śrīmacchaṅkarabhagavatpūjyapādaviracitam

bṛhadāraṇyakopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

janako ha vaideha āsāñcakre । asya sambandhaḥ — śārīrādyānaṣṭau puruṣānniruhya, pratyuhya punarhṛdaye, digbhedena ca punaḥ pañcadhā vyūhya, hṛdaye pratyuhya, hṛdayaṁ śarīraṁ ca punaranyonyapratiṣṭhaṁ prāṇādipañcavṛttyātmake samānākhye jagadātmani sūtra upasaṁhṛtya, jagadātmānaṁ śarīrahṛdayasūtrāvasthamatikrāntavān ya aupaniṣadaḥ puruṣaḥ neti netīti vyapadiṣṭaḥ, sa sākṣācca upādānakāraṇasvarūpeṇa ca nirdiṣṭaḥ ‘vijñānamānandam’ iti । tasyaiva vāgādidevatādvāreṇa punaradhigamaḥ kartavya iti adhigamanopāyāntarārtho'yamārambho brāhmaṇadvayasya । ākhyāyikā tu ācārapradarśanārthā —
oṁ janako ha vaideha āsāñcakre'tha ha yājñavalkya āvavrāja । taṁhovāca yājñavalkya kimarthamacārīḥ paśūnicchannaṇvantāniti । ubhayameva samrāḍiti hovāca ॥ 1 ॥
janako ha vaideha āsāñcakre āsanaṁ kṛtavān āsthāyikāṁ dattavānityarthaḥ, darśanakāmebhyo rājñaḥ । atha ha tasminnavasare yājñavalkya āvavrāja āgatavān ātmano yogakṣemārtham , rājño vā vividiṣāṁ dṛṣṭvā anugrahārtham । tamāgataṁ yājñavalkyaṁ yathāvatpūjāṁ kṛtvā uvāca ha uktavān janakaḥ — he yājñavalkya kimarthamacārīḥ āgato'si ; kiṁ paśūnicchanpunarapi āhosvit aṇvantān sūkṣmāntān sūkṣmavastunirṇayāntān praśnān mattaḥ śrotumicchanniti । ubhayameva paśūnpraśnāṁśca, he samrāṭ — samrāḍiti vājapeyayājino liṅgam ; yaścājñayā rājyaṁ praśāsti, sa samrāṭ ; tasyāmantraṇaṁ he samrāḍiti ; samastasya vā bhāratasya varṣasya rājā ॥
yatte kaścidabravīttachṛṇavāmetyabravīnme jitvā śailinirvāgvai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tacchailinirabravīdvāgvai brahmetyavadato hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya । vāgevāyatanamākāśaḥ pratiṣṭhā prajñetyenadupāsīta । kā prajñatā yājñavalkya । vāgeva samrāḍiti hovāca । vācā vai samrāḍbandhuḥ prajñāyata ṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṁ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānānīṣṭaṁ hutamāśitaṁ pāyitamayaṁ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni vācaiva samrāṭprajñāyante vāgvai samrāṭparamaṁ brahma nainaṁ vāgjahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste । hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ । sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 2 ॥
kiṁ tu yat te tubhyam , kaścit abravīt ācāryaḥ ; anekācāryasevī hi bhavān ; tacchṛṇavāmeti । itara āha — abravīt uktavān me mama ācāryaḥ, jitvā nāmataḥ, śilinasyāpatyaṁ śailiniḥ — vāgvai brahmeti vāgdevatā brahmeti । āhetaraḥ — yathā mātṛmān mātā yasya vidyate putrasya samyaganuśāstrī anuśāsanakartrī sa mātṛmān ; ata ūrdhvaṁ pitā yasyānuśāstā sa pitṛmān ; upanayanādūrdhvam ā samāvartanāt ācāryo yasyānuśāstā sa ācāryavān ; evaṁ śuddhitrayahetusaṁyuktaḥ sa sākṣādācāryaḥ svayaṁ na kadācidapi prāmāṇyādvyabhicarati ; sa yathā brūyācchiṣyāya tathāsau jitvā śailiniruktavān — vāgvai brahmeti ; avadato hi kiṁ syāditi — na hi mūkasya ihārtham amutrārthaṁ vā kiñcana syāt । kiṁ tu abravīt uktavān te tubhyam tasya brahmaṇaḥ āyatanaṁ pratiṣṭhāṁ ca — āyatanaṁ nāma śarīram ; pratiṣṭhā triṣvapi kāleṣu ya āśrayaḥ । āhetaraḥ — na me'bravīditi । itara āha — yadyevam ekapāt vai etat , ekaḥ pādo yasya brahmaṇaḥ tadidamekapādbrahma tribhiḥ pādaiḥ śūnyam upāsyamānamiti na phalāya bhavatītyarthaḥ । yadyevam , sa tvaṁ vidvānsan naḥ asmabhyaṁ brūhi he yājñavalkyeti । sa ca āha — vāgeva āyatanam , vāgdevasya brahmaṇaḥ vāgeva karaṇam āyatanaṁ śarīram , ākāśaḥ avyākṛtākhyaḥ pratiṣṭhā utpattisthitilayakāleṣu । prajñetyenadupāsīta — prajñetīyamupaniṣat brahmaṇaścaturthaḥ pādaḥ — prajñeti kṛtvā enat brahma upāsīta । kā prajñatā yājñavalkya, kiṁ svayameva prajñā, uta prajñānimittā — yathā āyatanapratiṣṭhe brahmaṇo vyatirikte, tadvatkim । na ; kathaṁ tarhi ? vāgeva, samrāṭ , iti hovāca ; vāgeva prajñeti ha uvāca uktavān , na vyatiriktā prajñeti । kathaṁ punarvāgeva prajñeti ucyate — vācā vai, samrāṭ , bandhuḥ prajñāyate — asmākaṁ bandhurityukte prajñāyate bandhuḥ ; tathā ṛgvedādi, iṣṭaṁ yāganimittaṁ dharmajātam , hutaṁ homanimittaṁ ca, āśitam annadānanimittam , pāyitaṁ pānadānanimittam , ayaṁ ca lokaḥ, idaṁ ca janma, paraśca lokaḥ, pratipattavyaṁ ca janma, sarvāṇi ca bhūtāni — vācaiva, samrāṭ , prajñāyante ; ato vāgvai, samrāṭ , paramaṁ brahma । nainaṁ yathoktabrahmavidaṁ vāgjahāti ; sarvāṇyenaṁ bhūtānyabhikṣaranti balidānādibhiḥ ; iha devo bhūtvā punaḥ śarīrapātottarakālaṁ devānapyeti apigacchati, ya evaṁ vidvānetadupāste । vidyāniṣkrayārthaṁ hastitulya ṛṣabho hastyṛṣabhaḥ yasmingosahasre tat hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ । sa hovāca yājñavalkyaḥ — ananuśiṣya śiṣyaṁ kṛtārthamakṛtvā śiṣyāt dhanaṁ na hareteti me mama pitā — amanyata ; mamāpyayamevābhiprāyaḥ ॥
yadeva te kaścidabravīttacchṛṇavāmetyabravīnma udaṅkaḥ śaulbāyanaḥ prāṇo vai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tacchaulbāyano'bravītprāṇo vai brahmetyaprāṇato hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya prāṇa evāyatanamākāśaḥ pratiṣṭhā priyamityenadupāsīta kā priyatā yājñavalkya prāṇa eva samrāḍiti hovāca prāṇasya vai samrāṭkāmāyāyājyaṁ yājayatyapratigṛhyasya pratigṛhṇātyapi tatra vadhāśaṅkaṁ bhavati yāṁ diśameti prāṇasyaiva samrāṭkāmāya prāṇo vai samrāṭparamaṁ brahma nainaṁ prāṇo jahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 3 ॥
yadeva te kaścidabravīt udaṅko nāmataḥ śulbasyāpatyaṁ śaulbāyanaḥ abravīt ; prāṇo vai brahmeti, prāṇo vāyurdevatā — pūrvavat । prāṇa eva āyatanam ākāśaḥ pratiṣṭhā ; upaniṣat — priyamityenadupāsīta । kathaṁ punaḥ priyatvam ? prāṇasya vai, he samrāṭ , kāmāya prāṇasyārthāya ayājyaṁ yājayati patitādikamapi ; apratigṛhyasyāpyugrādeḥ pratigṛhṇātyapi ; tatra tasyāṁ diśi vadhanimittamāśaṅkam — vadhāśaṅketyarthaḥ — yāṁ diśameti taskarādyākīrṇāṁ ca, tasyāṁ diśi vadhāśaṅkā ; taccaitatsarvaṁ prāṇasya priyatve bhavati, prāṇasyaiva, samrāṭ , kāmāya । tasmātprāṇo vai, samrāṭ , paramaṁ brahma ; nainaṁ prāṇo jahāti ; samānamanyat ॥
