śrīmacchaṅkarabhagavatpūjyapādaviracitam

bṛhadāraṇyakopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

‘janako ha vaidehaḥ’ ityādi yājñavalkīyaṁ kāṇḍamārabhyate ; upapattipradhānatvāt atikrāntena madhukāṇḍena samānārthatve'pi sati na punaruktatā ; madhukāṇḍaṁ hi āgamapradhānam ; āgamopapattī hi ātmaikatvaprakāśanāya pravṛtte śaknutaḥ karatalagatabilvamiva darśayitum ; ‘śrotavyo mantavyaḥ’ (bṛ. u. 2 । 4 । 5) iti hyuktam ; tasmādāgamārthasyaiva parīkṣāpūrvakaṁ nirdhāraṇāya yājñavalkīyaṁ kāṇḍamupapattipradhānamārabhyate । ākhyāyikā tu vijñānastutyarthā upāyavidhiparā vā ; prasiddho hyupāyo vidvadbhiḥ śāstreṣu ca dṛṣṭaḥ — dānam ; dānena hyupanamante prāṇinaḥ ; prabhūtaṁ hiraṇyaṁ gosahasradānaṁ ca ihopalabhyate ; tasmāt anyapareṇāpi śāstreṇa vidyāprāptyupāyadānapradarśanārthā ākhyāyikā ārabdhā । api ca tadvidyasaṁyogaḥ taiśca saha vādakaraṇaṁ vidyāprāptyupāyo nyāyavidyāyāṁ dṛṣṭaḥ ; tacca asminnadhyāye prābalyena pradarśyate ; pratyakṣā ca vidvatsaṁyoge prajñāvṛddhiḥ । tasmāt vidyāprāptyupāyapradarśanārthaiva ākhyāyikā ॥
oṁ janako ha vaideho bahudakṣiṇena yajñeneje tatra ha kurupañcālānāṁ brāhmaṇā abhisametā babhūvustasya ha janakasya vaidehasya vijijñāsā babhūva kaḥsvideṣāṁ brāhmaṇānāmanūcānatama iti sa ha gavāṁ sahasramavarurodha daśa daśa pādā ekaikasyāḥ śṛṅgayorābaddhā babhūvuḥ ॥ 1 ॥
janako nāma ha kila samrāṭ rājā babhūva videhānām ; tatra bhavo vaidehaḥ ; sa ca bahudakṣiṇena yajñena — śākhāntaraprasiddho vā bahudakṣiṇo nāma yajñaḥ, aśvamedho vā dakṣiṇābāhulyāt bahudakṣiṇa ihocyate — teneje ayajat । tatra tasminyajñe nimantritā darśanakāmā vā kurūṇāṁ deśānāṁ pañcālānāṁ ca brāhmaṇāḥ — teṣu hi viduṣāṁ bāhulyaṁ prasiddham — abhisametāḥ abhisaṅgatā babhūvuḥ । tatra mahāntaṁ vidvatsamudāyaṁ dṛṣṭvā tasya ha kila janakasya vaidehasya yajamānasya, ko nu khalvatra brahmiṣṭha iti viśeṣeṇa jñātumicchā vijijñāsā, babhūva ; katham ? kaḥsvit ko nu khalu eṣāṁ brāhmaṇānām anūcānatamaḥ — sarva ime'nūcānāḥ, kaḥ svideṣāmatiśayenānūcāna iti । sa ha anūcānatamaviṣayotpannajijñāsaḥ san tadvijñānopāyārthaṁ gavāṁ sahasraṁ prathamavayasām avarurodha goṣṭhe'varodhaṁ kārayāmāsa ; kiṁviśiṣṭāstā gāvo'varuddhā ityucyate — palacaturthabhāgaḥ pādaḥ suvarṇasya, daśa daśa pādā ekaikasyā goḥ śṛṅgayoḥ ābaddhā babhūvuḥ, pañca pañca pādā ekaikasmin śṛṅge ॥
tānhovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatāmiti । te ha brāhmaṇā na dadhṛṣuratha ha yājñavalkyaḥ svameva brahmacāriṇamuvācaitāḥ somyodaja sāmaśravā3 iti tā hodācakāra te ha brāhmaṇāścukrudhuḥ kathaṁ no brahmiṣṭho bruvītetyatha ha janakasya vaidehasya hotāśvalo babhūva sa hainaṁ papraccha tvaṁ nu khalu no yājñavalkya brahmiṣṭho'sī3 iti sa hovāca nāmo vayaṁ brahmiṣṭhāya kurmo gokāmā eva vayaṁ sma iti taṁ ha tata eva praṣṭuṁ dadhre hotāśvalaḥ ॥ 2 ॥
gā evamavarudhya brāhmaṇāṁstānhovāca, he brāhmaṇā bhagavantaḥ ityāmantrya — yaḥ vaḥ yuṣmākaṁ brahmiṣṭhaḥ — sarve yūyaṁ brahmāṇaḥ, atiśayena yuṣmākaṁ brahmā yaḥ — saḥ etā gā udajatām utkālayatu svagṛhaṁ prati । te ha brāhmaṇā na dadhṛṣuḥ — te ha kila evamuktā brāhmaṇāḥ brahmiṣṭhatāmātmanaḥ pratijñātuṁ na dadhṛṣuḥ na pragalbhāḥ saṁvṛttāḥ । apragalbhabhūteṣu brāhmaṇeṣu atha ha yājñavalkyaḥ svam ātmīyameva brahmacāriṇam antevāsinam uvāca — etāḥ gāḥ he somya udaja udgamaya asmadgṛhānprati, he sāmaśravaḥ — sāmavidhiṁ hi śṛṇoti, ataḥ arthāccaturvedo yājñavalkyaḥ । tāḥ gāḥ ha udācakāra utkālitavānācāryagṛhaṁ prati । yājñavalkyena brahmiṣṭhapaṇasvīkaraṇena ātmano brahmiṣṭhatā pratijñāteti te ha cukrudhuḥ kruddhavanto brāhmaṇāḥ । teṣāṁ krodhābhiprāyamācaṣṭe — kathaṁ naḥ asmākam ekaikapradhānānāṁ brahmiṣṭho'smīti bruvīteti । atha ha evaṁ kruddheṣu brāhmaṇeṣu janakasya yajamānasya hotā ṛtvik aśvalo nāma babhūva āsīt । sa evaṁ yājñavalkyam — brahmiṣṭhābhimānī rājāśrayatvācca dhṛṣṭaḥ — yājñavalkyaṁ papraccha pṛṣṭavān ; katham ? tvaṁ nu khalu no yājñavalkya brahmiṣṭho'sī3 iti — plutiḥ bhartsanārthā । sa hovāca yājñavalkyaḥ — namaskurmo vayaṁ brahmiṣṭhāya, idānīṁ gokāmāḥ smo vayamiti । taṁ brahmiṣṭhapratijñaṁ santaṁ tata eva brahmiṣṭhapaṇasvīkaraṇāt praṣṭuṁ dadhre dhṛtavānmano hotā aśvalaḥ ॥
yājñavalkyeti hovāca yadidaṁ sarvaṁ mṛtyunāptaṁ sarvaṁ mṛtyunābhipannaṁ kena yajamāno mṛtyorāptimatimucyata iti hotrartvijāgninā vācā vāgvai yajñasya hotā tadyeyaṁ vākso'yamagniḥ sa hotā sa muktiḥ sātimuktiḥ ॥ 3 ॥
yājñavalkyeti hovāca । tatra madhukāṇḍe pāṅktena karmaṇā darśanasamuccitena yajamānasya mṛtyoratyayo vyākhyātaḥ udgīthaprakaraṇe saṅkṣepataḥ ; tasyaiva parīkṣāviṣayo'yamiti tadgatadarśanaviśeṣārtho'yaṁ vistara ārabhyate । yadidaṁ sādhanajātam asya karmaṇaḥ ṛtvigagnyādi mṛtyunā karmalakṣaṇena svābhāvikāsaṅgasahitena āptaṁ vyāptam , na kevalaṁ vyāptam abhipannaṁ ca mṛtyunā vaśīkṛtaṁ ca — kena darśanalakṣaṇena sādhanena yajamānaḥ mṛtyorāptimati mṛtyugocaratvamatikramya mucyate svatantraḥ mṛtyoravaśo bhavatītyarthaḥ । nanu udgītha evābhihitam yenātimucyate mukhyaprāṇātmadarśaneneti — bāḍhamuktam ; yo'nukto viśeṣastatra, tadartho'yamārambha ityadoṣaḥ । hotrā ṛtvijā agninā vācā ityāha yājñavalkyaḥ । etasyārthaṁ vyācaṣṭe — kaḥ punarhotā yena mṛtyumatikrāmatīti ucyate — vāgvai yajñasya yajamānasya, ‘yajño vai yajamānaḥ’ (śata. brāhma. 14 । 2 । 2 । 24) iti śruteḥ, yajñasya yajamānasya yā vāk saiva hotā adhiyajñe ; katham ? tat tatra yeyaṁ vāk yajñasya yajamānasya, so'yaṁ prasiddho'gniḥ adhidaivatam ; tadetattryannaprakaraṇe vyākhyātam ; sa cāgniḥ hotā, ‘agnirvai hotā’ (śata. brā. 4 । 2 । 6) iti śruteḥ । yadetat yajñasya sādhanadvayam — hotā ca ṛtvik adhiyajñam , adhyātmaṁ ca vāk , etadubhayaṁ sādhanadvayaṁ paricchinnaṁ mṛtyunā āptaṁ svābhāvikājñānāsaṅgaprayuktena karmaṇā mṛtyunā pratikṣaṇamanyathātvamāpadyamānaṁ vaśīkṛtam ; tat anenādhidaivatarūpeṇāgninā dṛśyamānaṁ yajamānasya yajñasya mṛtyoratimuktaye bhavati ; tadetadāha — sa muktiḥ sa hotā agniḥ muktiḥ agnisvarūpadarśanameva muktiḥ ; yadaiva sādhanadvayamagnirūpeṇa paśyati, tadānīmeva hi svābhāvikādāsaṅgānmṛtyorvimucyate ādhyātmikātparicchinnarūpāt ādhibhautikācca ; tasmāt sa hotā agnirūpeṇa dṛṣṭaḥ muktiḥ muktisādhanaṁ yajamānasya । sā atimuktiḥ — yaiva ca muktiḥ sā atimuktiḥ atimuktisādhanamityarthaḥ । sādhanadvayasya paricchinnasya yā adhidaivatarūpeṇa aparicchinnena agnirūpeṇa dṛṣṭiḥ, sā muktiḥ ; yā asau muktiḥ adhidaivatadṛṣṭiḥ saiva — adhyātmādhibhūtaparicchedaviṣayāṅgāspadaṁ mṛtyumatikramya adhidevatātvasya agnibhāvasya prāptiryā phalabhūtā sā atimuktirityucyate ; tasyā atimuktermuktireva sādhanamiti kṛtvā sā atimuktirityāha । yajamānasya hi atimuktiḥ vāgādīnāmagnyādibhāvaḥ ityudgīthaprakaraṇe vyākhyātam ; tatra sāmānyena mukhyaprāṇadarśanamātraṁ muktisādhanamuktam , na tadviśeṣaḥ ; vāgādīnāmagnyādidarśanamiha viśeṣo varṇyate ; mṛtyuprāptyatimuktistu saiva phalabhūtā, yā udgīthabrāhmaṇena vyākhyātā ‘mṛtyumatikrānto dīpyate’ (bṛ. u. 1 । 3 । 12), (bṛ. u. 1 । 3 । 13), (bṛ. u. 1 । 3 । 14), (bṛ. u. 1 । 3 । 15), (bṛ. u. 1 । 3 । 16), ityādyā ॥
yājñavalkyeti hovāca yadidaṁ sarvamahorātrābhyāmāptaṁ sarvamahorātrābhyāmabhipannaṁ kena yajamāno'horātrayorāptimatimucyata ityadhvaryuṇartvijā cakṣuṣādityena cakṣurvai yajñasyādhvaryustadyadidaṁ cakṣuḥ so'sāvādityaḥ so'dhvaryuḥ sa muktiḥ sātimuktiḥ ॥ 4 ॥
yājñavalkyeti hovāca । svābhāvikāt ajñānāsaṅgaprayuktāt karmalakṣaṇānmṛtyoḥ atimuktirvyākhyātā ; tasya karmaṇaḥ sāsaṅgasya mṛtyorāśrayabhūtānāṁ darśapūrṇamāsādikarmasādhanānāṁ yo vipariṇāmahetuḥ kālaḥ, tasmātkālāt pṛthak atimuktirvaktavyetīdamārabhyate, kriyānuṣṭhānavyatirekeṇāpi prāk ūrdhvaṁ ca kriyāyāḥ sādhanavipariṇāmahetutvena vyāpāradarśanātkālasya ; tasmāt pṛthak kālādatimuktirvaktavyetyata āha — yadidaṁ sarvamahorātrābhyāmāptam , sa ca kālo dvirūpaḥ — ahorātrādilakṣaṇaḥ tithyādilakṣaṇaśca ; tatra ahorātrādilakṣaṇāttāvadatimuktimāha — ahorātrābhyāṁ hi sarvaṁ jāyate vardhate vinaśyati ca, tathā yajñasādhanaṁ ca — yajñasya yajamānasya cakṣuḥ adhvaryuśca ; śiṣṭānyakṣarāṇi pūrvavanneyāni ; yajamānasya cakṣuradhvaryuśca sādhanadvayam adhyātmādhibhūtaparicchedaṁ hitvā adhidaivatātmanā dṛṣṭaṁ yat sa muktiḥ — so'dhvaryuḥ ādityabhāvena dṛṣṭo muktiḥ ; saiva muktireva atimuktiriti pūrvavat ; ādityātmabhāvamāpannasya hi nāhorātre sambhavataḥ ॥
yājñavalkyeti hovāca yadidaṁ sarvaṁ pūrvapakṣāparapakṣābhyāmāptaṁ sarvaṁ pūrvapakṣāparapakṣābhyāmabhipannaṁ kena yajamānaḥ pūrvapakṣāparapakṣayorāptimatimucyata ityudgātrartvijā vāyunā prāṇena prāṇo vai yajñasyodgātā tadyo'yaṁ prāṇaḥ sa vāyuḥ sa udgātā sa muktiḥ sātimuktiḥ ॥ 5 ॥
idānīṁ tithyādilakṣaṇādatimuktirucyate — yadidaṁ sarvam — ahorātrayoraviśiṣṭayorādityaḥ kartā, na pratipadādīnāṁ tithīnām ; tāsāṁ tu vṛddhikṣayopagamanena pratipatprabhṛtīnāṁ candramāḥ kartā ; ataḥ tadāpattyā pūrvapakṣāparapakṣātyayaḥ, ādityāpattyā ahorātrātyayavat । tatra yajamānasya prāṇo vāyuḥ, sa evodgātā — ityudgīthabrāhmaṇe'vagatam , ‘vācā ca hyeva sa prāṇena codagāyat’ (bṛ. u. 1 । 3 । 24) iti ca nirdhāritam ; athaitasya prāṇasyāpaḥ śarīraṁ jyotīrūpamasau candraḥ’ iti ca ; prāṇavāyucandramasāmekatvāt candramasā vāyunā copasaṁhāre na kaścidviśeṣaḥ — evaṁmanyamānā śrutiḥ vāyunā adhidaivatarūpeṇopasaṁharati । api ca vāyunimittau hi vṛddhikṣayau candramasaḥ ; tena tithyādilakṣaṇasya kālasya karturapi kārayitā vāyuḥ । ato vāyurūpāpannaḥ tithyādikālādatīto bhavatītyupapannataraṁ bhavati । tena śrutyantare candrarūpeṇa dṛṣṭiḥ muktiratimuktiśca ; iha tu kāṇvānāṁ sādhanadvayasya tatkāraṇarūpeṇa vāyvātmanā dṛṣṭiḥ muktiratimuktiśceti — na śrutyorvirodhaḥ ॥
yājñavalkyeti hovāca yadidamantarikṣamanārambaṇamiva kenākrameṇa yajamānaḥ svargaṁ lokamākramata iti brahmaṇartvijā manasā candreṇa mano vai yajñasya brahmā tadyadidaṁ manaḥ so'sau candraḥ sa brahmā sa muktiḥ sātimuktirityatimokṣā atha sampadaḥ ॥ 6 ॥
mṛtyoḥ kālāt atimuktirvyākhyātā yajamānasya । so'timucyamānaḥ kenāvaṣṭambhena paricchedaviṣayaṁ mṛtyumatītya phalaṁ prāpnoti — atimucyate — ityucyate — yadidaṁ prasiddham antarikṣam ākāśaḥ anārambaṇam anālambanam iva - śabdāt astyeva tatrālambanam , tattu na jñāyate ityabhiprāyaḥ । yattu tat ajñāyamānamālambanam , tat sarvanāmnā keneti pṛcchyate, anyathā phalaprāpterasambhavāt ; yenāvaṣṭambhena ākrameṇa yajamānaḥ karmaphalaṁ pratipadyamānaḥ atimucyate, kiṁ taditi praśnaviṣayaḥ ; kena ākrameṇa yajamānaḥ svargaṁ lokamākramata iti — svargaṁ lokaṁ phalaṁ prāpnoti atimucyata ityarthaḥ । brahmaṇā ṛtvijā manasā candreṇetyakṣaranyāsaḥ pūrvavat । tatrādhyātmaṁ yajñasya yajamānasya yadidaṁ prasiddhaṁ manaḥ, so'sau candraḥ adhidaivam ; mano'dhyātmaṁ candramā adhidaivatamiti hi prasiddham ; sa eva candramā brahmā ṛtvik tena — adhibhūtaṁ brahmaṇaḥ paricchinnaṁ rūpam adhyātmaṁ ca manasaḥ etat dvayam aparicchinnena candramaso rūpeṇa paśyati ; tena candramasā manasā avalambanena karmaphalaṁ svargaṁ lokaṁ prāpnoti atimucyate ityabhiprāyaḥ । itītyupasaṁhārārthaṁ vacanam ; ityevaṁ prakārā mṛtyoratimokṣāḥ ; sarvāṇi hi darśanaprakārāṇi yajñāṅgaviṣayāṇyasminnavasare uktānīti kṛtvā upasaṁhāraḥ — ityatimokṣāḥ — evaṁ prakārā atimokṣā ityarthaḥ । atha sampadaḥ atha adhunā sampada ucyante । sampannāma kenacitsāmānyena agnihotrādīnāṁ karmaṇāṁ phalavatāṁ tatphalāya sampādanam , sampatphalasyaiva vā ; sarvotsāhena phalasādhanānuṣṭhāne prayatamānānāṁ kenacidvaiguṇyenāsambhavaḥ ; tat idānīmāhitāgniḥ san yatkiñcitkarma agnihotrādīnāṁ yathāsambhavamādāya ālambanīkṛtya karmaphalavidvattāyāṁ satyāṁ yatkarmaphalakāmo bhavati, tadeva sampādayati ; anyathā rājasūyāśvamedhapuruṣamedhasarvamedhalakṣaṇānāmadhikṛtānāṁ traivarṇikānāmapi asambhavaḥ — teṣāṁ tatpāṭhaḥ svādhyāyārtha eva kevalaḥ syāt , yadi tatphalaprāptyupāyaḥ kaścana na syāt ; tasmāt teṣāṁ sampadaiva tatphalaprāptiḥ, tasmātsampadāmapi phalavattvam , ataḥ sampadaṁ ārabhyante ॥
yājñavalkyeti hovāca katibhirayamadyargbhirhotāsminyajñe kariṣyatīti tisṛbhiriti katamāstāstisra iti puronuvākyā ca yājyā ca śasyaiva tṛtīyā kiṁ tābhirjayatīti yatkiñcedaṁ prāṇabhṛditi ॥ 7 ॥
yājñavalkyeti hovāca abhimukhīkaraṇāya । katibhirayamadyargbhirhotāsminyajñe — katibhiḥ katisaṅkhyābhiḥ ṛgbhiḥ ṛgjātibhiḥ, ayaṁ hotā ṛtvik , asminyajñe kariṣyati śastraṁ śaṁsati ; āha itaraḥ — tisṛbhiḥ ṛgjātibhiḥ — iti — uktavantaṁ pratyāha itaraḥ — katamāstāstisra iti ; saṅkhyeyaviṣayo'yaṁ praśnaḥ, pūrvastu saṅkhyāviṣayaḥ । puronuvākyā ca — prāgyāgakālāt yāḥ prayujyante ṛcaḥ, sā ṛgjātiḥ puronuvākyetyucyate ; yāgārthaṁ yāḥ prayujyante ṛcaḥ sā ṛgjātiḥ yājyā ; śastrārthaṁ yāḥ prayujyante ṛcaḥ sā ṛgjātiḥ śasyā ; sarvāstu yāḥ kāścana ṛcaḥ, tāḥ stotriyā vā anyā vā sarvā etāsveva tisṛṣu ṛgjātiṣvantarbhavanti । kiṁ tābhirjayatīti yatkiñcedaṁ prāṇabhṛditi — ataśca saṅkhyāsāmānyāt yatkiñcitprāṇabhṛjjātam , tatsarvaṁ jayati tatsarvaṁ phalajātaṁ sampādayati saṅkhyādisāmānyena ॥
yājñavalkyeti hovāca katyayamadyādhvaryurasminyajña āhutīrhoṣyatīti tisra iti katamāstāstisra iti yā hutā ujjvalanti yā hutā atinedante yā hutā adhiśerate kiṁ tābhirjayatīti yā hutā ujjvalanti devalokameva tābhirjayati dīpyata iva hi devaloko yā hutā atinedante pitṛlokameva tābhirjayatyatīva hi pitṛloko yā hutā adhiśerate manuṣyalokameva tābhirjayatyadha iva hi manuṣyalokaḥ ॥ 8 ॥
yājñavalkyeti hovāceti pūrvavat । katyayamadyādhvaryurasminyajña āhutīrhoṣyatīti — kati āhutiprakārāḥ ? tisra iti ; katamāstāstisra iti pūrvavat । itara āha — yā hutā ujjvalanti samidājyāhutayaḥ, yā hutā atinedante atīva śabdaṁ kurvanti māṁsādyāhutayaḥ, yā hutā adhiśerate adhi adho gatvā bhūmeḥ adhiśerate payaḥsomāhutayaḥ । kiṁ tābhirjayatīti ; tābhirevaṁ nirvartitābhirāhutibhiḥ kiṁ jayatīti ; yā āhutayo hutā ujjvalanti ujjvalanayuktā āhutayo nirvartitāḥ — phalaṁ ca devalokākhyaṁ ujjvalameva ; tena sāmānyena yā mayaitā ujjvalantya āhutayo nirvartyamānāḥ, tā etāḥ — sākṣāddevalokasya karmaphalasya rūpaṁ devalokākhyaṁ phalameva mayā nirvartyate — ityevaṁ sampādayati । yā hutā atinedante āhutayaḥ, pitṛlokameva tābhirjayati, kutsitaśabdakartṛtvasāmānyena ; pitṛlokasambaddhāyāṁ hi saṁyaminyāṁ puryāṁ vaivasvatena yātyamānānāṁ ‘hā hatāḥ sma, muñca muñca’ iti śabdo bhavati ; tathā avadānāhutayaḥ ; tena pitṛlokasāmānyāt , pitṛloka eva mayā nirvartyate - iti sampādayati । yā hutā adhiśerate, manuṣyalokameva tābhirjayati, bhūmyuparisambandhasāmānyāt ; adha iva hi adha eva hi manuṣyaloka uparitanān sādhyān lokānapekṣya, athavā adhogamanamapekṣya ; ataḥ manuṣyaloka eva mayā nirvartyate — iti sampādayati payaḥsomāhutinirvartanakāle ॥
yājñavalkyeti hovāca katibhirayamadya brahmā yajñaṁ dakṣiṇato devatābhirgopāyatītyekayeti katamā saiketi mama evetyanantaṁ vai mano'nantā viśve devā anantameva sa tena lokaṁ jayati ॥ 9 ॥
yājñavalkyeti hovāceti pūrvavat । ayam ṛtvik brahmā dakṣiṇato brahmā āsane sthitvā yajñaṁ gopāyati । katibhirdevatābhirgopāyatīti prāsaṅgikametadbahuvacanam — ekayā hi devatayā gopāyatyasau ; evaṁ jñāte bahuvacanena praśno nopapadyate svayaṁ jānataḥ ; tasmāt pūrvayoḥ kaṇḍikayoḥ praśnaprativacaneṣu — katibhiḥ kati tisṛbhiḥ tisraḥ — iti prasaṅgaṁ dṛṣṭvā ihāpi bahuvacanenaiva praśnopakramaḥ kriyate ; athavā prativādivyāmohārthaṁ bahuvacanam । itara āha — ekayeti ; ekā sā devatā, yayā dakṣiṇataḥ sthitvā brahma āsane yajñaṁ gopāyati । katamā saiketi — mana eveti, manaḥ sā devatā ; manasā hi brahmā vyāpriyate dhyānenaiva, ‘tasya yajñasya manaśca vākca vartanī tayoranyatarāṁ manasā saṁskaroti brahmā’ (chā. u. 4 । 16 । 1), (chā. u. 4 । 16 । 2) iti śrutyantarāt ; tena mana eva devatā, tayā manasā hi gopāyati brahmā yajñam । tacca manaḥ vṛttibhedenānantam ; vai - śabdaḥ prasiddhāvadyotanārthaḥ ; prasiddhaṁ manasa ānantyam ; tadānantyābhimānino devāḥ ; anantā vai viśve devāḥ — ‘sarve devā yatraikaṁ bhavanti’ ityādiśrutyantarāt ; tena ānantyasāmānyāt anantameva sa tena lokaṁ jayati ॥
yājñavalkyeti hovāca katyayamadyodgātāsminyajñe stotriyāḥ stoṣyatīti tisra iti katamāstāstisra iti puronuvākyā ca yājyā ca śasyaiva tṛtīyā katamāstā yā adhyātmamiti prāṇa eva puronuvākyāpāno yājyā vyānaḥ śasyā kiṁ tābhirjayatīti pṛthivīlokameva puronuvākyayā jayatyantarikṣalokaṁ yājyayā dyulokaṁ śasyayā tato ha hotāśvala upararāma ॥ 10 ॥
yājñavalkyeti hovāceti pūrvavat । kati stotriyāḥ stoṣyatīti ayamudgātā । stotriyā nāma ṛk sāmasamudāyaḥ katipayānāmṛcām । stotriyā vā śasyā vā yāḥ kāścana ṛcaḥ, tāḥ sarvāstisra evetyāha ; tāśca vyākhyātāḥ — puronuvākyā ca yājyā ca śasyaiva tṛtīyeti । tatra pūrvamuktam — yatkiñcedaṁ prāṇabhṛtsarvaṁ yajatīti tat kena sāmānyeneti ; ucyate — katamāstāstisra ṛcaḥ yā adhyātmaṁ bhavantīti ; prāṇa eva puronuvākyā, pa - śabdasāmānyāt ; apāno yājyā, ānantaryāt — apānena hi prattaṁ haviḥ devatā grasanti, yāgaśca pradānam ; vyānaḥ śasyā — ‘aprāṇannanapānannṛcamabhivyāharati’ (chā. u. 1 । 3 । 4) iti śrutyantarāt । kiṁ tābhirjayatīti vyākhyātam । tatra viśeṣasambandhasāmānyamanuktamihocyate, sarvamanyadvyākhyātam ; lokasambandhasāmānyena pṛthivīlokameva puronuvākyayā jayati ; antarikṣalokaṁ yājyayā, madhyamatvasāmānyāt ; dyulokaṁ śasyayā ūrdhvatvasāmānyāt । tato ha tasmāt ātmanaḥ praśnanirṇayāt asau hotā aśvala upararāma — nāyam asmadgocara iti ॥
iti tṛtīyādhyāyasya prathamaṁ brāhmaṇam ॥
