tadete ślokāḥ’ (bṛ. u. 4 । 4 । 8) ityādayaḥ, sūtrāṇi vastusaṅgrahavākyāni vede yathā — ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ityādīni, anuvyākhyānāni mantravivaraṇāni, vyākhyānānyarthavādāḥ, athavā vastusaṅgrahavākyavivaraṇānyanuvyākhyānāni — yathā caturthādhyāye ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ityasya yathā vā ‘anyo'sāvanyo'hamasmīti na sa veda yathā paśurevaṁ’ (bṛ. u. 1 । 4 । 10) ityasya ayamevādhyāyaśeṣaḥ, mantravivaraṇāni vyākhyānāni — evamaṣṭavidhaṁ brāhmaṇam । evaṁ mantrabrāhmaṇayoreva grahaṇam ; niyataracanāvato vidyamānasyaiva vedasyābhivyaktiḥ puruṣaniśvāsavat , na ca puruṣabuddhiprayatnapūrvakaḥ ; ataḥ pramāṇaṁ nirapekṣa eva svārthe ; tasmāt yat tenoktaṁ tattathaiva pratipattavyam , ātmanaḥ śreya icchadbhiḥ, jñānaṁ vā karma veti । nāmaprakāśavaśāddhi rūpasya vikriyāvasthā ; nāmarūpayoreva hi paramātmopādhibhūtayorvyākriyamāṇayoḥ salilaphenavat tattvānyatvenānirvaktavyayoḥ sarvāvasthayoḥ saṁsāratvam — ityataḥ nāmna eva niśvasitatvamuktam , tadvacanenaiva itarasya niśvasitatvasiddheḥ । athavā sarvasya dvaitajātasya avidyāviṣayatvamuktam — ‘brahma taṁ parādāt — idaṁ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) iti ; tena vedasyāprāmāṇyamāśaṅkyeta ; tadāśaṅkānivṛttyarthamidamuktam — puruṣaniśvāsavat aprayatnotthitatvāt pramāṇaṁ vedaḥ, na yathā anyo grantha iti ॥
sa yathā sarvāsāmapāṁ samudra ekāyanamevaṁ sarveṣāṁ sparśānāṁ tvagekāyanamevaṁ sarveṣāṁ gandhānāṁ nāsike ekāyanamevaṁ sarveṣāṁ rasānāṁ jihvaikāyanamevaṁ sarveṣāṁ rūpāṇāṁ cakṣurekāyanamevaṁ sarveṣāṁ śabdānāṁ śrotramekāyanamevaṁ sarveṣāṁ saṅkalpānāṁ mana ekāyanamevaṁ sarvāsāṁ vidyānāṁ hṛdayamekāyanamevaṁ sarveṣāṁ karmaṇāṁ hastāvekāyanamevaṁ sarveṣāmānandānāmupastha ekāyanamevaṁ sarveṣāṁ visargāṇāṁ pāyurekāyanamevaṁ sarveṣāmadhvanāṁ pādāvekāyanamevaṁ sarveṣāṁ vedānāṁ vāgekāyanam ॥ 11 ॥
kiñcānyat ; na kevalaṁ sthityutpattikālayoreva prajñānavyatirekeṇābhāvāt jagato brahmatvam ; pralayakāle ca ; jalabudbudaphenādīnāmiva salilavyatirekeṇābhāvaḥ, evaṁ prajñānavyatirekeṇa tatkāryāṇāṁ nāmarūpakarmaṇāṁ tasminneva līyamānānāmabhāvaḥ ; tasmāt ekameva brahma prajñānaghanam ekarasaṁ pratipattavyamityata āha । pralayapradarśanāya dṛṣṭāntaḥ ; sa iti dṛṣṭāntaḥ ; yathā yena prakāreṇa, sarvāsāṁ nadīvāpītaḍāgādigatānāmapām , samudraḥ abdhiḥ ekāyanam , ekagamanam ekapralayaḥ avibhāgaprāptirityarthaḥ ; yathā ayaṁ dṛṣṭāntaḥ, evaṁ sarveṣāṁ sparśānāṁ mṛdukarkaśakaṭhinapicchilādīnāṁ vāyorātmabhūtānāṁ tvak ekāyanam , tvagiti tvagviṣayaṁ sparśasāmānyamātram , tasminpraviṣṭāḥ sparśaviśeṣāḥ — āpa iva samudram — tadvyatirekeṇābhāvabhūtā bhavanti ; tasyaiva hi te saṁsthānamātrā āsan । tathā tadapi sparśasāmānyamātraṁ tvakśabdavācyaṁ manaḥsaṅkalpe manoviṣayasāmānyamātre, tvagviṣaya iva sparśaviśeṣāḥ, praviṣṭaṁ tadvyatirekeṇābhāvabhūtaṁ bhavati ; evaṁ manoviṣayo'pi buddhiviṣayasāmānyamātre praviṣṭaḥ tadvyatirekeṇābhāvabhūto bhavati ; vijñānamātrameva bhūtvā prajñānaghane pare brahmaṇi āpa iva samudre pralīyate । evaṁ paramparākrameṇa śabdādau saha grāhakeṇa karaṇena pralīne prajñānaghane, upādhyabhāvāt saindhavaghanavat prajñānaghanam ekarasam anantam apāraṁ nirantaraṁ brahma vyavatiṣṭhate । tasmāt ātmaiva ekamadvayamiti pratipattavyam । tathā sarveṣāṁ gandhānāṁ pṛthivīviśeṣāṇāṁ nāsike ghrāṇaviṣayasāmānyam । tathā sarveṣāṁ rasānāmabviśeṣāṇāṁ jihvendriyaviṣayasāmānyam । tathā sarveṣāṁ rūpāṇāṁ tejoviśeṣāṇāṁ cakṣuḥ cakṣurviṣayasāmānyam । tathā śabdānāṁ śrotraviṣayasāmānyaṁ pūrvavat । tathā śrotrādiviṣayasāmānyānāṁ manoviṣayasāmānye saṅkalpe ; manoviṣayasāmānyasyāpi buddhiviṣayasāmānye vijñānamātre ; vijñānamātraṁ bhūtvā parasminprajñānaghane pralīyate । tathā karmendriyāṇāṁ viṣayā vadanādānagamanavisargānandaviśeṣāḥ tattatkriyāsāmānyeṣveva praviṣṭā na vibhāgayogyā bhavanti, samudra iva abviśeṣāḥ ; tāni ca sāmānyāni prāṇamātram ; prāṇaśca prajñānamātrameva — ‘yo vai prāṇaḥ sā prajñā yā vai prajñā sa prāṇaḥ’ (kau. u. 3 । 3) iti kauṣītakino'dhīyate । nanu sarvatra viṣayasyaiva pralayo'bhihitaḥ, na tu karaṇasya ; tatra ko'bhiprāya iti — bāḍham ; kintu viṣayasamānajātīyaṁ karaṇaṁ manyate śrutiḥ, na tu jātyantaram ; viṣayasyaiva svātmagrāhakatvena saṁsthānāntaraṁ karaṇaṁ nāma — yathā rūpaviśeṣasyaiva saṁsthānaṁ pradīpaḥ karaṇaṁ sarvarūpaprakāśane, evaṁ sarvaviṣayaviśeṣāṇāmeva svātmaviśeṣaprakāśakatvena saṁsthānāntarāṇi karaṇāni, pradīpavat ; tasmāt na karaṇānāṁ pṛthakpralaye yatnaḥ kāryaḥ ; viṣayasāmānyātmakatvāt viṣayapralayenaiva pralayaḥ siddho bhavati karaṇānāmiti ॥
tatra ‘idaṁ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) iti pratijñātam ; tatra heturabhihitaḥ — ātmasāmānyatvam , ātmajatvam , ātmapralayatvaṁ ca ; tasmāt utpattisthitipralayakāleṣu prajñānavyatirekeṇābhāvāt ‘prajñānaṁ brahma’ ‘ātmaivedaṁ sarvam’ iti pratijñātaṁ yat , tat tarkataḥ sādhitam । svābhāviko'yaṁ pralaya iti paurāṇikā vadanti । yastu buddhipūrvakaḥ pralayaḥ brahmavidāṁ brahmavidyānimittaḥ, ayam ātyantika ityācakṣate — avidyānirodhadvāreṇa yo bhavati ; tadartho'yaṁ viśeṣārambhaḥ —