yadeva te kaścidabravīttacchṛṇavāmetyabravīnme barkurvārṣṇaścakṣurvai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tadvārṣṇo'bravīccakṣurvai brahmetyapaśyato hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya cakṣurevāyatanamākāśaḥ pratiṣṭhā satyamityenadupāsīta kā satyatā yājñavalkya cakṣureva samrāḍiti hovāca cakṣuṣā vai samrāṭpaśyantamāhuradrākṣīriti sa āhādrākṣamiti tatsatyaṁ bhavati cakṣurvai samrāṭparamaṁ brahma nainaṁ cakṣurjahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 4 ॥
yadeva te kaścit barkuriti nāmataḥ vṛṣṇasyāpatyaṁ vārṣṇaḥ ; cakṣurvai brahmeti — ādityo devatā cakṣuṣi । upaniṣat — satyam ; yasmāt śrotreṇa śrutamanṛtamapi syāt , na tu cakṣuṣā dṛṣṭam , tasmādvai, samrāṭ , paśyantamāhuḥ — adrākṣīstvaṁ hastinamiti, sa cet adrākṣamityāha, tatsatyameva bhavati ; yastvanyo brūyāt — ahamaśrauṣamiti, tadvyabhicarati ; yattu cakṣuṣā dṛṣṭaṁ tat avyabhicāritvāt satyameva bhavati ॥
yadeva te kaścidabravīttacchṛṇavāmetyabravīnme gardabhīvipīto bhāradvājaḥ śrotraṁ vai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tadbhāradvājo'bravīcchrotraṁ vai brahmetyaśṛṇvato hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya śrotramevāyatanamākāśaḥ pratiṣṭhānanta ityenadupāsīta kānantatā yājñavalkya diśa eva samrāḍiti hovāca tasmādvai samrāḍapi yāṁ kāṁ ca diśaṁ gacchati naivāsyā antaṁ gacchatyanantā hi diśo diśo vai samrāṭ śrotraṁ śrotraṁ vai samrāṭparamaṁ brahma nainaṁ śrotraṁ jahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 5 ॥
yadeva te gardabhīvipīta iti nāmataḥ bhāradvājo gotrataḥ ; śrotraṁ vai brahmeti — śrotre dik devatā । ananta ityenadupāsīta ; kā anantatā śrotrasya ? diśa eva śrotrasya ānantyaṁ yasmāt , tasmādvai, samrāṭ , prācīmudīcīṁ vā yāṁ kāñcidapi diśaṁ gacchati, naivāsya antaṁ gacchati kaścidapi ; ato'nantā hi diśaḥ ; diśo vai samrāṭ , śrotram ; tasmāt digānantyameva śrotrasya ānantyam ॥
yadeva te kaścidabravīttacchṛṇavāmetyabravīnme satyakāmo jābālo mano vai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tajjābālo'bravīnmano vai brahmetyamanaso hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya mana evāyatanamākāśaḥ pratiṣṭhānanda ityenadupāsīta kānandatā yājñavalkya mana eva samrāḍiti hovāca manasā vai samrāṭstriyamabhihāryate tasyāṁ pratirūpaḥ putro jāyate sa ānando mano vai samrāṭparamaṁ brahma nainaṁ mano jahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 6 ॥
satyakāma iti nāmataḥ jabālāyā apatyaṁ jābālaḥ । candramā manasi devatā । ānanda ityupaniṣat ; yasmānmana eva ānandaḥ, tasmāt manasā vai, samrāṭ , striyamabhikāmayamānaḥ abhihāryate prārthayata ityarthaḥ ; tasmāt yāṁ striyamabhikāmayamāno'bhihāryate, tasyāṁ pratirūpaḥ anurūpaḥ putro jāyate ; sa ānandahetuḥ putraḥ ; sa yena manasā nirvartyate, tanmanaḥ ānandaḥ ॥
yadeva te kaścidabravīttacchṛṇavāmetyabravīnme vidagdhaḥ śākalyo hṛdayaṁ vai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā tacchākalyo'bravīddhṛdayaṁ vai brahmetyahṛdayasya hi kiṁ syādityabravīttu te tasyāyatanaṁ pratiṣṭhāṁ na me'bravīdityekapādvā etatsamrāḍiti sa vai no brūhi yājñavalkya hṛdayamevāyatanamākāśaḥ pratiṣṭhā sthitirityenadupāsīta kā sthitatā yājñavalkya hṛdayameva samrāḍiti hovāca hṛdayaṁ vai samrāṭsarveṣāṁ bhūtānāmāyatanaṁ hṛdayaṁ vai samrāṭsarveṣāṁ bhūtānāṁ pratiṣṭhā hṛdaye hyeva samrāṭsarvāṇi bhūtāni pratiṣṭhitāni bhavanti hṛdayaṁ vai samrāṭparamaṁ brahma nainaṁ hṛdayaṁ jahāti sarvāṇyenaṁ bhūtānyabhikṣaranti devo bhūtvā devānapyeti ya evaṁ vidvānetadupāste hastyṛṣabhaṁ sahasraṁ dadāmīti hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 7 ॥
vidagdhaḥ śākalyaḥ — hṛdayaṁ vai brahmeti । hṛdayaṁ vai, samrāṭ , sarveṣāṁ bhūtānāmāyatanam । nāmarūpakarmātmakāni hi bhūtāni hṛdayāśrayāṇītyavocāma śākalyabrāhmaṇe hṛdayapratiṣṭhāni ceti । tasmāt hṛdaye hyeva, samrāṭ , sarvāṇi bhūtāni pratiṣṭhitāni bhavanti । tasmāt hṛdayaṁ sthitirityupāsīta ; hṛdaye ca prajāpatirdevatā ॥
iti caturthādhyāyasya prathanaṁ brāhmaṇam ॥
janako ha vaidehaḥ kūrcādupāvasarpannuvāca namaste'stu yājñavalkyānu mā śādhīti sa hovāca yathā vai samrāṇmahāntamadhvānameṣyanrathaṁ vā nāvaṁ vā samādadītaivamevaitābhirupaniṣadbhiḥ samāhitātmāsyevaṁ vṛndāraka āḍhyaḥ sannadhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti nāhaṁ tadbhagavanveda yatra gamiṣyāmītyatha vai te'haṁ tadvakṣyāmi yatra gamiṣyasīti bravītu bhagavāniti ॥ 1 ॥
janako ha vaidehaḥ । yasmātsaviśeṣaṇāni sarvāṇi brahmāṇi jānāti yājñavalkyaḥ, tasmāt ācāryakatvaṁ hitvā janakaḥ kūrcāt āsanaviśeṣāt utthāya upa samīpam avasarpan , pādayornipatannityarthaḥ, uvāca uktavān — namaḥ te tubhyam astu he yājñavalkya ; anu mā śādhi anuśādhi māmityarthaḥ ; iti - śabdo vākyaparisamāptyarthaḥ । sa hovāca yājñavalkyaḥ — yathā vai loke, he samrāṭ , mahāntaṁ dīrgham adhvānam eṣyan gamiṣyan , rathaṁ vā sthalena gamiṣyan , nāvaṁ vā jalena gamiṣyan samādadīta — evameva etāni brahmāṇi etābhirupaniṣadbhiryuktāni upāsīnaḥ samāhitātmā asi, atyantametābhirupaniṣadbhiḥ saṁyuktātmā asi ; na kevalamupaniṣatsamāhitaḥ ; evaṁ vṛndārakaḥ pūjyaśca āḍhyaśca īśvaraḥ na daridra ityarthaḥ, adhītavedaḥ adhīto vedo yena sa tvamadhītavedaḥ, uktāścopaniṣada ācāryaistubhyaṁ sa tvamuktopaniṣatkaḥ ; evaṁ sarvavibhūtisampanno'pi san bhayamadhyastha eva paramātmajñānena vinā akṛtārtha eva tāvadityarthaḥ — yāvatparaṁ brahma na vetsi ; itaḥ asmāddehāt vimucyamānaḥ etābhirnaurathasthānīyābhiḥ samāhitaḥ kva kasmin gamiṣyasi, kiṁ vastu prāpsyasīti । nāhaṁ tadvastu, bhagavan pūjāvan , veda jāne, yatra gamiṣyāmīti । atha yadyevaṁ na jānīṣe yatra gataḥ kṛtārthaḥ syāḥ, ahaṁ vai te tubhyaṁ tadvakṣyāmi yatra gamiṣyasīti । bravītu bhagavāniti, yadi prasanno māṁ prati ॥
śṛṇu —
indho ha vai nāmaiṣa yo'yaṁ dakṣiṇe'kṣanpuruṣastaṁ vā etamindhaṁ santamindra ityācakṣate parokṣeṇaiva parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ ॥ 2 ॥