ākhyāyikāsambandhaḥ prasiddha eva । mṛtyoratimuktirvyākhyātā kālalakṣaṇāt karmalakṣaṇācca ; kaḥ punarasau mṛtyuḥ, yasmāt atimuktirvyākhyātā ? sa ca svābhāvikājñānasaṅgāspadaḥ adhyātmādhibhūtaviṣayaparicchinnaḥ grahātigrahalakṣaṇo mṛtyuḥ । tasmātparicchinnarūpānmṛtyoratimuktasya rūpāṇi agnyādityādīni udgīthaprakaraṇe vyākhyātāni ; aśvalapraśne ca tadgato viśeṣaḥ kaścit ; tacca etat karmaṇāṁ jñānasahitānāṁ phalam । etasmātsādhyasādhanarūpātsaṁsārānmokṣaḥ kartavya ityataḥ bandhanarūpasya mṛtyoḥ svarūpamucyate ; baddhasya hi mokṣaḥ kartavyaḥ । yadapi atimuktasya svarūpamuktam , tatrāpi grahātigrahābhyāmavinirmukta eva mṛtyurūpābhyām ; tathā coktam — ‘aśanāyā hi mṛtyuḥ’ (bṛ. u. 1 । 2 । 1) ; ‘eṣa eva mṛtyuḥ’ (śa. brā. 10 । 5 । 2 । 3) iti ādityasthaṁ puruṣamaṅgīkṛtya āha, ‘eko mṛtyurbahavā’ (śa. brā. 10 । 5 । 2 । 16) iti ca ; tadātmabhāvāpanno hi mṛtyorāptimatimucyata ityucyate ; na ca tatra grahātigrahau mṛtyurūpau na staḥ ; ‘athaitasya manaso dyauḥ śarīraṁ jyotīrūpamasāvādityaḥ’ (bṛ. u. 1 । 5 । 12) ‘manaśca grahaḥ sa kāmenātigrāheṇa gṛhītaḥ’ (bṛ. u. 3 । 2 । 7) iti vakṣyati — ‘prāṇo vai grahaḥ so'pānenātigrāheṇa’ (bṛ. u. 3 । 2 । 2) iti, ‘vāgvai grahaḥ sa nāmnātigrāheṇa’ (bṛ. u. 3 । 2 । 3) iti ca । tathā tryannavibhāge vyākhyātamasmābhiḥ । suvicāritaṁ caitat — yadeva pravṛttikāraṇam , tadeva nivṛttikāraṇaṁ na bhavatīti ॥
kecittu sarvameva nivṛttikāraṇaṁ manyante ; ataḥ kāraṇāt — pūrvasmātpūrvasmāt mṛtyormucyate uttaramuttaraṁ pratipadyamānaḥ — vyāvṛttyarthameva pratipadyate, na tu tādarthyam — ityataḥ ādvaitakṣayāt sarvaṁ mṛtyuḥ, dvaitakṣaye tu paramārthato mṛtyorāptimatimucyate ; ataśca āpekṣikī gauṇī muktirantarāle । sarvametat evam abārhadāraṇyakam । nanu sarvaikatvaṁ mokṣaḥ, ‘tasmāttatsarvamabhavat’ (bṛ. u. 1 । 4 । 10) iti śruteḥ — bāḍhaṁ bhavatyetadapi ; na tu ‘grāmakāmo yajeta’ (tai. ā. 12 । 10 । 4) ‘paśukāmo yajeta’ (tai. ā. 16 । 12 । 8) ityādiśrutīnāṁ tādarthyam ; yadi hi advaitārthatvameva āsām , grāmapaśusvargādyarthatvaṁ nāstīti grāmapaśusvargādayo na gṛhyeran ; gṛhyante tu karmaphalavaicitryaviśeṣāḥ ; yadi ca vaidikānāṁ karmaṇāṁ tādarthyameva, saṁsāra eva nābhaviṣyat । atha tādarthye'pi anuniṣpāditapadārthasvabhāvaḥ saṁsāra iti cet , yathā ca rūpadarśanārtha āloke sarvo'pi tatrasthaḥ prakāśyata eva — na, pramāṇānupapatteḥ ; advaitārthatve vaidikānāṁ karmaṇāṁ vidyāsahitānām , anyasyānuniṣpāditatve pramāṇānupapattiḥ — na pratyakṣam , nānumānam , ata eva ca na āgamaḥ । ubhayam ekena vākyena pradarśyata iti cet , kulyāpraṇayanālokādivat — tannaivam , vākyadharmānupapatteḥ ; na ca ekavākyagatasyārthasya pravṛttinivṛttisādhanatvamavagantuṁ śakyate ; kulyāpraṇayanālokādau arthasya pratyakṣatvādadoṣaḥ । yadapyucyate — mantrā asminnarthe dṛṣṭā iti — ayameva tu tāvadarthaḥ pramāṇāgamyaḥ ; mantrāḥ punaḥ kimasminnarthe āhosvidanyasminnarthe iti mṛgyametat । tasmādgrahātigrahalakṣaṇo mṛtyuḥ bandhaḥ, tasmāt mokṣo vaktavya ityata idamārabhyate । na ca jānīmo viṣayasambandhāviva antarāle'vasthānam ardhajaratīyaṁ kauśalam । yattu mṛtyoratimucyate ityuktvā grahātigrahāvucyete, tattu arthasambandhāt ; sarvo'yaṁ sādhyasādhanalakṣaṇo bandhaḥ, grahātigrahāvinirmokāt ; nigaḍe hi nirjñāte nigaḍitasya mokṣāya yatnaḥ kartavyo bhavati । tasmāt tādarthyena ārambhaḥ ॥
atha hainaṁ jāratkārava ārtabhāgaḥ papraccha yājñavalkyeti hovāca kati grahāḥ katyatigrahā iti । aṣṭau grahā aṣṭāvatigrahā iti ye te'ṣṭau grahā aṣṭāvatigrahāḥ katame ta iti ॥ 1 ॥
atha hainam — ha - śabda aitihyārthaḥ ; atha anantaram aśvale uparate prakṛtaṁ yājñavalkyaṁ jaratkārugotro jāratkāravaḥ ṛtabhāgasyāpatyam ārtabhāgaḥ papraccha ; yājñavalkyeti hovāceti abhimukhīkaraṇāya ; pūrvavatpraśnaḥ — kati grahāḥ katyatigrahā iti । iti - śabdo vākyaparisamāptyarthaḥ । tatra nirjñāteṣu vā grahātigraheṣu praśnaḥ syāt , anirjñāteṣu vā ; yadi tāvat grahā atigrahāśca nirjñātāḥ, tadā tadgatasyāpi guṇasya saṅkhyāyā nirjñātatvāt kati grahāḥ katyatigrahā iti saṅkhyāviṣayaḥ praśno nopapadyate ; atha anirjñātāḥ tadā saṅkhyeyaviṣayapraśna iti ke grahāḥ ke'tigrahā iti praṣṭavyam , na tu kati grahāḥ katyatigrahā iti praśnaḥ ; api ca nirjñātasāmānyakeṣu viśeṣavijñānāya praśno bhavati — yathā katame'tra kaṭhāḥ katame'tra kālāpā iti ; na cātra grahātigrahā nāma padārthāḥ kecana loke prasiddhāḥ, yena viśeṣārthaḥ praśnaḥ syāt ; nanu ca ‘atimucyate’ (bṛ. u. 3 । 1 । 3), (bṛ. u. 3 । 1 । 4), (bṛ. u. 3 । 1 । 5) ityuktam , grahagṛhītasya hi mokṣaḥ, ‘sa muktiḥ sātimuktiḥ’ (bṛ. u. 3 । 1 । 3), (bṛ. u. 3 । 1 । 4), (bṛ. u. 3 । 1 । 5), (bṛ. u. 3 । 1 । 6) iti hi dviruktam , tasmātprāptā grahā atigrahāśca — nanu tatrāpi catvāro grahā atigrahāśca nirjñātāḥ vākcakṣuḥprāṇamanāṁsi, tatra katīti praśno nopapadyate nirjñātatvāt — na, anavadhāraṇārthatvāt ; na hi catuṣṭvaṁ tatra vivakṣitam ; iha tu grahātigrahadarśane aṣṭatvaguṇavivakṣayā katīti praśna upapadyata eva ; tasmāt ‘sa muktiḥ sātimuktiḥ’ (bṛ. u. 3 । 1 । 3), (bṛ. u. 3 । 1 । 4), (bṛ. u. 3 । 1 । 5), (bṛ. u. 3 । 1 । 6) iti muktyatimuktī dvirukte ; grahātigrahā api siddhāḥ । ataḥ katisaṅkhyākā grahāḥ, kati vā atigrahāḥ iti pṛcchati । itara āha — aṣṭau grahā aṣṭāvatigrahā iti । ye te aṣṭau grahā abhihitāḥ, katame te niyamena grahītavyā iti ॥
prāṇo vai grahaḥ so'pānenātigrāheṇa gṛhīto'pānena hi gandhāñjighrati ॥ 2 ॥
tatra āha — prāṇo vai grahaḥ — prāṇa iti ghrāṇamucyate, prakaraṇāt ; vāyusahitaḥ saḥ ; apāneneti gandhenetyetat ; apānasacivatvāt apāno gandha ucyate ; apānopahṛtaṁ hi gandhaṁ ghrāṇena sarvo loko jighrati ; tadetaducyate — apānena hi gandhāñjighratīti ॥
vāgvai grahaḥ sa nāmnātigrāheṇa gṛhīto vācā hi nāmānyabhivadati ॥ 3 ॥
jihvā vai grahaḥ sa rasenātigrāheṇa gṛhīto jihvayā hi rasānvijānāti ॥ 4 ॥
cakṣurvai grahaḥ sa rūpeṇātigrāheṇa gṛhītaścakṣuṣā hi rūpāṇi paśyati ॥ 5 ॥
śrotraṁ vai grahaḥ sa śabdenātigrāheṇa gṛhītaḥ śrotreṇa hi śabdāñśṛṇoti ॥ 6 ॥
mano vai grahaḥ sa kāmenātigrāheṇa gṛhīto manasā hi kāmānkāmayate ॥ 7 ॥
hastau vai grahaḥ sa karmaṇātigrāheṇa gṛhīto hastābhyāṁ hi karma karoti ॥ 8 ॥
tvagvai grahaḥ sa sparśenātigrāheṇa gṛhītastvacā hi sparśānvedayata ityete'ṣṭau grahā aṣṭāvatigrahāḥ ॥ 9 ॥
vāgvai grahaḥ — vācā hi adhyātmaparicchinnayā āsaṅgaviṣayāspadayā asatyānṛtāsabhyabībhatsādivacaneṣu vyāpṛtayā gṛhīto lokaḥ apahṛtaḥ, tena vāk grahaḥ ; sa nāmnātigrāheṇa gṛhītaḥ — saḥ vāgākhyo grahaḥ, nāmnā vaktavyena viṣayeṇa, atigrāheṇa । atigrāheṇeti dairghyaṁ chāndasam ; vaktavyārthā hi vāk ; tena vaktavyenārthena tādarthyena prayuktā vāk tena vaśīkṛtā ; tena tatkāryamakṛtvā naiva tasyā mokṣaḥ ; ataḥ nāmnātigrāheṇa gṛhītā vāgityucyate ; vaktavyāsaṅgena pravṛttā sarvānarthairyujyate । samānamanyat । ityete tvakparyantā aṣṭau grahāḥ sparśaparyantāścaite aṣṭāvatigrahā iti ॥
yājñavalkyeti hovāca yadidaṁ sarvaṁ mṛtyorannaṁ kā svitsā devatā yasyā mṛtyurannamityagnirvai mṛtyuḥ so'pāmannamapa punarmṛtyuṁ jayati ॥ 10 ॥
upasaṁhṛteṣu grahātigraheṣvāha punaḥ — yājñavalkyeti hovāca । yadidaṁ sarvaṁ mṛtyorannam — yadidaṁ vyākṛtaṁ sarvaṁ mṛtyorannam , sarvaṁ jāyate vipadyeta ca grahātigrahalakṣaṇena mṛtyunā grastam — kā svit kā nu syāt sā devatā, yasyā devatāyā mṛtyurapyannaṁ bhavet — ‘mṛtyuryasyopasecanam’ (ka. u. 1 । 2 । 25) iti śrutyantarāt । ayamabhiprāyaḥ praṣṭuḥ — yadi mṛtyormṛtyuṁ vakṣyati, anavasthā syāt ; atha na vakṣyati, asmādgrahātigrahalakṣaṇānmṛtyoḥ mokṣaḥ nopapadyate ; grahātigrahamṛtyuvināśe hi mokṣaḥ syāt ; sa yadi mṛtyorapi mṛtyuḥ syāt bhavet grahātigrahalakṣaṇasya mṛtyorvināśaḥ — ataḥ durvacanaṁ praśnaṁ manvānaḥ pṛcchati ‘kā svitsā devatā’ iti । asti tāvanmṛtyormṛtyuḥ ; nanu anavasthā syāt — tasyāpyanyo mṛtyuriti — nānavasthā, sarvamṛtyoḥ mṛtyvantarānupapatteḥ ; kathaṁ punaravagamyate — asti mṛtyormṛtyuriti ? dṛṣṭatvāt ; agnistāvat sarvasya dṛṣṭo mṛtyuḥ, vināśakatvāt , so'dbhirbhakṣyate, so'gniḥ apāmannam , gṛhāṇa tarhi asti mṛtyormṛtyuriti ; tena sarvaṁ grahātigrahajātaṁ bhakṣyate mṛtyormṛtyunā ; tasminbandhane nāśite mṛtyunā bhakṣite saṁsārānmokṣa upapanno bhavati ; bandhanaṁ hi grahātigrahalakṣaṇamuktam ; tasmācca mokṣa upapadyata ityetatprasādhitam । ataḥ bandhamokṣāya puruṣaprayāsaḥ saphalo bhavati ; ato'pajayati punarmṛtyum ॥
yājñavalkyeti hovāca yatrāyaṁ puruṣo mriyata udasmātprāṇāḥ krāmantyāho3 neti neti hovāca yājñavalkyo'traiva samavanīyante sa ucchvayatyādhmāyatyādhmāto mṛtaḥ śete ॥ 11 ॥
pareṇa mṛtyunā mṛtyau bhakṣite paramātmadarśanena yo'sau muktaḥ vidvān , so'yaṁ puruṣaḥ yatra yasminkāle mriyate, ut ūrdhvam , asmāt brahmavido mriyamāṇāt , prāṇāḥ - vāgādayo grahāḥ nāmādayaścātigrahā vāsanārūpā antasthāḥ prayojakāḥ — krāmantyūrdhvam utkrāmanti, āhosvinneti । neti hovāca yājñavalkyaḥ — notkrāmanti ; atraiva asminneva pareṇātmanā avibhāgaṁ gacchanti viduṣi kāryāṇi karaṇāni ca svayonau parabrahmasatattve samavanīyante, ekībhāvena samavasṛjyante, pralīyanta ityarthaḥ — ūrmaya iva samudre । tathā ca śrutyantaraṁ kalāśabdavācyānāṁ prāṇānāṁ parasminnātmani pralayaṁ darśayati — ‘evamevāsya paridraṣṭurimāḥ ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣaṁ prāpyāstaṁ gacchanti’ (pra . u. 6 । 5) iti — pareṇātmanā avibhāgaṁ gacchantīti darśitam । na tarhi mṛtaḥ — na hi ; mṛtaśca ayam — yasmāt sa ucchvayati ucchūnatāṁ pratipadyate, ādhmāyati bāhyena vāyunā pūryate, dṛtivat , ādhmātaḥ mṛtaḥ śete niśceṣṭaḥ ; bandhananāśe muktasya na kvacidgamanamiti vākyārthaḥ ॥
yājñavalkyeti hovāca yatrāyaṁ puruṣo mriyate kimenaṁ na jahātīti nāmetyanantaṁ vai nāmānantā viśve devā anantameva satena lokaṁ jayati ॥ 12 ॥
muktasya kiṁ prāṇā eva samavanīyante ? āhosvit tatprayojakamapi sarvam ? atha prāṇā eva, na tatprayojakaṁ sarvam , prayojake vidyamāne punaḥ prāṇānāṁ prasaṅgaḥ ; atha sarvameva kāmakarmādi, tato mokṣa upapadyate — ityevamarthaḥ uttaraḥ praśnaḥ । yājñavalkyeti hovāca — yatrāyaṁ puruṣo mriyate kimenaṁ na jahātīti ; āha itaraḥ — nāmeti ; sarvaṁ samavanīyate ityarthaḥ ; nāmamātraṁ tu na līyate, ākṛtisambandhāt ; nityaṁ hi nāma ; anantaṁ vai nāma ; nityatvameva ānantyaṁ nāmnaḥ । tadānantyādhikṛtāḥ anantā vai viśve devāḥ ; anantameva sa tena lokaṁ jayati — tannāmānantyādhikṛtān viśvāndevān ātmatvenopetya tena ānantyadarśanena anantameva lokaṁ jayati ॥
yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṁ vāgapyeti vātaṁ prāṇaścakṣurādityaṁ manaścandraṁ diśaḥ śrotraṁ pṛthivīṁ śarīramākāśamātmauṣadhīrlomāni vanaspatīnkeśā apsu lohitaṁ ca retaśca nidhīyate kvāyaṁ tadā puruṣo bhavatītyāhara somya hastamārtabhāgāvāmevaitasya vediṣyāvo na nāvetatsajana iti । tau hotkramya mantrayāñcakrāte tau ha yadūcatuḥ karma haiva tadūcaturatha yatpraśaśaṁsatuḥ karma haiva tatpraśaśaṁsatuḥ puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti tato ha jāratkārava ārtabhāga upararāma ॥ 13 ॥
grahātigraharūpaṁ bandhanamuktaṁ mṛtyurūpam ; tasya ca mṛtyoḥ mṛtyusadbhāvānmokṣaścopapadyate ; sa ca mokṣaḥ grahātigraharūpāṇāmihaiva pralayaḥ, pradīpanirvāṇavat ; yattat grahātigrahākhyaṁ bandhanaṁ mṛtyurūpam , tasya yatprayojakaṁ tatsvarūpanirdhāraṇārthamidamārabhyate — yājñavalkyeti hovāca ॥
atra kecidvarṇayanti — grahātigrahasya saprayojakasya vināśe'pi kila na mucyate ; nāmāvaśiṣṭaḥ avidyayā ūṣarasthānīyayā svātmaprabhavayā paramātmanaḥ paricchinnaḥ bhojyācca jagato vyāvṛttaḥ ucchinnakāmakarmā antarāle vyavatiṣṭhate ; tasya paramātmaikatvadarśanena dvaitadarśanamapanetavyamiti — ataḥ paraṁ paramātmadarśanamārabdhavyam — iti ; evam apavargākhyāmantarālāvasthāṁ parikalpya uttaragranthasambandhaṁ kurvanti ॥
tatra vaktavyam — viśīrṇeṣu karaṇeṣu videhasya paramātmadarśanaśravaṇamanananididhyasanāni kathamiti ; samavanītaprāṇasya hi nāmamātrāvaśiṣṭasyeti tairucyate ; ‘mṛtaḥ śete’ (bṛ. u. 3 । 2 । 11) iti hyuktam ; na manorathenāpyetadupapādayituṁ śakyate । atha jīvanneva avidyāmātrāvaśiṣṭo bhojyādapāvṛtta iti parikalpyate, tattu kiṁ nimittamiti vaktavyam ; samastadvaitaikatvātmaprāptinimittamiti yadyucyeta, tat pūrvameva nirākṛtam ; karmasahitena dvaitaikatvātmadarśanena sampanno vidvān mṛtaḥ samavanītaprāṇaḥ jagadātmatvaṁ hiraṇyagarbhasvarūpaṁ vā prāpnuyāt , asamavanītaprāṇaḥ bhojyāt jīvanneva vā vyāvṛttaḥ viraktaḥ paramātmadarśanābhimukhaḥ syāt । na ca ubhayam ekaprayatnaniṣpādyena sādhanena labhyam ; hiraṇyagarbhaprāptisādhanaṁ cet , na tato vyāvṛttisādhanam ; paramātmābhimukhīkaraṇasya bhojyādvyāvṛtteḥ sādhanaṁ cet , na hiraṇyagarbhaprāptisādhanam ; na hi yat gatisādhanam , tat gatinivṛtterapi । atha mṛtvā hiraṇyagarbhaṁ prāpya tataḥ samavanītaprāṇaḥ nāmāvaśiṣṭaḥ paramātmajñāne'dhikriyate, tataḥ asmadādyarthaṁ paramātmajñānopadeśaḥ anarthakaḥ syāt ; sarveṣāṁ hi brahmavidyā puruṣārthāyopadiśyate — ‘tadyo yo devānām’ (bṛ. u. 1 । 4 । 10) ityādyayā śrutyā । tasmāt atyantanikṛṣṭā śāstrabāhyaiva iyaṁ kalpanā । prakṛtaṁ tu vartayiṣyāmaḥ ॥
tatra kena prayuktaṁ grahātigrahalakṣaṇaṁ bandhanamityetannirdidhārayiṣayā āha — yatrāsya puruṣasya asamyagdarśinaḥ śiraḥpāṇyādimato mṛtasya — vāk agnimapyeti, vātaṁ prāṇo'pyeti, cakṣurādityamapyeti — iti sarvatra sambadhyate ; manaḥ candram , diśaḥ śrotram , pṛthivīṁ śarīram , ākāśamātmetyatra ātmā adhiṣṭhānaṁ hṛdayākāśamucyate ; sa ākāśamapyeti ; oṣadhīrapiyanti lomāni ; vanaspatīnapiyanti keśāḥ ; apsu lohitaṁ ca retaśca — nidhīyate iti — punarādānaliṅgam ; sarvatra hi vāgādiśabdena devatāḥ parigṛhyante ; na tu karaṇānyevāpakrāmanti prāṅmokṣāt ; tatra devatābhiranadhiṣṭhitāni karaṇāni nyastadātrādyupamānāni, videhaśca kartā puruṣaḥ asvatantraḥ kimāśrito bhavatīti pṛcchyate — kvāyaṁ tadā puruṣo bhavatīti — kimāśritaḥ tadā puruṣo bhavatīti ; yam āśrayamāśritya punaḥ kāryakaraṇasaṅghātamupādatte, yena grahātigrahalakṣaṇaṁ bandhanaṁ prayujyate tat kimiti praśnaḥ । atrocyate — svabhāvayadṛcchākālakarmadaivavijñānamātraśūnyāni vādibhiḥ parikalpitāni ; ataḥ anekavipratipattisthānatvāt naiva jalpanyāyena vastunirṇayaḥ ; atra vastunirṇayaṁ cedicchasi, āhara somya hastam ārtabhāga he — āvāmeva etasya tvatpṛṣṭasya veditavyaṁ yat , tat vediṣyāvaḥ nirūpayiṣyāvaḥ ; kasmāt ? na nau āvayoḥ etat vastu sajane janasamudāye nirṇetuṁ śakyate ; ata ekāntaṁ gamiṣyāvaḥ vicāraṇāya । tau hetyādi śrutivacanam । tau yājñavalkyārtabhāgau ekāntaṁ gatvā kiṁ cakraturityucyate — tau ha utkramya sajanāt deśāt mantrayāñcakrāte ; ādau laukikavādipakṣāṇām ekaikaṁ parigṛhya vicāritavantau । tau ha vicārya yadūcaturapohya pūrvapakṣānsarvāneva — tacchṛṇu ; karma haiva āśrayaṁ punaḥ punaḥ kāryakaraṇopādānahetum tat tatra ūcatuḥ uktavantau — na kevalam ; kālakarmadaiveśvareṣvabhyupagateṣu hetuṣu yatpraśaśaṁsatustau, karma haiva tatpraśaśaṁsatuḥ — yasmānnirdhāritametat karmaprayuktaṁ grahātigrahādikāryakaraṇopādānaṁ punaḥ punaḥ, tasmāt puṇyo vai śāstravihitena puṇyena karmaṇā bhavati, tadviparītena viparīto bhavati pāpaḥ pāpena — iti evaṁ yājñavalkyena praśneṣu nirṇīteṣu, tataḥ aśakyaprakampatvāt yājñavalkyasya, ha jāratkārava ārtabhāga upararāma ॥
iti tṛtīyādhyāyasya dvitīyaṁ brāhmaṇam ॥
atha hainaṁ bhujyurlāhyāyaniḥ papraccha । grahātigrahalakṣaṇaṁ bandhanamuktam ; yasmāt saprayojakāt muktaḥ mucyate, yena vā baddhaḥ saṁsarati, sa mṛtyuḥ ; tasmācca mokṣa upapadyate, yasmāt mṛtyormṛtyurasti ; muktasya ca na gatiḥ kvacit — sarvotsādaḥ nāmamātrāvaśeṣaḥ pradīpanirvāṇavaditi cāvadhṛtam । tatra saṁsaratāṁ mucyamānānāṁ ca kāryakaraṇānāṁ svakāraṇasaṁsarge samāne, muktānāmatyantameva punaranupādānam — saṁsaratāṁ tu punaḥ punarupādānam — yena prayuktānāṁ bhavati, tat karma — ityavadhāritaṁ vicāraṇāpūrvakam ; tatkṣaye ca nāmāvaśeṣeṇa sarvotsādo mokṣaḥ । tacca puṇyapāpākhyaṁ karma, ‘puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena’ (bṛ. u. 3 । 2 । 13) ityavadhāritatvāt ; etatkṛtaḥ saṁsāraḥ । tatra apuṇyena sthāvarajaṅgameṣu svabhāvaduḥkhabahuleṣu narakatiryakpretādiṣu ca duḥkham anubhavati punaḥ punarjāyamānaḥ mriyamāṇaśca ityetat rājavartmavat sarvalokaprasiddham । yastu śāstrīyaḥ puṇyo vai puṇyena karmaṇā bhavati, tatraiva ādaraḥ kriyata iha śrutyā । puṇyameva ca karma sarvapuruṣārthasādhanamiti sarve śrutismṛtivādāḥ । mokṣasyāpi puruṣārthatvāt tatsādhyatā prāptā ; yāvat yāvat puṇyotkarṣaḥ tāvat tāvat phalotkarṣaprāptiḥ ; tasmāt uttamena puṇyotkarṣeṇa mokṣo bhaviṣyatītyaśaṅkā syāt ; sā nivartayitavyā । jñānasahitasya ca prakṛṣṭasya karmaṇa etāvatī gatiḥ, vyākṛtanāmarūpāspadatvāt karmaṇaḥ tatphalasya ca ; na tu akārye nitye avyākṛtadharmiṇi anāmarūpātmake kriyākārakaphalasvabhāvavarjite karmaṇo vyāpāro'sti ; yatra ca vyāpāraḥ sa saṁsāra eva ityasyārthasya pradarśanāya brāhmaṇamārabhyate ॥