sa yathā saindhavakhilya udake prāsta udakamevānuvilīyeta na hāsyodgrahaṇāyeva syāt । yato yatastvādadīta lavaṇamevaivaṁ vā ara idaṁ mahadbhūtamanantamapāraṁ vijñānaghana eva । etebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṁjñāstītyare bravīmīti hovāca yājñavalkyaḥ ॥ 12 ॥
tatra dṛṣṭānta upādīyate — sa yatheti । saindhavakhilyaḥ — sindhorvikāraḥ saindhavaḥ, sindhuśabdena udakamabhidhīyate, syandanāt sindhuḥ udakam , tadvikāraḥ tatra bhavo vā saindhavaḥ, saindhavaścāsau khilyaśceti saindhavakhilyaḥ, khila eva khilyaḥ, svārthe yatpratyayaḥ — udake sindhau svayonau prāstaḥ prakṣiptaḥ, udakameva vilīyamānam anuvilīyate ; yattat bhaumataijasasamparkāt kāṭhinyaprāptiḥ khilyasya svayonisamparkādapagacchati — tat udakasya vilayanam , tat anu saindhavakhilyo vilīyata ityucyate ; tadetadāha — udakamevānuvilīyeteti । na ha naiva — asya khilyasya udgrahaṇāya uddhṛtya pūrvavadgrahaṇāya grahītum , naiva samarthaḥ kaścitsyāt sunipuṇo'pi ; iva - śabdo'narthakaḥ । grahaṇāya naiva samarthaḥ ; kasmāt ? yato yataḥ yasmāt yasmāt deśāt tadudakamādadīta, gṛhītvā āsvādayet lavaṇāsvādameva tat udakam , na tu khilyabhāvaḥ । yathā ayaṁ dṛṣṭāntaḥ, evameva vai are maitreyi idaṁ paramātmākhyaṁ mahadbhūtam — yasmāt mahato bhūtāt avidyayā paricchinnā satī kāryakaraṇopādhisambandhātkhilyabhāvamāpannāsi, martyā janmamaraṇāśanāyāpipāsādisaṁsāradharmavatyasi, nāmarūpakāryātmikā — amuṣyānvayāhamiti, sa khilyabhāvastava kāryakaraṇabhūtopādhisamparkabhrāntijanitaḥ mahati bhūte svayonau mahāsamudrasthānīye paramātmani ajare'mare'bhaye śuddhe saindhavaghanavadekarase prajñānaghane'nante'pāre nirantare avidyājanitabhrāntibhedavarjite praveśitaḥ ; tasminpraviṣṭe svayonigraste khilyabhāve avidyākṛte bhedabhāve praṇāśite — idamekamadvaitaṁ mahadbhūtam — mahacca tadbhūtaṁ ca mahadbhūtaṁ sarvamahattaratvāt ākāśādikāraṇatvācca, bhūtam — triṣvapi kāleṣu svarūpāvyabhicārāt sarvadaiva pariniṣpannamiti traikāliko niṣṭhāpratyayaḥ ; athavā bhūtaśabdaḥ paramārthavācī, mahacca pāramārthikaṁ cetyarthaḥ ; laukikaṁ tu yadyapi mahadbhavati, svapnamāyākṛtaṁ himavadādiparvatopamaṁ na paramārthavastu ; ato viśinaṣṭi — idaṁ tu mahacca tadbhūtaṁ ceti । anantam nāsyānto vidyata ityanantam ; kadācidāpekṣikaṁ syādityato viśinaṣṭi apāramiti । vijñaptiḥ vijñānam , vijñānaṁ ca tadghanaśceti vijñānaghanaḥ, ghanaśabdo jātyantarapratiṣedhārthaḥ — yathā suvarṇaghanaḥ ayoghana iti ; eva - śabdo'vadhāraṇārthaḥ — nānyat jātyantaram antarāle vidyata ityarthaḥ । yadi idamekamadvaitaṁ paramārthataḥ svacchaṁ saṁsāraduḥkhāsampṛktam , kinnimitto'yaṁ khilyabhāva ātmanaḥ — jāto mṛtaḥ sukhī duḥkhī ahaṁ mametyevamādilakṣaṇaḥ anekasaṁsāradharmopadruta iti ucyate — etebhyo bhūtebhyaḥ — yānyetāni kāryakaraṇaviṣayākārapariṇatāni nāmarūpātmakāni salilaphenabudbudopamāni svacchasya paramātmanaḥ salilopamasya, yeṣāṁ viṣayaparyantānāṁ prajñānaghane brahmaṇi paramārthavivekajñānena pravilāpanamuktam nadīsamudravat — etebhyo hetubhūtebhyaḥ bhūtebhyaḥ satyaśabdavācyebhyaḥ, samutthāya saindhavakhilyavat — yathā adbhyaḥ sūryacandrādipratibimbaḥ, yathā vā svacchasya sphaṭikasya alaktakādyupādhibhyo raktādibhāvaḥ, evaṁ kāryakaraṇabhūtabhūtopādhibhyo viśeṣātmakhilyabhāvena samutthāya samyagutthāya — yebhyo bhūtebhya utthitaḥ tāni yadā kāryakaraṇaviṣayākārapariṇatāni bhūtāni ātmano viśeṣātmakhilyahetubhūtāni śāstrācāryopadeśena brahmavidyayā nadīsamudravat pravilāpitāni vinaśyanti, salilaphenabudbudādivat teṣu vinaśyatsu anveva eṣa viśeṣātmakhilyabhāvo vinaśyati ; yathā udakālaktakādihetvapanaye sūryacandrasphaṭikādipratibimbo vinaśyati, candrādisvarūpameva paramārthato vyavatiṣṭhate, tadvat prajñānaghanamanantamapāraṁ svacchaṁ vyavatiṣṭhate । na tatra pretya viśeṣasaṁjñāsti kāryakaraṇasaṅghātebhyo vimuktasya — ityevam are maitreyi bravīmi — nāsti viśeṣasaṁjñeti — ahamasau amuṣya putraḥ mamedaṁ kṣetraṁ dhanam sukhī duḥkhītyevamādilakṣaṇā, avidyākṛtatvāttasyāḥ ; avidyāyāśca brahmavidyayā niranvayato nāśitatvāt kuto viśeṣasaṁjñāsambhavo brahmavidaḥ caitanyasvabhāvāvasthitasya ; śarīrāvasthitasyāpi viśeṣasaṁjñā nopapadyate kimuta kāryakaraṇavimuktasya sarvataḥ । iti ha uvāca uktavānkila paramārthadarśanaṁ maitreyyai bhāryāyai yājñavalkyaḥ ॥
sā hovāca maitreyyatraiva mā bhagavānamūmuhanna pretya saṁjñāstīti sa hovāca na vā are'haṁ mohaṁ bravīmyalaṁ vā ara idaṁ vijñānāya ॥ 13 ॥