indho ha vai nāma । indha ityevaṁnāmā, yaḥ cakṣurvai brahmeti purokta ādityāntargataḥ puruṣaḥ sa eṣaḥ, yo'yaṁ dakṣiṇe akṣan akṣaṇi viśeṣeṇa vyavasthitaḥ — sa ca satyanāmā ; taṁ vai etaṁ puruṣam , dīptiguṇatvāt pratyakṣaṁ nāma asya indha iti, tam indhaṁ santam indra ityācakṣate parokṣeṇa । yasmātparokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ pratyakṣanāmagrahaṇaṁ dviṣanti । eṣa tvaṁ vaiśvānaramātmānaṁ sampanno'si ॥
athaitadvāme'kṣaṇi puruṣarūpameṣāsya patnī virāṭtayoreṣa saṁstāvo ya eṣo'ntarhṛdaya ākāśo'thainayoretadannaṁ ya eṣo'ntarhṛdaya lohitapiṇḍo'thainayoretatprāvaraṇaṁ yadetadantarhṛdaye jālakamivāthainayoreṣā sṛtiḥ sañcaraṇī yaiṣā hṛdayādūrdhvā nāḍyuccarati yathā keśaḥ sahasradhā bhinna evamasyaitā hitā nāma nāḍyo'ntarhṛdaye pratiṣṭhitā bhavantyetābhirvā etadāsravadāsravati tasmādeṣa praviviktāhāratara ivaiva bhavatyasmācchārīrādātmanaḥ ॥ 3 ॥
athaitat vāme'kṣaṇi puruṣarūpam , eṣā asya patnī — yaṁ tvaṁ vaiśvānaramātmānaṁ sampanno'si tasyāsya indrasya bhoktuḥ bhogyā eṣā patnī, virāṭ annaṁ bhogyatvādeva ; tadetat annaṁ ca attā ca ekaṁ mithunaṁ svapne । katham ? tayoreṣaḥ — indrāṇyāḥ indrasya ca eṣaḥ saṁstāvaḥ, sambhūya yatra saṁstavaṁ kurvāte anyonyaṁ sa eṣa saṁstāvaḥ ; ko'sau ? ya eṣo'ntarhṛdaya ākāśaḥ — antarhṛdaye hṛdayasya māṁsapiṇḍasya madhye ; athainayoḥ etat vakṣyamāṇam annaṁ bhojyaṁ sthitihetuḥ ; kiṁ tat ? ya eṣo'ntarhṛdaye lohitapiṇḍaḥ — lohita eva piṇḍākārāpanno lohitapiṇḍaḥ ; annaṁ jagdhaṁ dvedhā pariṇamate ; yatsthūlaṁ tadadho gacchati ; yadanyat tatpunaragninā pacyamānaṁ dvedhā pariṇamate — yo madhyamo rasaḥ sa lohitādikrameṇa pāñcabhautikaṁ piṇḍaṁ śarīramupacinoti ; yo'ṇiṣṭho rasaḥ sa eṣa lohitapiṇḍa indrasya liṅgātmano hṛdaye mithunībhūtasya, yaṁ taijasamācakṣate ; sa tayorindrendrāṇyorhṛdaye mithunībhūtayoḥ sūkṣmāsu nāḍīṣvanupraviṣṭaḥ sthitiheturbhavati — tadetaducyate — athainayoretadannamityādi । kiñcānyat ; athainayoretatprāvaraṇam — bhuktavatoḥ svapatośca prāvaraṇaṁ bhavati loke, tatsāmānyaṁ hi kalpayati śrutiḥ ; kiṁ tadiha prāvaraṇam ? yadetadantarhṛdaye jālakamiva anekanāḍīchidrabahulatvāt jālakamiva । athainayoreṣā sṛtiḥ mārgaḥ, sañcarato'nayeti sañcaraṇī, svapnājjāgaritadeśāgamanamārgaḥ ; kā sā sṛtiḥ ? yaiṣā hṛdayāt hṛdayadeśāt ūrdhvābhimukhī satī uccarati nāḍī ; tasyāḥ parimāṇamidamucyate — yathā loke keśaḥ sahasradhā bhinnaḥ atyantasūkṣmo bhavati evaṁ sūkṣmā asya dehasya sambandhinyaḥ hitā nāma hitā ityevaṁ khyātāḥ nāḍyaḥ, tāścāntarhṛdaye māṁsapiṇḍe pratiṣṭhitā bhavanti ; hṛdayādviprarūḍhāstāḥ sarvatra kadambakesaravat ; etābhirnāḍībhiratyantasūkṣmābhiḥ etadannam āsravat gacchat āsravati gacchati ; tadetaddevatāśarīram anenānnena dāmabhūtenopacīyamānaṁ tiṣṭhati । tasmāt — yasmāt sthūlenānnena upacitaḥ piṇḍaḥ, idaṁ tu devatāśarīraṁ liṅgaṁ sūkṣmeṇānnenopacitaṁ tiṣṭhati, piṇḍopacayakaramapyannaṁ praviviktameva mūtrapurīṣādisthūlamapekṣya, liṅgasthitikaraṁ tu annaṁ tato'pi sūkṣmataram — ataḥ praviviktāhāraḥ piṇḍaḥ, tasmātpraviviktāhārādapi praviviktāhāratara eṣa liṅgātmā ivaiva bhavati, asmāccharīrāt śarīrameva śārīraṁ tasmācchārīrāt , ātmanaḥ vaiśvānarāt — taijasaḥ sūkṣmānnopacito bhavati ॥
tasya prācī dikprāñcaḥ prāṇā dakṣiṇā digdakṣiṇe prāṇāḥ pratīcī dikpratyañcaḥ prāṇā udīcī digudañcaḥ prāṇā ūrdhvā digūrdhvāḥ prāṇā avācī digavāñcaḥ prāṇāḥ sarvā diśaḥ sarve prāṇāḥ sa eṣa neti netyātmāgṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo na hi sajyate'sito na vyathate na riṣyatyabhayaṁ vai janaka prāpto'sīti hovāca yājñavalkyaḥ । sa hovāca janako vaideho'bhayaṁ tvā gacchatādyājñavalkya yo no bhagavannabhayaṁ vedayase namaste'stvime videhā ayamahamasmi ॥ 4 ॥
sa eṣa hṛdayabhūtaḥ taijasaḥ sūkṣmabhūtena prāṇena vidhriyamāṇaḥ prāṇa eva bhavati ; tasyāsya viduṣaḥ krameṇa vaiśvānarāt taijasaṁ prāptasya hṛdayātmānamāpannasya hṛdayātmanaśca prāṇātmānamāpannasya prācī dik prāñcaḥ prāggatāḥ prāṇāḥ ; tathā dakṣiṇā dik dakṣiṇe prāṇāḥ ; tathā pratīcī dik pratyañcaḥ prāṇāḥ ; udīcī dik udañcaḥ prāṇāḥ ; ūrdhvā dik ūrdhvāḥ prāṇāḥ ; avācī dik avāñcaḥ prāṇāḥ ; sarvā diśaḥ sarve prāṇāḥ । evaṁ vidvān krameṇa sarvātmakaṁ prāṇamātmatvenopagato bhavati ; taṁ sarvātmānaṁ pratyagātmanyupasaṁhṛtya draṣṭurhi draṣṭṛbhāvaṁ neti netītyātmānaṁ turīyaṁ pratipadyate ; yam eṣa vidvān anena krameṇa pratipadyate, sa eṣa neti netyātmetyādi na riṣyatītyantaṁ vyākhyātametat । abhayaṁ vai janmamaraṇādinimittabhayaśūnyam , he janaka, prāpto'si — iti ha evaṁ kila uvāca uktavān yājñavalkyaḥ । tadetaduktam — atha vai te'haṁ tadvakṣyāmi yatra gamiṣyasīti । sa hovāca janako vaidehaḥ — abhayameva tvā tvāmapi gacchatāt gacchatu, yastvaṁ naḥ asmān he yājñavalkya bhagavan pūjāvan abhayaṁ brahma vedayase jñāpayasi prāpitavān upādhikṛtājñānavyavadhānāpanayanenetyarthaḥ ; kimanyadahaṁ vidyāniṣkrayārthaṁ prayacchāmi, sākṣādātmānameva dattavate ; ato namaste'stu ; ime videhāḥ tava yatheṣṭaṁ bhujyantām ; ayaṁ cāhamasmi dāsabhāve sthitaḥ ; yatheṣṭaṁ māṁ rājyaṁ ca pratipadyasvetyarthaḥ ॥
iti caturthādhyāyasya dvitīyaṁ brāhmaṇam ॥
janakaṁ ha vaidehaṁ yājñavalkyo jagāmetyasyābhisambandhaḥ । vijñānamaya ātmā sākṣādaparokṣādbrahma sarvāntaraḥ para eva — ‘nānyo'to'sti draṣṭā nānyadato'sti draṣṭṛ’ (bṛ. u. 3 । 7 । 23) ityādiśrutibhyaḥ । sa eṣa iha praviṣṭaḥ vadanādiliṅgaḥ asti vyatirikta iti madhukāṇḍe ajātaśatrusaṁvāde prāṇādikartṛtvabhoktṛtvapratyākhyānenādhigato'pi san , punaḥ prāṇanādiliṅgamupanyasya auṣastapraśne prāṇanādiliṅgo yaḥ sāmānyenādhigataḥ ‘prāṇena prāṇiti’ ityādinā, ‘dṛṣṭerdraṣṭā’ ityādinā aluptaśaktisvabhāvo'dhigataḥ । tasya ca paropādhinimittaḥ saṁsāraḥ — yathā rajjūṣaraśuktikāgaganādiṣu sarpodakarajatamalinatvādi paropādhyāropaṇanimittameva, na svataḥ, tathā ; nirupādhiko nirupākhyaḥ neti netīti vyapadeśyaḥ sākṣādaparokṣātsarvāntaraḥ ātmā brahma akṣaram antaryāmī praśāstā aupaniṣadaḥ puruṣaḥ vijñānamānandaṁ brahmetyadhigatam । tadeva punarindhasaṁjñaḥ praviviktāhāraḥ ; tato'ntarhṛdaye liṅgātmā praviviktāhārataraḥ ; tataḥ pareṇa jagadātmā prāṇopādhiḥ ; tato'pi pravilāpya jagadātmānamupādhibhūtaṁ rajjvādāviva sarpādikaṁ vidyayā, ‘sa eṣa neti neti —’ iti sākṣātsarvāntaraṁ brahma adhigatam । evam abhayaṁ pariprāpito janakaḥ yājñavalkyena āgamataḥ saṅkṣepataḥ । atra ca jāgratsvapnasuṣuptaturīyāṇyupanyastāni anyaprasaṅgena — indhaḥ, praviviktāhārataraḥ, sarve prāṇāḥ, sa eṣa neti netīti । idānīṁ jāgratsvapnādidvāreṇaiva mahatā tarkeṇa vistarato'dhigamaḥ kartavyaḥ ; abhayaṁ prāpayitavyam ; sadbhāvaśca ātmanaḥ vipratipattyāśaṅkānirākaraṇadvāreṇa — vyatiriktatvaṁ śuddhatvaṁ svayañjyotiṣṭvam aluptaśaktisvarūpatvaṁ niratiśayānandasvābhāvyam advaitatvaṁ ca adhigantavyamiti — idamārabhyate । ākhyāyikā tu vidyāsampradānagrahaṇavidhiprakāśanārthā, vidyāstutaye ca viśeṣataḥ, varadānādisūcanāt ॥