yattu kaiściducyate — vidyāsahitaṁ karma nirabhisandhiviṣadadhyādivat kāryāntaramārabhata iti — tanna, anārabhyatvānmokṣasya ; bandhananāśa eva hi mokṣaḥ, na kāryabhūtaḥ ; bandhanaṁ ca avidyetyavocāma ; avidyāyāśca na karmaṇā nāśa upapadyate, dṛṣṭaviṣayatvācca karmasāmarthyasya ; utpattyāptivikārasaṁskārā hi karmasāmarthyasya viṣayāḥ ; utpādayituṁ prāpayituṁ vikartuṁ saṁskartuṁ ca sāmarthyaṁ karmaṇaḥ, na ato vyatiriktaviṣayo'sti karmasāmarthyasya, loke aprasiddhatvāt ; na ca mokṣa eṣāṁ padārthānāmanyatamaḥ ; avidyāmātravyavahita ityavocāma । bāḍham ; bhavatu kevalasyaiva karmaṇa evaṁ svabhāvatā ; vidyāsaṁyuktasya tu nirabhisandheḥ bhavati anyathā svabhāvaḥ ; dṛṣṭaṁ hi anyaśaktitvena nirjñātānāmapi padārthānāṁ viṣadadhyādīnāṁ vidyāmantraśarkarādisaṁyuktānām anyaviṣaye sāmarthyam ; tathā karmaṇo'pyastviti cet — na । pramāṇābhāvāt । tatra hi karmaṇa uktaviṣayavyatirekeṇa viṣayāntare sāmarthyāstitve pramāṇaṁ na pratyakṣaṁ nānumānaṁ nopamānaṁ nārthāpattiḥ na śabdo'sti । nanu phalāntarābhāve codanānyathānupapattiḥ pramāṇamiti ; na hi nityānāṁ karmaṇāṁ viśvajinnyāyena phalaṁ kalpyate ; nāpi śrutaṁ phalamasti ; codyante ca tāni ; pāriśeṣyāt mokṣaḥ teṣāṁ phalamiti gamyate ; anyathā hi puruṣā na pravarteran । nanu viśvajinnyāya eva āyātaḥ, mokṣasya phalasya kalpitatvāt — mokṣe vā anyasminvā phale akalpite puruṣā na pravarteranniti mokṣaḥ phalaṁ kalpyate śrutārthāpattyā, yathā viśvajiti ; nanu evaṁ sati kathamucyate, viśvajinnyāyo na bhavatīti ; phalaṁ ca kalpyate viśvajinnyāyaśca na bhavatīti vipratiṣiddhamabhidhīyate । mokṣaḥ phalameva na bhavatīti cet , na, pratijñāhānāt ; karma kāryāntaraṁ viṣadadhyādivat ārabhata iti hi pratijñātam ; sa cenmokṣaḥ karmaṇaḥ kāryaṁ phalameva na bhavati, sā pratijñā hīyeta । karmakāryatve ca mokṣasya svargādiphalebhyo viśeṣo vaktavyaḥ । atha karmakāryaṁ na bhavati, nityānāṁ karmaṇāṁ phalaṁ mokṣa ityasyā vacanavyakteḥ ko'rtha iti vaktavyam । na ca kāryaphalaśabdabhedamātreṇa viśeṣaḥ śakyaḥ kalpayitum । aphalaṁ ca mokṣaḥ, nityaiśca karmabhiḥ kriyate — nityānāṁ karmaṇāṁ phalaṁ na, kāryam — iti ca eṣo'rthaḥ vipratiṣiddho'bhidhīyate — yathā agniḥ śīta iti । jñānavaditi cet — yathā jñānasya kāryaṁ mokṣaḥ jñānenākriyamāṇo'pyucyate, tadvat karmakāryatvamiti cet — na, ajñānanivartakatvāt jñānasya ; ajñānavyavadhānanivartakatvāt jñānasya mokṣo jñānakāryamityupacaryate । na tu karmaṇā nivartayitavyamajñānam ; na ca ajñānavyatirekeṇa mokṣasya vyavadhānāntaraṁ kalpayituṁ śakyam — nityatvānmokṣasya sādhakasvarūpāvyatirekācca — yatkarmaṇā nivartyeta । ajñānameva nivartayatīti cet , na, vilakṣaṇatvāt — anabhivyaktiḥ ajñānam abhivyaktilakṣaṇena jñānena virudhyate ; karma tu nājñānena virudhyate ; tena jñānavilakṣaṇaṁ karma । yadi jñānābhāvaḥ, yadi saṁśayajñānam , yadi viparītajñānaṁ vā ucyate ajñānamiti, sarvaṁ hi tat jñānenaiva nivartyate ; na tu karmaṇā anyatamenāpi virodhābhāvāt । atha adṛṣṭaṁ karmaṇām ajñānanivartakatvaṁ kalpyamiti cet , na, jñānena ajñānanivṛttau gamyamānāyām adṛṣṭanivṛttikalpanānupapatteḥ ; yathā avaghātena vrīhīṇāṁ tuṣanivṛttau gamyamānāyām agnihotrādinityakarmakāryā adṛṣṭā na kalpyate tuṣanivṛttiḥ, tadvat ajñānanivṛttirapi nityakarmakāryā adṛṣṭā na kalpyate । jñānena viruddhatvaṁ ca asakṛt karmaṇāmavocāma । yat aviruddhaṁ jñānaṁ karmabhiḥ, tat devalokaprāptinimittamityuktam — ‘vidyayā devalokaḥ’ (bṛ. u. 1 । 5 । 16) iti śruteḥ । kiñcānyat kalpye ca phale nityānāṁ karmaṇāṁ śrutānām , yat karmabhirvirudhyate — dravyaguṇakarmaṇāṁ kāryameva na bhavati — kiṁ tat kalpyatām , yasmin karmaṇaḥ sāmarthyameva na dṛṣṭam ? kiṁ vā yasmin dṛṣṭaṁ sāmarthyam , yacca karmaṇāṁ phalamaviruddham , tatkalpyatāmiti । puruṣapravṛttijananāya avaśyaṁ cet karmaphalaṁ kalpayitavyam — karmāviruddhaviṣaya eva śrutārthāpatteḥ kṣīṇatvāt nityo mokṣaḥ phalaṁ kalpayituṁ na śakyaḥ, tadvyavadhānājñānanivṛttirvā, aviruddhatvāt dṛṣṭasāmarthyaviṣayatvācceti pāriśeṣyanyāyāt mokṣa eva kalpayitavya iti cet — sarveṣāṁ hi karmaṇāṁ sarvaṁ phalam ; na ca anyat itarakarmaphalavyatirekeṇa phalaṁ kalpanāyogyamasti ; pariśiṣṭaśca mokṣaḥ ; sa ca iṣṭaḥ vedavidāṁ phalam ; tasmāt sa eva kalpayitavyaḥ iti cet — na, karmaphalavyaktīnām ānantyāt pāriśeṣyanyāyānupapatteḥ ; na hi puruṣecchāviṣayāṇāṁ karmaphalānām etāvattvaṁ nāma kenacit asarvajñenāvadhṛtam , tatsādhanānāṁ vā, puruṣecchānāṁ vā aniyatadeśakālanimittatvāt puruṣecchāviṣayasādhanānāṁ ca puruṣeṣṭaphalaprayuktatvāt ; pratiprāṇi ca icchāvaicitryāt phalānāṁ tatsādhanānāṁ ca ānantyasiddhiḥ ; tadānantyācca aśakyam etāvattvaṁ puruṣairjñātum ; ajñāte ca sādhanaphalaitāvattve kathaṁ mokṣasya pariśeṣasiddhiriti । karmaphalajātipāriśeṣyamiti cet — satyapi icchāviṣayāṇāṁ tatsādhanānāṁ ca ānantye, karmaphalajātitvaṁ nāma sarveṣāṁ tulyam ; mokṣastu akarmaphalatvāt pariśiṣṭaḥ syāt ; tasmāt pariśeṣāt sa eva yuktaḥ kalpayitumiti cet — na ; tasyāpi nityakarmaphalatvābhyupagame karmaphalasamānajātīyatvopapatteḥ pariśeṣānupapattiḥ । tasmāt anyathāpyupapatteḥ kṣīṇā śrutārthāpattiḥ ; utpattyāptivikārasaṁskārāṇāmanyatamamapi nityānāṁ karmaṇāṁ phalamupapadyata iti kṣīṇā śrutārthāpattiḥ caturṇāmanyatama eva mokṣa iti cet — na tāvat utpādyaḥ, nityatvāt ; ata eva avikāryaḥ ; asaṁskāryaśca ata eva — asādhanadravyātmakatvācca — sādhanātmakaṁ hi dravyaṁ saṁskriyate, yathā pātrājyādi prokṣaṇādinā ; na ca saṁskriyamāṇaḥ, saṁskāranirvartyo vā — yūpādivat ; pāriśeṣyāt āpyaḥ syāt ; na āpyo'pi, ātmasvabhāvatvāt ekatvācca । itaraiḥ karmabhirvailakṣaṇyāt nityānāṁ karmaṇām , tatphalenāpi vilakṣaṇena bhavitavyamiti cet , na — karmatvasālakṣaṇyāt salakṣaṇaṁ kasmāt phalaṁ na bhavati itarakarmaphalaiḥ ? nimittavailakṣaṇyāditi cet , na, kṣāmavatyādibhiḥ samānatvāt ; yathā hi — gṛhadāhādau nimitte kṣāmavatyādīṣṭiḥ, yathā — ‘bhinne juhoti, skanne juhoti’ iti — evamādau naimittikeṣu karmasu na mokṣaḥ phalaṁ kalpyate — taiścāviśeṣānnaimittikatvena, jīvanādinimitte ca śravaṇāt , tathā nityānāmapi na mokṣaḥ phalam । ālokasya sarveṣāṁ rūpadarśanasādhanatve, ulūkādayaḥ ālokena rūpaṁ na paśyantīti ulūkādicakṣuṣo vailakṣaṇyāditaralokacakṣurbhiḥ, na rasādiviṣayatvaṁ parikalpyate, rasādiviṣaye sāmarthyasyādṛṣṭatvāt । sudūramapi gatvā yadviṣayaṁ dṛṣṭaṁ sāmarthyaṁ tatraiva kaścidviśeṣaḥ kalpayitavyaḥ । yatpunaruktam , vidyāmantraśarkarādisaṁyuktaviṣadadhyādivat nityāni kāryāntaramārabhanta iti — ārabhyatāṁ viśiṣṭaṁ kāryam , tat iṣṭatvādavirodhaḥ ; nirabhisandheḥ karmaṇo vidyāsaṁyuktasya viśiṣṭakāryāntarārambhe na kaścidvirodhaḥ, devayājyātmayājinoḥ ātmayājino viśeṣaśravaṇāt — ‘devayājinaḥ śreyānātmayājī’ (śata. brā. 11 । 2 । 6 । 13) ityādau ‘yadeva vidyayā karoti’ (chā. u. 1 । 1 । 10) ityādau ca । yastu paramātmadarśanaviṣaye manunoktaḥ ātmayājiśabdaḥ ‘sampaśyannātmayājī’ (manu. 12 । 91) ityatra — samaṁ paśyan ātmayājī bhavatītyarthaḥ । athavā bhūtapūrvagatyā — ātmayājī ātmasaṁskārārthaṁ nityāni karmāṇi karoti — ‘idaṁ me'nenāṅgaṁ saṁskriyate’ (śata. brā. 11 । 2 । 6 । 13) iti śruteḥ ; tathā ‘gārbhairhomaiḥ’ (manu. 2 । 27) ityādiprakaraṇe kāryakaraṇasaṁskārārthatvaṁ nityānāṁ karmaṇāṁ darśayati ; saṁskṛtaśca ya ātmayājī taiḥ karmabhiḥ samaṁ draṣṭuṁ samartho bhavati, tasya iha janmāntare vā samam ātmadarśanamutpadyate ; samaṁ paśyan svārājyamadhigacchatītyeṣo'rthaḥ ; ātmayājiśabdastu bhūtapūrvagatyā prayujyate jñānayuktānāṁ nityānāṁ karmaṇāṁ jñānotpattisādhanatvapradarśanārtham । kiñcānyat — ‘brahmāviśvasṛjo dharmo mahānavyaktameva ca । uttamāṁ sāttvikīmetāṁ gatimāhurmanīṣiṇaḥ’ (manu. 12 । 50) iti ca devasārṣṭivyatirekeṇa bhūtāpyayaṁ darśayati — ‘bhūtānyapyeti pañca vai’ (manu. 12 । 90) ‘bhūtānyatyeti’ iti pāṭhaṁ ye kurvanti, teṣāṁ vedaviṣaye paricchinnabuddhitvādadoṣaḥ ; na ca arthavādatvam — adhyāyasya brahmāntakarmavipākārthasya tadvyatiriktātmajñānārthasya ca karmakāṇḍopaniṣadbhyāṁ tulyārthatvadarśanāt , vihitākaraṇapratiṣiddhakarmaṇāṁ ca sthāvaraśvasūkarādiphaladarśanāt , vāntāśyādipretadarśanācca । na ca śrutismṛtivihitapratiṣiddhavyatirekeṇa vihitāni vā pratiṣiddhāni vā karmāṇi kenacidavagantuṁ śakyante, yeṣām akaraṇādanuṣṭhānācca pretaśvasūkarasthāvarādīni karmaphalāni pratyakṣānumānābhyāmupalabhyante ; na ca eṣām karmaphalatvaṁ kenacidabhyupagamyate । tasmāt vihitākaraṇapratiṣiddhasevānāṁ yathā ete karmavipākāḥ pretatiryaksthāvarādayaḥ, tathā utkṛṣṭeṣvapi brahmānteṣu karmavipākatvaṁ veditavyam ; tasmāt ‘sa ātmano vapāmudakhidat’ (tai. saṁ. 2 । 1 । 1 । 4) ‘so'rodīt’ (tai. saṁ. 1 । 5 । 1 । 1) ityādivat na abhūtārthavādatvam । tatrāpi abhūtārthavādatvaṁ mā bhūditi cet — bhavatvevam ; na ca etāvatā asya nyāyasya bādho bhavati ; na ca asmatpakṣo vā duṣyati । na ca ‘brahmā viśvasṛjaḥ’ ityādīnāṁ kāmyakarmaphalatvaṁ śakyaṁ vaktum , teṣāṁ devasārṣṭitāyāḥ phalasyoktatvāt । tasmāt sābhisandhīnāṁ nityānāṁ karmaṇāṁ sarvamedhāśvamedhādīnāṁ ca brahmatvādīni phalāni ; yeṣāṁ punaḥ nityāni nirabhisandhīni ātmasaṁskārārthāni, teṣāṁ jñānotpattyarthāni tāni, ‘brāhmīyaṁ kriyate tanuḥ’ (manu. 2 । 28) iti smaraṇāt ; teṣām ārādupakāratvāt mokṣasādhanānyapi karmāṇi bhavantīti na virudhyate ; yathā cāyamarthaḥ, ṣaṣṭhe janakākhyāyikāsamāptau vakṣyāmaḥ । yattu viṣadadhyādivadityuktam , tatra pratyakṣānumānaviṣayatvādavirodhaḥ ; yastu atyantaśabdagamyo'rthaḥ, tatra vākyasyābhāve tadarthapratipādakasya na śakyaṁ kalpayituṁ viṣadadhyādisādharmyam । na ca pramāṇāntaraviruddhārthaviṣaye śruteḥ prāmāṇyaṁ kalpyate, yathā — śīto'gniḥ kledayatīti ; śrute tu tādarthye vākyasya, pramāṇāntarasya ābhāsatvam — yathā ‘khadyoto'gniḥ’ iti ‘talamalinamantarikṣam’ iti bālānāṁ yatpratyakṣamapi, tadviṣayapramāṇāntarasya yathārthatve niścite, niścitārthamapi bālapratyakṣam ābhāsī bhavati ; tasmāt vedaprāmāṇyasyāvyabhicārāt tādarthye sati vākyasya tathātvaṁ syāt , na tu puruṣamatikauśalam ; na hi puruṣamatikauśalāt savitā rūpaṁ na prakāśayati ; tathā vedavākyānyapi na anyārthāni bhavanti । tasmāt na mokṣārthāni karmāṇīti siddham । ataḥ karmaphalānāṁ saṁsāratvapradarśanāyaiva brāhmaṇamārabhyate ॥
atha hainaṁ bhujyurlāhyāyaniḥ papraccha yājñavalkyeti hovāca । madreṣu carakāḥ paryavrajāma te patañjalasya kāpyasya gṛhānaima tasyāsīdduhitā gandharvagṛhītā tamapṛcchāma ko'sīti so'bravītsudhanvāṅgirasa iti taṁ yadā lokānāmantānapṛcchāmāthainamabrūma kva pārikṣitā abhavanniti kva pārikṣitā abhavansa tvā pṛcchāmi yājñavalkya kva pārikṣitā abhavanniti ॥ 1 ॥
atha anantaram uparate jāratkārave, bhujyuriti nāmataḥ, lahyasyāpatyaṁ lāhyaḥ tadapatyaṁ lāhyāyaniḥ, prapaccha ; yājñavalkyeti hovāca । ādāvuktam aśvamedhadarśanam ; samaṣṭivyaṣṭiphalaścāśvamedhakratuḥ, jñānasamuccito vā kevalajñānasampādito vā, sarvakarmaṇāṁ parā kāṣṭhā ; bhrūṇahatyāśvamedhābhyāṁ na paraṁ puṇyapāpayoriti hi smaranti ; tena hi samaṣṭiṁ vyaṣṭīśca prāpnoti ; tatra vyaṣṭayo nirjñātā antaraṇḍaviṣayā aśvamedhayāgaphalabhūtāḥ ; ‘mṛtyurasyātmā bhavatyetāsāṁ devatānāmeko bhavati’ (bṛ. u. 1 । 2 । 7) ityuktam ; mṛtyuśca aśanāyālakṣaṇo buddhyātmā samaṣṭiḥ prathamajaḥ vāyuḥ sūtraṁ satyaṁ hiraṇyagarbhaḥ ; tasya vyākṛto viṣayaḥ — yadātmakaṁ sarvaṁ dvaitakatvam , yaḥ sarvabhūtāntarātmā liṅgam amūrtarasaḥ yadāśritāni sarvabhūtakarmāṇi, yaḥ karmaṇāṁ karmasambaddhānāṁ ca vijñānānāṁ parā gatiḥ paraṁ phalam । tasya kiyān gocaraḥ kiyatī vyāptiḥ sarvataḥ parimaṇḍalībhūtā, sā vaktavyā ; tasyām uktāyām , sarvaḥ saṁsāro bandhagocara ukto bhavati ; tasya ca samaṣṭivyaṣṭyātmadarśanasya alaukikatvapradarśanārtham ākhyāyikāmātmano vṛttāṁ prakurute ; tena ca prativādibuddhiṁ vyāmohayiṣyāmīti manyate ॥
madreṣu — madrā nāma janapadāḥ teṣu, carakāḥ — adhyayanārthaṁ vratacaraṇāccarakāḥ adhvaryavo vā, paryavrajāma paryaṭitavantaḥ ; te patañjalasya — te vayaṁ paryaṭantaḥ, patañjalasya nāmataḥ, kāpyasya kapigotrasya, gṛhān aima gatavantaḥ ; tasyāsīdduhitā gandharvagṛhītā — gandharveṇa amānuṣeṇa sattvena kenacit āviṣṭā ; gandharvo vā dhiṣṇyo'gniḥ ṛtvik devatā viśiṣṭavijñānatvāt avasīyate ; na hi sattvamātrasya īdṛśaṁ vijñānamupapadyate । taṁ sarve vayaṁ parivāritāḥ santaḥ apṛcchāma — ko'sīti — kastvamasi kinnāmā kiṁsatattvaḥ । so'bravīdgandharvaḥ — sudhanvā nāmataḥ, āṅgiraso gotrataḥ । taṁ yadā yasminkāle lokānām antān paryavasānāni apṛcchāma, atha enaṁ gandharvam abrūma — bhuvanakośaparimāṇajñānāya pravṛtteṣu sarveṣu ātmānaṁ ślāghayantaḥ pṛṣṭavanto vayam ; katham ? kva pārikṣitā abhavanniti । sa ca gandharvaḥ sarvamasmabhyamabravīt । tena divyebhyo mayā labdhaṁ jñānam ; tat tava nāsti ; ato nigṛhīto'si’ — ityabhiprāyaḥ । so'haṁ vidyāsampanno labdhāgamo gandharvāt tvā tvām pṛcchāmi yājñavalkya — kva pārikṣitā abhavan — tat tvaṁ kiṁ jānāsi ? he yājñavalkya, kathaya, pṛcchāmi — kva pārikṣitā abhavanniti ॥
sa hovācovāca vai so'gacchanvai te tadyatrāśvamedhayājino gacchantīti kva nvaśvamedhayājino gacchantīti dvātriṁśataṁ vai devarathāhnyānyayaṁ lokastaṁ samantaṁ pṛthivī dvistāvatparyeti tāṁ samantaṁ pṛthivīṁ dvistāvatsamudraḥ paryeti tadyāvatī kṣurasya dhārā yāvadvā pakṣikāyāḥ patraṁ tāvānantareṇākāśastānindraḥ suparṇo bhūtvā vāyave prāyacchattānvāyurātmani dhitvā tatrāgamayadyatrāśvamedhayājino'bhavannityevamiva vai sa vāyumeva praśaśaṁsa tasmādvāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṁ jayati ya evaṁ veda tato ha bhujyurlāhyāyanirupararāma ॥ 2 ॥
sa hovāca yājñavalkyaḥ ; uvāca vai saḥ — vai - śabdaḥ smaraṇārthaḥ — uvāca vai sa gandharvaḥ tubhyam । agacchanvai te pārikṣitāḥ, tat tatra ; kva ? yatra yasmin aśvamedhayājino gacchanti — iti nirṇīte praśna āha — kva nu kasmin aśvamedhayājino gacchantīti । teṣāṁ gativivakṣayā bhuvanakośāparimāṇamāha — dvātriṁśataṁ vai, dve adhike triṁśat , dvātriṁśataṁ vai, devarathāhnyāni — deva ādityaḥ tasya ratho devarathaḥ tasya rathasya gatyā ahnā yāvatparicchidyate deśaparimāṇaṁ tat devarathāhnyam , taddvātriṁśadguṇitaṁ devarathāhnyāni, tāvatparimāṇo'yaṁ lokaḥ lokālokagiriṇā parikṣiptaḥ — yatra vairājaṁ śarīram , yatra ca karmaphalopabhogaḥ prāṇinām , sa eṣa lokaḥ ; etāvān lokaḥ, ataḥ param alokaḥ, taṁ lokaṁ samantaṁ samantataḥ, lokavistārāt dviguṇaparimāṇavistāreṇa parimāṇena, taṁ lokaṁ parikṣiptā paryeti pṛthivī ; tāṁ pṛthivīṁ tathaiva samantam , dvistāvat — dviguṇena parimāṇena samudraḥ paryeti, yaṁ ghanodamācakṣate paurāṇikāḥ । tatra aṇḍakapālayorvivaraparimāṇamucyate, yena vivareṇa mārgeṇa bahirnirgacchanto vyāpnuvanti aśvamedhayājinaḥ ; tatra yāvatī yāvatparimāṇā kṣurasya dhārā agram , yāvadvā saukṣmyeṇa yuktaṁ makṣikāyāḥ patram , tāvān tāvatparimāṇaḥ, antareṇa madhye'ṇḍakapālayoḥ, ākāśaḥ chidram , tena ākāśenetyetat ; tān pārikṣitānaśvamedhayājinaḥ prāptān indraḥ parameśvaraḥ — yo'śvamedhe'gniścitaḥ, suparṇaḥ — yadviṣayaṁ darśanamuktam ‘tasya prācī dikśiraḥ’ (bṛ. u. 1 । 2 । 4) ityādinā — suparṇaḥ pakṣī bhūtvā, pakṣapucchātmakaḥ suparṇo bhūtvā, vāyave prāyacchat — mūrtatvānnāstyātmano gatistatreti । tān pārikṣitān vāyuḥ ātmani dhitvā sthāpayitvā svātmabhūtānkṛtvā tatra tasmin agamayat ; kva ? yatra pūrve atikrāntāḥ pārikṣitā aśvamedhayājino'bhavanniti । evamiva vai — evameva sa gandharvaḥ vāyumeva praśaśaṁsa pārikṣitānāṁ gatim । samāptā ākhyāyikā ; ākhyāyikānirvṛttaṁ tu artham ākhyāyikāto'pasṛtya svena śrutirūpeṇaiva ācaṣṭe'smabhyam । yasmāt vāyuḥ sthāvarajaṅgamānāṁ bhūtānāmantarātmā, bahiśca sa eva, tasmāt adhyātmādhibhūtādhidaivabhāvena vividhā yā aṣṭiḥ vyāptiḥ sa vāyureva ; tathā samaṣṭiḥ kevalena sūtrātmanā vāyureva । evaṁ vāyumātmānaṁ samaṣṭivyaṣṭirūpātmakatvena upagacchati yaḥ — evaṁ veda, tasya kiṁ phalamityāha — apa punarmṛtyuṁ jayati, sakṛnmṛtvā punarna mriyate । tata ātmanaḥ praśnanirṇayāt bhujyurlāhyāyanirupararāma ॥
iti tṛtīyādhyāyasya tṛtīyaṁ brāhmaṇam ॥
atha hainamuṣastaścākrāyaṇaḥ papraccha । puṇyapāpaprayuktairgrahātigrahairgṛhītaḥ punaḥ punaḥ grahātigrahān tyajan upādadat saṁsaratītyuktam ; puṇyasya ca para utkarṣo vyākhyātaḥ vyākṛtaviṣayaḥ samaṣṭivyaṣṭirūpaḥ dvaitaikatvātmaprāptiḥ । yastu grahātigrahairgrastaḥ saṁsarati, saḥ asti vā, na asti ; astitve ca kiṁlakṣaṇaḥ — iti ātmana eva vivekādhigamāya uṣastapraśna ārabhyate । tasya ca nirupādhisvarūpasya kriyākārakavinirmuktasvabhāvasya adhigamāt yathoktādbandhanāt vimucyate saprayojakāt ākhyāyikasambandhastu prasiddhaḥ ॥
atha hainamuṣastaścākrāyaṇaḥ papraccha yājñavalkyeti hovāca yatsākṣādaparokṣādbrahma ya ātmā sarvāntarastaṁ me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ katamo yājñavalkya sarvāntaro yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaro yo'pānenāpānīti sa ta ātmā sarvāntaro yo vyānena vyānīti sa ta ātmā sarvāntaro ya udānenodāniti sa ta ātmā sarvāntara eṣa ta ātmā sarvāntaraḥ ॥ 1 ॥
atha ha enaṁ prakṛtaṁ yājñavalkyam , uṣasto nāmataḥ, cakrasyāpatyaṁ cākrāyaṇaḥ, papraccha । yat brahma sākṣāt avyavahitaṁ kenacit draṣṭuḥ aparokṣāt — agauṇam — na śrotrabrahmādivat — kiṁ tat ? ya ātmā — ātmaśabdena pratyagātmocyate, tatra ātmaśabdasya prasiddhatvāt ; sarvasyābhyantaraḥ sarvāntaraḥ ; yadyaḥśabdābhyāṁ prasiddha ātmā brahmeti — tam ātmānam , me mahyam , vyācakṣveti — vispaṣṭaṁ śṛṅge gṛhītvā yathā gāṁ darśayati tathā ācakṣva, so'yamityevaṁ kathayasvetyarthaḥ । evamuktaḥ pratyāha yājñavalkyaḥ — eṣaḥ te tava ātmā sarvāntaraḥ sarvasyābhyantaraḥ ; sarvaviśeṣaṇopalakṣaṇārthaṁ sarvāntaragrahaṇam ; yat sākṣāt avyavahitam aparokṣāt agauṇam brahma bṛhattamam ātmā sarvasya sarvasyābhyantaraḥ, etairguṇaiḥ samastairyuktaḥ eṣaḥ, ko'sau tavātmā ? yo'yaṁ kāryakaraṇasaṅghātaḥ tava saḥ yenātmanā ātmavān sa eṣa tava ātmā — tava kāryakaraṇasaṅghātasyetyarthaḥ । tatra piṇḍaḥ, tasyābhyantare liṅgātmā karaṇasaṅghātaḥ, tṛtīyo yaśca sandihyamānaḥ — teṣu katamo mama ātmā sarvāntaraḥ tvayā vivakṣita ityukte itara āha — yaḥ prāṇena mukhanāsikāsañcāriṇā prāṇiti prāṇaceṣṭāṁ karoti, yena prāṇaḥ praṇīyata ityarthaḥ — saḥ te tava kāryakaraṇasaṅghātasya ātmā vijñānamayaḥ ; samānamanyat ; yo'pānenāpānīti yo vyānena vyānītīti — chāndasaṁ dairghyam । sarvāḥ kāryakaraṇasaṅghātagatāḥ prāṇanādiceṣṭā dāruyantrasyeva yena kriyante — na hi cetanāvadanadhiṣṭhitasya dāruyantrasyeva prāṇanādiceṣṭā vidyante ; tasmāt vijñānamayenādhiṣṭhitaṁ vilakṣaṇena dāruyantravat prāṇanādiceṣṭāṁ pratipadyate — tasmāt so'sti kāryakaraṇasaṅghātavilakṣaṇaḥ, yaśceṣṭayati ॥