evaṁ pratibodhitā sā ha kila uvāca uktavatī maitreyī — atraiva etasminneva ekasminvastuni brahmaṇi viruddhadharmavattvamācakṣāṇena bhagavatā mama mohaḥ kṛtaḥ ; tadāha — atraiva mā bhagavān pūjāvān amūmuhat mohaṁ kṛtavān । kathaṁ tena viruddhadharmavattvamuktamityucyate — pūrvaṁ vijñānaghana eveti pratijñāya, punaḥ na pretya saṁjñāstīti ; kathaṁ vijñānaghana eva ? kathaṁ vā na pretya saṁjñāstīti ? na hi uṣṇaḥ śītaśca agnirevaiko bhavati ; ato mūḍhāsmi atra । sa hovāca yājñavalkyaḥ — na vā are maitreyyahaṁ mohaṁ bravīmi — mohanaṁ vākyaṁ na bravīmītyarthaḥ । nanu kathaṁ viruddhadharmatvamavocaḥ — vijñānaghanaṁ saṁjñābhāvaṁ ca ? na mayā idam ekasmindharmiṇyabhihitam ; tvayaiva idaṁ viruddhadharmatvena ekaṁ vastu parigṛhītaṁ bhrāntyā ; na tu mayā uktam ; mayā tu idamuktam — yastu avidyāpratyupasthāpitaḥ kāryakaraṇasambandhī ātmanaḥ khilyabhāvaḥ, tasminvidyayā nāśite, tannimittā yā viśeṣasaṁjñā śarīrādisambandhinī anyatvadarśanalakṣaṇā, sā kāryakaraṇasaṅghātopādhau pravilāpite naśyati, hetvabhāvāt , udakādyādhāranāśādiva candrādipratibimbaḥ tannimittaśca prakāśādiḥ ; na punaḥ paramārthacandrādityasvarūpavat asaṁsāribrahmasvarūpasya vijñānaghanasya nāśaḥ ; tat vijñānaghana ityuktam ; sa ātmā sarvasya jagataḥ ; paramārthato bhūtanāśāt na vināśī ; vināśī tu avidyākṛtaḥ khilyabhāvaḥ, ‘vācārambhaṇaṁ vikāro nāmadheyam’ (chā. u. 6 । 1 । 4), iti śrutyantarāt । ayaṁ tu pāramārthikaḥ — avināśī vā are'yamātmā ; ataḥ alaṁ paryāptam vai are idaṁ mahadbhūtamanantamapāraṁ yathāvyākhyātam vijñānāya vijñātum ; ‘na hi vijñāturvijñāterviparilopo vidyate'vināśitvāt’ (bṛ. u. 4 । 5 । 30) iti hi vakṣyati ॥
yatra hi dvaitamiva bhavati taditara itaraṁ jighrati taditara itaraṁ paśyati taditara itaraṁ śṛṇoti taditara itaramabhivadati taditara itaraṁ manute maditara itaraṁ vijānāti yatra vā asya sarvamātmaivābhūttatkena kaṁ jighrettatkena kaṁ paśyettatkena kaṁ śṛṇuyāttatkena kamabhivadettatkena kaṁ manvīta tatkena kaṁ vijānīyāt । yenedaṁ sarvaṁ vijānāti taṁ kena vijānīyādvijñātāramare kena vijānīyāditi ॥ 14 ॥
kathaṁ tarhi pretya saṁjñā nāstītyucyate śṛṇu ; yatra yasmin avidyākalpite kāryakaraṇasaṅghātopādhijanite viśeṣātmani khilyabhāve, hi yasmāt , dvaitamiva — paramārthato'dvaite brahmaṇi dvaitamiva bhinnamiva vastvantaramātmanaḥ — upalakṣyate — nanu dvaitenopamīyamānatvāt dvaitasya pāramārthikatvamiti ; na, ‘vācārambhaṇaṁ vikāro nāmadheyam’ (chā. u. 6 । 1 । 4) iti śrutyantarāt ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ‘ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) iti ca — tat tatra yasmāddvaitamiva tasmādeva itaro'sau paramātmanaḥ khilyabhūta ātmā aparamārthaḥ, candrāderiva udakacandrādipratibimbaḥ, itaro ghrātā itareṇa ghrāṇena itaraṁ ghrātavyaṁ jighrati ; itara itaramiti kārakapradarśanārtham , jighratīti kriyāphalayorabhidhānam — yathā chinattīti — yathā udyamya udyamya nipātanam chedyasya ca dvaidhībhāvaḥ ubhayaṁ chinattītyekenaiva śabdena abhidhīte — kriyāvasānatvāt kriyāvyatirekeṇa ca tatphalasyānupalambhāt ; itaro ghrātā itareṇa ghrāṇena itaraṁ ghrātavyaṁ jighrati — tathā sarvaṁ pūrvavat — vijānāti ; iyam avidyāvadavasthā । yatra tu brahmavidyayā avidyā nāśamupagamitā tatra ātmavyatirekeṇa anyasyābhāvaḥ ; yatra vai asya brahmavidaḥ sarvaṁ nāmarūpādi ātmanyeva pravilāpitam ātmaiva saṁvṛttam — yatra evam ātmaivābhūt , tat tatra kena karaṇena kaṁ ghrātavyaṁ ko jighret ? tathā paśyet ? vijānīyāt ; sarvatra hi kārakasādhyā kriyā ; ataḥ kārakābhāve'nupapattiḥ kriyāyāḥ ; kriyābhāve ca phalābhāvaḥ । tasmāt avidyāyāmeva satyāṁ kriyākārakaphalavyavahāraḥ, na brahmavidaḥ — ātmatvādeva sarvasya, na ātmavyatirekeṇa kārakaṁ kriyāphalaṁ vāsti ; na ca anātmā san sarvamātmaiva bhavati kasyacit ; tasmāt avidyayaiva anātmatvaṁ parikalpitam ; na tu paramārthata ātmavyatirekeṇāsti kiñcit ; tasmāt paramārthātmaikatvapratyaye kriyākārakaphalapratyayānupapattiḥ । ataḥ virodhāt brahmavidaḥ kriyāṇāṁ tatsādhanānāṁ ca atyantameva nivṛttiḥ । kena kamiti kṣepārthaṁ vacanaṁ prakārāntarānupapattidarśanārtham , kenacidapi prakāreṇa kriyākaraṇādikārakānupapatteḥ — kenacit kañcit kaścit kathañcit na jighredevetyarthaḥ । yatrāpi avidyāvasthāyām anyaḥ anyaṁ paśyati, tatrāpi yenedaṁ sarvaṁ vijānāti, taṁ kena vijānīyāt — yena vijānāti, tasya karaṇasya, vijñeye viniyuktatvāt ; jñātuśca jñeya eva hi jijñāsā, na ātmani ; na ca agneriva ātmā ātmano viṣayaḥ ; na ca aviṣaye jñātuḥ jñānamupapadyate ; tasmāt yena idaṁ sarvaṁ vijānāti, taṁ vijñātāraṁ kena karaṇena ko vā anyaḥ vijānīyāt — yadā tu punaḥ paramārthavivekino brahmavido vijñātaiva kevalo'dvayo vartate, taṁ vijñātāraṁ are kena vijānīyāditi ॥
iti dvitīyādhyāyasya caturthaṁ brāhmaṇam ॥
yat kevalaṁ karmanirapekṣam amṛtatvasādhanam , tadvaktavyamiti maitreyībrāhmaṇamārabdham ; tacca ātmajñānaṁ sarvasannyāsāṅgaviśiṣṭam ; ātmani ca vijñāte sarvamidaṁ vijñātaṁ bhavati ; ātmā ca priyaḥ sarvasmāt ; tasmāt ātmā draṣṭavyaḥ ; sa ca śrotavyo mantavyo nididhyāsitavya iti ca darśanaprakārā uktāḥ ; tatra śrotavyaḥ, ācāryāgamābhyām ; mantavyaḥ tarkataḥ ; tatra ca tarka uktaḥ — ‘ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) iti pratijñātasya hetuvacanam ātmaikasāmānyatvam ātmaikodbhavatvam ātmaikapralayatvaṁ ca ; tatra ayaṁ hetuḥ asiddha ityāśaṅkyate ātmaikasāmānyodbhavapralayākhyaḥ ; tadāśaṅkānivṛttyarthametadbrāhmaṇamārabhyate । yasmāt parasparopakāryopakārakabhūtaṁ jagatsarvaṁ pṛthivyādi, yacca loke