janakaṁ ha vaidehaṁ yājñavalkyo jagāma sa mene na vadiṣya ityatha ha yajjanakaśca vaideho yājñavalkyaścāgnihotre samūdāte tasmai ha yājñavalkyo varaṁ dadau sa ha kāmapraśnameva vavre taṁ hāsmai dadau taṁ ha samrāḍeva pūrvaṁ papraccha ॥ 1 ॥
janakaṁ ha vaidehaṁ yājñavalkyo jagāma । sa ca gacchan evaṁ mene cintitavān — na vadiṣye kiñcidapi rājñe ; gamanaprayojanaṁ tu yogakṣemārtham । na vadiṣya ityevaṁsaṅkalpo'pi yājñavalkyaḥ yadyat janakaḥ pṛṣṭavān tattat pratipede ; tatra ko hetuḥ saṅkalpitasyānyathākaraṇe — ityatra ākhyāyikāmācaṣṭe । pūrvatra kila janakayājñavalkyayoḥ saṁvāda āsīt agnihotre nimitte ; tatra janakasyāgnihotraviṣayaṁ vijñānamupalabhya parituṣṭo yājñavalkyaḥ tasmai janakāya ha kila varaṁ dadau ; sa ca janakaḥ ha kāmapraśnameva varaṁ vavre vṛtavān ; taṁ ca varaṁ ha asmai dadau yājñavalkyaḥ ; tena varapradānasāmarthyena avyācikhyāsumapi yājñavalkyaṁ tūṣṇīṁ sthitamapi samrāḍeva janakaḥ pūrvaṁ papraccha । tatraiva anuktiḥ, brahmavidyāyāḥ karmaṇā viruddhatvāt ; vidyāyāśca svātantryāt — svatantrā hi brahmavidyā sahakārisādhanāntaranirapekṣā puruṣārthasādhaneti ca ॥
yājñavalkya kiñjyotirayaṁ puruṣa iti । ādityajyotiḥ samrāḍiti hovācādityenaivāyaṁ jyotiṣāste palyayate karma kurute vipalyetītyevamevaitadyājñavalkya ॥ 2 ॥
he yājñavalkyetyevaṁ sambodhya abhimukhīkaraṇāya, kiñjyotirayaṁ puruṣa iti — kimasya puruṣasya jyotiḥ, yena jyotiṣā vyavaharati ? so'yaṁ kiñjyotiḥ ? ayaṁ prākṛtaḥ kāryakaraṇasaṅghātarūpaḥ śiraḥpāṇyādimān puruṣaḥ pṛcchyate — kimayaṁ svāvayavasaṅghātabāhyena jyotirantareṇa vyavaharati, āhosvit svāvayavasaṅghātamadhyapātinā jyotiṣā jyotiṣkāryam ayaṁ puruṣo nirvartayati — ityetadabhipretya — pṛcchati । kiñcātaḥ, yadi vyatiriktena yadi vā avyatiriktena jyotiṣā jyotiṣkāryaṁ nirvartayati ? śṛṇu tatra kāraṇam — yadi vyatiriktenaiva jyotiṣā jyotiṣkāryanirvartakatvam asya svabhāvo nirdhārito bhavati, tataḥ adṛṣṭajyotiṣkāryaviṣaye'pyanumāsyāmahe vyatiriktajyotirnimittamevedaṁ kāryamiti ; athāvyatiriktenaiva svātmanā jyotiṣā vyavaharati, tataḥ apratyakṣe'pi jyotiṣi jyotiṣkāryadarśane avyatiriktameva jyotiḥ anumeyam ; athāniyama eva — vyatiriktam avyatiriktaṁ vā jyotiḥ puruṣasya vyavahārahetuḥ, tataḥ anadhyavasāya eva jyotirviṣaye — ityevaṁ manvānaḥ pṛcchati janako yājñavalkyam — kiñjyotirayaṁ puruṣa iti । nanu evamanumānakauśale janakasya kiṁ praśnena, svayameva kasmānna pratipadyata iti — satyametat ; tathāpi liṅgaliṅgisambandhaviśeṣāṇāmatyantasaukṣmyāt duravabodhatāṁ manyate bahūnāmapi paṇḍitānām , kimutaikasya ; ata eva hi dharmasūkṣmanirṇaye pariṣadvyāpāra iṣyate, puruṣaviśeṣaścāpekṣyate — daśāvarā pariṣat , trayo vā eko veti ; tasmāt yadyapi anumānakauśalaṁ rājñaḥ, tathāpi tu yukto yājñavalkyaḥ praṣṭum , vijñānakauśalatāratamyopapatteḥ puruṣāṇām । athavā śrutiḥ svayameva ākhyāyikāvyājena anumānamārgamupanyasya asmānbodhayati puruṣamatimanusarantī । yājñavalkyo'pi janakābhiprāyābhijñatayā vyatiriktamātmajyotirbodhayiṣyan janakaṁ vyatiriktapratipādakameva liṅgaṁ pratipede, yathā — prasiddhamādityajyotiḥ samrāṭ iti hovāca । katham ? ādityenaiva svāvayavasaṅghātavyatiriktena cakṣuṣo'nugrāhakeṇa jyotiṣā ayaṁ prākṛtaḥ puruṣaḥ āste upaviśati, palyayate paryeti kṣetramaraṇyaṁ vā, tatra gatvā karma kurute, vipalyeti viparyeti ca yathāgatam । atyantavyatiriktajyotiṣṭvaprasiddhatāpradarśanārtham anekaviśeṣaṇam ; bāhyānekajyotiḥpradarśanaṁ ca liṅgasyāvyabhicāritvapradarśanārtham । evamevaitadyājñavalkya ॥
astamita āditye yājñavalkya kiñjyotirevāyaṁ puruṣa iti candramā evāsya jyotirbhavatīti candramasaivāyaṁ jyetiṣāste palyayate karma kurute vipalyetītyevamevaitadyājñavalkya ॥ 3 ॥
tathā astamite āditye, yājñavalkya, kiñjyotirevāyaṁ puruṣa iti — candramā evāsya jyotiḥ ॥
astamita āditye yājñavalkya candramasyastamite kiñjyotirevāyaṁ puruṣa ityagnirevāsya jyotirbhavatītyagninaivāyaṁ jyotiṣāste palyayate karma kurute vipalyetītyevamevaitadyājñavalkya ॥ 4 ॥
astamita āditye, candramasyastamite agnirjyotiḥ ॥
astamita āditye yājñavalkya candramasyastamite śānte'gnau kiñjyotirevāyaṁ puruṣa iti vāgevāsya jyotirbhavatīti vācaivāyaṁ jyotiṣāste palyayate karma kurute vipalyetīti tasmādvai samrāḍapi yatra svaḥ pāṇirna vinirjñāyate'tha yatra vāguccaratyupaiva tatra nyetītyevamevaitadyājñavalkya ॥ 5 ॥
śānte'gnau vāk jyotiḥ ; vāgiti śabdaḥ parigṛhyate ; śabdena viṣayeṇa śrotramindriyaṁ dīpyate ; śrotrendriye sampradīpte, manasi viveka upajāyate ; tena manasā bāhyāṁ ceṣṭāṁ pratipadyate — ‘manasā hyeva paśyati manasā śṛṇoti’ (bṛ. u. 1 । 5 । 3) iti brāhmaṇam । kathaṁ punaḥ vāgjyotiriti, vāco jyotiṣṭvamaprasiddhamityata āha — tasmādvai samrāṭ , yasmāt vācā jyotiṣā anugṛhīto'yaṁ puruṣo vyavaharati, tasmāt prasiddhametadvāco jyotiṣṭvam ; katham ? api — yatra yasminkāle prāvṛṣi prāyeṇa meghāndhakāre sarvajyotiḥpratyastamaye svo'pi pāṇiḥ hastaḥ na vispaṣṭaṁ nirjñāyate — atha tasminkāle sarvaceṣṭānirodhe prāpte bāhyajyotiṣo'bhāvāt yatra vāguccarati, śvā vā bhaṣati, gardabho vā rauti, upaiva tatra nyeti — tena śabdena jyotiṣā śrotramanasornairantaryaṁ bhavati, tena jyotiṣkāryatvaṁ vāk pratipadyate, tena vācā jyotiṣā upanyetyeva upagacchatyeva tatra sannihito bhavatītyarthaḥ ; tatra ca karma kurute, vipalyeti । tatra vāgjyotiṣo grahaṇaṁ gandhādīnāmupalakṣaṇārtham ; gandhādibhirapi hi ghrāṇādiṣvanugṛhīteṣu pravṛttinivṛttyādayo bhavanti ; tena tairapyanugraho bhavati kāryakaraṇasaṅghātasya । evamevaitadyājñavalkya ॥