sa hovācoṣastaścākrāyaṇo yathā vibrūyādasau gaurasāvaśva ityevamevaitadvyapadiṣṭaṁ bhavati yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṁ me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ katamo yājñavalkya sarvāntaraḥ । na dṛṣṭerdraṣṭāraṁ paśyerna śruteḥ śrotāraṁ śṛṇuyā na matermantāraṁ manvīthā na vijñātervijñātāraṁ vijānīyāḥ । eṣa ta ātmā sarvāntaro'to'nyadārtaṁ tato hoṣastaścākrāyaṇa upararāma ॥ 2 ॥
sa hovācoṣastaścākrāyaṇaḥ ; yathā kaścit anyathā pratijñāya pūrvam , punarvipratipanno brūyādanyathā — asau gauḥ asāvaśvaḥ yaścalati dhāvatīti vā, pūrvaṁ pratyakṣaṁ darśayāmīti pratijñāya, paścāt calanādiliṅgairvyapadiśati — evameva etadbrahma prāṇanādiliṅgairvyapadiṣṭaṁ bhavati tvayā ; kiṁ bahunā ? tyaktvā gotṛṣṇānimittaṁ vyājam , yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ, taṁ me vyācakṣveti । itara āha — yathā mayā prathamaṁ pratijñātaḥ tava ātmā — evaṅlakṣaṇa iti — tāṁ pratijñāmanuvarta eva ; tat tathaiva, yathoktaṁ mayā । yatpunaruktam , tamātmānaṁ ghaṭādivat viṣayīkurviti — tat aśakyatvānna kriyate । kasmātpunaḥ tadaśakyamityāha — vastusvābhāvyāt ; kiṁ punaḥ tat vastusvābhāvyam ? dṛṣṭyādidraṣṭṛtvam ; dṛṣṭerdraṣṭā hyātmā ; dṛṣṭiriti dvividhā bhavati — laukikī pāramārthikī ceti ; tatra laukikī cakṣuḥsaṁyuktāntaḥkaraṇavṛttiḥ ; sā kriyata iti jāyate vinaśyati ca ; yā tu ātmano dṛṣṭiḥ agnyuṣṇaprakāśādivat , sā ca draṣṭuḥ svarūpatvāt , na jāyate na vinaśyati ca ; sā kriyamāṇayā upādhibhūtayā saṁsṛṣṭeveti, vyapadiśyate — draṣṭeti, bhedavacca — draṣṭā dṛṣṭiriti ca ; yāsau laukikī dṛṣṭiḥ cakṣurdvārā rūpoparaktā jāyamānaiva nityayā ātmadṛṣṭyā saṁsṛṣṭeva, tatpraticchāyā — tayā vyāptaiva jāyate, tathā vinaśyati ca ; tena upacaryate draṣṭā sadā paśyannapi — paśyati na paśyati ceti ; na tu punaḥ draṣṭurdṛṣṭeḥ kadācidapyanyathātvam ; tathā ca vakṣyati ṣaṣṭhe — ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7), ‘na hi draṣṭurdṛṣṭerviparilopo vidyate’ (bṛ. u. 4 । 3 । 23) iti ca । tamimamarthamāha — laukikyā dṛṣṭeḥ karmabhūtāyāḥ, draṣṭāraṁ svakīyayā nityayā dṛṣṭyā vyāptāram , na paśyeḥ ; yāsau laukikī dṛṣṭiḥ karmabhūtā, sā rūpoparaktā rūpābhivyañjikā na ātmānaṁ svātmano vyāptāraṁ pratyañcaṁ vyāpnoti ; tasmāt taṁ pratyagātmānaṁ dṛṣṭerdraṣṭāraṁ na paśyeḥ । tathā śruteḥ śrotāraṁ na śṛṇuyāḥ । tathā mateḥ manovṛtteḥ kevalāyā vyāptāraṁ na manvīthāḥ । tathā vijñāteḥ kevalāyā buddhivṛtteḥ vyāptāraṁ na vijānīyāḥ । eṣa vastunaḥ svabhāvaḥ ; ataḥ naiva darśayituṁ śakyate gavādivat ॥
‘na dṛṣṭerdraṣṭāram’ ityatra akṣarāṇi anyathā vyācakṣate kecit — na dṛṣṭerdraṣṭāram dṛṣṭeḥ kartāram dṛṣṭibhedamakṛtvā dṛṣṭimātrasya kartāram , na paśyeriti ; dṛṣṭeriti karmaṇi ṣaṣṭhī ; sā dṛṣṭiḥ kriyamāṇā ghaṭavat karma bhavati ; draṣṭāramiti tṛjantena draṣṭurdṛṣṭikartṛtvamācaṣṭe ; tena asau dṛṣṭerdraṣṭā dṛṣṭeḥ karteti vyākhyātṝṇāmabhiprāyaḥ । tatra dṛṣṭeriti ṣaṣṭhyantena dṛṣṭigrahaṇaṁ nirarthakamiti doṣaṁ na paśyanti ; paśyatāṁ vā punaruktam asāraḥ pramādapāṭha iti vā na ādaraḥ ; kathaṁ punarādhikyam ? tṛjantenaiva dṛṣṭikartṛtvasya siddhatvāt dṛṣṭeriti nirarthakam ; tadā ‘draṣṭāraṁ na paśyeḥ’ ityetāvadeva vaktavyam ; yasmāddhātoḥ paraḥ tṛc śrūyate, taddhātvarthakartari hi tṛc smaryate ; ‘gantāraṁ bhettāraṁ vā nayati’ ityetāvāneva hi śabdaḥ prayujyate ; na tu ‘gatergantāraṁ bhiderbhettāram’ iti asati arthaviśeṣe prayoktavyaḥ ; na ca arthavādatvena hātavyaṁ satyāṁ gatau ; na ca pramādapāṭhaḥ, sarveṣāmavigānāt ; tasmāt vyākhyātṝṇāmeva buddhidaurbalyam , nādhyetṛpramādaḥ । yathā tu asmābhirvyākhyātam — laukikadṛṣṭervivicya nityadṛṣṭiviśiṣṭa ātmā pradarśayitavyaḥ — tathā kartṛkarmaviśeṣaṇatvena dṛṣṭiśabdasya dviḥ prayoga upapadyate ātmasvarūpanirdhāraṇāya ; ‘na hi draṣṭurdṛṣṭeḥ’ iti ca pradeśāntaravākyena ekavākyatopapannā bhavati ; tathā ca ‘cakṣūṁṣi paśyati’ (ke. u. 1 । 7) ‘śrotramidaṁ śrutam’ (ke. u. 1 । 8) iti śrutyantareṇa ekavākyatā upapannā । nyāyācca — evameva hi ātmano nityatvamupapadyate vikriyābhāve ; vikriyāvacca nityamiti ca vipratiṣiddham । ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) ‘na hi draṣṭurdṛṣṭerviparilopo vidyate’ (bṛ. u. 4 । 3 । 23) ‘eṣa nityo mahimā brāhmaṇasya’ (bṛ. u. 4 । 4 । 23) iti ca śrutyakṣarāṇi anyathā na gacchanti । nanu draṣṭā śrotā mantā vijñātā ityevamādīnyakṣarāṇi ātmano'vikriyatve na gacchantīti — na, yathāprāptalaukikavākyānuvāditvāt teṣām ; na ātmatattvanirdhāraṇārthāni tāni ; ‘na dṛṣṭerdraṣṭāram’ ityevamādīnām anyārthāsambhavāt yathoktārthaparatvamavagamyate । tasmāt anavabodhādeva hi viśeṣaṇaṁ parityaktaṁ dṛṣṭeriti । eṣaḥ te tava ātmā sarvairuktairviśeṣaṇairviśiṣṭaḥ ; ataḥ etasmādātmanaḥ anyadārtam — kāryaṁ vā śarīram , karaṇātmakaṁ vā liṅgam ; etadeva ekam anārtam avināśi kūṭastham । tato ha uṣastaścākrāyaṇa upararāma ॥
iti tṛtīyādhyāyasya caturthaṁ brāhmaṇam ॥
bandhanaṁ saprayojakamuktam । yaśca baddhaḥ, tasyāpi astitvamadhigatam , vyatiriktatvaṁ ca । tasya idānīṁ bandhamokṣasādhanaṁ sasannyāsamātmajñānaṁ vaktavyamiti kaholapraśna ārabhyate —
atha hainaṁ kaholaḥ kauṣītakeyaḥ papraccha yājñavalkyeti hovāca yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṁ me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ । katamo yājñavalkya sarvāntaro yo'śanāyāpipāse śokaṁ mohaṁ jarāṁ mṛtyumatyeti । etaṁ vai tamātmānaṁ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṁ caranti yā hyeva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇobhe hyete eṣaṇe eva bhavataḥ । tasmādbrāhmaṇaḥ pāṇḍityaṁ nirvidya bālyena tiṣṭhāset । bālyaṁ ca pāṇḍityaṁ ca nirvidyātha muniramaunaṁ ca maunaṁ ca nirvidyātha brāhmaṇaḥ sa brāhmaṇaḥ kena syādyena syāttenedṛśa evāto'nyadārtaṁ tato ha kaholaḥ kauṣītakeya upararāma ॥ 1 ॥
atha ha enaṁ kaholo nāmataḥ, kuṣītakasyāpatyaṁ kauṣītakeyaḥ, papraccha ; yājñavalkyeti hovāceti, pūrvavat — yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ taṁ me vyācakṣveti — yaṁ viditvā bandhanātpramucyate । yājñavalkya āha — eṣa te tava ātmā ॥
kim uṣastakaholābhyām eka ātmā pṛṣṭaḥ, kiṁ vā bhinnāvātmānau tulyalakṣaṇāviti । bhinnāviti yuktam , praśnayorapunaruktatvopapatteḥ ; yadi hi eka ātmā uṣastakaholapraśnayorvivakṣitaḥ, tatra ekenaiva praśnena adhigatatvāt tadviṣayo dvitīyaḥ praśno'narthakaḥ syāt ; na ca arthavādarūpatvaṁ vākyasya ; tasmāt bhinnāvetāvātmānau kṣetrajñaparamātmākhyāviti kecidvyācakṣate । tanna, ‘te’ iti pratijñānāt ; ‘eṣa ta ātmā’ iti hi prativacane pratijñātam ; na ca ekasya kāryakaraṇasaṅghātasya dvāvātmānau upapadyete ; eko hi kāryakaraṇasaṅghātaḥ ekena ātmanā ātmavān ; na ca uṣastasyānyaḥ kaholasyānyaḥ jātito bhinna ātmā bhavati, dvayoḥ agauṇatvātmatvasarvāntaratvānupapatteḥ ; yadi ekamagauṇaṁ brahma dvayoḥ itareṇa avaśyaṁ gauṇena bhavitavyam ; tathā ātmatvaṁ sarvāntaratvaṁ ca — viruddhatvātpadārthānām ; yadi ekaṁ sarvāntaraṁ brahma ātmā mukhyaḥ, itareṇa asarvāntareṇa anātmanā amukhyena avaśyaṁ bhavitavyam ; tasmāt ekasyaiva dviḥ śravaṇaṁ viśeṣavivakṣayā । yattu pūrvoktena samānaṁ dvitīye praśnāntara uktam , tāvanmātraṁ pūrvasyaivānuvādaḥ — tasyaiva anuktaḥ kaścidviśeṣaḥ vaktavya iti । kaḥ punarasau viśeṣa ityucyate — pūrvasminpraśne — asti vyatirikta ātmā yasyāyaṁ saprayojako bandha ukta iti dvitīye tu — tasyaiva ātmanaḥ aśanāyādisaṁsāradharmātītatvaṁ viśeṣa ucyate — yadviśeṣaparijñānāt sannyāsasahitāt pūrvoktādbandhanāt vimucyate । tasmāt praśnaprativacanayoḥ ‘eṣa ta ātmā’ ityevamantayoḥ tulyārthataiva । nanu katham ekasyaiva ātmanaḥ aśanāyādyatītatvaṁ tadvattvaṁ ceti viruddhadharmasamavāyitvamiti — na, parihṛtatvāt ; nāmarūpavikārakāryakaraṇalakṣaṇasaṅghātopādhibhedasamparkajanitabhrāntimātraṁ hi saṁsāritvamityasakṛdavocāma, viruddhaśrutivyākhyānaprasaṅgena ca ; yathā rajjuśuktikāgaganādayaḥ sarparajatamalinā bhavanti parādhyāropitadharmaviśiṣṭāḥ, svataḥ kevalā eva rajjuśuktikāgaganādayaḥ — na ca evaṁ viruddhadharmasamavāyitve padārthānāṁ kaścana virodhaḥ । nāmarūpopādhyastitve ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ‘neha nānāsti kiñcana’ (bṛ. u. 4 । 4 । 19) iti śrutayo virudhyeranniti cet — na, salilaphenadṛṣṭāntena parihṛtatvāt mṛdādidṛṣṭāntaiśca ; yadā tu paramārthadṛṣṭyā paramātmatattvāt śrutyanusāribhiḥ anyatvena nirūpyamāṇe nāmarūpe mṛdādivikāravat vastvantare tattvato na staḥ — salilaphenaghaṭādivikāravadeva, tadā tat apekṣya ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ‘neha nānāsti kiñcana’ (bṛ. u. 4 । 4 । 19) ityādiparamārthadarśanagocaratvaṁ pratipadyate ; rūpavadeva svena rūpeṇa vartamānaṁ kenacidaspṛṣṭasvabhāvamapi sat nāmarūpakṛtakāryakaraṇopādhibhyo vivekena nāvadhāryate, nāmarūpopādhidṛṣṭireva ca bhavati svābhāvikī, tadā sarvo'yaṁ vastvantarāstitvavyavahāraḥ । asti cāyaṁ bhedakṛto mithyāvyavahāraḥ, yeṣāṁ brahmatattvādanyatvena vastu vidyate, yeṣāṁ ca nāsti ; paramārthavādibhistu śrutyanusāreṇa nirūpyamāṇe vastuni — kiṁ tattvato'sti vastu kiṁ vā nāstīti, brahmaikamevādvitīyaṁ sarvasaṁvyavahāraśūnyamiti nirdhāryate ; tena na kaścidvirodhaḥ । na hi paramārthāvadhāraṇaniṣṭhāyāṁ vastvantarāstitvaṁ pratipadyāmahe — ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) ‘anantaramabāhyam’ (bṛ. u. 2 । 5 । 19), (bṛ. u. 3 । 8 । 8) iti śruteḥ ; na ca nāmarūpavyavahārakāle tu avivekināṁ kriyākārakaphalādisaṁvyavahāro nāstīti pratiṣidhyate । tasmāt jñānājñāne apekṣya sarvaḥ saṁvyavahāraḥ śāstrīyo laukikaśca ; ato na kācana virodhaśaṅkā । sarvavādināmapyaparihāryaḥ paramārthasaṁvyavahārakṛto vyavahāraḥ ॥
tatra paramārthātmasvarūpamapekṣya praśnaḥ punaḥ — katamo yājñavalkya sarvāntara iti । pratyāha itaraḥ — yo'śanāyāpipāse, aśitumicchā aśanāyā, pātumicchā pipāsā ; te aśanāyāpipāse yo'tyetīti vakṣyamāṇena sambandhaḥ । avivekibhiḥ talamalavadiva gaganaṁ gamyamānameva talamale atyeti — paramārthataḥ — tābhyāmasaṁsṛṣṭasvabhāvatvāt — tathā mūḍhaiḥ aśanāyāpipāsādimadbrahma gamyamānamapi — kṣudhito'haṁ pipāsito'hamiti, te atyetyeva — paramārthataḥ — tābhyāmasaṁsṛṣṭasvabhāvatvāt ; ‘na lipyate lokaduḥkhena bāhyaḥ’ (ka. u. 2 । 2 । 11) iti śruteḥ — avidvallokādhyāropitaduḥkhenetyarthaḥ । prāṇaikadharmatvāt samāsakaraṇamaśanāyāpipāsayoḥ । śokaṁ moham — śoka iti kāmaḥ ; iṣṭaṁ vastu uddiśya cintayato yat aramaṇam , tat tṛṣṇābhibhūtasya kāmabījam ; tena hi kāmo dīpyate ; mohastu viparītapratyayaprabhavo'vivekaḥ bhramaḥ ; sa ca avidyā sarvasyānarthasya prasavabījam ; bhinnakāryatvāttayoḥ śokamohayoḥ asamāsakaraṇam । tau mano'dhikaraṇau ; tathā śarīrādhikaraṇau jarāṁ mṛtyuṁ ca atyeti ; jareti kāryakaraṇasaṅghātavipariṇāmaḥ valīpalitādiliṅgaḥ ; mṛtyuriti tadvicchedaḥ vipariṇāmāvasānaḥ ; tau jarāmṛtyū śarīrādhikaraṇau atyeti । ye te aśanāyādayaḥ prāṇamanaḥśarīrādhikaraṇāḥ prāṇiṣu anavarataṁ vartamānāḥ ahorātrādivat samudrormivacca prāṇiṣu saṁsāra ityucyante ; yo'sau dṛṣṭerdraṣṭetyādilakṣaṇaḥ sākṣādavyavahitaḥ aparokṣādagauṇaḥ sarvāntara ātmā brahmādistambaparyantānāṁ bhūtānām aśanāyāpipāsādibhiḥ saṁsāradharmaiḥ sadā na spṛśyate — ākāśa iva ghanādimalaiḥ — tam etaṁ vai ātmānaṁ svaṁ tattvam , viditvā jñātvā — ayamahamasmi paraṁ brahma sadā sarvasaṁsāravinirmuktaṁ nityatṛptamiti, brāhmaṇāḥ — brāhmaṇānāmevādhikāro vyutthāne, ato brāhmaṇagrahaṇam — vyutthāya vaiparītyenotthānaṁ kṛtvā ; kuta ityāha — putraiṣaṇāyāḥ putrārthaiṣaṇā putraiṣaṇā — putreṇemaṁ lokaṁ jayeyamiti lokajayasādhanaṁ putraṁ prati icchā eṣaṇā dārasaṅgrahaḥ ; dārasaṅgrahamakṛtvetyarthaḥ ; vittaiṣaṇāyāśca — karmasādhanasya gavāderupādānam — anena karmakṛtvā pitṛlokaṁ jeṣyāmīti, vidyāsaṁyuktena vā devalokam , kevalayā vā hiraṇyagarbhavidyayā daivena vittena devalokam । daivādvittāt vyutthānameva nāstīti kecit , yasmāt tadbalena hi kila vyutthānamiti — tadasat , ‘etāvānvai kāmaḥ’ (bṛ. u. 1 । 4 । 17) iti paṭhitatvāt eṣaṇāmadhye daivasya vittasya ; hiraṇyagarbhādidevatāviṣayaiva vidyā vittamityucyate, devalokahetutvāt ; nahi nirupādhikaprajñānaghanaviṣayā brahmavidyā devalokaprāptihetuḥ, ‘tasmāttatsarvamabhavat’ (bṛ. u. 1 । 4 । 10) ‘ātmā hyeṣāṁ sa bhavati’ (bṛ. u. 1 । 4 । 1) iti śruteḥ ; tadbalena hi vyutthānam , ‘etaṁ vai tamātmānaṁ viditvā’ (bṛ. u. 3 । 5 । 1) iti viśeṣavacanāt । tasmāt tribhyo'pyetebhyaḥ anātmalokaprāptisādhanebhyaḥ eṣaṇāviṣayebhyo vyutthāya — eṣaṇā kāmaḥ, ‘etāvānvai kāmaḥ’ (bṛ. u. 1 । 4 । 17) iti śruteḥ — etasmin vividhe anātmalokaprāptisādhane tṛṣṇāmakṛtvetyarthaḥ । sarvā hi sādhanecchā phalecchaiva, ato vyācaṣṭe śrutiḥ — ekaiva eṣaṇeti ; katham ? yā hyeva putraiṣaṇā sā vittaiṣaṇā, dṛṣṭaphalasādhanatvatulyatvāt ; yā vittaiṣaṇā sā lokaiṣaṇā ; phalārthaiva sā ; sarvaḥ phalārthaprayukta eva hi sarvaṁ sādhanamupādatte ; ata ekaiva eṣaṇā yā lokaiṣaṇā sā sādhanamantareṇa sampādayituṁ na śakyata iti, sādhyasādhanabhedena ubhe hi yasmāt ete eṣaṇe eva bhavataḥ । tasmāt brahmavido nāsti karma karmasādhanaṁ vā — ato ye'tikrāntā brāhmaṇāḥ, sarvaṁ karma karmasādhanaṁ ca sarvaṁ devapitṛmānuṣanimittaṁ yajñopavītādi — tena hi daivaṁ pitryaṁ mānuṣaṁ ca karma kriyate, ‘nivītaṁ manuṣyāṇām’ (tai. saṁ. 2 । 5 । 11 । 1) ityādiśruteḥ । tasmāt pūrve brāhmaṇāḥ brahmavidaḥ vyutthāya karmabhyaḥ karmasādhanebhyaśca yajñopavītādibhyaḥ, paramahaṁsapārivrājyaṁ pratipadya, bhikṣācaryaṁ caranti — bhikṣārthaṁ caraṇaṁ bhikṣācaryam , caranti — tyaktvā smārtaṁ liṅgaṁ kevalamāśramamātraśaraṇānāṁ jīvanasādhanaṁ pārivrājyavyañjakam ; vidvān liṅgavarjitaḥ — ‘tasmādaliṅgo dharmajño'vyaktaliṅgo'vyaktācāraḥ’ (aśva. 46 । 51) (va. 10 । 12) ityādismṛtibhyaḥ, ‘atha parivrāḍvivarṇavāsā muṇḍo'parigrahaḥ’ (jā. u. 5) ityādiśruteḥ, ‘saśikhānkeśānnikṛtya visṛjya yajñopavītam’ (ka. ru. 1) iti ca ॥
nanu ‘vyutthāyātha bhikṣācaryaṁ caranti’ iti vartamānāpadeśāt arthavādo'yam ; na vidhāyakaḥ pratyayaḥ kaścicchrūyate liṅloṭtavyānāmanyatamo'pi ; tasmāt arthavādamātreṇa śrutismṛtivihitānāṁ yajñopavītādīnāṁ sādhanānāṁ na śakyate parityāgaḥ kārayitum ; ‘yajñopavītyevādhīyīta yājayedyajeta vā’ (tai. ā. 2 । 1 । 1) । pārivrājye tāvadadhyayanaṁ vihitam — ‘vedasannyasanācchūdrastasmādvedaṁ na sannyaset’ iti ; ‘svādhyāya evotsṛjyamāno vācam’ (ā. dha. 2 । 21 । 10) iti ca āpastambaḥ ; ‘brahmojjhaṁ vedanindā ca kauṭasākṣyaṁ suhṛdvadhaḥ । garhitānnādyayorjagdhiḥ surāpānasamāni ṣaṭ’ (manu. 11 । 56) — iti vedaparityāge doṣaśravaṇāt । ‘upāsane gurūṇāṁ vṛddhānāmatithīnāṁ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt’ (ā. dha. 1 । 15 । 1) iti parivrājakadharmeṣu ca gurūpāsanasvādhyāya bhojanācamanādīnāṁ karmaṇāṁ śrutismṛtiṣu kartavyatayā coditatvāt gurvādyupāsanāṅgatvena yajñopavītasya vihitatvāt tatparityāgo naivāvagantuṁ śakyate । yadyapi eṣaṇābhyo vyutthānaṁ vidhīyata eva, tathāpi putrādyeṣaṇābhyastisṛbhya eva vyutthānam , na tu sarvasmātkarmaṇaḥ karmasādhanācca vyutthānam ; sarvaparityāge ca aśrutaṁ kṛtaṁ syāt , śrutaṁ ca yajñopavītādi hāpitaṁ syāt ; tathā ca mahānaparādhaḥ vihitākaraṇapratiṣiddhācaraṇanimittaḥ kṛtaḥ syāt ; tasmāt yajñopavītādiliṅgaparityāgo'ndhaparamparaiva ॥
na, ‘yajñopavītaṁ vedāṁśca sarvaṁ tadvarjayedyatiḥ’ (ka. ru. 2) iti śruteḥ । api ca ātmajñānaparatvātsarvasyā upaniṣadaḥ — ātmā draṣṭavyaḥ śrotavyo mantavya iti hi prastutam ; sa ca ātmaiva sākṣādaparokṣātsarvāntaraḥ aśanāyādisaṁsāradharmavarjita ityevaṁ vijñeya iti tāvat prasiddham ; sarvā hīyamupaniṣat evaṁpareti vidhyantaraśeṣatvaṁ tāvannāsti, ato nārthavādaḥ, ātmajñānasya kartavyatvāt । ātmā ca aśanāyādidharmavānna bhavatīti sādhanaphalavilakṣaṇo jñātavyaḥ ; ato'vyatirekeṇa ātmano jñānamavidyā — ‘anyo'sāvanyo'hamasmīti’, (bṛ. u. 1 । 4 । 10) na sa veda, ‘mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’, (bṛ. u. 4 । 4 । 19) ‘ekadhaivānudraṣṭavyam’, (chā. u. 6 । 2 । 1) ‘ekamevādvitīyam’, ‘tattvamasi’ (chā. u. 6 । 8 । 7) ityādiśrutibhyaḥ । kriyāphalaṁ sādhanaṁ aśanāyādisaṁsāradharmātītādātmano'nyat avidyāviṣayam — ‘yatra hi dvaitamiva bhavati’ (bṛ. u. 2 । 4 । 14) ‘anyo'sāvanyo'hamasmīti, ’ (bṛ. u. 1 । 4 । 10) ‘na sa veda’ ‘atha ye'nyathāto viduḥ’ (chā. u. 7 । 25 । 2) ityādivākyaśatebhyaḥ । na ca vidyāvidye ekasya puruṣasya saha bhavataḥ, virodhāt — tamaḥprakāśāviva ; tasmāt ātmavidaḥ avidyāviṣayo'dhikāro na draṣṭavyaḥ kriyākārakaphalabhedarūpaḥ, ‘mṛtyoḥ sa mṛtyumāpnoti’ (bṛ. u. 4 । 4 । 19) ityādininditatvāt , sarvakriyāsādhanaphalānāṁ ca avidyāviṣayāṇāṁ tadviparītātmavidyayā hātavyatveneṣṭatvāt , yajñopavītādisādhanānāṁ ca tadviṣayatvāt । tasmāt asādhanaphalasvabhāvādātmanaḥ anyaviṣayā vilakṣaṇā eṣaṇā ; ubhe hyete sādhanaphale eṣaṇe eva bhavataḥ yajñopavītādestatsādhyakarmaṇāṁ ca sādhanatvāt , ‘ubhe hyete eṣaṇe eva’ iti hetuvacanenāvadhāraṇāt । yajñopavītādisādhanāt tatsādhyebhyaśca karmabhyaḥ avidyāviṣayatvāt eṣaṇārūpatvācca jihāsitavyarūpatvācca vyutthānaṁ vidhitsitameva । nanūpaniṣada ātmajñānaparatvāt vyutthānaśrutiḥ tatstutyarthā, na vidhiḥ — na, vidhitsitavijñānena samānakartṛkatvaśravaṇāt ; na hi akartavyena kartavyasya samānakartṛkatvena vede kadācidapi śravaṇaṁ sambhavati ; kartavyānāmeva hi abhiṣavahomabhakṣāṇāṁ yathā śravaṇam — abhiṣutya hutvā bhakṣayantīti, tadvat ātmajñānaiṣaṇāvyutthānabhikṣācaryāṇāṁ kartavyānāmeva samānakartṛkatvaśravaṇaṁ bhavet । avidyāviṣayatvāt eṣaṇātvācca arthaprāpta ātmajñānavidhereva yajñopavītādiparityāgaḥ, na tu vidhātavya iti cet — na ; sutarāmātmanajñānavidhinaiva vihitasya samānakartṛkatvaśravaṇena dārḍhyopapattiḥ, tathā bhikṣācaryasya ca । yatpunaruktam , vartamānāpadeśādarthavādamātramiti — na, audumbarayūpādividhisamānatvādadoṣaḥ ॥