parasparopakāryopakārakabhūtaṁ tat ekakāraṇapūrvakam ekasāmānyātmakam ekapralayaṁ ca dṛṣṭam , tasmāt idamapi pṛthivyādilakṣaṇaṁ jagat parasparopakāryopakārakatvāt tathābhūtaṁ bhavitumarhati — eṣa hyartha asminbrāhmaṇe prakāśyate । athavā ‘ātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) iti pratijñātasya ātmotpattisthitilayatvaṁ hetumuktvā, punaḥ āgamapradhānena madhubrāhmaṇena pratijñātasya arthasya nigamanaṁ kriyate ; tathāhi naiyāyikairuktam — ‘hetvapadeśātpratijñāyāḥ punarvacanaṁ nigamanam’ iti । anyairvyākhyātam — ā dundubhidṛṣṭāntāt śrotavyārthamāgamavacanam , prāṅmadhubrāhmaṇāt mantavyārtham upapattipradarśanena, madhubrāhmaṇena tu nididhyāsanavidhirucyata iti । sarvathāpi tu yathā āgamenāvadhāritam , tarkatastathaiva mantavyam ; yathā tarkato matam , tasya tarkāgamābhyāṁ niścitasya tathaiva nididhyāsanaṁ kriyata iti pṛthak nididhyāsanavidhiranarthaka eva ; tasmāt pṛthak prakaraṇavibhāga anarthaka ityasmadabhiprāyaḥ śravaṇamanananididhyāsanānāmiti । sarvathāpi tu adhyāyadvayasyārthaḥ asminbrāhmaṇe upasaṁhriyate ॥
iyaṁ pṛthivī sarveṣāṁ bhūtānāṁ madhvasyai pṛthivyai sarvāṇi bhūtāni madhu yaścāyamasyāṁ pṛthivyāṁ tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ śārīrastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 1 ॥
iyaṁ pṛthivī prasiddhā sarveṣāṁ bhūtānāṁ madhu — sarveṣāṁ brahmādistambaparyantānāṁ bhūtānāṁ prāṇinām , madhu kāryam , madhviva madhu ; yathā eko madhvapūpaḥ anekairmadhukarairnirvartitaḥ, evam iyaṁ pṛthivī sarvabhūtanirvartitā । tathā sarvāṇi bhūtāni pṛthivyai pṛthivyā asyāḥ, madhu kāryam । kiṁ ca yaścāyaṁ puruṣaḥ asyāṁ pṛthivyāṁ tejomayaḥ cinmātraprakāśamayaḥ amṛtamayo'maraṇadharmā puruṣaḥ, yaścāyam adhyātmam śārīraḥ śarīre bhavaḥ pūrvavat tejomayo'mṛtamayaḥ puruṣaḥ, sa ca liṅgābhimānī — sa ca sarveṣāṁ bhūtānāmupakārakatvena madhu, sarvāṇi ca bhūtānyasya madhu, ca - śabdasāmarthyāt । evam etaccatuṣṭayaṁ tāvat ekaṁ sarvabhūtakāryam , sarvāṇi ca bhūtānyasya kāryam ; ataḥ asya ekakāraṇapūrvakatā । yasmāt ekasmātkāraṇāt etajjātam , tadeva ekaṁ paramārthato brahma, itaratkāryaṁ vācārambhaṇaṁ vikāro nāmadheyamātram — ityeṣa madhuparyāyāṇāṁ sarveṣāmarthaḥ saṅkṣepataḥ । ayameva saḥ, yo'yaṁ pratijñātaḥ — ‘idaṁ sarvaṁ yadayamātmā’ (bṛ. u. 2 । 4 । 6) iti ; idamamṛtam — yat maitreyyāḥ amṛtatvasādhanamuktam ātmavijñānam — idaṁ tadamṛtam ; idaṁ brahma — yat ‘brahma te bravāṇi’ (bṛ. u. 2 । 1 । 1) ‘jñapayiṣyāmi’ (bṛ. u. 2 । 1 । 15) ityadhyāyādau prakṛtam , yadviṣayā ca vidyā brahmavidyetyucyate ; idaṁ sarvam — yasmāt brahmaṇo vijñānātsarvaṁ bhavati ॥
imā āpaḥ sarveṣāṁ bhūtānāṁ madhvāsāmapāṁ sarvāṇi bhūtāni madhu yaścāyamāsvapsu tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ raitasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 2 ॥
tathā āpaḥ । adhyātmaṁ retasi apāṁ viśeṣato'vasthānam ॥
ayamagniḥ sarveṣāṁ bhūtānāṁ madhvasyāgneḥ sarvāṇi bhūtāni madhu yaścāyamasminnagnau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ vāṅmayastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 3 ॥
tathā agniḥ । vāci agnerviśeṣato'vasthānam ॥
ayaṁ vāyuḥ sarveṣāṁ bhūtānāṁ madhvasya vāyoḥ sarvāṇi bhūtāni madhu yaścāyamasminvāyau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ prāṇastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 4 ॥
tathā vāyuḥ, adhyātmaṁ prāṇaḥ । bhūtānāṁ śarīrārambhakatvenopakārāt madhutvam ; tadantargatānāṁ tejomayādīnāṁ karaṇatvenopakārānmadhutvam ; tathā coktam — ‘tasyai vācaḥ pṛthivī śarīraṁ jyotirūpamayamagniḥ’ (bṛ. u. 1 । 5 । 11) iti ॥
ayamādityaḥ sarveṣāṁ bhūtānāṁ madhvasyādityasya sarvāṇi bhūtāni madhu yaścāyamasminnāditye tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ cākṣuṣastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 5 ॥
tathā ādityo madhu, cākṣuṣaḥ adhyātmam ॥
imā diśaḥ sarveṣāṁ bhūtānāṁ madhvāsāṁ diśāṁ sarvāṇi bhūtāni madhu yaścāyamāsu dikṣu tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ śrautraḥ prātiśrutkastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 6 ॥
tathā diśo madhu । diśāṁ yadyapi śrotramadhyātmam , śabdapratiśravaṇavelāyāṁ tu viśeṣataḥ sannihito bhavatīti adhyātmaṁ prātiśrutkaḥ — pratiśrutkāyāṁ pratiśravaṇavelāyāṁ bhavaḥ prātiśrutkaḥ ॥
ayaṁ candraḥ sarveṣāṁ bhūtānāṁ madhvasya candrasya sarvāṇi bhūtāni madhu yaścāyamasmiṁścandre tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ mānasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 7 ॥
tathā candraḥ, adhyātmaṁ mānasaḥ ॥
iyaṁ vidyutsarveṣāṁ bhūtānāṁ madhvasyai vidyutaḥ sarvāṇi bhūtāni madhu yaścāyamasyāṁ vidyuti tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ taijasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 8 ॥
tathā vidyut , tvaktejasi bhavaḥ taijasaḥ adhyātmam ॥
ayaṁ stanayitnuḥ sarveṣāṁ bhūtānāṁ madhvasya stanayitnoḥ sarvāṇi bhūtāni madhu yaścāyamasminstanayitnau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ śābdaḥ sauvarastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 9 ॥