astamita āditye yājñavalkya candramasyastamite śānte'gnau śāntāyāṁ vāci kiñjyotirevāyaṁ puruṣa ityātmaivāsya jyotirbhavatītyātmanaivāyaṁ jyotiṣāste palyayate karma kurute vipalyetīti ॥ 6 ॥
śāntāyāṁ punarvāci, gandhādiṣvapi ca śānteṣu bāhyeṣvanugrāhakeṣu, sarvapravṛttinirodhaḥ prāpto'sya puruṣasya । etaduktaṁ bhavati — jāgradviṣaye bahirmukhāni karaṇāni cakṣurādīni ādityādijyotirbhiranugṛhyamāṇāni yadā, tadā sphuṭataraḥ saṁvyavahāro'sya puruṣasya bhavatīti ; evaṁ tāvat jāgarite svāvayavasaṅghātavyatiriktenaiva jyotiṣā jyotiṣkāryasiddhirasya puruṣasya dṛṣṭā ; tasmāt te vayaṁ manyāmahe — sarvabāhyajyotiḥpratyastamaye'pi svapnasuṣuptakāle jāgarite ca tādṛgavasthāyāṁ svāvayavasaṅghātavyatiriktenaiva jyotiṣā jyotiṣkāryasiddhirasyeti ; dṛśyate ca svapne jyotiṣkāryasiddhiḥ — bandhusaṅgamanaviyogadarśanaṁ deśāntaragamanādi ca ; suṣuptācca utthānam — sukhamahamasvāpsaṁ na kiñcidavediṣamiti ; tasmādasti vyatiriktaṁ kimapi jyotiḥ ; kiṁ punastat śāntāyāṁ vāci jyotiḥ bhavatīti । ucyate — ātmaivāsya jyotirbhavatīti । ātmeti kāryakaraṇasvāvayavasaṅghātavyatiriktaṁ kāryakaraṇāvabhāsakam ādityādibāhyajyotirvat svayamanyenānavabhāsyamānam abhidhīyate jyotiḥ ; antaḥsthaṁ ca tat pāriśeṣyāt — kāryakaraṇavyatiriktaṁ taditi tāvatsiddham ; yacca kāryakaraṇavyatiriktaṁ kāryakaraṇasaṅghātānugrāhakaṁ ca jyotiḥ tat bāhyaiścakṣurādikaraṇairupalabhyamānaṁ dṛṣṭam ; na tu tathā tat cakṣurādibhirupalabhyate, ādityādijyotiṣṣu uparateṣu ; kāryaṁ tu jyotiṣo dṛśyate yasmāt , tasmāt ātmanaivāyaṁ jyotiṣā āste palyayate karma kurute vipalyetīti ; tasmāt nūnam antaḥsthaṁ jyotirityavagamyate । kiñca ādityādijyotirvilakṣaṇaṁ tat abhautikaṁ ca ; sa eva hetuḥ yat cakṣurādyagrāhyatvam , ādityādivat ॥
na, samānajātīyenaivopakāradarśanāt — yat ādityādivilakṣaṇaṁ jyotirāntaraṁ siddhamiti, etadasat ; kasmāt ? upakriyamāṇasamānajātīyenaiva ādityādijyotiṣā kāryakaraṇasaṅghātasya bhautikasya bhautikenaiva upakāraḥ kriyamāṇo dṛśyate ; yathādṛṣṭaṁ cedam anumeyam ; yadi nāma kāryakaraṇādarthāntaraṁ tadupakārakam ādityādivat jyotiḥ, tathāpi kāryakaraṇasaṅghātasamānajātīyamevānumeyam , kāryakaraṇasaṅghātopakārakatvāt , ādityādijyotirvat । yatpunaḥ antaḥsthatvādapratyakṣatvācca vailakṣaṇyamucyate, tat cakṣurādijyotirbhiḥ anaikāntikam ; yataḥ apratyakṣāṇi antaḥsthāni ca cakṣurādijyotīṁṣi bhautikānyeva । tasmāt tava manorathamātram — vilakṣaṇamātmajyotiḥ siddhamiti । kāryakaraṇasaṅghātabhāvabhāvitvācca saṅghātadharmatvamanumīyate jyotiṣaḥ । sāmānyato dṛṣṭasya ca anumānasya vyabhicāritvādaprāmāṇyam ; sāmānyato dṛṣṭabalena hi bhavān ādityādivat vyatiriktaṁ jyotiḥ sādhayati kāryakaraṇebhyaḥ ; na ca pratyakṣam anumānena bādhituṁ śakyate ; ayameva tu kāryakaraṇasaṅghātaḥ pratyakṣaṁ paśyati śṛṇoti manute vijānāti ca ; yadi nāma jyotirantaramasya upakārakaṁ syāt ādityādivat , na tat ātmā syāt jyotirantaram ādityādivadeva ; ya eva tu pratyakṣaṁ darśanādikriyāṁ karoti, sa eva ātmā syāt kāryakaraṇasaṅghātaḥ, nānyaḥ, pratyakṣavirodhe anumānasyāprāmāṇyāt । nanu ayameva cet darśanādikriyākartā ātmā saṅghātaḥ, katham avikalasyaivāsya darśanādikriyākartṛtvaṁ kadācidbhavati, kadācinneti — naiṣa doṣaḥ, dṛṣṭatvāt ; na hi dṛṣṭe'nupapannaṁ nāma ; na hi khadyote prakāśāprakāśakatvena dṛśyamāne kāraṇāntaramanumeyam ; anumeyatve ca kenacitsāmānyāt sarva sarvatrānumeyaṁ syāt ; taccāniṣṭam ; na ca padārthasvabhāvo nāsti ; na hi agne uṣṇasvābhāvyam anyanimittam , udakasya vā śaityam ; prāṇidharmādharmādyapekṣamiti cet , dharmādharmādernimittāntarāpekṣasvabhāvaprasaṅgaḥ ; astviti cet , na, tadanavasthāprasaṅgaḥ ; sa cāniṣṭaḥ ॥
na, svapnasmṛtyordṛṣṭasyaiva darśanāt — yaduktaṁ svabhāvavādinā, dehasyaiva darśanādikriyā na vyatiriktasyeti, tanna ; yadi hi dehasyaiva darśanādikriyā, svapne dṛṣṭasyaiva darśanaṁ na syāt ; andhaḥ svapnaṁ paśyan dṛṣṭapūrvameva paśyati, na śākadvīpādigatamadṛṣṭarūpam ; tataśca etatsiddhaṁ bhavati — yaḥ svapne paśyati dṛṣṭapūrvaṁ vastu, sa eva pūrvaṁ vidyamāne cakṣuṣi adrākṣīt , na deha iti ; dehaścet draṣṭā, sa yenādrākṣīt tasminnuddhṛte cakṣuṣi svapne tadeva dṛṣṭapūrvaṁ na paśyet ; asti ca loke prasiddhiḥ — pūrvaṁ dṛṣṭaṁ mayā himavataḥ śṛṅgam adyāhaṁ svapne'drākṣamiti uddhṛtacakṣuṣāmandhānāmapi ; tasmāt anuddhṛte'pi cakṣuṣi, yaḥ svapnadṛk sa eva draṣṭā, na deha ityavagamyate । tathā smṛtau draṣṭṛsmartroḥ ekatve sati, ya eva draṣṭā sa eva smartā ; yadā caivaṁ tadā nimīlitākṣo'pi smaran dṛṣṭapūrvaṁ yadrūpaṁ tat dṛṣṭavadeva paśyatīti ; tasmāt yat nimīlitaṁ tanna draṣṭṛ ; yat nimīlite cakṣuṣi smarat rūpaṁ paśyati, tadeva animīlite'pi cakṣuṣi draṣṭṛ āsīdityavagamyate । mṛte ca dehe avikalasyaiva ca rūpādidarśanābhāvāt — dehasyaiva draṣṭṛtve mṛte'pi darśanādikriyā syāt । tasmāt yadapāye dehe darśanaṁ na bhavati, yadbhāve ca bhavati, tat darśanādikriyākartṛ, na deha ityavagamyate । cakṣurādīnyeva darśanādikriyākartṝṇīti cet , na, yadahamadrākṣaṁ tatspṛśāmīti bhinnakartṛkatve pratisandhānānupapatteḥ । manastarhīti cet , na, manaso'pi viṣayatvāt rūpādivat draṣṭṛtvādyanupapattiḥ । tasmāt antaḥsthaṁ vyatiriktam ādityādivaditi siddham । yaduktam — kāryakaraṇasaṅghātasamānajātīyameva jyotirantaramanumeyam , ādityādibhiḥ tatsamānajātīyaireva upakriyamāṇatvāditi — tadasat , upakāryopakārakabhāvasyāniyamadarśanāt ; katham ? pārthivairindhanaiḥ pārthivatvasamānajātīyaistṛṇolapādibhiragneḥ prajvalanopakāraḥ kriyamāṇo dṛśyate ; na ca tāvatā tatsamānajātīyaireva agneḥ prajvalanopakāraḥ sarvatrānumeyaḥ syāt , yena udakenāpi prajvalanopakāraḥ bhinnajātīyena vaidyutasyāgneḥ jāṭharasya ca kriyamāṇo dṛśyate ; tasmāt upakāryopakārakabhāve samānajātīyāsamānajātīyaniyamo nāsti ; kadācit samānajātīyā manuṣyā manuṣyairevopakriyante, kadācit sthāvarapaśvādibhiśca bhinnajātīyaiḥ ; tasmāt ahetuḥ kāryakaraṇasaṅghātasamānajātīyaireva ādityādijyotirbhirupakriyamāṇatvāditi । yatpunarāttha — cakṣurādibhiḥ ādityādijyotirvat adṛśyatvāt