‘vyutthāya bhikṣācaryaṁ caranti’ ityanena pārivrājyaṁ vidhīyate ; pārivrājyāśrame ca yajñopavītādisādhanāni vihitāni liṅgaṁ ca śrutibhiḥ smṛtibhiśca ; ataḥ tat varjayitvā anyasmādvyutthānam eṣaṇātve'pīti cet — na, vijñānasamānakartṛkātpārivrājyāt eṣaṇāvyutthānalakṣaṇāt pārivrājyāntaropapatteḥ ; yaddhi tat eṣaṇābhyo vyutthānalakṣaṇaṁ pārivrājyam , tat ātmajñānāṅgam , ātmajñānavirodhyeṣaṇāparityāgarūpatvāt , avidyāviṣayatvāccaiṣaṇāyāḥ ; tadvyatirekeṇa ca asti āśramarūpaṁ pārivrājyaṁ brahmalokādiphalaprāptisādhanam , yadviṣayaṁ yajñopavītādisādhanavidhānaṁ liṅgavidhānaṁ ca । na ca eṣaṇārūpasādhanopādānasya āśramadharmamātreṇa pārivrājyāntare viṣaye sambhavati sati, sarvopaniṣadvihitasya ātmajñānasya bādhanaṁ yuktam , yajñopavītādyavidyāviṣayaiṣaṇārūpasādhanopāditsāyāṁ ca avaśyam asādhanaphalarūpasya aśanāyādisaṁsāradharmavarjitasya ahaṁ brahmāsmīti vijñānaṁ bādhyate । na ca tadbādhanaṁ yuktam , sarvopaniṣadāṁ tadarthaparatvāt । ‘bhikṣācaryaṁ caranti’ ityeṣaṇāṁ grāhayantī śrutiḥ svayameva bādhata iti cet — athāpi syādeṣaṇābhyo vyutthānaṁ vidhāya punareṣaṇaikadeśaṁ bhikṣācaryaṁ grāhayantī tatsambaddhamanyadapi grāhayatīti cet — na, bhikṣācaryasyāprayojakatvāt — hutvottarakālabhakṣaṇavat ; śeṣapratipattikarmatvāt aprayojakaṁ hi tat ; asaṁskārakatvācca — bhakṣaṇaṁ puruṣasaṁskārakamapi syāt , na tu bhikṣācaryam ; niyamādṛṣṭasyāpi brahmavidaḥ aniṣṭatvāt । niyamādṛṣṭasyāniṣṭatve kiṁ bhikṣācaryeṇeti cet — na, anyasādhanāt vyutthānasya vihitatvāt । tathāpi kiṁ teneti cet — yadi syāt , bāḍham abhyupagamyate hi tat । yāni pārivrājye'bhihitāni vacanāni ‘yajñopavītyevādhīyīta’ (tai. ā. 2 । 1 । 1) ityādīni, tāni avidvatpārivrājyamātraviṣayāṇīti parihṛtāni ; itarathātmajñānabādhaḥ syāditi hyuktam ; ‘nirāśiṣamanārambhaṁ nirnamaskāramastutim । akṣīṇaṁ kṣīṇakarmāṇaṁ taṁ devā brāhmaṇaṁ viduḥ’ (mo. dha. 263 । 34) iti sarvakarmābhāvaṁ darśayati smṛtiḥ viduṣaḥ — ‘vidvāṁlliṅgavivarjitaḥ’ ( ? ), ‘tasmādaliṅgo dharmajñaḥ’ (aśva. 46 । 51) iti ca । tasmāt paramahaṁsapārivrājyameva vyutthānalakṣaṇaṁ pratipadyeta ātmavit sarvakarmasādhanaparityāgarūpamiti ॥
yasmāt pūrve brāhmaṇā etamātmānam asādhanaphalasvabhāvaṁ viditvā sarvasmāt sādhanaphalasvarūpāt eṣaṇālakṣaṇāt vyutthāya bhikṣācaryaṁ caranti sma, dṛṣṭādṛṣṭārthaṁ karma tatsādhanaṁ ca hitvā — tasmāt adyatve'pi brāhmaṇaḥ brahmavit , pāṇḍityaṁ paṇḍitabhāvam , etadātmavijñānaṁ pāṇḍityam , tat nirvidya niḥśeṣaṁ viditvā, ātmavijñānaṁ niravaśeṣaṁ kṛtvetyarthaḥ — ācāryata āgamataśca eṣaṇābhyo vyutthāya — eṣaṇāvyutthānāvasānameva hi tatpāṇḍityam , eṣaṇātiraskārodbhavatvāt eṣaṇāviruddhatvāt ; eṣaṇāmatiraskṛtya na hyātmaviṣayasya pāṇḍityasyodbhava iti ātmajñānenaiva vihitameṣaṇāvyutthānam ātmajñānasamānakartṛkatvāpratyayopādānaliṅgaśrutyā dṛḍhīkṛtam । tasmāt eṣaṇābhyo vyutthāya jñānabalabhāvena bālyena tiṣṭhāset sthātumicchet ; sādhanaphalāśrayaṇaṁ hi balam itareṣāmanātmavidām ; tadbalaṁ hitvā vidvān asādhanaphalasvarūpātmavijñānameva balaṁ tadbhāvameva kevalam āśrayet , tadāśrayaṇe hi karaṇāni eṣaṇāviṣaye enaṁ hṛtvā sthāpayituṁ notsahante ; jñānabalahīnaṁ hi mūḍhaṁ dṛṣṭādṛṣṭaviṣayāyāmeṣaṇāyāmeva enaṁ karaṇāni niyojayanti ; balaṁ nāma ātmavidyayā aśeṣaviṣayadṛṣṭitiraskaraṇam ; ataḥ tadbhāvena bālyena tiṣṭhāset , tathā ‘ātmanā vindate vīryam’ (ke. u. 2 । 4) iti śrutyantarāt , ‘nāyamātmā balahīnena labhyaḥ’ (mu. u. 3 । 2 । 4) iti ca । bālyaṁ ca pāṇḍityaṁ ca nirvidya niḥśeṣaṁ kṛtvā atha mananānmuniḥ yogī bhavati ; etāvaddhi brāhmaṇena kartavyam , yaduta sarvānātmapratyayatiraskaraṇam ; etatkṛtvā kṛtakṛtyo yogī bhavati । amaunaṁ ca ātmajñānānātmapratyayatiraskārau pāṇḍityabālyasaṁjñakau niḥśeṣaṁ kṛtvā, maunaṁ nāma anātmapratyayatiraskaraṇasya paryavasānaṁ phalam — tacca nirvidya atha brāhmaṇaḥ kṛtakṛtyo bhavati — brahmaiva sarvamiti pratyaya upajāyate । sa brāhmaṇaḥ kṛtakṛtyaḥ, ato brāhmaṇaḥ ; nirupacaritaṁ hi tadā tasya brāhmaṇyaṁ prāptam ; ata āha — sa brāhmaṇaḥ kena syāt kena caraṇena bhavet ? yena syāt — yena caraṇena bhavet , tena īdṛśa evāyam — yena kenacit caraṇena syāt , tena īdṛśa eva uktalakṣaṇa eva brāhmaṇo bhavati ; yena kenaciccaraṇeneti stutyartham — yeyaṁ brāhmaṇyāvasthā seyaṁ stūyate, na tu caraṇe'nādaraḥ । ataḥ etasmādbrāhmaṇyāvasthānāt aśanāyādyatītātmasvarūpāt nityatṛptāt , anyat avidyāviṣayameṣaṇālakṣaṇaṁ vastvantaram , ārtam vināśi ārtiparigṛhītaṁ svapnamāyāmarīcyudakasamam asāram , ātmaiva ekaḥ kevalo nityamukta iti । tato ha kaholaḥ kauṣītakeyaḥ upararāma ॥
iti tṛtīyādhyāyasya pañcamaṁ brāhmaṇam ॥
atha hainaṁ gārgī vācaknavī papraccha yājñavalkyeti hovāca yadidaṁ sarvamapsvotaṁ ca protaṁ ca kasminnu khalvāpa otāśca protāśceti vāyau gārgīti kasminnu khalu vāyurotaśca protaścetyantarikṣalokeṣu gārgīti kasminnu khalvantarikṣalokā otāśca protāśceti gandharvalokeṣu gārgīti kasminnu khalu gandharvalokā otāśca protāścetyādityalokeṣu gārgīti kasminnu khalvādityalokā otāśca protāśceti candralokeṣu gārgīti kasminnu khalu candralokā otāśca protāśceti nakṣatralokeṣu gārgīti kasminnu khalu nakṣatralokā otāśca protāśceti devalokeṣu gārgīti kasminnu khalu devalokā otāśca protāścetīndralokeṣu gārgīti kasminnu khalvindralokā otāśca protāśceti prajāpatilokeṣu gārgīti kasminnu khalu prajāpatilokā otāśca protāśceti brahmalokeṣu gārgīti kasminnu khalu brahmalokā otāśca protāśceti sa hovāca gārgi mātiprākṣīrmā te mūrdhā vyapaptadanatipraśnyāṁ vai devatāmatipṛcchasi gārgi mātiprākṣīriti tato ha gārgī vācaknavyupararāma ॥ 1 ॥
yatsākṣādaparokṣādbrahma sarvāntara ātmetyuktam , tasya sarvāntarasya svarūpādhigamāya ā śākalyabrāhmaṇāt grantha ārabhyate । pṛthivyādīni hyākāśāntāni bhūtāni antarbahirbhāvena vyavasthitāni ; teṣāṁ yat bāhyaṁ bāhyam , adhigamyādhigamya nirākurvan draṣṭuḥ sākṣātsarvāntaro'gauṇa ātmā sarvasaṁsāradharmavinirmukto darśayitavya ityārambhaḥ — atha hainaṁ gārgī nāmataḥ, vācaknavī vacaknorduhitā, papraccha ; yājñavalkyeti hovāca ; yadidaṁ sarvaṁ pārthivaṁ dhātujātam apsu udake otaṁ ca protaṁ ca — otaṁ dīrghapaṭatantuvat , protaṁ tiryaktantuvat , viparītaṁ vā — adbhiḥ sarvato'ntarbahirbhūtābhirvyāptamityarthaḥ ; anyathā saktumuṣṭivadviśīryeta । idaṁ tāvat anumānamupanyastam — yat kāryaṁ paricchinnaṁ sthūlam , kāraṇena aparicchinnena sūkṣmeṇa vyāptamiti dṛṣṭam — yathā pṛthivī adbhiḥ ; tathā pūrvaṁ pūrvam uttareṇottareṇa vyāpinā bhavitavyam — ityeṣa ā sarvāntarādātmanaḥ praśnārthaḥ । tatra bhūtāni pañca saṁhatānyeva uttaramuttaraṁ sūkṣmabhāvena vyāpakena kāraṇarūpeṇa ca vyavatiṣṭhante ; na ca paramātmano'rvāk tadvyatirekeṇa vastvantaramasti, ‘satyasya satyam’ (bṛ. u. 2 । 3 । 6) iti śruteḥ ; satyaṁ ca bhūtapañcakam , satyasya satyaṁ ca para ātmā । kasminnu khalvāpa otāśca protāśceti — tāsāmapi kāryatvāt sthūlatvāt paricchinnatvācca kvaciddhi otaprotabhāvena bhavitavyam ; kva tāsām otaprotabhāva iti । evamuttarottarapraśnaprasaṅgo yojayitavyaḥ । vāyau gārgīti ; nanu agnāviti vaktavyam — naiṣa doṣaḥ ; agneḥ pārthivaṁ vā āpyaṁ vā dhātumanāśritya itarabhūtavat svātantryeṇa ātmalābho nāstīti tasmin otaprotabhāvo nopadiśyate । kasminnu khalu vāyurotaśca protaścetyantarikṣalokeṣu gārgīti । tānyeva bhūtāni saṁhatāni antarikṣalokāḥ ; tānyapi — gandharvalokeṣu gandharvalokāḥ, ādityalokeṣu ādityalokāḥ, candralokeṣu candralokāḥ nakṣatralokeṣu nakṣatralokāḥ, devalokeṣu devalokāḥ, indralokeṣu indralokāḥ, virāṭśarīrārambhakeṣu bhūteṣu prajāpatilokeṣu prajāpatilokāḥ, brahmalokeṣu brahmalokā nāma — aṇḍārambhakāṇi bhūtāni ; sarvatra hi sūkṣmatāratamyakrameṇa prāṇyupabhogāśrayākārapariṇatāni bhūtāni saṁhatāni tānyeva pañceti bahuvacanabhāñji । kasminnu khalu brahmalokā otāśca protāśceti — sa hovāca yājñavalkyaḥ — he gārgi mātiprākṣīḥ svaṁ praśnam , nyāyaprakāramatītya āgamena praṣṭavyāṁ devatām anumānena mā prākṣīrityarthaḥ ; pṛcchantyāśca mā te tava mūrdhā śiraḥ vyapaptat vispaṣṭaṁ patet ; devatāyāḥ svapraśna āgamaviṣayaḥ ; taṁ praśnaviṣayamatikrānto gārgyāḥ praśnaḥ, ānumānikatvāt ; sa yasyā devatāyāḥ praśnaḥ sā atipraśnyā, na atipraśnyā anatipraśnyā, svapraśnaviṣayaiva, kevalāgamagamyetyarthaḥ ; tām anatipraśnyāṁ vai devatām atipṛcchasi । ato gārgī mātiprākṣīḥ, martuṁ cennecchasi । tato ha gārgī vācaknavyupararāma ॥
iti tṛtīyādhyāyasya ṣaṣṭhaṁ brāhmaṇam ॥
atha hainamuddālaka āruṇiḥ papraccha yājñavalkyeti hovāca madreṣvavasāma patañjalasya kāpyasya gṛheṣu yajñamadhīyānāstasyāsīdbhāryā gandharvagṛhītā tamapṛcchāma ko'sīti so'bravītkabandha ātharvaṇa iti so'bravītpatañjalaṁ kāpyaṁ yājñikāṁśca vettha nu tvaṁ kāpya tatsūtraṁ yenāyaṁ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavantīti so'bravītpatañjalaḥ kāpyo nāhaṁ tadbhagavanvedeti so'bravītpatañjalaṁ kāpyaṁ yājñikāṁśca vettha nu tvaṁ kāpya tamantaryāmiṇaṁ ya imaṁ ca lokaṁ paraṁ ca lokaṁ sarvāṇi ca bhūtāni yo'ntaro yamayatīti so'bravītpatañjalaḥ kāpyo nāhaṁ taṁ bhagavanvedeti so'bravītpatañjalaṁ kāpyaṁ yājñikāṁśca yo vai tatkāpya sūtraṁ vidyāttaṁ cāntaryāmiṇamiti sa brahmavitsa lokavitsa devavitsa vedavitsa bhūtavitsa ātmavitsa sarvaviditi tebhyo'bravīttadahaṁ veda taccettvaṁ yājñavalkya sūtramavidvāṁstaṁ cāntaryāmiṇaṁ brahmagavīrudajase mūrdhā te vipatiṣyatīti veda vā ahaṁ gautama tatsūtraṁ taṁ cāntaryāmiṇamiti yo vā idaṁ kaścidbrūyādveda vedeti yathā vettha tathā brūhīti ॥ 1 ॥
idānīṁ brahmalokānām antaratamaṁ sūtraṁ vaktavyamiti tadartha ārambhaḥ ; tacca āgamenaiva praṣṭavyamiti itihāsena āgamopanyāsaḥ kriyate — atha hainam uddālako nāmataḥ, aruṇasyāpatyam āruṇiḥ papraccha ; yājñavalkyeti hovāca ; madreṣu deśeṣu avasāma uṣitavantaḥ, patañjalasya — patañjalo nāmataḥ — tasyaiva kapigotrasya kāpyasya gṛheṣu yajñamadhīyānāḥ yajñaśāstrādhyayanaṁ kurvāṇāḥ । tasya āsīt bhāryā gandharvagṛhītā ; tamapṛcchāma — ko'sīti । so'bravīt — kabandho nāmataḥ, atharvaṇo'patyam ātharvaṇa iti । so'bravīdgandharvaḥ patañjalaṁ kāpyaṁ yājñikāṁśca tacchiṣyān — vettha nu tvaṁ he kāpya jānīṣe tatsūtram ; kiṁ tat ? yena sūtreṇa ayaṁ ca lokaḥ idaṁ ca janma, paraśca lokaḥ paraṁ ca pratipattavyaṁ janma, sarvāṇi ca bhūtāni brahmādistambaparyantāni, sandṛbdhāni saṅgrathitāni sragiva sūtreṇa viṣṭabdhāni bhavanti yena — tat kiṁ sūtraṁ vettha । so'bravīt evaṁ pṛṣṭaḥ kāpyaḥ — nāhaṁ tadbhagavanvedeti — tat sūtraṁ nāhaṁ jāne he bhagavanniti sampūjayannāha । so'bravīt punargandharvaḥ upādhyāyamasmāṁśca — vettha nu tvaṁ kāpya tamantaryāmiṇam — antaryāmīti viśeṣyate — ya imaṁ ca lokaṁ paraṁ ca lokaṁ sarvāṇi ca bhūtāni yaḥ antaraḥ abhyantaraḥ san yamayati niyamayati, dāruyantramiva bhrāmayati, svaṁ svamucitavyāpāraṁ kārayatīti । so'bravīdevamuktaḥ patañjalaḥ kāpyaḥ — nāhaṁ taṁ jāne bhagavanniti sampūjayannāha । so'bravītpunargandharvaḥ ; sūtratadantargatāntaryāmiṇorvijñānaṁ stūyate — yaḥ kaścidvai tat sūtraṁ he kāpya vidyāt vijānīyāt taṁ ca antaryāmiṇaṁ sūtrāntargataṁ tasyaiva sūtrasya niyantāraṁ vidyāt yaḥ ityevamuktena prakāreṇa — sa hi brahmavit paramātmavit , sa lokāṁśca bhūrādīnantaryāmiṇā niyamyamānān lokān vetti, sa devāṁścāgnyādīn lokinaḥ jānāti, vedāṁśca sarvapramāṇabhūtānvetti, bhūtāni ca brahmādīni sūtreṇa dhriyamāṇāni tadantargatenāntaryāmiṇā niyamyamānāni vetti, sa ātmānaṁ ca kartṛtvabhoktṛtvaviśiṣṭaṁ tenaivāntaryāmiṇā niyamyamānaṁ vetti, sarvaṁ ca jagat tathābhūtaṁ vetti — iti ; evaṁ stute sūtrāntaryāmivijñāne pralubdhaḥ kāpyo'bhimukhībhūtaḥ, vayaṁ ca ; tebhyaśca asmabhyam abhimukhībhūtebhyaḥ abravīdgandharvaḥ sūtramantaryāmiṇaṁ ca ; tadahaṁ sūtrāntaryāmivijñānaṁ veda gandharvāllabdhāgamaḥ san ; taccet yājñavalkya sūtram , taṁ cāntaryāmiṇam avidvāṁścet , abrahmavitsan yadi brahmagavīrudajase brahmavidāṁ svabhūtā gā udajasa unnayasi tvam anyāyena, tato macchāpadagdhasya mūrdhā śiraḥ te tava vispaṣṭaṁ patiṣyati । evamukto yājñavalkya āha — veda jānāmi aham , he gautameti gotrataḥ, tatsūtram — yat gandharvastubhyamuktavān ; yaṁ ca antaryāmiṇaṁ gandharvādviditavanto yūyam , taṁ ca antaryāmiṇaṁ veda aham — iti ; evamukte pratyāha gautamaḥ — yaḥ kaścitprākṛta idaṁ yattvayoktaṁ brūyāt — katham ? veda vedeti — ātmānaṁ ślāghayan , kiṁ tena garjitena ? kāryeṇa darśaya ; yathā vettha, tathā brūhīti ॥
sa hovāca vāyurvai gautama tatsūtraṁ vāyunā vai gautama sūtreṇāyaṁ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavanti tasmādvai gautama puruṣaṁ pretamāhurvyasraṁsiṣatāsyāṅgānīti vāyunā hi gautama sūtreṇa sandṛbdhāni bhavantītyevamevaitadyājñavalkyāntaryāmiṇaṁ brūhīti ॥ 2 ॥
sa hovāca yājñavalkyaḥ । brahmalokā yasminnotāśca protāśca vartamāne kāle, yathā pṛthivī apsu, tat sūtram āgamagamyaṁ vaktavyamiti — tadarthaṁ praśnāntaramutthāpitam ; atastannirṇayāya āha — vāyurvai gautama tatsūtram ; nānyat ; vāyuriti — sūkṣmamākāśavat viṣṭambhakaṁ pṛthivyādīnām , yadātmakaṁ saptadaśavidhaṁ liṅgaṁ karmavāsanāsamavāyi prāṇinām , yattatsamaṣṭivyaṣṭyātmakam , yasya bāhyā bhedāḥ saptasapta marudgaṇāḥ samudrasyevormayaḥ — tadetadvāyavyaṁ tattvaṁ sūtramityabhidhīyate । vāyunā vai gautama sūtreṇa ayaṁ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavanti saṅgrathitāni bhavantīti prasiddhametat ; asti ca loke prasiddhiḥ ; katham ? yasmāt vāyuḥ sūtram , vāyunā vidhṛtaṁ sarvam , tasmādvai gautama puruṣaṁ pretamāhuḥ kathayanti — vyasraṁsiṣata visrastāni asya puruṣasyāṅgānīti ; sūtrāpagame hi maṇyādīnāṁ protānāmavasraṁsanaṁ dṛṣṭam ; evaṁ vāyuḥ sūtram ; tasminmaṇivatprotāni yadi asyāṅgāni syuḥ, tato yuktametat vāyvapagame avasraṁsanamaṅgānām । ato vāyunā hi gautama sūtreṇa sandṛbdhāni bhavantīti nigamayati । evamevaitat yājñavalkya, samyaguktaṁ sūtram ; tadantargataṁ tu idānīṁ tasyaiva sūtrasya niyantāramantaryāmiṇaṁ brūhītyuktaḥ āha ॥
yaḥ pṛthivyāṁ tiṣṭhanpṛthivyā antaro yaṁ pṛthivī na veda yasya pṛthivī śarīraṁ yaḥ pṛthivīmantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 3 ॥
yaḥ pṛthivyāṁ tiṣṭhanbhavati, so'ntaryāmī । sarvaḥ pṛthivyāṁ tiṣṭhatīti sarvatra prasaṅgo mā bhūditi viśinaṣṭi — pṛthivyā antaraḥ abhyantaraḥ । tatraitatsyāt , pṛthivī devataiva antaryāmīti — ata āha — yamantaryāmiṇaṁ pṛthivī devatāpi na veda — mayyanyaḥ kaścidvartata iti । yasya pṛthivī śarīram — yasya ca pṛthivyeva śarīram , nānyat — pṛthivīdevatāyā yaccharīram , tadeva śarīraṁ yasya ; śarīragrahaṇaṁ ca upalakṣaṇārtham ; karaṇaṁ ca pṛthivyāḥ tasya ; svakarmaprayuktaṁ hi kāryaṁ karaṇaṁ ca pṛthivīdevatāyāḥ ; tat asya svakarmābhāvāt antaryāmiṇo nityamuktatvāt , parārthakartavyatāsvabhāvatvāt parasya yatkāryaṁ karaṇaṁ ca — tadevāsya, na svataḥ ; tadāha — yasya pṛthivī śarīramiti । devatākāryakaraṇasya īśvarasākṣimātrasānnidhyena hi niyamena pravṛttinivṛttī syātām ; ya īdṛgīśvaro nārāyaṇākhyaḥ, pṛthivīṁ pṛthivīdevatām , yamayati niyamayati svavyāpāre, antaraḥ abhyantarastiṣṭhan , eṣa ta ātmā, te tava, mama ca sarvabhūtānāṁ ca ityupalakṣaṇārthametat , antaryāmī yastvayā pṛṣṭaḥ, amṛtaḥ sarvasaṁsāradharmavarjita ityetat ॥
yo'psu tiṣṭhannadbhyo'ntaro yamāpo na viduryasyāpaḥ śarīraṁ yo'po'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 4 ॥
yo'gnau tiṣṭhannagnerantaro yamagnirna veda yasyāgniḥ śarīraṁ yo'gnimantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 5 ॥
yo'ntarikṣe tiṣṭhannantarikṣādantaro yamantarikṣaṁ na veda yasyāntarikṣaṁ śarīraṁ yo'ntarikṣamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 6 ॥
yo vāyau tiṣṭhanvāyorantaro yaṁ vāyurna veda yasya vāyuḥ śarīraṁ yo vāyumantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 7 ॥
yo divi tiṣṭhandivo'ntaroyaṁ dyaurna veda yasya dyauḥ śarīraṁ yo divamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 8 ॥
ya āditye tiṣṭhannādityādantaro yamādityo na veda yasyādityaḥ śarīraṁ ya ādityamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 9 ॥
yo dikṣu tiṣṭhandigbhyo'ntaro yaṁ diśo na viduryasya diśaḥ śarīraṁ yo diśo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 10 ॥
yaścāndratārake tiṣṭhaṁścandratārakādantaro yaṁ candratārakaṁ na veda yasya candratārakaṁ śarīraṁ yaścandratārakamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 11 ॥
ya ākāśe tiṣṭhannākāśādantaro yamākāśo na veda yasyākāśaḥ śarīraṁ ya ākāśamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 12 ॥
yastamasi tiṣṭhaṁstamaso'ntaro yaṁ tamo na veda yasya tamaḥ śarīraṁ yastamo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 13 ॥
yastejasi tiṣṭhaṁstejaso'ntaro yaṁ tejo na veda yasya tejaḥ śarīraṁ yastejo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛta ityadhidaivatamathādhibhūtam ॥ 14 ॥
samānamanyat । yo'psu tiṣṭhan , agnau, antarikṣe, vāyau, divi, āditye, dikṣu, candratārake, ākāśe, yastamasyāvaraṇātmake bāhye tamasi, tejasi tadviparīte prakāśasāmānye — ityevamadhidaivatam antaryāmiviṣayaṁ darśanaṁ devatāsu । atha adhibhūtaṁ bhūteṣu brahmādistambaparyanteṣu antaryāmidarśanamadhibhūtam ॥
yaḥ sarveṣu bhūteṣu tiṣṭhansarvebhyo bhūtebhyo'ntaro yaṁ sarvāṇi bhūtāni na viduryasya sarvāṇi bhūtāni śarīraṁ yaḥ sarvāṇi bhūtānyantaro yamayatyeṣa ta ātmāntaryāmyamṛta ityadhibhūtamathādhyātmam ॥ 15 ॥
yaḥ prāṇe tiṣṭhanprāṇādantaro yaṁ prāṇo na veda yasya prāṇaḥ śarīraṁ yaḥ prāṇamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 16 ॥
yo vāci tiṣṭhanvāco'ntaro yaṁ vāṅna veda yasya vākśarīraṁ yo vācamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 17 ॥
yaścakṣuṣi tiṣṭhaṁścakṣuṣo'ntaro yaṁ cakṣurna veda yasya cakṣuḥ śarīraṁ yaścakṣurantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 18 ॥
yaḥ śrotre tiṣṭhañchrotrādantaro yaṁ śrotraṁ na veda yasya śrotraṁ śarīraṁ yaḥ śrotramantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 19 ॥