tathā stanayitnuḥ । śabde bhavaḥ śābdo'dhyātmaṁ yadyapi, tathāpi svare viśeṣato bhavatīti sauvaraḥ adhyātmam ॥
ayamākāśaḥ sarveṣāṁ bhūtānāṁ madhvasyākāśasya sarvāṇi bhūtāni madhu yaścāyamasminnākāśe tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ hṛdyākāśastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 10 ॥
tathā ākāśaḥ, adhyātmaṁ hṛdyākāśaḥ ॥
ākāśāntāḥ pṛthivyādayo bhūtagaṇā devatāgaṇāśca kāryakaraṇasaṅghātātmāna upakurvanto madhu bhavanti pratiśarīriṇamityuktam । yena te prayuktāḥ śarīribhiḥ sambadhyamānā madhutvenopakurvanti, tat vaktavyamiti idamārabhyate —
ayaṁ dharmaḥ sarveṣāṁ bhūtānāṁ madhvasya dharmasya sarvāṇi bhūtāni madhu yaścāyamasmindharme tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ dhārmastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 11 ॥
ayaṁ dharmaḥ — ‘ayam’ iti apratyakṣo'pi dharmaḥ kāryeṇa tatprayuktena pratyakṣeṇa vyapadiśyate — ayaṁ dharma iti — pratyakṣavat । dharmaśca vyākhyātaḥ śrutismṛtilakṣaṇaḥ, kṣattrādīnāmapi niyantā, jagato vaicitryakṛt pṛthivyādīnāṁ pariṇāmahetutvāt , prāṇibhiranuṣṭhīyamānarūpaśca ; tena ca ‘ayaṁ dharmaḥ’ iti pratyakṣeṇa vyapadeśaḥ । satyadharmayośca abhedena nirdeśaḥ kṛtaḥ śāstrācāralakṣaṇayoḥ ; iha tu bhedena vyapadeśa ekatve satyapi, dṛṣṭādṛṣṭabhedarūpeṇa kāryārambhakatvāt । yastu adṛṣṭaḥ apūrvākhyo dharmaḥ, sa sāmānyaviśeṣātmanā adṛṣṭena rūpeṇa kāryamārabhate — sāmānyarūpeṇa pṛthivyādīnāṁ prayoktā bhavati, viśeṣarūpeṇa ca adhyātmaṁ kāryakaraṇasaṅghātasya ; tatra pṛthivyādīnāṁ prayoktari — yaścāyamasmindharme tejomayaḥ ; tathā adhyātmaṁ kāryakaraṇasaṅghātakartari dharme bhavo dhārmaḥ ॥
idaṁ satyaṁ sarveṣāṁ bhūtānāṁ madhvasya satyasya sarvāṇi bhūtāni madhu yaścāyamasminsatye tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ sātyastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 12 ॥
tathā dṛṣṭenānuṣṭhīyamānena ācārarūpeṇa satyākhyo bhavati, sa eva dharmaḥ ; so'pi dviprakāra eva sāmānyaviśeṣātmarūpeṇa — sāmānyarūpaḥ pṛthivyādisamavetaḥ, viśeṣarūpaḥ kāryakaraṇasaṅghātasamavetaḥ ; tatra pṛthivyādisamavete vartamānakriyārūpe satye, tathā adhyātmaṁ kāryakaraṇasaṅghātasamavete satye, bhavaḥ sātyaḥ — ‘satyena vāyurāvāti’ (tai. nā. 2 । 1) iti śrutyantarāt ॥
idaṁ mānuṣaṁ sarveṣāṁ bhūtānāṁ madhvasya mānuṣasya sarvāṇi bhūtāni madhu yaścāyamasminmānuṣe tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṁ mānuṣastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 13 ॥
dharmasatyābhyāṁ prayukto'yaṁ kāryakaraṇasaṅghātaviśeṣaḥ, sa yena jātiviśeṣeṇa saṁyukto bhavati, sa jātiviśeṣo mānuṣādiḥ ; tatra manuṣādijātiviśiṣṭā eva sarve prāṇinikāyāḥ parasparopakāryopakārakabhāvena vartamānā dṛśyante ; ato mānuṣādijātirapi sarveṣāṁ bhūtānāṁ madhu । tatra mānuṣādijātirapi bāhyā ādhyātmikī ceti ubhayathā nirdeśabhāk bhavati ॥
ayamātmā sarveṣāṁ bhūtānāṁ madhvasyātmanaḥ sarvāṇi bhūtāni madhu yaścāyamasminnātmani tejomayo'mṛtamayaḥ puruṣo yaścāyamātmā tejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṁ brahmedaṁ sarvam ॥ 14 ॥
yastu kāryakaraṇasaṅghāto mānuṣādijātiviśiṣṭaḥ, so'yamātmā sarveṣāṁ bhūtānāṁ madhu । nanu ayaṁ śārīraśabdena nirdiṣṭaḥ pṛthivīparyāya eva — na, pārthivāṁśasyaiva tatra grahaṇāt ; iha tu sarvātmā pratyastamitādhyātmādhibhūtādhidaivādisarvaviśeṣaḥ sarvabhūtadevatāgaṇaviśiṣṭaḥ kāryakaraṇasaṅghātaḥ saḥ ‘ayamātmā’ ityucyate । tasmin asmin ātmani tejomayo'mṛtamayaḥ puruṣaḥ amūrtarasaḥ sarvātmako nirdiśyate ; ekadeśena tu pṛthivyādiṣu nirdiṣṭaḥ, atra adhyātmaviśeṣābhāvāt saḥ na nirdiśyate । yastu pariśiṣṭo vijñānamayaḥ — yadartho'yaṁ dehaliṅgasaṅghāta ātmā — saḥ ‘yaścāyamātmā’ ityucyate ॥
sa vā ayamātmā sarveṣāṁ bhūtānāmadhipatiḥ sarveṣāṁ bhūtānāṁ rājā tadyathā rathanābhau ca rathanemau cārāḥ sarve samarpitā evamevāsminnātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ ॥ 15 ॥
yasminnātmani, pariśiṣṭo vijñānamayo'ntye paryāye, praveśitaḥ, so'yamātmā । tasmin avidyākṛtakāryakaraṇasaṅghātopādhiviśiṣṭe brahmavidyayā paramārthātmani praveśite, sa evamuktaḥ anantaro'bāhyaḥ kṛtsnaḥ prajñānaghanabhūtaḥ, sa vai — sa eva ayamātmā avyavahitapūrvaparyāye ‘tejomayaḥ’ ityādinā nirdiṣṭo vijñānātmā vidvān , sarveṣāṁ bhūtānāmayamātmā — sarvairupāsyaḥ — sarveṣāṁ bhūtānāmadhipatiḥ sarvabhūtānāṁ svatantraḥ — na kumārāmātyavat — kiṁ tarhi sarveṣāṁ bhūtānāṁ rājā, rājatvaviśeṣaṇam ‘adhipatiḥ’ iti — bhavati kaścit rājocitavṛttimāśritya rājā, na tu adhipatiḥ, ato viśinaṣṭi adhipatiriti ; evaṁ sarvabhūtātmā vidvān brahmavit mukto bhavati । yaduktam — ‘brahmavidyayā sarvaṁ bhaviṣyanto manuṣyā manyante, kimu tadbrahmāvedyasmāttatsarvamabhavat’ (bṛ. u. 1 । 4 । 