ityayaṁ hetuḥ jyotirantarasya antaḥsthatvaṁ vailakṣaṇyaṁ ca na sādhayati, cakṣurādibhiranaikāntikatvāditi — tadasat , cakṣurādikaraṇebhyo'nyatve satīti hetorviśeṣaṇatvopapatteḥ । kāryakaraṇasaṅghātadharmatvaṁ jyotiṣa iti yaduktam , tanna, anumānavirodhāt ; ādityādijyotirvat kāryakaraṇasaṅghātādarthāntaraṁ jyotiriti hi anumānamuktam ; tena virudhyate iyaṁ pratijñā — kāryakaraṇasaṅghātadharmatvaṁ jyotiṣa iti । tadbhāvabhāvitvaṁ tu asiddham , mṛte dehe jyotiṣaḥ adarśanāt । sāmānyato dṛṣṭasyānumānasya aprāmāṇye sati pānabhojanādisarvavyavahāralopaprasaṅgaḥ ; sa cāniṣṭaḥ ; pānabhojanādiṣu hi kṣutpipāsādinivṛttimupalabdhavataḥ tatsāmānyāt pānabhojanādyupādānaṁ dṛśyamānaṁ loke na prāpnoti ; dṛśyante hi upalabdhapānabhojanāḥ sāmānyataḥ punaḥ pānabhojanāntaraiḥ kṣutpipāsādinivṛttimanuminvantaḥ tādarthyena pravartamānāḥ । yaduktam — ayameva tu deho darśanādikriyākarteti, tat prathamameva parihṛtam — svapnasmṛtyoḥ dehādarthāntarabhūto draṣṭeti । anenaiva jyotirantarasya anātmatvamapi pratyuktam । yatpunaḥ khadyotādeḥ kādācitkaṁ prakāśāprakāśakatvam , tadasat , pakṣādyavayavasaṅkocavikāsanimittatvāt prakāśāprakāśakatvasya । yatpunaruktam , dharmādharmayoravaśyaṁ phaladātṛtvaṁ svabhāvo'bhyupagantavya iti — tadabhyupagame bhavataḥ siddhāntahānāt । etena anavasthādoṣaḥ pratyuktaḥ । tasmāt asti vyatiriktaṁ ca antaḥsthaṁ jyotiḥ ātmeti ॥
katama ātmeti yo'yaṁ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ sa samānaḥ sannubhau lokāvanusañcarati dhyāyatīva lelāyatīva sa hi svapno bhūtvemaṁ lokamatikrāmati mṛtyo rūpāṇi ॥ 7 ॥
yadyapi vyatiriktatvādi siddham , tathāpi samānajātīyānugrāhakatvadarśananimittabhrāntyā karaṇānāmevānyatamaḥ vyatirikto vā ityavivekataḥ pṛcchati — katama iti ; nyāyasūkṣmatāyā durvijñeyatvāt upapadyate bhrāntiḥ । athavā śarīravyatirikte siddhe'pi karaṇāni sarvāṇi vijñānavantīva, vivekata ātmanaḥ anupalabdhatvāt ; ato'haṁ pṛcchāmi — katama ātmeti ; katamo'sau dehendriyaprāṇamanaḥsu, yaḥ tvayoktaḥ ātmā, yena jyotiṣāsta ityuktam । athavā yo'yamātmā tvayā abhipreto vijñānamayaḥ, sarva ime prāṇā vijñānamayā iva, eṣu prāṇeṣu katamaḥ — yathā samuditeṣu brāhmaṇeṣu, sarva ime tejasvinaḥ katama eṣu ṣaḍaṅgaviditi । pūrvasminvyākhyāne katama ātmetyetāvadeva praśnavākyam , yo'yaṁ vijñānamaya iti prativacanam ; dvitīye tu vyākhyāne prāṇeṣvityevamantaṁ praśnavākyam । athavā sarvameva praśnavākyam — vijñānamayo hṛdyantarjyotiḥ puruṣaḥ katama ityetadantam । yo'yaṁ vijñānamaya ityetasya śabdasya nirdhāritārthaviśeṣaviṣayatvam , katama ātmetītiśabdasya praśnavākyaparisamāptyarthatvam — vyavahitasambandhamantareṇa yuktamiti kṛtvā, katama ātmetītyevamantameva praśnavākyam , yo'yamityādi paraṁ sarvameva prativacanamiti niścīyate ॥
yo'yamiti ātmanaḥ pratyakṣatvānnirdeśaḥ ; vijñānamayaḥ vijñānaprāyaḥ buddhivijñānopādhisamparkāvivekādvijñānamaya ityucyate — buddhivijñānasampṛkta eva hi yasmādupalabhyate, rāhuriva candrādityasampṛktaḥ ; buddhirhi sarvārthakaraṇam , tamasīva pradīpaḥ purovasthitaḥ ; ‘manasā hyeva paśyati manasā śṛṇoti’ (bṛ. u. 1 । 5 । 3) iti hyuktam ; buddhivijñānālokaviśiṣṭameva hi sarvaṁ viṣayajātamupalabhyate, purovasthitapradīpālokaviśiṣṭamiva tamasi ; dvāramātrāṇi tu anyāni karaṇāni buddheḥ ; tasmāt tenaiva viśeṣyate — vijñānamaya iti । yeṣāṁ paramātmavijñaptivikāra iti vyākhyānam , teṣām ‘vijñānamayaḥ’, ‘vamanomayaḥ’ (bṛ. u. 4 । 4 । 5) ityādau vijñānamayaśabdasya anyārthadarśanāt aśrautārthatā avasīyate ; sandigdhaśca padārthaḥ anyatra niścitaprayogadarśanāt nirdhārayituṁ śakyaḥ, vākyaśeṣāt , niścitanyāyabalādvā ; sadhīriti cottaratra pāṭhāt । ‘hṛdyantaḥ’ iti vacanāt yuktaṁ vijñānaprāyatvameva । prāṇeṣviti vyatirekapradarśanārthā saptamī — yathā vṛkṣeṣu pāṣāṇa iti sāmīpyalakṣaṇā ; prāṇeṣu hi vyatirekāvyatirekatā sandihyata ātmanaḥ ; prāṇeṣu prāṇebhyo vyatirikta ityarthaḥ ; yo hi yeṣu bhavati, sa tadvyatirikto bhavatyeva — yathā pāṣāṇeṣu vṛkṣaḥ । hṛdi — tatraitatsyāt , prāṇeṣu prāṇajātīyaiva buddhiḥ syāditi, ata āha — hṛdyantariti । hṛcchabdena puṇḍarīkākāro māṁsapiṇḍaḥ, tātsthyāt buddhiḥ hṛt , tasyām , hṛdi buddhau । antariti buddhivṛttivyatirekapradarśanārtham । jyotiḥ avabhāsātmakatvāt ātmā ucyate । tena hi avabhāsakena ātmanā jyotiṣā āste palyayate karma kurute, cetanāvāniva hi ayaṁ kāryakaraṇapiṇḍaḥ — yathā ādityaprakāśastho ghaṭaḥ ; yathā vā marakatādirmaṇiḥ kṣīrādidravye prakṣiptaḥ parīkṣaṇāya, ātmacchāyāmeva tat kṣīrādidravyaṁ karoti, tādṛgetat ātmajyotiḥ buddherapi hṛdayāt sūkṣmatvāt hṛdyantaḥsthamapi hṛdayādikaṁ kāryakaraṇasaṅghātaṁ ca ekīkṛtya ātmajyotiśchāyāṁ karoti, pāramparyeṇa sūkṣmasthūlatāratamyāt , sarvāntaratamatvāt । buddhistāvat svacchatvāt ānantaryācca ātmacaitanyajyotiḥpraticchāyā bhavati ; tena hi vivekināmapi tatra ātmābhimānabuddhiḥ prathamā ; tato'pyānantaryāt manasi caitanyāvabhāsatā, buddhisamparkāt ; tata indriyeṣu, manassaṁyogāt ; tato'nantaraṁ śarīre, indriyasamparkāt । evaṁ pāramparyeṇa kṛtsnaṁ kāryakaraṇasaṅghātam ātmā caitanyasvarūpajyotiṣā avabhāsayati । tena hi sarvasya lokasya kāryakaraṇasaṅghāte tadvṛttiṣu ca aniyatātmābhimānabuddhiḥ yathāvivekaṁ jāyate । tathā ca bhagavatoktaṁ gītāsu — ‘yathā prakāśayatyekaḥ kṛtsnaṁ lokamimaṁ raviḥ । kṣetraṁ kṣetrī tathā kṛtsnaṁ prakāśayati bhārata’ (bha. gī. 13 । 33) ‘yadādityagataṁ tejaḥ - ’ (bha. gī. 15 । 12) ityādi ca । ‘nityo'nityānāṁ cetanaścetanānām’ (ka. u. 2 । 2 । 13) iti ca kāṭhake, ‘tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti’ (ka. u. 2 । 2 । 15) iti ca । ‘yena sūryastapati tejaseddhaḥ’ (tai. brā. 3 । 12 । 9 । 7) iti ca mantravarṇaḥ । tenāyaṁ hṛdyantarjyotiḥ । puruṣaḥ — ākāśavatsarvagatatvāt pūrṇa iti puruṣaḥ ; niratiśayaṁ ca asya svayañjyotiṣṭvam , sarvāvabhāsakatvāt svayamanyānavabhāsyatvācca ; sa eṣa puruṣaḥ svayameva jyotiḥsvabhāvaḥ, yaṁ tvaṁ pṛcchasi — katama ātmeti ॥