yo manasi tiṣṭhanmanaso'ntaro yaṁ mano na veda yasya manaḥ śarīraṁ yo mano'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 20 ॥
yastvaci tiṣṭaṁ stvaco'ntaro yaṁ tvaṅna veda yasya tvakśarīraṁ yastvacamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 21 ॥
yo vijñāne tiṣṭhanvijñānādantaro yaṁ vijñānaṁ na veda yasya vijñānaṁ śarīraṁ yo vijñānamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 22 ॥
yo retasi tiṣṭhanretaso'ntaro yaṁ reto na veda yasya retaḥ śarīraṁ yo reto'ntaro yamayatyeṣa ta ātmāntaryāmyamṛto'dṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñāto vijñātā nānyo'to'sti draṣṭā nānyo'to'sti śrotā nānyo'to'sti mantā nānyo'to'sti vijñātaiṣa ta ātmāntaryāmyamṛto'to'nyadārtaṁ tato hoddālaka āruṇirupararāma ॥ 23 ॥
athādhyātmam — yaḥ prāṇe prāṇavāyusahite ghrāṇe, yo vāci, cakṣuṣi, śrotre, manasi, tvaci, vijñāne, buddhau, retasi prajanane । kasmātpunaḥ kāraṇāt pṛthivyādidevatā mahābhāgāḥ satyaḥ manuṣyādivat ātmani tiṣṭhantam ātmano niyantāramantaryāmiṇaṁ na vidurityata āha — adṛṣṭaḥ na dṛṣṭo na viṣayībhūtaścakṣurdarśanasya kasyacit , svayaṁ tu cakṣuṣi sannihitatvāt dṛśisvarūpa iti draṣṭā । tathā aśrutaḥ śrotragocaratvamanāpannaḥ kasyacit , svayaṁ tu aluptaśravaṇaśaktiḥ sarvaśrotreṣu sannihitatvāt śrotā । tathā amataḥ manassaṅkalpaviṣayatāmanāpannaḥ ; dṛṣṭaśrute eva hi sarvaḥ saṅkalpayati ; adṛṣṭatvāt aśrutatvādeva amataḥ ; aluptamananaśaktitvāt sarvamanaḥsu sannihitatvācca mantā । tathā avijñātaḥ niścayagocaratāmanāpannaḥ rūpādivat sukhādivadvā, svayaṁ tu aluptavijñānaśaktitvāt tatsannidhānācca vijñātā । tatra yaṁ pṛthivī na veda yaṁ sarvāṇi bhūtāni na viduriti ca anye niyantavyā vijñātāraḥ anyo niyantā antaryāmīti prāptam ; tadanyatvāśaṅkānivṛttyarthamucyate — nānyo'taḥ — nānyaḥ — ataḥ asmāt antaryāmiṇaḥ nānyo'sti draṣṭā ; tathā nānyo'to'sti śrotā ; nānyo'to'sti mantā ; nānyo'to'sti vijñātā । yasmātparo nāsti draṣṭā śrotā mantā vijñātā, yaḥ adṛṣṭo draṣṭā, aśrutaḥ śrotā, amato mantā, avijñāto vijñātā, amṛtaḥ sarvasaṁsāradharmavarjitaḥ sarvasaṁsāriṇāṁ karmaphalavibhāgakartā — eṣa te ātmā antaryāmyamṛtaḥ ; asmādīśvarādātmano'nyat ārtam । tato hoddālaka āruṇirupararāma ॥
iti tṛtīyādhyāyasya saptamaṁ brāhmaṇam ॥
ataḥ param aśanāyādivinirmuktaṁ nirupādhikaṁ sākṣādaparokṣātsarvāntaraṁ brahma vaktavyamityata ārambhaḥ —
atha ha vācaknavyuvāca brāhmaṇā bhagavanto hantāhamimaṁ dvau praśnau prakṣyāmi tau cenme vakṣyati na vai jātu yuṣmākamimaṁ kaścidbrahmodyaṁ jeteti pṛccha gārgīti ॥ 1 ॥
atha ha vācaknavyuvāca । pūrvaṁ yājñavalkyena niṣiddhā mūrdhapātabhayāduparatā satī punaḥ praṣṭuṁ brāhmaṇānujñāṁ prārthayate he brāhmaṇāḥ bhagavantaḥ pūjāvantaḥ śṛṇuta mama vacaḥ ; hanta ahamimaṁ yājñavalkyaṁ punardvau praśnau prakṣyāmi, yadyanumatirbhavatāmasti ; tau praśnau cet yadi vakṣyati kathayiṣyati me, kathañcit na vai jātu kadācit , yuṣmākaṁ madhye imaṁ yājñavalkyaṁ kaścit brahmodyaṁ brahmavadanaṁ prati jetā — na vai kaścit bhavet — iti । evamuktā brāhmaṇā anujñāṁ pradaduḥ — pṛccha gārgīti ॥
sā hovācāhaṁ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṁ dhanuradhijyaṁ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhedevamevāhaṁ tvā dvābhyāṁ praśnābhyāmupādasthāṁ tau me brūhīti pṛccha gārgīti ॥ 2 ॥
labdhānujñā ha yājñavalkyaṁ sā ha uvāca — ahaṁ vai tvā tvām dvau praśnau prakṣyāmītyanuṣajyate ; kau tāviti jijñāsāyāṁ tayorduruttaratvaṁ dyotayituṁ dṛṣṭāntapūrvakaṁ tāvāha — he yājñavalkya yathā loke kāśyaḥ — kāśiṣu bhavaḥ kāśyaḥ, prasiddhaṁ śauryaṁ kāśye — vaideho vā videhānāṁ vā rājā, ugraputraḥ śūrānvaya ityarthaḥ, ujjyam avatāritajyākam dhanuḥ punaradhijyam āropitajyākaṁ kṛtvā, dvau bāṇavantau — bāṇaśabdena śarāgre yo vaṁśakhaṇḍaḥ sandhīyate, tena vināpi śaro bhavatītyato viśinaṣṭi bāṇavantāviti — dvau bāṇavantau śarau, tayoreva viśeṣaṇam — sapatnātivyādhinau śatroḥ pīḍākarāvatiśayena, haste kṛtvā upa uttiṣṭhet samīpata ātmānaṁ darśayet — evameva ahaṁ tvā tvām śarasthānīyābhyāṁ praśnābhyāṁ dvābhyām upodasthāṁ utthitavatyasmi tvatsamīpe । tau me brūhīti — brahmaviccet । āha itaraḥ — pṛccha gārgīti ॥
sā hovāca yadūrdhvaṁ yājñavalkya divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṁ ca bhavacca bhaviṣyaccetyācakṣate kasmiṁstadotaṁ ca protaṁ ceti ॥ 3 ॥
sā hovāca — yat ūrdhvam upari divaḥ aṇḍakapālāt , yacca avāk adhaḥ pṛthivyāḥ adho'ṇḍakapālāt , yacca antarā madhye dyāvāpṛthivī dyāvāpṛthivyoḥ aṇḍakapālayoḥ, ime ca dyāvāpṛthivī, yadbhūtaṁ yaccātītam , bhavacca vartamānaṁ svavyāpārastham , bhaviṣyacca vartamānādūrdhvakālabhāvi liṅgagamyam — yatsarvametadācakṣate kathayantyāgamataḥ — tatsarvaṁ dvaitajātaṁ yasminnekībhavatītyarthaḥ — tat sūtrasaṁjñaṁ pūrvoktaṁ kasmin otaṁ ca protaṁ ca pṛthivīdhāturivāpsu ॥
sa hovāca yadūrdhvaṁ gārgi divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṁ ca bhavacca bhaviṣyaccetyācakṣata ākāśe tadotaṁ ca protaṁ ceti ॥ 4 ॥
sa hovāca itaraḥ — he gārgi, yat tvayoktam ‘ūrdhvaṁ divaḥ’ ityādi, tatsarvam — yatsūtramācakṣate — tat sūtram , ākāśe tat otaṁ ca protaṁ ca — yadetat vyākṛtaṁ sūtrātmakaṁ jagat avyākṛtākāśe, apsviva pṛthivīdhātuḥ, triṣvapi kāleṣu vartate utpattau sthitau laye ca ॥
sā hovāca namaste'stu yājñavalkya yo ma etaṁ vyavoco'parasmai dhārayasveti pṛccha gārgīti ॥ 5 ॥
punaḥ sā hovāca ; namaste'stvityādipraśnasya durvacatvapradarśanārtham ; yaḥ me mama etaṁ praśnaṁ vyavocaḥ viśeṣeṇāpākṛtavānasi ; etasya durvacatve kāraṇam — sūtrameva tāvadagamyam itarairdurvācyam ; kimuta tat , yasminnotaṁ ca protaṁ ceti ; ato namo'stu te tubhyam ; aparasmai dvitīyāya praśnāya dhārayasva dṛḍhīkuru ātmānamityarthaḥ । pṛccha gārgīti itara āha ॥
sā hovāca yadūrdhvaṁ yājñavalkya divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṁ ca bhavacca bhaviṣyaccetyācakṣate kasmiṁstadotaṁ ca protaṁ ceti ॥ 6 ॥
vyākhyātamanyat । sā hovāca yadūrdhvaṁ yājñavalkyetyādipraśnaḥ prativacanaṁ ca uktasyaivārthasyāvadhāraṇārthaṁ punarucyate ; na kiñcidapūrvamarthāntaramucyate ॥
sa hovāca yadūrdhvaṁ gārgi divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime yadbhūtaṁ ca bhavacca bhaviṣyaccetyācakṣata ākāśa eva tadotaṁ ca protaṁ ceti kasminnu khalvākāśa otaśca protaśceti ॥ 7 ॥
sarvaṁ yathoktaṁ gārgyā pratyuccārya tameva pūrvoktamarthamavadhāritavān ākāśa eveti yājñavalkyaḥ । gārgyāha — kasminnu khalvākāśa otaśca protaśceti । ākāśameva tāvatkālatrayātītatvāt durvācyam , tato'pi kaṣṭataram akṣaram , yasminnākāśamotaṁ ca protaṁ ca, ataḥ avācyam — iti kṛtvā, na pratipadyate sā apratipattirnāma nigrahasthānaṁ tārkikasamaye ; atha avācyamapi vakṣyati, tathāpi vipratipattirnāma nigrahasthānam ; viruddhā pratipattirhi sā, yadavācyasya vadanam ; ato durvacanam praśnaṁ manyate gārgī ॥
sa hovācaitadvai tadakṣaraṁ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasnehamacchāyamatamo'vāyvanākāśamasaṅgamarasamagandhamacakṣuṣkamaśrotramavāgamano'tejaskamaprāṇamamukhamamātramanantaramabāhyaṁ na tadaśnāti kiñcana na tadaśnāti kaścana ॥ 8 ॥
taddoṣadvayamapi parijihīrṣannāha — sa hovāca yājñavalkyaḥ ; etadvai tat , yatpṛṣṭavatyasi — kasminnu khalvākāśa otaśca protaśceti ; kiṁ tat ? akṣaram — yanna kṣīyate na kṣaratīti vā akṣaram — tadakṣaraṁ he gārgi brāhmaṇā brahmavidaḥ abhivadanti ; brāhmaṇābhivadanakathanena, nāhamavācyaṁ vakṣyāmi na ca na pratipadyeyamityevaṁ doṣadvayaṁ pariharati । evamapākṛte praśne, punargārgyāḥ prativacanaṁ draṣṭavyam — brūhi kiṁ tadakṣaram , yadbrāhmaṇā abhivadanti — ityukta āha — asthūlam tat sthūlādanyat ; evaṁ tarhyaṇu — anaṇu ; astu tarhi hrasvam — ahrasvam ; evaṁ tarhi dīrgham — nāpi dīrgham adīrgham ; evametaiścaturbhiḥ parimāṇapratiṣedhairdravyadharmaḥ pratiṣiddhaḥ, na dravyaṁ tadakṣaramityarthaḥ । astu tarhi lohito guṇaḥ — tato'pyanyat alohitam ; āgneyo guṇo lohitaḥ ; bhavatu tarhyapāṁ snehanam — na asneham ; astu tarhi chāyā — sarvathāpi anirdeśyatvāt chāyāyā apyanyat acchāyam ; astu tarhi tamaḥ — atamaḥ ; bhavatu vāyustarhi — avāyuḥ ; bhavettarhyākāśam — anākāśam ; bhavatu tarhi saṅgātmakaṁ jatuvat — asaṅgam ; raso'stu tarhi — arasam ; tathā gandho'stu — agandham ; astu tarhi cakṣuḥ — acakṣuṣkam , na hi cakṣurasya karaṇaṁ vidyate, ato'cakṣuṣkam , ‘paśyatyacakṣuḥ’ (śve. 3 । 19) iti mantravarṇāt ; tathā aśrotram , ‘sa śṛṇotyakarṇaḥ’ (śe. 3 । 19) iti ; bhavatu tarhi vāk — avāk ; tathā amanaḥ, tathā atejaskam avidyamānaṁ tejo'sya tat atejaskam ; na hi tejaḥ agnyādiprakāśavat asya vidyate ; aprāṇam — ādhyātmiko vāyuḥ pratiṣidhyate'prāṇamiti ; mukhaṁ tarhi dvāraṁ tat — amukham ; amātram — mīyate yena tanmātram , amātram mātrārūpaṁ tanna bhavati, na tena kiñcinmīyate ; astu tarhi cchidravat — anantaram nāsyāntaramasti ; sambhavettarhi bahistasya — abāhyam ; astu tarhi bhakṣayitṛ tat — na tadaśnāti kiñcana ; bhavet tarhi bhakṣyaṁ kasyacit — na tadaśnāti kaścana । sarvaviśeṣaṇarahitamityarthaḥ । ekamevādvitīyaṁ hi tat — kena kiṁ viśiṣyate ॥
etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhata etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhata etasya vā akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇyardhamāsā māsā ṛtavaḥ saṁvatsarā iti vidhṛtāstiṣṭhantyetasya vā akṣarasya praśāsane gārgi prācyo'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo'nyā yāṁ yāṁ ca diśamanvetasya vā akṣarasya praśāsane gārgi dadato manuṣyāḥ praśaṁsanti yajamānaṁ devā darvīṁ pitaro'nvāyattāḥ ॥ 9 ॥
anekaviśeṣaṇapratiṣedhaprayāsāt astitvaṁ tāvadakṣarasyopagamitaṁ śrutyā ; tathāpi lokabuddhimapekṣya āśaṅkyate yataḥ, ato'stitvāya anumānaṁ pramāṇamupanyasyati — etasya vā akṣarasya । yadetadadhigatamakṣaraṁ sarvāntaraṁ sākṣādaparokṣādbrahma, ya ātmā aśanāyādidharmātītaḥ, etasya vā akṣarasya praśāsane — yathā rājñaḥ praśāsane rājyamasphuṭitaṁ niyataṁ vartate, evametasyākṣarasya praśāsane — he gārgi sūryācandramasau, sūryaśca candramāśca sūryācandramasau ahorātrayorlokapradīpau, tādarthyena praśāsitrā tābhyāṁ nirvartyamānalokaprayojanavijñānavatā nirmitau ca, syātām — sādhāraṇasarvaprāṇiprakāśopakārakatvāt laukikapradīpavat । tasmādasti tat , yena vidhṛtau īśvarau svatantrau santau nirmitau tiṣṭhataḥ niyatadeśakālanimittodayāstamayavṛddhikṣayābhyāṁ vartete ; tadasti evametayoḥ praśāsitṛ akṣaram , pradīpakartṛvidhārayitṛvat । etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau — dyauśca pṛthivī ca sāvayavatvāt sphuṭanasvabhāve api satyau gurutvātpatanasvabhāve saṁyuktatvādviyogasvabhāve cetanāvadabhimānidevatādhiṣṭhitatvātsvatantre api — etasyākṣarasya praśāsane vartete vidhṛte tiṣṭhataḥ ; etaddhi akṣaraṁ sarvavyavasthāsetuḥ sarvamaryādāvidharaṇam ; ato nāsyākṣarasya praśāsanaṁ dyāvāpṛthivyāvatikrāmataḥ ; tasmāt siddhamasyāstitvamakṣarasya ; avyabhicāri hi talliṅgam , yat dyāvāpṛthivyau niyate vartete ; cetanāvantaṁ praśāsitāramasaṁsāriṇamantareṇa naitadyuktam , ‘yena dyaurugrā pṛthivī ca dṛḍhā’ (ṛ. saṁ. 10 । 121 । 5) iti mantravarṇāt । etasya vā akṣarasya praśāsane gārgi, nimeṣāḥ muhūrtāḥ ityete kālāvayavāḥ sarvasyātītānāgatavartamānasya janimataḥ kalayitāraḥ — yathā loke prabhuṇā niyato gaṇakaḥ sarvam āyaṁ vyayaṁ ca apramatto gaṇayati, tathā prabhusthānīya eṣāṁ kālāvayavānāṁ niyantā । tathā prācyaḥ prāgañcanāḥ pūrvadiggamanāḥ nadyaḥ syandante sravanti, śvetebhyaḥ himavadādibhyaḥ parvatebhyaḥ giribhyaḥ, gaṅgādyā nadyaḥ — tāśca yathā pravartitā eva niyatāḥ pravartante, anyathāpi pravartitumutsahantyaḥ ; tadetalliṅgaṁ praśāstuḥ । pratīcyo'nyāḥ pratīcīṁ diśamañcanti sindhvādyā nadyaḥ ; anyāśca yāṁ yāṁ diśamanupravṛttāḥ, tāṁ tāṁ na vyabhicaranti ; tacca liṅgam । kiñca dadataḥ hiraṇyādīnprayacchataḥ ātmapīḍāṁ kurvato'pi pramāṇajñā api manuṣyāḥ praśaṁsanti ; tatra yacca dīyate, ye ca dadati, ye ca pratigṛhṇanti, teṣāmihaiva samāgamo vilayaśca anvakṣo dṛśyate ; adṛṣṭastu paraḥ samāgamaḥ ; tathāpi manuṣyā dadatāṁ dānaphalena saṁyogaṁ paśyantaḥ pramāṇajñatayā praśaṁsanti ; tacca, karmaphalena saṁyojayitari kartuḥ — karmaphalavibhāgajñe praśāstari asati, na syāt , dānakriyāyāḥ pratyakṣavināśitvāt ; tasmādasti dānakartṝṇāṁ phalena saṁyojayitā । apūrvamiti cet , na, tatsadbhāve pramāṇānupapatteḥ । praśāsturapīti cet , na, āgamatātparyasya siddhatvāt ; avocāma hi āgamasya vastuparatvam । kiñcānyat — apūrvakalpanāyāṁ ca arthāpatteḥ kṣayaḥ, anyathaivopapatteḥ, sevāphalasya sevyātprāptidarśanāt ; sevāyāśca kriyātvāt tatsāmānyācca yāgadānahomādīnāṁ sevyāt īśvarādeḥ phalaprāptirupapadyate । dṛṣṭakriyādharmasāmarthyamaparityajyaiva phalaprāptikalpanopapattau dṛṣṭakriyādharmasāmarthyaparityāgo na nyāyyaḥ । kalpanādhikyācca — īśvaraḥ kalpyaḥ, apūrvaṁ vā ; tatra kriyāyāśca svabhāvaḥ sevyātphalaprāptiḥ dṛṣṭā, na tvapūrvāt ; na ca apūrvaṁ dṛṣṭam , tatra apūrvamadṛṣṭaṁ kalpayitavyam , tasya ca phaladātṛtve sāmarthyam , sāmarthye ca sati dānaṁ ca abhyadhikamiti ; iha tu īśvarasya sevyasya sadbhāvamātraṁ kalpyam , na tu phaladānasāmarthyaṁ dātṛtvaṁ ca, sevyātphalaprāptidarśanāt । anumānaṁ ca darśitam — ‘dyāvāpṛthivyau vidhṛte tiṣṭhataḥ’ ityādi । tathā ca yajamānaṁ devāḥ īśvarāḥ santo jīvanārthe'nugatāḥ carupuroḍāśādyupajīvanaprayojanena, anyathāpi jīvitumutsahantaḥ kṛpaṇāṁ dīnāṁ vṛttimāśritya sthitāḥ — tacca praśāstuḥ praśāsanātsyāt । tathā pitaro'pi tadartham , darvīm darvīhomam anvāyattā anugatā ityarthaḥ samānaṁ sarvamanyat ॥
yo vā etadakṣaraṁ gārgyaviditvāsmiṅlloke juhoti yajate tapastapyate bahūni varṣasahasrāṇyantavadevāsya tadbhavati yo vā etadakṣaraṁ gārgyaviditvāsmāllokātpraiti sa kṛpaṇo'tha ya etadakṣaraṁ gārgi viditvāsmāllokātpraiti sa brāhmaṇaḥ ॥ 10 ॥
itaścāsti tadakṣaram , yasmāt tadajñāne niyatā saṁsāropapattiḥ ; bhavitavyaṁ tu tena, yadvijñānāt tadvicchedaḥ, nyāyopapatteḥ । nanu kriyāta eva tadvicchittiḥ syāditi cet , na — yo vā etadakṣaraṁ he gārgi aviditvā avijñāya asmin loke juhoti yajate tapastapyate yadyapi bahūni varṣasahasrāṇi, antavadevāsya tatphalaṁ bhavati, tatphalopabhogānte kṣīyanta evāsya karmāṇi । api ca yadvijñānātkārpaṇyātyayaḥ saṁsāravicchedaḥ, yadvijñānābhāvācca karmakṛt kṛpaṇaḥ kṛtaphalasyaivopabhoktā jananamaraṇaprabandhārūḍhaḥ saṁsarati — tadasti akṣaraṁ praśāsitṛ ; tadetaducyate — yo vā etadakṣaraṁ gārgyaviditvāsmāllokātpraiti sa kṛpaṇaḥ, paṇakrīta iva dāsādiḥ । atha ya etadakṣaraṁ gārgi viditvā asmāllokātpraiti sa brāhmaṇaḥ ॥
agnerdahanaprakāśakatvavat svābhāvikamasya praśāstṛtvam acetanasyaivetyata āha —
tadvā etadakṣaraṁ gārgyadṛṣṭaṁ draṣṭraśrutaṁ śrotramataṁ mantravijñātaṁ vijñātṛ nānyadato'sti draṣṭṛ nānyadato'sti śrotṛ nānyadato'sti mantṛ nānyadato'sti vijñātretasminnu khalvakṣare gārgyākāśa otaśca protaśceti ॥ 11 ॥
tadvā etadakṣaraṁ gārgi adṛṣṭam , na kenaciddṛṣṭam , aviṣayatvāt svayaṁ tu draṣṭṛ dṛṣṭisvarūpatvāt । tathā aśrutaṁ śrotrāviṣayatvāt , svayaṁ śrotṛ śrutisvarūpatvāt । tathā amataṁ manaso'viṣayatvāt svayaṁ mantṛ matisvarūpatvāt । tathā avijñātaṁ buddheraviṣayatvāt , svayaṁ vijñātṛ vijñānasvarūpatvāt । kiṁ ca nānyat ataḥ asmādakṣarāt asti — nāsti kiñciddraṣṭṛ darśanakriyākartṛ ; etadevākṣaraṁ darśanakriyākartṛ sarvatra । tathā nānyadato'sti śrotṛ ; tadevākṣaraṁ śrotṛ sarvatra । nānyadato'sti mantṛ ; tadevākṣaraṁ mantṛ sarvatra sarvamanodvāreṇa । nānyadato'sti vijñātṛ vijñānakriyākartṛ, tadevākṣaraṁ sarvabuddhidvāreṇa vijñānakriyākartṛ, nācetanaṁ pradhānam anyadvā । etasminnu khalvakṣare gārgyākāśa otaśca protaśceti । yadeva sākṣādaparokṣādbrahma, ya ātmā sarvāntaraḥ aśanāyādisaṁsāradharmātītaḥ, yasminnākāśa otaśca protaśca — eṣā parā kāṣṭhā, eṣā parā gatiḥ, etatparaṁ brahma, etatpṛthivyāderākāśāntasya satyasya satyam ॥
sā hovāca brāhmaṇā bhagavantastadeva bahumanyedhvaṁ yadasmānnamaskāreṇa mucyedhvaṁ na vai jātu yuṣmākamimaṁ kaścidbrahmodyaṁ jeteti tato ha vācaknavyupararāma ॥ 12 ॥
sā hovāca — he brāhmaṇā bhagavantaḥ śṛṇuta madīyaṁ vacaḥ ; tadeva bahumanyedhvam ; kiṁ tat ? yadasmāt yājñavalkyāt namaskāreṇa mucyedhvam — asmai namaskāraṁ kṛtvā, tadeva bahumanyadhvamityarthaḥ ; jayastvasya manasāpi nāśaṁsanīyaḥ, kimuta kāryataḥ ; kasmāt ? na vai yuṣmākaṁ madhye jātu kadācidapi imaṁ yājñavalkyaṁ brahmodyaṁ prati jetā । praśnau cenmahyaṁ vakṣyati, na vai jetā bhavitā — iti pūrvameva mayā pratijñātam ; adyāpi mamāyameva niścayaḥ — brahmodyaṁ prati etattulyo na kaścidvidyata iti । tato ha vācaknavyupararāma ॥