9) itīdam , tat vyākhyātam evam — ātmānameva sarvātmatvena ācāryāgamābhyāṁ śrutvā, matvā tarkataḥ, vijñāya sākṣāt evam , yathā madhubrāhmaṇe darśitaṁ tathā — tasmāt brahmavijñānāt evaṅlakṣaṇāt pūrvamapi, brahmaiva sat avidyayā abrahma āsīt , sarvameva ca sat asarvamāsīt — tāṁ tu avidyām asmādvijñānāt tiraskṛtya brahmavit brahmaiva san brahmābhavat , sarvaḥ saḥ sarvamabhavat । parisamāptaḥ śāstrārthaḥ, yadarthaḥ prastutaḥ ; tasmin etasmin sarvātmabhūte brahmavidi sarvātmani sarvaṁ jagatsamarpitamityetasminnarthe dṛṣṭānta upādīyate — tadyathā rathanābhau ca rathanemau cārāḥ sarve samarpitā iti, prasiddho'rthaḥ, evameva asmin ātmani paramātmabhūte brahmavidi sarvāṇi bhūtāni brahmādistambaparyantāni sarve devāḥ agnyādayaḥ sarve lokāḥ bhūrādayaḥ sarve prāṇāḥ vāgādayaḥ sarva eta ātmāno jalacandravat pratiśarīrānupraveśinaḥ avidyākalpitāḥ ; sarvaṁ jagat asminsamarpitam । yaduktam , brahmavit vāmadevaḥ pratipede — ahaṁ manurabhavaṁ sūryaśceti, sa eṣa sarvātmabhāvo vyākhyātaḥ । sa eṣa vidvān brahmavit sarvopādhiḥ sarvātmā sarvo bhavati ; nirupādhiḥ nirupākhyaḥ anantaraḥ abāhyaḥ kṛtsnaḥ prajñānaghanaḥ ajo'jaro'mṛto'bhayo'calaḥ neti netyasthūlo'naṇurityevaṁviśeṣaṇaḥ bhavati । tametamartham ajānantastārkikāḥ kecit paṇḍitammanyāścāgamavidaḥ śāstrārthaṁ viruddhaṁ manyamānā vikalpayanto mohamagādhamupayānti । tametamartham etau mantrāvanuvadataḥ — ‘anejadekaṁ manaso javīyaḥ’ (ī. u. 4) ‘tadejati tannaijati’ (ī. u. 5) iti । tathā ca taittirīyake —, ‘yasmātparaṁ nāparamasti kiñcit’ (tai. nā. 10 । 4), ‘etatsāma gāyannāste ahamannamahamannamahamannam’ (tai. u. 3 । 10 । 6) ityādi । tathā ca cchāndogye ‘jakṣatkrīḍanramamāṇaḥ’ (chā. u. 8 । 12 । 3), ‘sa yadi pitṛlokakāmaḥ’ (chā. u. 8 । 2 । 1) ‘sarvagandhaḥ sarvarasaḥ’ (chā. u. 3 । 14 । 2), ‘sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) ityādi । ātharvaṇe ca ‘dūrātsudūre tadihāntike ca’ (mu. u. 3 । 1 । 7) । kaṭhavallīṣvapi ‘aṇoraṇīyānmahato mahīyān’ (ka. u. 1 । 2 । 21) ‘kastaṁ madāmadaṁ devaṁ’ (ka. u. 1 । 2 । 21) ‘taddhāvato'nyānatyeti tiṣṭhat’ (ī. u. 4) iti ca । tathā gītāsu ‘ahaṁ kraturahaṁ yajñaḥ’ (bha. gī. 9 । 10) ‘pitāhamasya jagataḥ’ (bha. gī. 9 । 17) ‘nādatte kasyacitpāpam’ (bha. gī. 5 । 10) ‘samaṁ sarveṣu bhūteṣu’ (bha. gī. 13 । 27) ‘avibhaktaṁ vibhakteṣu’ (bha. gī. 17 । 20) ‘grasiṣṇu prabhaviṣṇu ca’ (bha. gī. 13 । 16) iti — evamādyāgamārthaṁ viruddhamiva pratibhāntaṁ manyamānāḥ svacittasāmarthyāt arthanirṇayāya vikalpayantaḥ — astyātmā nāstyātmā, kartā akartā, muktaḥ baddhaḥ, kṣaṇiko vijñānamātraṁ śūnyaṁ ca — ityevaṁ vikalpayantaḥ na pāramadhigacchantyavidyāyāḥ, viruddhadharmadarśitvātsarvatra । tasmāt tatra ya eva śrutyācāryadarśitamārgānusāriṇaḥ, ta evāvidyāyāḥ pāramadhigacchanti ; ta eva ca asmānmohasamudrādagādhāt uttariṣyanti, netare svabuddhikauśalānusāriṇaḥ ॥
parisamāptā brahmavidyā amṛtatvasādhanabhūtā, yāṁ maitreyī pṛṣṭavatī bhartāram ‘yadeva bhagavānamṛtatvasādhanaṁ veda tadeva me brūhi’ (bṛ. u. 2 । 4 । 3) iti । etasyā brahmavidyāyāḥ stutyarthā iyamākhyāyikā ānītā । tasyā ākhyāyikāyāḥ saṅkṣepato'rthaprakāśanārthāvetau mantrau bhavataḥ ; evaṁ hi mantrabrāhmaṇābhyāṁ stutatvāt amṛtatvasarvaprāptisādhanatvaṁ brahmavidyāyāḥ prakaṭīkṛtaṁ rājamārgamupanītaṁ bhavati — yathā āditya udyan śārvaraṁ tamo'panayatīti — tadvat । api ca evaṁ stutā brahmavidyā — yā indrarakṣitā sā duṣprāpā devairapi ; yasmāt aśvibhyāmapi devabhiṣagbhyām indrarakṣitā vidyā mahatā āyāsena prāptā ; brāhmaṇasya śiraśchittvā aśvyaṁ śiraḥ pratisandhāya, tasminnindreṇa cchinne punaḥ svaśira eva pratisandhāya, tena brāhmaṇasya svaśirasaiva uktā aśeṣā brahmavidyā śrutā ; yasmāt tataḥ parataraṁ kiñcitpuruṣārthasādhanaṁ na bhūtaṁ na bhāvi vā, kuta eva vartamānam — iti nātaḥ parā stutirasti । api caivaṁ stūyate brahmavidyā — sarvapuruṣārthānāṁ karma hi sādhanamiti loke prasiddham ; tacca karma vittasādhyam , tena āśāpi nāstyamṛtatvasya ; tadidamamṛtatvaṁ kevalayā ātmavidyayā karmanirapekṣayā prāpyate ; yasmāt karmaprakaraṇe vaktuṁ prāptāpi satī pravargyaprakaraṇe, karmaprakaraṇāduttīrya karmaṇā viruddhatvāt kevalasannyāsasahitā abhihitā amṛtatvasādhanāya — tasmāt nātaḥ paraṁ puruṣārthasādhanamasti । api ca evaṁ stutā brahmavidyā — sarvo hi loko dvandvārāmaḥ, ‘sa vai naiva reme tasmādekākī na ramate’ (bṛ. u. 1 । 4 । 3) iti śruteḥ ; yājñavalkyo lokasādhāraṇo'pi san ātmajñānabalāt bhāryāputravittādisaṁsāraratiṁ parityajya prajñānatṛpta ātmaratirbabhūva । api ca evaṁ stutā brahmavidyā — yasmāt yājñavalkyena saṁsāramārgāt vyuttiṣṭhatāpi priyāyai bhāryāyai prītyarthameva abhihitā, ‘priyaṁ bhāṣasa ehyāssva’ (bṛ. u. 2 । 4 । 4) iti liṅgāt ॥
idaṁ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat । tadvāṁ narā sanaye daṁsa ugramāviṣkṛṇomi tanyaturna vṛṣṭim । dadhyaṅ ha yanmadhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāceti ॥ 16 ॥