bāhyānāṁ jyotiṣāṁ sarvakaraṇānugrāhakāṇāṁ pratyastamaye antaḥkaraṇadvāreṇa hṛdyantarjyotiḥ puruṣa ātmā anugrāhakaḥ karaṇānāmityuktam । yadāpi bāhyakaraṇānugrāhakāṇām ādityādijyotiṣāṁ bhāvaḥ, tadāpi ādityādijyotiṣāṁ parārthatvāt kāryakaraṇasaṅghātasyācaitanye svārthānupapatteḥ svārthajyotiṣa ātmanaḥ anugrahābhāve ayaṁ kāryakaraṇasaṅghātaḥ na vyavahārāya kalpate ; ātmajyotiranugraheṇaiva hi sarvadā sarvaḥ saṁvyavahāraḥ, ‘yadetaddhṛdayaṁ manaścaitatsaṁjñānam’ (ai. u. 3 । 1 । 2) ityādiśrutyantarāt ; sābhimāno hi sarvaprāṇisaṁvyavahāraḥ ; abhimānahetuṁ ca marakatamaṇidṛṣṭhāntenāvocāma । yadyapyevametat , tathāpi jāgradviṣaye sarvakaraṇāgocaratvāt ātmajyotiṣaḥ buddhyādibāhyābhyantarakāryakaraṇavyavahārasannipātavyākulatvāt na śakyate tajjyotiḥ ātmākhyaṁ muñjeṣīkāvat niṣkṛṣya darśayitumityataḥ svapne didarśayiṣuḥ prakramate — sa samānaḥ sannubhau lokāvanusañcarati । yaḥ puruṣaḥ svayameva jyotirātmā, sa samānaḥ sadṛśaḥ san — kena ? prakṛtatvāt sannihitatvācca hṛdayena ; ‘hṛdi’ iti ca hṛcchabdavācyā buddhiḥ prakṛtā sannihitā ca ; tasmāt tayaiva sāmānyam । kiṁ punaḥ sāmānyam ? aśvamahiṣavat vivekato'nupalabdhiḥ ; avabhāsyā buddhiḥ, avabhāsakaṁ tat ātmajyotiḥ, ālokavat ; avabhāsyāvabhāsakayoḥ vivekato'nupalabdhiḥ prasiddhā ; viśuddhatvāddhi ālokaḥ avabhāsyena sadṛśo bhavati ; yathā raktamavabhāsayan raktasadṛśo raktākāro bhavati, yathā haritaṁ nīlaṁ lohitaṁ ca avabhāsayan ālokaḥ tatsamāno bhavati, tathā buddhimavabhāsayan buddhidvāreṇa kṛtsnaṁ kṣetramavabhāsayati — ityuktaṁ marakatamaṇinidarśanena । tena sarveṇa samānaḥ buddhisāmānyadvāreṇa ; ‘sarvamayaḥ’ (bṛ. u. 4 । 4 । 5) iti ca ata eva vakṣyati । tena asau kutaścitpravibhajya muñjeṣīkāvat svena jyotīrūpeṇa darśayituṁ na śakyata iti, sarvavyāpāraṁ tatrādhyāropya nāmarūpagatam , jyotirdharmaṁ ca nāmarūpayoḥ, nāmarūpe ca ātmajyotiṣi, sarvo lokaḥ momuhyate — ayamātmā nāyamātmā, evaṁdharmā naivandharmā, kartā akartā, śuddhaḥ aśuddhaḥ, baddhaḥ muktaḥ, sthitaḥ gataḥ āgataḥ, asti nāsti — ityādivikalpaiḥ । ataḥ samānaḥ san ubhau lokau pratipannapratipattavyau ihalokaparalokau upāttadehendriyādisaṅghātatyāgānyopādānasantānaprabandhaśatasannipātaiḥ anukrameṇa sañcarati । dhīsādṛśyamevobhayalokasañcaraṇahetuḥ, na svata iti — tatra nāmarūpopādhisādṛśyaṁ bhrāntinimittaṁ yat tadeva hetuḥ, na svataḥ — ityetaducyate — yasmāt saḥ samānaḥ san ubhau lokāvanukrameṇa sañcarati — tadetat pratyakṣam ityetat darśayati — yataḥ dhyāyatīva dhyānavyāpāraṁ karotīva, cintayatīva, dhyānavyāpāravatīṁ buddhiṁ saḥ tatsthena citsvabhāvajyotīrūpeṇa avabhāsayan tatsadṛśaḥ tatsamānaḥ san dhyāyati iva, ālokavadeva — ataḥ bhavati cintayatīti bhrāntirlokasya ; na tu paramārthato dhyāyati । tathā lelāyatīva atyarthaṁ calatīva, teṣveva karaṇeṣu buddhyādiṣu vāyuṣu ca calatsu tadavabhāsakatvāt tatsadṛśaṁ taditi — lelāyati iva, na tu paramārthataḥ calanadharmakaṁ tat ātmajyotiḥ । kathaṁ punaḥ etadavagamyate, tatsamānatvabhrāntireva ubhayalokasañcaraṇādihetuḥ na svataḥ — ityasyārthasya pradarśanāya heturupadiśyate — saḥ ātmā, hi yasmāt svapno bhūtvā — saḥ yayā dhiyā samānaḥ, sā dhīḥ yadyat bhavati, tattat asāvapi bhavatīva ; tasmāt yadā asau svapno bhavati svāpavṛttiṁ pratipadyate dhīḥ, tadā so'pi svapnavṛttiṁ pratipadyate ; yadā dhīḥ jijāgariṣati, tadā asāvapi ; ata āha — svapno bhūtvā svapnavṛttimavabhāsayan dhiyaḥ svāpavṛttyākāro bhūtvā imaṁ lokam jāgaritavyavahāralakṣaṇaṁ kāryakaraṇasaṅghātātmakaṁ laukikaśāstrīyavyavahārāspadam , atikrāmati atītya krāmati viviktena svena ātmajyotiṣā svapnātmikāṁ dhīvṛttimavabhāsayannavatiṣṭhate yasmāt — tasmāt svayañjyotiḥsvabhāva evāsau, viśuddhaḥ sa kartṛkriyākārakaphalaśūnyaḥ paramārthataḥ, dhīsādṛśyameva tu ubhayalokasañcārādisaṁvyavahārabhrāntihetuḥ । mṛtyo rūpāṇi — mṛtyuḥ karmāvidyādiḥ, na tasya anyadrūpaṁ svataḥ, kāryakaraṇānyeva asya rūpāṇi, ataḥ tāni mṛtyo rūpāṇi atikrāmati kriyāphalāśrayāṇi ॥
nanu nāstyeva dhiyā samānam anyat dhiyo'vabhāsakam ātmajyotiḥ, dhīvyatirekeṇa pratyakṣeṇa vā anumānena vā anupalambhāt — yathā anyā tatkāla eva dvitīyā dhīḥ । yattu avabhāsyāvabhāsakayoḥ anyatve'pi vivekānupalambhāt sādṛśyamiti ghaṭādyālokayoḥ — tatra bhavatu, anyatvena ālokasyopalambhāt ghaṭādeḥ, saṁśliṣṭayoḥ sādṛśyaṁ bhinnayoreva ; na ca tathā iha ghaṭāderiva dhiyo'vabhāsakaṁ jyotirantaraṁ pratyakṣeṇa vā anumānena vā upalabhāmahe ; dhīreva hi citsvarūpāvabhāsakatvena svākārā viṣayākārā ca ; tasmāt nānumānataḥ nāpi pratyakṣataḥ dhiyo'vabhāsakaṁ jyotiḥ śakyate pratipādayituṁ vyatiriktam । yadapi dṛṣṭāntarūpamabhihitam — avabhāsyāvabhāsakayorbhinnayoreva ghaṭādyālokayoḥ saṁyuktayoḥ sādṛśyamiti — tatra abhyupagamamātramasmābhiruktam ; na tu tatra ghaṭādyavabhāsyāvabhāsakau bhinnau ; paramārthatastu ghaṭādireva avabhāsātmakaḥ sālokaḥ ; anyaḥ anyaḥ hi ghaṭādirutpadyate ; vijñānamātrameva sālokaghaṭādiviṣayākāramavabhāsate ; yadā evam , tadā na bāhyo dṛṣṭānto'sti, vijñānasvalakṣaṇamātratvātsarvasya । evaṁ tasyaiva vijñānasya grāhyagrāhakākāratām alaṁ parikalpya, tasyaiva punarviśuddhiṁ parikalpayanti । tat grāhyagrāhakavinirmuktaṁ vijñānaṁ svacchībhūtaṁ kṣaṇikaṁ vyavatiṣṭhata iti kecit । tasyāpi śāntiṁ kecidicchanti ; tadapi vijñānaṁ saṁvṛtaṁ grāhyagrāhakāṁśavinirmuktaṁ śūnyameva ghaṭādibāhyavastuvat ityapare mādhyamikā ācakṣate ॥