atra antaryāmibrāhmaṇe etaduktam — yaṁ pṛthivī na veda, yaṁ sarvāṇi bhūtāni na viduriti ca, yamantaryāmiṇaṁ na viduḥ, ye ca na viduḥ, yacca tadakṣaraṁ darśanādikriyākartṛtvena sarveṣāṁ cetanādhāturityuktam — kastu eṣāṁ viśeṣaḥ, kiṁ vā sāmānyamiti । tatra kecidācakṣate — parasya mahāsamudrasthānīyasya brahmaṇaḥ akṣarasya apracalitasvarūpasya īṣatpracalitāvasthā antaryāmī ; atyantapracalitāvasthā kṣetrajñaḥ, yaḥ taṁ na veda antaryāmiṇam ; tathā anyāḥ pañcāvasthāḥ parikalpayanti ; tathā aṣṭāvasthā brahmaṇo bhavantīti vadanti । anye akṣarasya śaktaya etā iti vadanti, anantaśaktimadakṣaramiti ca । anye tu akṣarasya vikārā iti vadanti । avasthāśaktī tāvannopapadyete, akṣarasya aśanāyādisaṁsāradharmātītatvaśruteḥ ; na hi aśanāyādyatītatvam aśanāyādidharmavadavasthāvattvaṁ ca ekasya yugapadupapadyate ; tathā śaktimattvaṁ ca । vikārāvayavatve ca doṣāḥ pradarśitāścaturthe । tasmāt etā asatyāḥ sarvāḥ kalpanāḥ । kastarhi bheda eṣām ? upādhikṛta iti brūmaḥ ; na svata eṣāṁ bhedaḥ abhedo vā, saindhavaghanavat prajñānaghanaikarasasvābhāvyāt , ‘apūrvamanaparamanantaramabāhyam’ (bṛ. u. 2 । 5 । 19) ‘ayamātmā brahma’ (bṛ. u. 2 । 5 । 19) iti ca śruteḥ — ‘sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) iti ca ātharvaṇe । tasmāt nirupādhikasya ātmano nirupākhyatvāt nirviśeṣatvāt ekatvācca ‘neti neti’ (bṛ. u. 2 । 3 । 6) iti vyapadeśo bhavati ; avidyākāmakarmaviśiṣṭakāryakaraṇopādhirātmā saṁsārī jīva ucyate ; nityaniratiśayajñānaśaktyupādhirātmā antaryāmī īśvara ucyate ; sa eva nirupādhiḥ kevalaḥ śuddhaḥ svena svabhāvena akṣaraṁ para ucyate । tathā hiraṇyagarbhāvyākṛtadevatājātipiṇḍamanuṣyatiryakpretādikāryakaraṇopādhibhirviśiṣṭaḥ tadākhyaḥ tadrūpo bhavati । tathā ‘tadejati tannaijati’ (ī. u. 5) iti vyākhyātam । tathā ‘eṣa ta ātmā’ (bṛ. u. 3 । 4 । 1), (bṛ. u. 3 । 5 । 1) ‘eṣa sarvabhūtāntarātmā’ (mu. u. 2 । 1 । 4) ‘eṣa sarveṣu bhūteṣu gūḍhaḥ’ (ka. u. 1 । 3 । 12) ‘tattvamasi’ (chā. u. 6 । 8 । 7) ‘ahamevedaṁ sarvam’ (chā. u. 7 । 25 । 1) ‘ātmaivedaṁ sarvam’ ‘nānyo'to'sti draṣṭā’ (bṛ. u. 3 । 7 । 23) ityādiśrutayo na virudhyante । kalpanāntareṣu etāḥ śrutayo na gacchanti । tasmāt upādhibhedenaiva eṣāṁ bhedaḥ, nānyathā, ‘ekamevādvitīyam’ ityavadhāraṇātsarvopaniṣatsu ॥
iti tṛtīyādhyāyasya aṣṭamaṁ brāhmaṇam ॥
atha hainaṁ vidagdhaḥ śākalyaḥ papraccha । pṛthivyādīnāṁ sūkṣmatāratamyakrameṇa pūrvasya pūrvasya uttarasminnuttarasmin otaprotabhāvaṁ kathayan sarvāntaraṁ brahma prakāśitavān ; tasya ca brahmaṇo vyākṛtaviṣaye sūtrabhedeṣu niyantṛtvamuktam — vyākṛtaviṣaye vyaktataraṁ liṅgamiti । tasyaiva brahmaṇaḥ sākṣādaparokṣatve niyantavyadevatābhedasaṅkocavikāsadvāreṇādhigantavye iti tadarthaṁ śākalyabrāhmaṇamārabhyate —
atha hainaṁ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividyucyante trayaśca trī ca śatā trayaśca trī ca sahasretyomiti hovāca katyeva devā yājñavalkyeti trayastriṁśadityomiti hovāca katyeva devā yājñavalkyeti ṣaḍityomiti hovāca katyeva devā yājñavalkyeti traya ityomiti hovāca katyeva devā yājñavalkyeti dvāvityomiti hovāca katyeva devā yājñavalkyetyadhyardha ityomiti hovāca katyeva devā yājñavalkyetyeka ityomiti hovāca katame te trayaśca trī ca śatā trayaśca trī ca sahasreti ॥ 1 ॥
atha hainaṁ vidagdha iti nāmataḥ, śakalasyāpatyaṁ śākalyaḥ, papraccha — katisaṅkhyākā devāḥ he yājñavalkyeti । sa yājñavalkyaḥ, ha kila, etayaiva vakṣyamāṇayā nividā pratipede saṅkhyām , yāṁ saṅkhyāṁ pṛṣṭavān śākalyaḥ ; yāvantaḥ yāvatsaṅkhyākā devāḥ vaiśvadevasya śastrasya nividi — nivinnāma devatāsaṅkhyāvācakāni mantrapadāni kānicidvaiśvadeve śastre śasyante, tāni nivitsaṁjñakāni ; tasyāṁ nividi yāvanto devāḥ śrūyante, tāvanto devā iti । kā punaḥ sā nividiti tāni nivitpadāni pradarśyante — trayaśca trī ca śatātrayaśca devāḥ, devānāṁ trī ca trīṇi ca śatāni ; punarapyevaṁ trayaśca, trī ca sahasrā sahasrāṇi — etāvanto devā iti । śākalyo'pi omiti hovāca । evameṣāṁ madhyamā saṅkhyā samyaktayā jñātā ; punasteṣāmeva devānāṁ saṅkocaviṣayāṁ saṅkhyāṁ pṛcchati — katyeva devā yājñavalkyeti ; trayastriṁśat , ṣaṭ , trayaḥ, dvau, adhyardhaḥ, ekaḥ — iti । devatāsaṅkocavikāsaviṣayāṁ saṅkhyāṁ pṛṣṭvā punaḥ saṅkhyeyasvarūpaṁ pṛcchati — katame te trayaśca trī ca śatā trayaśca trī ca sahasreti ॥
sa hovāca mahimāna evaiṣāmete trayastriṁśattveva devā iti katame te trayastriṁśadityaṣṭau vasava ekādaśa rudrā dvādaśādityāsta ekatriṁśadindraścaiva prajāpatiśca trayastriṁśāviti ॥ 2 ॥
sa hovāca itaraḥ — mahimānaḥ vibhūtayaḥ, eṣāṁ trayastriṁśataḥ devānām , ete trayaśca trī ca śatetyādayaḥ ; paramārthatastu trayastriṁśattveva devā iti । katame te trayastriṁśadityucyate — aṣṭau vasavaḥ, ekādaśa rudrāḥ, dvādaśa ādityāḥ — te ekatriṁśat — indraścaiva prajāpatiśca trayastriṁśāviti trayastriṁśataḥ pūraṇau ॥
katame vasava ityagniśca pṛthivī ca vāyuścāntarikṣaṁ cādityaśca dyauśca candramāśca nakṣatrāṇi caite vasava eteṣu hīdaṁ sarvaṁ hitamiti tasmādvasava iti ॥ 3 ॥
katame vasava iti teṣāṁ svarūpaṁ pratyekaṁ pṛcchyate ; agniśca pṛthivī ceti — agnyādyā nakṣatrāntā ete vasavaḥ — prāṇināṁ karmaphalāśrayatvena kāryakaraṇasaṅghātarūpeṇa tannivāsatvena ca vipariṇamantaḥ jagadidaṁ sarvaṁ vāsayanti vasanti ca ; te yasmādvāsayanti tasmādvasava iti ॥
katame rudrā iti daśeme puruṣe prāṇā ātmaikādaśaste yadāsmāccharīrānmartyādutkrāmantyatha rodayanti tadyadrodayanti tasmādrudrā iti ॥ 4 ॥
katame rudrā iti । daśa ime puruṣe, karmabuddhīndriyāṇi prāṇāḥ, ātmā manaḥ ekādaśaḥ — ekādaśānāṁ pūraṇaḥ ; te ete prāṇāḥ yadā asmāccharīrāt martyāt prāṇināṁ karmaphalopabhogakṣaye utkrāmanti — atha tadā rodayanti tatsambandhinaḥ । tat tatra yasmādrodayanti te sambandhinaḥ, tasmāt rudrā iti ॥
katama ādityā iti dvādaśa vai māsāḥ saṁvatsarasyaita ādityā ete hīdaṁ sarvamādadānā yanti te yadidaṁ sarvamādadānā yanti tasmādādityā iti ॥ 5 ॥
katama ādityā iti । dvādaśa vai māsāḥ saṁvatsarasya kālasya avayavāḥ prasiddhāḥ, ete ādityāḥ ; katham ? ete hi yasmāt punaḥ punaḥ parivartamānāḥ prāṇināmāyūṁṣi karmaphalaṁ ca ādadānāḥ gṛhṇanta upādadataḥ yanti gacchanti — te yat yasmāt evam idaṁ sarvamādadānā yanti, tasmādādityā iti ॥
katama indraḥ katamaḥ prajāpatiriti stanayitnurevendro yajñaḥ prajāpatiriti katamaḥ stanayitnurityaśaniriti katamo yajña iti paśava iti ॥ 6 ॥
katama indraḥ katamaḥ prajāpatiriti, stanayitnurevendro yajñaḥ prajāpatiriti, katamaḥ stanayitnurityaśaniriti । aśaniḥ vajraṁ vīryaṁ balam , yat prāṇinaḥ pramāpayati, sa indraḥ ; indrasya hi tat karma । katamo yajña iti paśava iti — yajñasya hi sādhanāni paśavaḥ ; yajñasyārūpatvāt paśusādhanāśrayatvācca paśavo yajña ityucyate ॥
katame ṣaḍityagniśca pṛthivī ca vāyuścāntarikṣaṁ ca ādityaśca dyauścaite ṣaḍete hīdaṁ sarvaṁ ṣaḍiti ॥ 7 ॥
katame ṣaḍiti । ta eva agnyādayo vasutvena paṭhitāḥ candramasaṁ nakṣatrāṇi ca varjayitvā ṣaḍbhavanti — ṣaṭsaṅkhyāviśiṣṭāḥ । ete hi yasmāt , trayastriṁśadādi yaduktam idaṁ sarvam , eta eva ṣaḍbhavanti ; sarvo hi vasvādivistara eteṣveva ṣaṭsu antarbhavatītyarthaḥ ॥
katame te trayo devā itīma eva trayo lokā eṣu hīme sarve devā iti katamau tau dvau devāvityannaṁ caiva prāṇaśceti katamo'dhyardha iti yo'yaṁ pavata iti ॥ 8 ॥
katame te trayo devā iti ; ima eva trayo lokā iti — pṛthivīmagniṁ ca ekīkṛtya eko devaḥ, antarikṣaṁ vāyuṁ ca ekīkṛtya dvitīyaḥ, divamādityaṁ ca ekīkṛtya tṛtīyaḥ — te eva trayo devā iti । eṣu, hi yasmāt , triṣu deveṣu sarve devā antarbhavanti, tena eta eva devāstrayaḥ — ityeṣa nairuktānāṁ keṣāñcitpakṣaḥ । katamau tau dvau devāviti — annaṁ caiva prāṇaśca etau dvau devau ; anayoḥ sarveṣāmuktānāmantarbhāvaḥ । katamo'dhyardha iti — yo'yaṁ pavate vāyuḥ ॥
tadāhuryadayameka ivaiva pavate'tha kathamadhyardha iti yadasminnidaṁ sarvamadhyārdhnottenādhyardha iti katama eko deva iti prāṇa iti sa brahma tyadityācakṣate ॥ 9 ॥
tat tatra āhuḥ codayanti — yadayaṁ vāyuḥ eka ivaiva eka eva pavate ; atha kathamadhyardha iti । yat asmin idaṁ sarvamadhyārdhnot — asminvāyau sati idaṁ sarvamadhyārdhnot — adhi ṛddhiṁ prāpnoti — tenādhyardha iti । katama eko deva iti, prāṇa iti । sa prāṇo brahma — sarvadevātmakatvānmahadbrahma, tena sa brahma tyadityācakṣate — tyaditi tadbrahmācakṣate parokṣābhidhāyakena śabdena । devānāmetat ekatvaṁ nānātvaṁ ca — anantānāṁ devānāṁ nivitsaṅkhyāviśiṣṭeṣvantarbhāvaḥ ; teṣāmapi trayastriṁśadādiṣūttarottareṣu yāvadekasminprāṇe ; prāṇasyaiva caikasya sarvaḥ anantasaṅkhyāto vistaraḥ । evamekaśca anantaśca avāntarasaṅkhyāviśiṣṭaśca prāṇa eva । tatra ca devasyaikasya nāmarūpakarmaguṇaśaktibhedaḥ adhikārabhedāt ॥
idānīṁ tasyaiva prāṇasya brahmaṇaḥ punaraṣṭadhā bheda upadiśyate —
pṛthivyeva yasyāyatanamagnirloko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyaṁ śārīraḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devatetyamṛtamiti hovāca ॥ 10 ॥
pṛthivyeva yasya devasya āyatanam āśrayaḥ ; agnirloko yasya — lokayatyaneneti lokaḥ, paśyatīti — agninā paśyatītyarthaḥ ; manojyotiḥ — manasā jyotiṣā saṅkalpavikalpādikāryaṁ karoti yaḥ, so'yaṁ manojyotiḥ ; pṛthivīśarīraḥ agnidarśanaḥ manasā saṅkalpayitā pṛthivyabhimānī kāryakaraṇasaṅghātavāndeva ityarthaḥ । ya evaṁ viśiṣṭaṁ vai taṁ puruṣaṁ vidyāt vijānīyāt , sarvasya ātmanaḥ ādhyātmikasya kāryakaraṇasaṅghātasya ātmanaḥ paramayanam para āśrayaḥ taṁ parāyaṇam — mātṛjena tvaṅmāṁsarudhirarūpeṇa kṣetrasthānīyena bījasthānīyasya pitṛjasya asthimajjāśukrarūpasya param ayanam , karaṇātmanaśca — sa vai veditā syāt ; ya etadevaṁ vetti sa vai veditā paṇḍitaḥ syādityabhiprāyaḥ । yājñavalkya tvaṁ tamajānanneva paṇḍitābhimānītyabhiprāyaḥ । yadi tadvijñāne pāṇḍityaṁ labhyate, veda vai ahaṁ taṁ puruṣam — sarvasya ātmanaḥ parāyaṇaṁ yamāttha yaṁ kathayasi — tamahaṁ veda । tatra śākalyasya vacanaṁ draṣṭavyam — yadi tvaṁ vettha taṁ puruṣam , brūhi kiṁviśeṣaṇo'sau । śṛṇu, yadviśeṣaṇaḥ saḥ — ya evāyaṁ śārīraḥ pārthivāṁśe śarīre bhavaḥ śārīraḥ mātṛjakośatrayarūpa ityarthaḥ ; sa eṣa devaḥ, yastvayā pṛṣṭaḥ, he śākalya ; kintu asti tatra vaktavyaṁ viśeṣaṇāntaram ; tat vadaiva pṛcchaivetyarthaḥ, he śākalya । sa evaṁ prakṣobhito'marṣavaśaga āha, totrārdita iva gajaḥ — tasya devasya śārīrasya kā devatā — yasmānniṣpadyate, yaḥ ‘sā tasya devatā’ ityasminprakaraṇe vivakṣitaḥ ; amṛtamiti hovāca — amṛtamiti yo bhuktasyānnasya rasaḥ mātṛjasya lohitasya niṣpattihetuḥ ; tasmāddhi annarasāllohitaṁ niṣpadyate striyāṁ śritam ; tataśca lohitamayaṁ śarīraṁ bījāśrayam । samānamanyat ॥
kāma eva yasyāyatanaṁ hṛdayaṁ loko mano jyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyaṁ kāmamayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti striya iti hovāca ॥ 11 ॥
kāma eva yasyāyatanam । strīvyatikarābhilāṣaḥ kāmaḥ kāmaśarīra ityarthaḥ । hṛdayaṁ lokaḥ, hṛdayena buddhyā paśyati । ya evāyaṁ kāmamayaḥ puruṣaḥ adhyātmamapi kāmamaya eva, tasya kā devateti — striya iti hovāca ; strīto hi kāmasya dīptirjāyate ॥
rūpāṇyeva yasyāyatanaṁ cakṣurloko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāsāvāditye puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti satyamiti hovāca ॥ 12 ॥
rūpāṇyeva yasyāyatanam । rūpāṇi śuklakṛṣṇādīni । ya evāsāvāditye puruṣaḥ — sarveṣāṁ hi rūpāṇāṁ viśiṣṭaṁ kāryamāditye puruṣaḥ, tasya kā devateti — satyamiti hovāca ; satyamiti cakṣurucyate ; cakṣuṣo hi adhyātmata ādityasyādhidaivatasya niṣpattiḥ ॥
ākāśa eva yasyāyatanaṁ śrotraṁ loko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puraṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyaṁ śrautraḥ prātiśrutkaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti diśa iti hovāca ॥ 13 ॥
ākāśa eva yasyāyatanam । ya evāyaṁ śrotre bhavaḥ śrautraḥ, tatrāpi pratiśravaṇavelāyāṁ viśeṣato bhavatīti prātiśrutkaḥ, tasya kā devateti — diśa iti hovāca ; digbhyo hyasau ādhyātmiko niṣpadyate ॥
tama eva yasyāyatanaṁ hṛdayaṁ loko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyaṁ chāyāmayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti mṛtyuriti hovāca ॥ 14 ॥
tama eva yasyāyatanam । tama iti śārvarādyandhakāraḥ parigṛhyate ; adhyātmaṁ chāyāmayaḥ ajñānamayaḥ puruṣaḥ ; tasya kā devateti — mṛtyuriti hovāca ; mṛtyuradhidaivataṁ tasya niṣpattikāraṇam ॥
rūpāṇyeva yasyāyatanaṁ cakṣurloko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkyasya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyamādarśe puruṣaḥ sa eṣa vadaiva śākalya tasya kā devatetyasuriti hovāca ॥ 15 ॥
rūpāṇyeva yasyāyatanam । pūrvaṁ sādhāraṇāni rūpāṇyuktāni iha tu prakāśakāni viśiṣṭāni rūpāṇi gṛhyante ; rūpāyatanasya devasya viśeṣāyatanaṁ pratibimbādhāramādarśādi ; tasya kā devateti — asuriti hovāca ; tasya pratibimbākhyasya puruṣasya niṣpattiḥ asoḥ prāṇāt ॥
āpa eva yasyāyatanaṁ hṛdayaṁ loko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyamapsu puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti varuṇa iti hovāca ॥ 16 ॥
āpa eva yasya āyatanam । sādhāraṇāḥ sarvā āpa āyatanam ; vāpīkūpataḍāgādyāśrayāsu apsu viśeṣāvasthānam ; tasya kā devateti, varuṇa iti — varuṇāt saṅghātakartryaḥ adhyātmam āpa eva vāpyādyapāṁ niṣpattikāraṇam ॥
reta eva yasyāyatanaṁ hṛdayaṁ loko manojyotiryo vai taṁ puruṣaṁ vidyātsarvasyātmanaḥ parāyaṇaṁ sa vai veditā syāt । yājñavalkya veda vā ahaṁ taṁ puruṣaṁ sarvasyātmanaḥ parāyaṇaṁ yamāttha ya evāyaṁ putramayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti prajāpatiriti hovāca ॥ 17 ॥
reta eva yasyāyatanam ; ya evāyaṁ putramayaḥ viśeṣāyatanaṁ retaāyatanasya — putramaya iti ca asthimajjāśukrāṇi piturjātāni ; tasya kā devateti, prajāpatiriti hovāca — prajāpatiḥ pitocyate, pitṛto hi putrasyotpattiḥ ॥
śākalyeti hovāca yājñavalkyastvāṁ svidime brāhmaṇā aṅgārāvakṣayaṇamakratā3 iti ॥ 18 ॥
aṣṭadhā devalokapuruṣabhedena tridhā tridhā ātmānaṁ pravibhajya avasthita ekaiko devaḥ prāṇabheda eva upāsanārthaṁ vyapadiṣṭaḥ ; adhunā digvibhāgena pañcadhā pravibhaktasya ātmanyupasaṁhārārtham āha ; tūṣṇīmbhūtaṁ śākalyaṁ yājñavalkyo graheṇeva āveśayannāha — śākalyeti hovāca yājñavalkyaḥ ; tvāṁ sviditi vitarke, ime nūnaṁ brāhmaṇāḥ, aṅgārāvakṣayaṇam — aṅgārāḥ avakṣīyante yasmin sandaṁśādau tat aṅgārāvakṣayaṇam — tat nūnaṁ tvām akrata kṛtavantaḥ brāhmaṇāḥ, tvaṁ tu tanna budhyase ātmānaṁ mayā dahyamānamityabhiprāyaḥ ॥
yājñavalkyeti hovāca śākalyo yadidaṁ kurupañcālānāṁ brāhmaṇānatyavādīḥ kiṁ brahma vidvāniti diśo veda sadevāḥ sapratiṣṭhā iti yaddiśo vettha sadevāḥ sapratiṣṭhāḥ ॥ 19 ॥
yājñavalkyeti hovāca śākalyaḥ — yadidaṁ kurupañcālānāṁ brāhmaṇān atyavādīḥ atyuktavānasi — svayaṁ bhītāstvāmaṅgārāvakṣayaṇaṁ kṛtavanta iti — kiṁ brahma vidvānsan evamadhikṣipasi brāhmaṇān । yājñavalkya āha — brahmavijñānaṁ tāvadidaṁ mama ; kiṁ tat ? diśo veda digviṣayaṁ vijñānaṁ jāne ; tacca na kevalaṁ diśa eva, sadevāḥ devaiḥ saha digadhiṣṭhātṛbhiḥ, kiñca sapratiṣṭhāḥ pratiṣṭhābhiśca saha । itara āha — yat yadi diśo vettha sadevāḥ sapratiṣṭā iti, saphalaṁ yadi vijñānaṁ tvayā pratijñātam ॥
kindevato'syāṁ prācyāṁ diśyasītyādityadevata iti sa ādityaḥ kasminpratiṣṭhita iti cakṣuṣīti kasminnu cakṣuḥ pratiṣṭhitamiti rūpeṣviti cakṣuṣā hi rūpāṇi paśyati kasminnu rūpāṇi pratiṣṭhitānīti hṛdaya iti hovāca hṛdayena hi rūpāṇi jānāti hṛdaye hyeva rūpāṇi pratiṣṭhitāni bhavantītyevamevaitadyājñavalkya ॥ 20 ॥
kindevataḥ kā devatā asya tava digbhūtasya । asau hi yājñavalkyaḥ hṛdayamātmānaṁ dikṣu pañcadhā vibhaktaṁ digātmabhūtam , taddvāreṇa sarvaṁ jagat ātmatvenopagamya, ahamasmi digātmeti vyavasthitaḥ, pūrvābhimukhaḥ — sapratiṣṭhāvacanāt ; yathā yājñavalkyasya pratijñā tathaiva pṛcchati — kindevatastvamasyāṁ diśyasīti । sarvatra hi vede yāṁ yāṁ devatāmupāste ihaiva tadbhūtaḥ tāṁ tāṁ pratipadyata iti ; tathā ca vakṣyati — ‘devo bhūtvā devānapyeti’ (bṛ. u. 4 । 1 । 2) iti । asyāṁ prācyāṁ kā devatā digātmanastava adhiṣṭhātrī, kayā devatayā tvaṁ prācīdigrūpeṇa sampanna ityarthaḥ । itara āha — ādityadevata iti ; prācyāṁ diśi mama ādityo devatā, so'hamādityadevataḥ । sadevā ityetat uktam , sapratiṣṭhā iti tu vaktavyamityāha — sa ādityaḥ kasminpratiṣṭhita iti, cakṣuṣīti ; adhyātmataścakṣuṣa ādityo niṣpanna iti hi mantrabrāhmaṇavādāḥ — ‘cakṣoḥ sūryo ajāyata’ (ṛ. saṁ. 10 । 90 । 13) ‘cakṣuṣa ādityaḥ’ (ai. u. 1 । 1 । 4) ityādayaḥ ; kāryaṁ hi kāraṇe pratiṣṭhitaṁ bhavati । kasminnu cakṣuḥ pratiṣṭhitamiti, rūpeṣviti ; rūpagrahaṇāya hi rūpātmakaṁ cakṣuḥ rūpeṇa prayuktam ; yairhi rūpaiḥ prayuktaṁ tairātmagrahaṇāya ārabdhaṁ cakṣuḥ ; tasmāt sādityaṁ cakṣuḥ saha prācyā diśā saha tatsthaiḥ sarvaiḥ rūpeṣu pratiṣṭhitam । cakṣuṣā saha prācī diksarvā rūpabhūtā ; tāni ca kasminnu rūpāṇi pratiṣṭhitānīti ; hṛdaya iti hovāca ; hṛdayārabdhāni rūpāṇi ; rūpākāreṇa hi hṛdayaṁ pariṇatam ; yasmāt hṛdayena hi rūpāṇi sarvo loko jānāti ; hṛdayamiti buddhimanasī ekīkṛtya nirdeśaḥ ; tasmāt hṛdaye hyeva rūpāṇi pratiṣṭhitāni ; hṛdayena hi smaraṇaṁ bhavati rūpāṇāṁ vāsanātmanām ; tasmāt hṛdaye rūpāṇi pratiṣṭhitānītyarthaḥ । evamevaitadyājñavalkya ॥
kindevato'syāṁ dakṣiṇāyāṁ diśyasīti yamadevata iti sa yamaḥ kasminpratiṣṭhita iti yajña iti kasminnu yajñaḥ pratiṣṭhita iti dakṣiṇāyāmiti kasminnu dakṣiṇā pratiṣṭhiteti śraddhāyāmiti yadā hyeva śraddhatte'tha dakṣiṇāṁ dadāti śraddhāyāṁ hyeva dakṣiṇā pratiṣṭhiteti kasminnu śraddhā pratiṣṭhiteti hṛdaya iti hovāca hṛdayena hi śraddhāṁ jānāti hṛdaye hyeva śraddhā pratiṣṭhitā bhavatītyevamevaitadyājñavalkya ॥ 21 ॥
kindevato'syāṁ dakṣiṇāyāṁ diśyasīti pūrvavat — dakṣiṇāyāṁ diśi kā devatā tava । yamadevata iti — yamo devatā mama dakṣiṇādigbhūtasya । sa yamaḥ kasminpratiṣṭhita iti, yajña iti — yajñe kāraṇe pratiṣṭhito yamaḥ saha diśā । kathaṁ punaryajñasya kāryaṁ yama ityucyate — ṛtvigbhirniṣpādito yajñaḥ ; dakṣiṇayā yajamānastebhyo yajñaṁ niṣkrīya tena yajñena dakṣiṇāṁ diśaṁ saha yamenābhijāyati ; tena yajñe yamaḥ kāryatvātpratiṣṭhitaḥ saha dakṣiṇayā diśā । kasminnu yajñaḥ pratiṣṭhita iti, dakṣiṇāyāmiti — dakṣiṇayā sa niṣkrīyate ; tena dakṣiṇākāryaṁ yajñaḥ । kasminnu dakṣiṇā pratiṣṭhiteti, śraddhāyāmiti — śraddhā nāma ditsutvam āstikyabuddhirbhaktisahitā । kathaṁ tasyāṁ pratiṣṭhitā dakṣiṇā ? yasmāt yadā hyeva śraddhatte atha dakṣiṇāṁ dadāti, na aśraddadhat dakṣiṇāṁ dadāti ; tasmāt śraddhāyāṁ hyeva dakṣiṇā pratiṣṭhiteti । kasminnu śraddhā pratiṣṭhiteti, hṛdaya iti hovāca — hṛdayasya hi vṛttiḥ śraddhā yasmāt , hṛdayena hi śraddhāṁ jānāti ; vṛttiśca vṛttimati pratiṣṭhitā bhavati ; tasmāddhṛdaye hyeva śraddhā pratiṣṭhitā bhavatīti । evamevaitadyājñavalkya ॥