tatra iyaṁ stutyarthā ākhyāyiketyavocāma ; kā punaḥ sā ākhyāyiketi ucyate — idamityanantaranirdiṣṭaṁ vyapadiśati, buddhau sannihitatvāt ; vai - śabdaḥ smaraṇārthaḥ ; tadityākhyāyikānirvṛttaṁ prakaraṇāntarābhihitaṁ parokṣaṁ vai - śabdena smārayan iha vyapadiśati ; yat pravargyaprakaraṇe sūcitam , na āviṣkṛtaṁ madhu, tadidaṁ madhu iha anantaraṁ nirdiṣṭam — ‘iyaṁ pṛthivī’ (bṛ. u. 2 । 5 । 11) ityādinā ; kathaṁ tatra prakaraṇāntare sūcitam — ‘dadhyaṅ ha vā ābhyāmātharvaṇo madhu nāma brāhmaṇamuvāca ; tadenayoḥ priyaṁ dhāma tadevainayoretenopagacchati ; sa hovācendreṇa vā ukto'smyetaccedanyasmā anubrūyāstata eva te śiraśchindyāmiti ; tasmādvai bibhemi yadvai me sa śiro na cchindyāttadvāmupaneṣya iti ; tau hocaturāvāṁ tvā tasmāttrāsyāvahe iti ; kathaṁ mā trāsyethe iti ; yadā nāvupaneṣyase ; atha te śiraśchittvānyatrāhṛtyopanidhāsyāvaḥ ; athāśvasya śira āhṛtya tatte pratidhāsyāvaḥ ; tena nāvanuvakṣyasi ; sa yadā nāvanuvakṣyasi ; atha te tadindraḥ śiraśchetsyati ; atha te svaṁ śira āhṛtya tatte pratidhāsyāva iti ; tatheti tau hopaninye ; tau yadopaninye ; athāsya śiraśchittvā anyatropanidadhatuḥ ; athāśvasya śira āhṛtya taddhāsya pratidadhatuḥ ; tena hābhyāmanūvāca ; sa yadābhyāmanūvāca athāsya tadindraḥ śiraściccheda ; athāsya svaṁ śira āhṛtya taddhāsya pratidadhaturiti । yāvattu pravargyakarmāṅgabhūtaṁ madhu, tāvadeva tatrābhihitam ; na tu kakṣyamātmajñānākhyam ; tatra yā ākhyāyikā abhihitā, seha stutyarthā pradarśyate ; idaṁ vai tanmadhu dadhyaṅṅātharvaṇaḥ anena prapañcena aśvibhyāmuvāca । tadetadṛṣiḥ — tadetatkarma, ṛṣiḥ mantraḥ, paśyan upalabhamānaḥ, avocat uktavān ; katham ? tat daṁsa iti vyavahitena sambandhaḥ, daṁsa iti karmaṇo nāmadheyam ; tacca daṁsaḥ kiṁviśiṣṭam ? ugraṁ krūram , vāṁ yuvayoḥ, he narā narākārāvaśvinau ; tacca karma kiṁ nimittam ? sanaye lābhāya ; lābhalubdho hi loke'pi krūraṁ karma ācarati, tathaiva etāvupalabhyete yathā loke ; tat āviḥ prakāśaṁ kṛṇomi karomi, yat rahasi bhavadbhyāṁ kṛtam ; kimivetyucyate — tanyatuḥ parjanyaḥ, na iva ; nakārastu upariṣṭādupacāra upamārthīyo vede, na pratiṣedhārthaḥ — yathā ‘aśvaṁ na’ (ṛ. saṁ. 1 । 6 । 24 । 1) aśvamiveti yadvat ; tanyaturiva vṛṣṭiṁ yathā parjanyo vṛṣṭiṁ prakāśayati stanayitnvādiśabdaiḥ, tadvat ahaṁ yuvayoḥ krūraṁ karma āviṣkṛṇomīti sambandhaḥ । nanu aśvinoḥ stutyarthau kathamimau mantrau syātām ? nindāvacanau hīmau — naiṣa doṣaḥ ; stutirevaiṣā, na nindāvacanau ; yasmāt īdṛśamapyatikrūraṁ karma kurvatoryuvayoḥ na loma ca mīyata iti — na cānyatkiñciddhīyata eveti — stutāvetau bhavataḥ ; nindāṁ praśaṁsāṁ hi laukikāḥ smaranti ; tathā praśaṁsārūpā ca nindā loke prasiddhā । dadhyaṅnāma ātharvaṇaḥ ; hetyanarthako nipātaḥ ; yanmadhu kakṣyam ātmajñānalakṣaṇam ātharvaṇaḥ vāṁ yuvābhyām aśvasya śīrṣṇā śirasā, pra yat īm uvāca — yatprovāca madhu ; īmityanarthako nipātaḥ ॥
idaṁ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat । ātharvaṇāyāśvinau dadhīce'śvyaṁ śiraḥ pratyairayatam । sa vāṁ madhu pravocadṛtāyantvāṣṭraṁ yaddasrāvapi kakṣyaṁ vāmiti ॥ 17 ॥
idaṁ vai tanmadhvityādi pūrvavat mantrāntarapradarśanārtham । tathā anyo mantraḥ tāmeva ākhyāyikāmanusarati sma । ātharvaṇo dadhyaṅnāma — ātharvaṇo'nyo vidyata ityato viśinaṣṭi — dadhyaṅnāma ātharvaṇaḥ, tasmai dadhīce ātharvaṇāya, he aśvināviti mantradṛśo vacanam ; aśvyam aśvasya svabhūtam , śiraḥ, brāhmaṇasya śirasi cchinne aśvasya śiraśchittvā īdṛśamatikrūraṁ karma kṛtvā aśvyaṁ śiraḥ brāhmaṇaṁ prati airayataṁ gamitavantau, yuvām ; sa ca ātharvaṇaḥ vāṁ yuvābhyām tanmadhu pravocat , yatpūrvaṁ pratijñātam — vakṣyāmīti । sa kimarthamevaṁ jīvitasandehamāruhya pravocadityucyate — ṛtāyan yatpūrvaṁ pratijñātaṁ satyaṁ tatparipālayitumicchan ; jīvitādapi hi satyadharmaparipālanā gurutaretyetasya liṅgametat । kiṁ tanmadhu pravocadityucyate — tvāṣṭram , tvaṣṭā ādityaḥ, tasya sambandhi — yajñasya śiraśchinnaṁ tvaṣṭrā abhavat , tatpratisandhānārthaṁ pravargyaṁ karma, tatra pravargyakarmāṅgabhūtaṁ yadvijñānaṁ tat tvāṣṭraṁ madhu — yattasya ciraśchedanapratisandhānādiviṣayaṁ darśanaṁ tat tvāṣṭraṁ yanmadhu ; he dasrau dasrāviti parabalānāmupakṣapayitārau śatrūṇāṁ hiṁsitārau ; api ca na kevalaṁ tvāṣṭrameva madhu karmasambandhi yuvābhyāmavocat ; api ca kakṣyaṁ gopyaṁ rahasyaṁ paramātmasambandhi yadvijñānaṁ madhu madhubrāhmaṇenoktaṁ adhyāyadvayaprakāśitam , tacca vāṁ yuvābhyāṁ pravocadityanuvartate ॥
idaṁ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat । puraścakre dvipadaḥ puraścakre catuṣpadaḥ । puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśaditi । sa vā ayaṁ puruṣaḥ sarvāsu pūrṣu puriśayo nainena kiñcanānāvṛtaṁ nainena kiñcanāsaṁvṛtam ॥ 18 ॥
idaṁ vai tanmadhviti pūrvavat । uktau dvau mantrau pravargyasambandhyākhyāyikopasaṁhartārau ; dvayoḥ pravargyakarmārthayoradhyāyayorartha ākhyāyikābhūtābhyāṁ mantrābhyāṁ prakāśitaḥ । brahmavidyārthayostvadhyāyayorartha uttarābhyāmṛgbhyāṁ prakāśayitavya ityataḥ pravartate । yat kakṣyaṁ ca madhu uktavānātharvaṇo yuvābhyāmityuktam — kiṁ punastanmadhvityucyate — puraścakre, puraḥ purāṇi śarīrāṇi — yata iyamavyākṛtavyākaraṇaprakriyā — sa parameśvaro nāmarūpe avyākṛte vyākurvāṇaḥ prathamaṁ bhūrādīn lokānsṛṣṭvā, cakre kṛtavān , dvipadaḥ dvipādupalakṣitāni manuṣyaśarīrāṇi pakṣiśarīrāṇi ; tathā puraḥ śarīrāṇi cakre catuṣpadaḥ catuṣpādupalakṣitāni paśuśarīrāṇi ; puraḥ purastāt , sa īśvaraḥ pakṣī liṅgaśarīraṁ bhūtvā puraḥ śarīrāṇi — puruṣa āviśadityasyārthamācaṣṭe śrutiḥ — sa vā ayaṁ puruṣaḥ sarvāsu pūrṣu sarvaśarīreṣu puriśayaḥ, puri śeta iti puriśayaḥ san puruṣa ityucyate ; na enena anena kiñcana kiñcidapi anāvṛtam anācchāditam ; tathā na enena kiñcanāsaṁvṛtam antarananupraveśitam — bāhyabhūtenāntarbhūtena ca na anāvṛtam ; evaṁ sa eva nāmarūpātmanā antarbahirbhāvena kāryakaraṇarūpeṇa vyavasthitaḥ ; puraścakre ityādimantraḥ saṅkṣepata ātmaikatvamācaṣṭa ityarthaḥ ॥
idaṁ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ paśyannavocat । rūpaṁ rūpaṁ pratirūpo babhūva tadasya rūpaṁ praticakṣaṇāya । indro māyābhiḥ pururūpa īyate yuktā hyasya harayaḥ śatā daśeti । ayaṁ vai harayo'yaṁ vai daśa ca sahasrāṇi bahūni cānantāni ca tadetadbrahmāpūrvamanaparamanantaramabāhyamayamātmā brahma sarvānubhūrityanuśāsanam ॥ 19 ॥
idaṁ vai tanmadhvityādi pūrvavat । rūpaṁ rūpaṁ pratirūpo babhūva — rūpaṁ rūpaṁ prati pratirūpaḥ rūpāntaraṁ babhūvetyarthaḥ ; pratirūpo'nurūpo vā yādṛksaṁsthānau mātāpitarau tatsaṁsthānaḥ tadanurūpa eva putro jāyate ; na hi catuṣpado dvipājjāyate, dvipado vā catuṣpāt ; sa eva hi parameśvaro nāmarūpe vyākurvāṇaḥ rūpaṁ rūpaṁ pratirūpo babhūva । kimarthaṁ punaḥ pratirūpamāgamanaṁ tasyetyucyate — tat asya ātmanaḥ rūpaṁ praticakṣaṇāya pratikhyāpanāya ; yadi hi nāmarūpe na vyākriyete, tadā asya ātmano nirupādhikaṁ rūpaṁ prajñānaghanākhyaṁ na pratikhyāyeta ; yadā punaḥ kāryakaraṇātmanā nāmarūpe vyākṛte bhavataḥ, tadā asya rūpaṁ pratikhyāyeta । indraḥ parameśvaraḥ māyābhiḥ prajñābhiḥ nāmarūpabhūtakṛtamithyābhimānairvā na tu paramārthataḥ, pururūpaḥ bahurūpaḥ, īyate gamyate — ekarūpa eva prajñānaghanaḥ san avidyāprajñābhiḥ । kasmātpunaḥ kāraṇāt ? yuktāḥ ratha iva vājinaḥ, svaviṣayaprakāśanāya, hi yasmāt , asya harayaḥ haraṇāt indriyāṇi, śatā śatāni, daśa ca, prāṇibhedabāhulyāt śatāni daśa ca bhavanti ; tasmāt indriyaviṣayabāhulyāt tatprakāśanāyaiva ca yuktāni tāni na ātmaprakāśanāya ; ‘parāñci khāni vyatṛṇatsvayambhūḥ’ (ka. u. 2 । 1 । 1) iti hi kāṭhake । tasmāt taireva viṣayasvarūpairīyate, na prajñānaghanaikarasena svarūpeṇa । evaṁ tarhi anyaḥ parameśvaraḥ anye haraya ityevaṁ prāpte ucyate — ayaṁ vai harayo'yaṁ vai daśa ca sahasrāṇi bahūni cānantāni ca ; prāṇibhedasya ānantyāt । kiṁ bahunā ? tadetadbrahma ya ātmā, apūrvam nāsya kāraṇaṁ pūrvaṁ vidyata ityapūrvam , nāsyāparaṁ kāryaṁ vidyata ityanaparam , nāsya jātyantaramantarāle vidyata ityanantaram , tathā bahirasya na vidyata ityabāhyam ; kiṁ punastat nirantaraṁ brahma ? ayamātmā ; ko'sau ? yaḥ pratyagātmā draṣṭā, śrotā mantā boddhā, vijñātā sarvānubhūḥ — sarvātmanā sarvamanubhavatīti sarvānubhūḥ — ityetadanuśāsanam sarvavedāntopadeśaḥ ; eṣa sarvavedāntānāmupasaṁhṛto'rthaḥ ; etadamṛtamabhayam ; parisamāptaśca śāstrārthaḥ ॥
iti dvitīyādhyāyasya pañcamaṁ brāhmaṇam ॥
atha vaṁśaḥ pautimāṣyo gaupavanādgaupavanaḥ pautimāṣyātpautimāṣyo gaupavanādgaupavanaḥ kauśikātkauśikaḥ kauṇḍinyātkauṇḍinyaḥ śāṇḍilyācchāṇḍilyaḥ kauśikācca gautamācca gautamaḥ ॥ 1 ॥
āgniveśyādāgniveśyaḥ śāṇḍilyāccānabhimlātāccānabhimlāta ānabhimlātādānabhimlāta ānabhimlātādānabhimlāto gautamādgautamaḥ saitavaprācīnayogyābhyāṁ saitavaprācīnayogyau pārāśaryātpāraśaryo bhāradvājādbhāradvājo bhāradvājācca gautamācca gautamo bhāradvājādbhāradvājaḥ pārāśaryātpārāśaryo baijavāpāyanādbaijavāpāyanaḥ kauśikāyaneḥ kauśikāyaniḥ ॥ 2 ॥
ghṛtakauśikādghṛtakauśikaḥ pārāśaryāyaṇātpārāśaryāyaṇaḥ pārāśaryātpārāśaryo jātūkarṇyājjātūkarṇya āsurāyaṇācca yāskāccāsurāyaṇastraivaṇestraivaṇiraupajandhaneraupajandhanirāsurerāsurirbhāradvājādbhāradvāja ātreyādātreyo māṇṭermāṇṭirgautamādgautamo gautamādgautamo vātsyādvātsyaḥ śāṇḍilyācchāṇḍilyaḥ kaiśoryātkāpyātkaiśoryaḥ kāpyaḥ kumārahāritātkumārahārito gālavādgālavo vidarbhīkauṇḍinyādvidarbhīkauṇḍinyo vatsanapāto bābhravādvatsanapādbābhravaḥ pathaḥ saubharātpanthāḥ saubharo'yāsyādāṅgirasādayāsya āṅgirasa ābhūtestvāṣṭrādābhūtistvāṣṭro viśvarūpāttvāṣṭrādviśvarūpastvāṣṭro'śvibhyāmaśvinau dadhīca ātharvaṇāddadhyaṅṅātharvaṇo'tharvaṇo daivādatharvā daivo mṛtyoḥ prādhvaṁsanānmṛtyuḥ prādhvaṁsanaḥ pradhvaṁsanātpradhvaṁsana ekarṣerekarṣirvipracittervipracittirvyaṣṭervyaṣṭiḥ sanāroḥ sanāruḥ sanātanātsanātanaḥ sanagātsanagaḥ parameṣṭhinaḥ parameṣṭhī brahmaṇo brahma svayambhu brahmaṇe namaḥ ॥ 3 ॥
athedānīṁ brahmavidyārthasya madhukāṇḍasya vaṁśaḥ stutyartho brahmavidyāyāḥ । mantraścāyaṁ svādhyāyārtho japārthaśca । tatra vaṁśa iva vaṁśaḥ — yathā veṇuḥ vaṁśaḥ parvaṇaḥ parvaṇo hi bhidyate tadvat agrātprabhṛti ā mūlaprāpteḥ ayaṁ vaṁśaḥ ; adhyāyacatuṣṭayasya ācāryaparamparākramo vaṁśa ityucyate ; tatra prathamāntaḥ śiṣyaḥ pañcamyanta ācāryaḥ ; parameṣṭhī virāṭ ; brahmaṇo hiraṇyagarbhāt ; tataḥ param ācāryaparamparā nāsti । yatpunarbrahma, tannityaṁ svayambhu, tasmai brahmaṇe svayambhuve namaḥ ॥
iti dvitīyādhyāyasya ṣaṣṭhaṁ brāhmaṇam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau bṛhadāraṇyakopaniṣadbhāṣye dvitīyo'dhyāyaḥ ॥