kindevato'syāṁ pratīcyāṁ diśyasīti varuṇadevata iti sa varuṇaḥ kasminpratiṣṭhita ityapsviti kasminnvāpaḥ pratiṣṭhitā iti retasīti kasminnu retaḥ pratiṣṭhitamiti hṛdaya iti tasmādapi pratirūpaṁ jātamāhurhṛdayādiva sṛpto hṛdayādiva nirmita iti hṛdaye hyeva retaḥ pratiṣṭhitaṁ bhavatītyevamevaitadyājñavalkya ॥ 22 ॥
kiṁ devato'syāṁ pratīcyāṁ diśyasīti । tasyāṁ varuṇo'dhidevatā mama । sa varuṇaḥ kasminpratiṣṭhita iti, apsviti — apāṁ hi varuṇaḥ kāryam , ‘śraddhā vā āpaḥ’ (tai. saṁ. 1 । 6 । 8 । 1) ‘śraddhāto varuṇamasṛjata’ ( ? ) iti śruteḥ । kasminnvāpaḥ pratiṣṭhitā iti, retasīti — ‘retaso hyāpaḥ sṛṣṭāḥ’ ( ? ) iti śruteḥ । kasminnu retaḥ pratiṣṭhitamiti, hṛdaya iti — yasmāt hṛdayasya kāryaṁ retaḥ ; kāmo hṛdayasya vṛttiḥ ; kāmino hi hṛdayāt reto'dhiskandati ; tasmādapi pratirūpam anurūpaṁ putraṁ jātamāhurlaukikāḥ — asya piturhṛdayādiva ayaṁ putraḥ sṛptaḥ viniḥsṛtaḥ, hṛdayādiva nirmito yathā suvarṇena nirmitaḥ kuṇḍalaḥ । tasmāt hṛdaye hyeva retaḥ pratiṣṭhitaṁ bhavatīti । evamevaitadyājñavalkya ॥
kindevato'syāmudīcyāṁ diśyasīti somadevata iti sa somaḥ kasminpratiṣṭhita iti dīkṣāyāmiti kasminnu dīkṣā pratiṣṭhiteti satya iti tasmādapi dīkṣitamāhuḥ satyaṁ vadeti satye hyeva dīkṣā pratiṣṭhiteti kasminnu satyaṁ pratiṣṭhitamiti hṛdaya iti hovāca hṛdayena hi satyaṁ jānāti hṛdaye hyeva satyaṁ pratiṣṭhitaṁ bhavatītyevamevaitadyājñavalkya ॥ 23 ॥
kindevato'syāmudīcyāṁ diśyasīti, somadevata iti — soma iti latāṁ somaṁ devatāṁ caikīkṛtya nirdeśaḥ । sa somaḥ kasminpratiṣṭhita iti, dīkṣāyāmiti — dīkṣito hi yajamānaḥ somaṁ krīṇāti ; krītena somena iṣṭvā jñānavānuttarāṁ diśaṁ pratipadyate somadevatādhiṣṭhitāṁ saumyām । kasminnu dīkṣā pratiṣṭhiteti, satya iti — katham ? yasmātsatye dīkṣā pratiṣṭhitā, tasmādapi dīkṣitamāhuḥ — satyaṁ vadeti — kāraṇabhreṣe kāryabhreṣo mā bhūditi । satye hyeva dīkṣā pratiṣṭhiteti । kasminnu satyaṁ pratiṣṭhitamiti ; hṛdaya iti hovāca ; hṛdayena hi satyaṁ jānāti ; tasmāt hṛdaye hyeva satyaṁ pratiṣṭhitaṁ bhavatīti । evamevaitadyājñavalkya ॥
kindevato'syāṁ dhruvāyāṁ diśyasītyagnidevata iti so'gniḥ kasminpratiṣṭhita iti vācīti kasminnu vākpratiṣṭhiteti hṛdaya iti kasminnu hṛdayaṁ pratiṣṭhitamiti ॥ 24 ॥
kindevato'syāṁ dhruvāyāṁ diśyasīti । meroḥ samantato vasatāmavyabhicārāt ūrdhvā dik dhruvetyucyate । agnidevata iti — ūrdhvāyāṁ hi prakāśabhūyastvam , prakāśaśca agniḥ so'gniḥ kasminpratiṣṭhita iti, vācīti । kasminnu vākpratiṣṭhiteti, hṛdaya iti । tatra yājñavalkyaḥ sarvāsu dikṣu viprasṛtena hṛdayena sarvā diśa ātmatvenābhisampannaḥ ; sadevāḥ sapratiṣṭhā diśa ātmabhūtāstasya nāmarūpakarmātmabhūtasya yājñavalkyasya ; yat rūpaṁ tat prācyādiśā saha hṛdayabhūtaṁ yājñavalkyasya ; yatkevalaṁ karma putrotpādanalakṣaṇaṁ ca jñānasahitaṁ ca saha phalena adhiṣṭhātrībhiśca devatābhiḥ dakṣiṇāpratīcyudīcyaḥ karmaphalātmikāḥ hṛdayameva āpannāstasya ; dhruvayā diśā saha nāma sarvaṁ vāgdvāreṇa hṛdayameva āpannam ; etāvaddhīdaṁ sarvam ; yaduta rūpaṁ vā karma vā nāma veti tatsarvaṁ hṛdayameva ; tat sarvātmakaṁ hṛdayaṁ pṛcchyate — kasminnu hṛdayaṁ pratiṣṭhitamiti ॥
ahalliketi hovāca yājñavalkyo yatraitadanyatrāsmanmanyāsai yaddhyetadanyatrāsmatsyācchvāno vainadadyurvayāṁsi vainadvimathnīranniti ॥ 25 ॥
ahalliketi hovāca yājñavalkyaḥ — nāmāntareṇa sambodhanaṁ kṛtavān । yatra yasminkāle, etat hṛdayaṁ ātmā asya śarīrasya anyatra kvaciddeśāntare, asmat asmattaḥ, vartata iti manyāsai manyase — yaddhi yadi hi etaddhṛdayam anyatrāsmat syāt bhavet , śvāno vā enat śarīram tadā adyuḥ, vayāṁsi vā pakṣiṇo vā enat vimathnīran viloḍayeyuḥ vikarṣeranniti । tasmāt mayi śarīre hṛdayaṁ pratiṣṭhitamityarthaḥ । śarīrasyāpi nāmarūpakarmātmakatvāddhṛdaye pratiṣṭhitatvam ॥
kasminnu tvaṁ cātmā ca pratiṣṭhitau stha iti prāṇa iti kasminnu prāṇaḥ pratiṣṭhita ityapāna iti kasminnvapānaḥ pratiṣṭhita iti vyāna iti kasminnu vyānaḥ pratiṣṭhita ityudāna iti kasminnūdānaḥ pratiṣṭhita iti samāna iti sa eṣa neti netyātmāgṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo na hi sajyate'sito na vyathate na riṣyati । etānyaṣṭāvāyatanānyaṣṭau lokā aṣṭau devā aṣṭau puruṣāḥ sa yastānpuruṣānniruhya pratyuhyātyakrāmattaṁ tvaupaniṣadaṁ puruṣaṁ pṛcchāmi taṁ cenme na vivakṣyati mūrdhā te vipatiṣyatīti । taṁ ha na mene śākalyastasya ha mūrdhā vipapātāpi hāsya parimoṣiṇo'sthīnyapajahruranyanmanyamānāḥ ॥ 26 ॥
hṛdayaśarīrayorevamanyonyapratiṣṭhā uktā kāryakaraṇayoḥ ; atastvāṁ pṛcchāmi — kasminnu tvaṁ ca śarīram ātmā ca tava hṛdayaṁ pratiṣṭhitau stha iti ; prāṇa iti ; dehātmānau prāṇe pratiṣṭhitau syātāṁ prāṇavṛttau । kasminnu prāṇaḥ pratiṣṭhita iti, apāna iti — sāpi prāṇavṛttiḥ prāgeva preyāt , apānavṛttyā cenna nigṛhyeta । kasminnvapānaḥ pratiṣṭhita iti, vyāna iti — sāpyapānavṛttiḥ adha eva yāyāt prāṇavṛttiśca prāgeva, madhyasthayā cet vyānavṛttyā na nigṛhyeta । kasminnu vyānaḥ pratiṣṭhita iti, udāna iti — sarvāstisro'pi vṛttaya udāne kīlasthānīye cenna nibaddhāḥ, viṣvageveyuḥ । kasminnūdānaḥ pratiṣṭhita iti, samāna iti — samānapratiṣṭhā hyetāḥ sarvā vṛttayaḥ । etaduktaṁ bhavati — śarīrahṛdayavāyavo'nyonyapratiṣṭhāḥ । saṅghātena niyatā vartante vijñānamayārthaprayuktā iti । sarvametat yena niyatam yasminpratiṣṭhitam ākāśāntam otaṁ ca protaṁ ca, tasya nirupādhikasya sākṣādaparokṣādbrahmaṇo nirdeśaḥ kartavya ityayamārambhaḥ । sa eṣaḥ — sa yo ‘neti neti’ (bṛ. u. 2 । 3 । 6) iti nirdiṣṭo madhukāṇḍe eṣa saḥ, so'yamātmā agṛhyaḥ na gṛhyaḥ ; katham ? yasmātsarvakāryadharmātītaḥ, tasmādagṛhyaḥ ; kutaḥ ? yasmānna hi gṛhyate ; yaddhi karaṇagocaraṁ vyākṛtaṁ vastu, tadgrahaṇagocaram ; idaṁ tu tadviparītamātmatattvam । tathā aśīryaḥ — yaddhi mūrtaṁ saṁhataṁ śarīrādi tacchīryate ; ayaṁ tu tadviparītaḥ ; ato na hi śīryate । tathā asaṅgaḥ — mūrto mūrtāntareṇa sambadhyamānaḥ sajyate ; ayaṁ ca tadviparītaḥ ; ato na hi sajyate । tathā asitaḥ abaddhaḥ — yaddhi mūrtaṁ tat badhyate ; ayaṁ tu tadviparītatvāt asitaḥ ; abaddhatvānna vyathate ; ato na riṣyati — grahaṇaviśaraṇasaṅgabandhakāryadharmarahitatvānna riṣyati na hiṁsāmāpadyate na vinaśyatītyarthaḥ । kramamatikramya aupaniṣadasya puruṣasya ākhyāyikāto'pasṛtya śrutyā svena rūpeṇa tvarayā nirdeśaḥ kṛtaḥ ; tataḥ punaḥ ākhyāyikāmevāśrityāha — etāni yānyuktāni aṣṭāvāyatanāni ‘pṛthivyeva yasyāyatanam’ ityevamādīni, aṣṭau lokāḥ agnilokādayaḥ, aṣṭau devāḥ ‘amṛtamiti hovāca’ (bṛ. u. 3 । 9 । 10) ityevamādayaḥ, aṣṭau puruṣāḥ ‘śarīraḥ puruṣaḥ’ ityādayaḥ — sa yaḥ kaścit tānpuruṣān śārīraprabhṛtīn niruhya niścayenohya gamayitvā aṣṭacatuṣkabhedena lokasthitimupapādya, punaḥ prācīdigādidvāreṇa pratyuhya upasaṁhṛtya svātmani hṛdaye atyakrāmat atikrāntavānupādhidharmaṁ hṛdayādyātmatvam ; svenaivātmanā vyavasthito ya aupaniṣadaḥ puruṣaḥ aśanāyādivarjita upaniṣatsveva vijñeyaḥ nānyapramāṇagamyaḥ, taṁ tvā tvāṁ vidyābhimāninaṁ puruṣaṁ pṛcchāmi । taṁ cet yadi me na vivakṣyasi vispaṣṭaṁ na kathayiṣyasi, mūrdhā te vipatiṣyatītyāha yājñavalkyaḥ । taṁ tvaupaniṣadaṁ puruṣaṁ śākalyo na mene ha na vijñātavānkila । tasya ha mūrdhā vipapāta vipatitaḥ । samāptā ākhyāyikā । śrutervacanam , ‘taṁ ha na mene’ ityādi । kiṁ ca api ha asya parimoṣiṇaḥ taskarāḥ asthīnyapi saṁskārārthaṁ śiṣyairnīyamānāni gṛhānpratyapajahruḥ apahṛtavantaḥ — kiṁ nimittam — anyat dhanaṁ nīyamānaṁ manyamānāḥ । pūrvavṛttā hyākhyāyikeha sūcitā । aṣṭādhyāyyāṁ kila śākalyena yājñavalkyasya samānānta eva saṁvādo nirvṛttaḥ ; tatra yājñavalkyena śāpo dattaḥ — ‘pure'tithye mariṣyasi na te'sthīnicana gṛhānprāpsyanti’ (śata. brā. 11 । 6 । 3 । 11) iti ‘sa ha tathaiva mamāra ; tasya hāpyanyanmanyamānāḥ parimoṣiṇo'sthīnyapajahruḥ ; tasmānnopavādī syāduta hyevaṁvitparo bhavatīti’ (śata. brā. 11 । 6 । 3 । 11) । saiṣā ākhyāyikā ācārārthaṁ sūcitā vidyāstutaye ca iha ॥
yasya neti netītyanyapratiṣedhadvāreṇa brahmaṇo nirdeśaḥ kṛtaḥ tasya vidhimukhena kathaṁ nirdeśaḥ kartavya iti punarākhyāyikāmevāśrityāha mūlaṁ ca jagato vaktavyamiti । ākhyāyikāsambandhastvabrahmavido brāhmaṇāñjitvā godhanaṁ hartavyamiti । nyāyaṁ matvāha —
atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu sarve vā mā pṛcchata yo vaḥ kāmayate taṁ vaḥ pṛcchāmi sarvānvā vaḥ pṛcchāmīti te ha brāhmaṇā na dadhṛṣuḥ ॥ 27 ॥
atha hovāca । atha anantaraṁ tūṣṇīmbhūteṣu brāhmaṇeṣu ha uvāca, he brāhmaṇā bhagavanta ityevaṁ sambodhya — yo vaḥ yuṣmākaṁ madhye kāmayate icchati — yājñavalkyaṁ pṛcchāmīti, sa mā mām āgatya pṛcchatu ; sarve vā mā pṛcchata — sarve vā yūyaṁ mā māṁ pṛcchata ; yo vaḥ kāmayate — yājñavalkyo māṁ pṛcchatviti, taṁ vaḥ pṛcchāmi ; sarvānvā vaḥ yuṣmān ahaṁ pṛcchāmi । te ha brāhmaṇā na dadhṛṣuḥ — te brāhmaṇā evamuktā api na pragalbhāḥ saṁvṛttāḥ kiñcidapi pratyuttaraṁ vaktum ॥
tānhaitaiḥ ślokaiḥ papraccha —
yathā vṛkṣo vanaspatistathaiva puruṣo'mṛṣā । tasya lomāni parṇāni tvagasyotpāṭikā bahiḥ ॥ 1 ॥
teṣvapragalbhabhūteṣu brāhmaṇeṣu tān ha etaiḥ vakṣyamāṇaiḥ ślokaiḥ papraccha pṛṣṭavān । yathā loke vṛkṣo vanaspatiḥ, vṛkṣasya viśeṣaṇaṁ vanaspatiriti, tathaiva puruṣo'mṛṣā — amṛṣā satyametat ; tasya lomāni — tasya puruṣasya lomāni itarasya vanaspateḥ parṇāni ; tvagasyotpāṭikā bahiḥ — tvak asya puruṣasya itarasyotpāṭikā vanaspateḥ ॥
tvaca evāsya rudhiraṁ prasyandi tvaca utpaṭaḥ । tasmāttadātṛṇṇātpraiti raso vṛkṣādivāhatāt ॥ 2 ॥
tvaca eva sakāśāt asya puruṣasya rudhiraṁ prasyandi, vanaspatestvacaḥ utpaṭaḥ — tvaca eva utsphuṭati yasmāt ; evaṁ sarvaṁ samānameva vanaspateḥ puruṣasya ca ; tasmāt ātṛṇṇāt hiṁsitāt praiti tat rudhiraṁ nirgacchati, vṛkṣādiva āhatāt chinnāt rasaḥ ॥
māṁsānyasya śakarāṇi kināṭaṁ snāva tatsthiram । asthīnyantarato dārūṇi majjā majjopamā kṛtā ॥ 3 ॥
evaṁ māṁsānyasya puruṣasya, vanaspateḥ tāni śakarāṇi śakalānītyarthaḥ । kināṭam , vṛkṣasya kināṭaṁ nāma śakalebhyo'bhyantaraṁ valkalarūpaṁ kāṣṭhasaṅlagnam , tat snāva puruṣasya ; tatsthiram — tacca kināṭaṁ snāvavat dṛḍhaṁ hi tat ; asthīni puruṣasya, snāvno'ntarataḥ asthīni bhavanti ; tathā kināṭasyābhyantarato dārūṇi kāṣṭhāni ; majjā, majjaiva vanaspateḥ puruṣasya ca majjopamā kṛtā, majjāyā upamā majjopamā, nānyo viśeṣo'stītyarthaḥ ; yathā vanaspatermajjā tathā puruṣasya, yathā puruṣasya tathā vanaspateḥ ॥
yadvṛkṣo vṛkṇo rohati mūlānnavataraḥ punaḥ । martyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati ॥ 4 ॥
yat yadi vṛkṣo vṛkṇaḥ chinnaḥ rohati punaḥ punaḥ prarohati prādurbhavati mūlāt punarnavataraḥ pūrvasmādabhinavataraḥ ; yadetasmādviśeṣaṇātprāk vanaspateḥ puruṣasya ca, sarvaṁ sāmānyamavagatam ; ayaṁ tu vanaspatau viśeṣo dṛśyate — yat chinnasya prarohaṇam ; na tu puruṣe mṛtyunā vṛkṇe punaḥ prarohaṇaṁ dṛśyate ; bhavitavyaṁ ca kutaścitprarohaṇena ; tasmāt vaḥ pṛcchāmi — martyaḥ manuṣyaḥ svit mṛtyunā vṛkṇaḥ kasmāt mūlāt prarohati, mṛtasya puruṣasya kutaḥ prarohaṇamityarthaḥ ॥
retasa iti mā vocata jīvatastatprajāyate । dhānāruha iva vai vṛkṣo'ñjasā pretya sambhavaḥ ॥ 5 ॥
yadi cedevaṁ vadatha — retasaḥ prarohatīti, mā vocata maivaṁ vaktumarhatha ; kasmāt ? yasmāt jīvataḥ puruṣāt tat retaḥ prajāyate, na mṛtāt । api ca dhānāruhaḥ dhānā bījam , bījaruho'pi vṛkṣo bhavati, na kevalaṁ kāṇḍaruha eva ; iva - śabdo'narthakaḥ ; vai vṛkṣaḥ añjasā sākṣāt pretya mṛtvā sambhavaḥ dhānāto'pi pretya sambhavo bhavet añjasā punarvanaspateḥ ॥
yatsamūlamāvṛheyurvṛkṣaṁ na punarābhavet । martyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati ॥ 6 ॥
yat yadi saha mūlena dhānayā vā āvṛheyuḥ udyaccheyuḥ utpāṭayeyuḥ vṛkṣam , na punarābhavet punarāgatya na bhavet । tasmādvaḥ pṛcchāmi — sarvasyaiva jagato mūlaṁ martyaḥ svit mṛtyunā vṛkṇaḥ kasmāt mūlāt prarohati ॥
jāta eva na jāyate ko nvenaṁ janayetpunaḥ । vijñānamānandaṁ brahma rātirdātuḥ parāyaṇaṁ tiṣṭhamānasya tadvida iti ॥ 7 ॥
jāta eveti, manyadhvaṁ yadi, kimatra praṣṭavyamiti — janiṣyamāṇasya hi sambhavaḥ praṣṭavyaḥ, na jātasya ; ayaṁ tu jāta eva ato'sminviṣaye praśna eva nopapadyata iti cet — na ; kiṁ tarhi ? mṛtaḥ punarapi jāyata eva anyathā akṛtābhyāgamakṛtanāśaprasaṅgāt ; ato vaḥ pṛcchāmi — ko nvenaṁ mṛtaṁ punarjanayet । tat na vijajñurbrāhmaṇāḥ — yato mṛtaḥ punaḥ prarohati jagato mūlaṁ na vijñātaṁ brāhmaṇaiḥ ; ato brahmiṣṭhatvāt hṛtā gāvaḥ ; yājñavalkyena jitā brāhmaṇāḥ । samāptā ākhyāyikā । yajjagato mūlam , yena ca śabdena sākṣādvyapadiśyate brahma, yat yājñavalkyo brāhmaṇānpṛṣṭavān , tat svena rūpeṇa śrutirasmabhyamāha — vijñānaṁ vijñaptiḥ vijñānam , tacca ānandam , na viṣayavijñānavadduḥkhānuviddham , kiṁ tarhi prasannaṁ śivamatulamanāyāsaṁ nityatṛptamekarasamityarthaḥ । kiṁ tat brahma ubhayaviśeṣaṇavadrātiḥ rāteḥ ṣaṣṭhyarthe prathamā, dhanasyetyarthaḥ ; dhanasya dātuḥ karmakṛto yajamānasya parāyaṇaṁ parā gatiḥ karmaphalasya pradātṛ । kiñca vyutthāyaiṣaṇābhyaḥ tasminneva brahmaṇi tiṣṭhati akarmakṛt , tat brahma vettīti tadvicca, tasya — tiṣṭhamānasya ca tadvidaḥ, brahmavida ityarthaḥ, parāyaṇamiti ॥
atredaṁ vicāryate — ānandaśabdo loke sukhavācī prasiddhaḥ ; atra ca brahmaṇo viśeṣaṇatvena ānandaśabdaḥ śrūyate ānandaṁ brahmeti ; śrutyantare ca — ‘ānando brahmeti vyajānāt’ (tai. u. 3 । 6 । 9) ‘ānandaṁ brahmaṇo vidvān’ (tai. u. 2 । 9 । 1) ‘yadeṣa ākāśa ānando na syāt’ (tai. u. 2 । 7 । 1) ‘yo vai bhūmā tatsukham’ (chā. u. 7 । 23 । 1) iti ca ; ‘eṣa parama ānandaḥ’ ityevamādyāḥ ; saṁvedye ca sukhe ānandaśabdaḥ prasiddhaḥ ; brahmānandaśca yadi saṁvedyaḥ syāt , yuktā ete brahmaṇi ānandaśabdāḥ । nanu ca śrutiprāmāṇyāt saṁvedyānandasvarūpameva brahma, kiṁ tatra vicāryamiti — na, viruddhaśrutivākyadarśanāt — satyam , ānandaśabdo brahmaṇi śrūyate ; vijñānapratiṣedhaśca ekatve — ‘yatra tvasya sarvamātmaivābhūt , tatkena kaṁ paśyet , tatkena kiṁ vijānīyāt’ (bṛ. u. 4 । 5 । 15) ‘yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā’ (chā. u. 7 । 24 । 1) ‘prājñenātmanā sampariṣvakto na bāhyaṁ kiñcana veda’ (bṛ. u. 4 । 3 । 21) ityādi ; viruddhaśrutivākyadarśanāt tena kartavyo vicāraḥ । tasmāt yuktaṁ vedavākyārthanirṇayāya vicārayitum । mokṣavādivipratipatteśca — sāṅkhyā vaiśeṣikāśca mokṣavādino nāsti mokṣe sukhaṁ saṁvedyamityevaṁ vipratipannāḥ ; anye niratiśayaṁ sukhaṁ svasaṁvedyamiti ॥
kiṁ tāvadyuktam ? ānandādiśravaṇāt ‘jakṣatkrīḍanramamāṇaḥ’ (chā. u. 8 । 12 । 3) ‘sa yadi pitṛlokakāmo bhavati’ (chā. u. 8 । 2 । 1) ‘yaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) ‘sarvānkāmānsamaśnute’ (tai. u. 2 । 5 । 1) ityādiśrutibhyaḥ mokṣe sukhaṁ saṁvedyamiti । nanu ekatve kārakavibhāgābhāvāt vijñānānupapattiḥ, kriyāyāścānekakārakasādhyatvāt vijñānasya ca kriyātvāt — naiṣa doṣaḥ ; śabdaprāmāṇyāt bhavet vijñānamānandaviṣaye ; ‘vijñānamānandam’ ityādīni ānandasvarūpasyāsaṁvedyatve'nupapannāni vacanānītyavocāma । nanu vacanenāpi agneḥ śaityam udakasya ca auṣṇyaṁ na kriyata eva, jñāpakatvādvacanānām ; na ca deśāntare'gniḥ śīta iti śakyate jñāpayitum ; agamye vā deśāntare uṣṇamudakamiti — na, pratyagātmanyānandavijñānadarśanāt ; na ‘vijñānamānandam’ ityevamādīnāṁ vacanānāṁ śīto'gnirityādivākyavat pratyakṣādiviruddhārthapratipādakatvam । anubhūyate tu aviruddhārthatā ; sukhī aham iti sukhātmakamātmānaṁ svayameva vedayate ; tasmāt sutarāṁ pratyakṣāviruddhārthatā ; tasmāt ānandaṁ brahma vijñānātmakaṁ sat svayameva vedayate । tathā ānandapratipādikāḥ śrutayaḥ samañjasāḥ syuḥ ‘jakṣatkrīḍanramamāṇaḥ’ ityevamādyāḥ pūrvoktāḥ ॥
na, kāryakaraṇābhāve anupapattervijñānasya — śarīraviyogo hi mokṣa ātyantikaḥ ; śarīrābhāve ca karaṇānupapattiḥ, āśrayābhāvāt ; tataśca vijñānānupapattiḥ akāryakaraṇatvāt ; dehādyabhāve ca vijñānotpattau sarveṣāṁ kāryakaraṇopādānānarthakyaprasaṅgaḥ । ekatvavirodhācca — paraṁ cedbrahma ānandātmakam ātmānaṁ nityavijñānatvāt nityameva vijānīyāt , tanna ; saṁsāryapi saṁsāravinirmuktaḥ svābhāvyaṁ pratipadyeta ; jalāśaya ivodakāñjaliḥ kṣiptaḥ na pṛthaktvena vyavatiṣṭhate ānandātmakabrahmavijñānāya ; tadā mukta ānandātmakamātmānaṁ vedayata ityetadanarthakaṁ vākyam । atha brahmānandam anyaḥ san mukto vedayate, pratyagātmānaṁ ca, ahamasmyānandasvarūpa iti ; tadā ekatvavirodhaḥ ; tathā ca sati sarvaśrutivirodhaḥ । tṛtīyā ca kalpanā nopapadyate । kiñcānyat , brahmaṇaśca nirantarātmānandavijñāne vijñānāvijñānakalpanānarthakyam ; nirantaraṁ cet ātmānandaviṣayaṁ brahmaṇo vijñānam , tadeva tasya svabhāva iti ātmānandaṁ vijānātīti kalpanā anupapannā ; atadvijñānaprasaṅge hi kalpanāyā arthavattvam , yathā ātmānaṁ paraṁ ca vettīti ; na hi iṣvādyāsaktamanaso nairantaryeṇa iṣujñānājñānakalpanāyā arthavattvam । atha vicchinnamātmānandaṁ vijānāti — vijñānasya ātmavijñānacchidre anyaviṣayatvaprasaṅgaḥ ; ātmanaśca vikriyāvattvam , tataścānityatvaprasaṅgaḥ । tasmāt ‘vijñānamānandam’ iti svarūpānvākhyānaparaiva śrutiḥ, nātmānandasaṁvedyatvārthā । ‘jakṣatkrīḍan’ (chā. u. 8 । 12 । 3) ityādiśrutivirodho'saṁvedyatva iti cenna, sarvātmaikatve yathāprāptānuvāditvāt — muktasya sarvātmabhāve sati yatra kvacit yogiṣu deveṣu vā jakṣaṇādi prāptam ; tat yathāprāptamevānūdyate — tat tasyaiva sarvātmabhāvāditi sarvātmabhāvamokṣastutaye । yathāprāptānuvāditve duḥkhitvamapīti cet — yogyādiṣu yathāprāptajakṣaṇādivat sthāvarādiṣu yathāprāptaduḥkhitvamapīti cet — na, nāmarūpakṛtakāryakaraṇopādhisamparkajanitabhrāntyadhyāropitatvāt sukhitvaduḥkhitvādiviśeṣasyeti parihṛtametatsarvam । viruddhaśrutīnāṁ ca viṣayamavocāma । tasmāt ‘eṣo'sya parama ānandaḥ’ (bṛ. u. 4 । 3 । 32) itivat sarvāṇyānandavākyāni draṣṭavyāni ॥
iti tṛtīyādhyāyasya navamaṁ brāhmaṇam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau bṛhadāraṇyakopaniṣadbhāṣye tṛtīyo'dhyāyaḥ ॥