sarvā etāḥ kalpanāḥ buddhivijñānāvabhāsakasya vyatiriktasya ātmajyotiṣo'pahnavāt asya śreyomārgasya pratipakṣabhūtā vaidikasya । tatra yeṣāṁ bāhyo'rthaḥ asti, tānpratyucyate — na tāvat svātmāvabhāsakatvaṁ ghaṭādeḥ ; tamasi avasthitaḥ ghaṭādistāvat na kadācidapi svātmanā avabhāsyate, pradīpādyālokasaṁyogena tu niyamenaivāvabhāsyamāno dṛṣṭaḥ sāloko ghaṭa iti — saṁśliṣṭayorapi ghaṭālokayoḥ anyatvameva, punaḥ punaḥ saṁśleṣe viśleṣe ca viśeṣadarśanāt , rajjughaṭayoriva ; anyatve ca vyatiriktāvabhāsakatvam ; na svātmanaiva svamātmānamavabhāsayati । nanu pradīpaḥ svātmānameva avabhāsayan dṛṣṭa iti — na hi ghaṭādivat pradīpadarśanāya prakāśāntaram upādadate laukikāḥ ; tasmāt pradīpaḥ svātmānaṁ prakāśayati — na, avabhāsyatvāviśeṣāt — yadyapi pradīpaḥ anyasyāvabhāsakaḥ svayamavabhāsātmakatvāt , tathāpi vyatiriktacaitanyāvabhāsyatvaṁ na vyabhicarati, ghaṭādivadeva ; yadā caivam , tadā vyatiriktāvabhāsyatvaṁ tāvat avaśyaṁbhāvi । nanu yathā ghaṭaḥ caitanyāvabhāsyatve'pi vyatiriktamālokāntaramapekṣate, na tvevaṁ pradīpaḥ anyamālokāntaramapekṣate ; tasmāt pradīpaḥ anyāvabhāsyo'pi san ātmānaṁ ghaṭaṁ ca avabhāsayati — na, svataḥ parato vā viśeṣābhāvāt — yathā caitanyāvabhāsyatvaṁ ghaṭasya, tathā pradīpasyāpi caitanyāvabhāsyatvamaviśiṣṭam । yattūcyate, pradīpa ātmānaṁ ghaṭaṁ cāvabhāsayatīti, tadasat ; kasmāt ? yadā ātmānaṁ nāvabhāsayati, tadā kīdṛśaḥ syāt ; na hi tadā pradīpasya svato vā parato vā viśeṣaḥ kaścidupalabhyate ; sa hi avabhāsyo bhavati, yasyāvabhāsakasannidhau asannidhau ca viśeṣa upalabhyate ; na hi pradīpasya svātmasannidhiḥ asannidhirvā śakyaḥ kalpayitum ; asati ca kādācitke viśeṣe, ātmānaṁ pradīpaḥ prakāśayatīti mṛṣaivocyate । caitanyagrāhyatvaṁ tu ghaṭādibhiraviśiṣṭaṁ pradīpasya । tasmād vijñānasya ātmagrāhyagrāhakatve na pradīpo dṛṣṭāntaḥ । caitanyagrāhyatvaṁ ca vijñānasya bāhyaviṣayaiḥ aviśiṣṭam ; caitanyagrāhyatve ca vijñānasya, kiṁ grāhyavijñānagrāhyataiva kiṁ vā grāhakavijñānagrāhyateti tatra sandihyamāne vastuni, yo'nyatra dṛṣṭo nyāyaḥ, sa kalpayituṁ yuktaḥ, na tu dṛṣṭaviparītaḥ ; tathā ca sati yathā vyatiriktenaiva grāhakeṇa bāhyānāṁ pradīpānāṁ grāhyatvaṁ dṛṣṭam , tathā vijñānasyāpi caitanyagrāhyatvāt prakāśakatve satyapi pradīpavat vyatiriktacaitanyagrāhyatvaṁ yuktaṁ kalpayitum , na tu ananyagrāhyatvam ; yaścānyaḥ vijñānasya grahītā, sa ātmā jyotirantaraṁ vijñānāt । tadā anavastheti cet , na ; grāhyatvamātraṁ hi tadgrāhakasya vastvantaratve liṅgamuktaṁ nyāyataḥ ; na tu ekāntato grāhakatve tadgrāhakāntarāstitve vā kadācidapi liṅgaṁ sambhavati ; tasmāt na tadanavasthāprasaṅgaḥ । vijñānasya vyatiriktagrāhyatve karaṇāntarāpekṣāyām anavastheti cet , na, niyamābhāvāt — na hi sarvatra ayaṁ niyamo bhavati ; yatra vastvantareṇa gṛhyate vastvantaram , tatra grāhyagrāhakavyatiriktaṁ karaṇāntaraṁ syāditi naikāntena niyantuṁ śakyate, vaicitryadarśanāt ; katham ? ghaṭastāvat svātmavyatiriktena ātmanā gṛhyate ; tatra pradīpādirālokaḥ grāhyagrāhakavyatiriktaṁ karaṇam ; na hi pradīpādyālokaḥ ghaṭāṁśaḥ cakṣuraṁśo vā ; ghaṭavat cakṣurgrāhyatve'pi pradīpasya, cakṣuḥ pradīpavyatirekeṇa na bāhyamālokasthānīyaṁ kiñcitkaraṇāntaramapekṣate ; tasmāt naiva niyantuṁ śakyate — yatra yatra vyatiriktagrāhyatvaṁ tatra tatra karaṇāntaraṁ syādeveti । tasmāt vijñānasya vyatiriktagrāhakagrāhyatve na karaṇadvārā anavasthā, nāpi grāhakatvadvārā kadācidapi upapādayituṁ śakyate । tasmāt siddhaṁ vijñānavyatiriktamātmajyotirantaramiti । nanu nāstyeva bāhyo'rthaḥ ghaṭādiḥ pradīpo vā vijñānavyatiriktaḥ ; yaddhi yadvyatirekeṇa nopalabhyate, tat tāvanmātraṁ vastu dṛṣṭam — yathā svapnavijñānagrāhyaṁ ghaṭapaṭādivastu ; svapnavijñānavyatirekeṇānupalambhāt svapnaghaṭapradīpādeḥ svapnavijñānamātratā avagamyate, tathā jāgarite'pi ghaṭapradīpādeḥ jāgradvijñānavyatirekeṇa anupalambhāt jāgradvijñānamātrataiva yuktā bhavitum ; tasmāt nāsti bāhyo'rthaḥ ghaṭapradīpādiḥ, vijñānamātrameva tu sarvam ; tatra yaduktam , vijñānasya vyatiriktāvabhāsyatvāt vijñānavyatiriktamasti jyotirantaraṁ ghaṭāderiveti, tanmithyā, sarvasya vijñānamātratve dṛṣṭāntābhāvāt । na, yāvat tāvadabhyupagamāt — na tu bāhyo'rthaḥ bhavatā ekāntenaiva nābhyupagamyate ; nanu mayā nābhyupagamyata eva — na, vijñānaṁ ghaṭaḥ pradīpa iti ca śabdārthapṛthaktvāt yāvat , tāvadapi bāhyamarthāntaram avaśyamabhyupagantavyam ; vijñānādarthāntaraṁ vastu na cedabhyupagamyate, vijñānaṁ ghaṭaḥ paṭa ityevamādīnāṁ śabdānām ekārthatve paryāyaśabdatvaṁ prāpnoti ; tathā sādhanānāṁ phalasya ca ekatve, sādhyasādhanabhedopadeśaśāstrānarthakyaprasaṅgaḥ ; tatkartuḥ ajñānaprasaṅgo vā । kiñcānyat — vijñānavyatirekeṇa vādiprativādivādadoṣābhyupagamāt ; na hi ātmavijñānamātrameva vādiprativādivādaḥ taddoṣo vā abhyupagamyate, nirākartavyatvāt , prativādyādīnām ; na hi ātmīyaṁ vijñānaṁ nirākartavyamabhyupagamyate, svayaṁ vā ātmā kasyacit ; tathā ca sati sarvasaṁvyavahāralopaprasaṅgaḥ ; na ca prativādyādayaḥ svātmanaiva gṛhyanta ityabhyupagamaḥ ; vyatiriktagrāhyā hi te abhyupagamyante ; tasmāt tadvat sarvameva vyatiriktagrāhyaṁ vastu, jāgradviṣayatvāt , jāgradvastuprativādyādivat — iti sulabho dṛṣṭāntaḥ — santatyantaravat , vijñānāntaravacceti । tasmāt vijñānavādināpi na śakyaṁ vijñānavyatiriktaṁ jyotirantaraṁ nirākartum । svapne vijñānavyatirekābhāvāt ayuktamiti cet , na, abhāvādapi bhāvasya vastvantaratvopapatteḥ — bhavataiva tāvat svapne ghaṭādivijñānasya bhāvabhūtatvamabhyupagatam ; tat abhyupagamya tadvyatirekeṇa ghaṭādyabhāva ucyate ; sa vijñānaviṣayo ghaṭādiḥ yadyabhāvaḥ yadi vā bhāvaḥ syāt , ubhayathāpi ghaṭādivijñānasya bhāvabhūtatvamabhyupagatameva ; na tu tat nivartayituṁ śakyate, tannivartakanyāyābhāvāt । etena sarvasya śūnyatā pratyuktā । pratyagātmagrāhyatā ca ātmanaḥ ahamiti mīmāṁsakapakṣaḥ pratyuktaḥ ॥
yattūktam , sālokaḥ anyaśca anyaśca ghaṭo jāyata iti, tadasat , kṣaṇāntare'pi sa evāyaṁ ghaṭa iti pratyabhijñānāt । sādṛśyāt pratyabhijñānaṁ kṛttotthitakeśanakhādiṣviveti cet , na, tatrāpi kṣaṇikatvasya asiddhatvāt , jātyekatvācca । kṛtteṣu punarutthiteṣu ca keśanakhādiṣu keśanakhatvajāterekatvāt keśanakhatvapratyayaḥ tannimittaḥ abhrānta eva ; na hi dṛśyamānalūnotthitakeśanakhādiṣu vyaktinimittaḥ sa eveti pratyayo bhavati ; kasyacit dīrghakālavyavahitadṛṣṭeṣu ca tulyaparimāṇeṣu, tatkālīnavālāditulyā ime keśanakhādyā iti pratyayo bhavati, na tu ta eveti ; ghaṭādiṣu punarbhavati sa eveti pratyayaḥ ; tasmāt na samo dṛṣṭāntaḥ । pratyakṣeṇa hi pratyabhijñāyamāne vastuni tadeveti, na ca anyatvam anumātuṁ yuktam , pratyakṣavirodhe liṅgasya ābhāsatvopapatteḥ । sādṛśyapratyayānupapatteśca, jñānasya kṣaṇikatvāt ; ekasya hi vastudarśinaḥ vastvantaradarśane sādṛśyapratyayaḥ syāt ; na tu vastudarśī ekaḥ vastvantaradarśanāya kṣaṇāntaramavatiṣṭhate, vijñānasya kṣaṇikatvāt sakṛdvastudarśanenaiva kṣayopapatteḥ । tena idaṁ sadṛśamiti hi sādṛśyapratyayo bhavati ; teneti dṛṣṭasmaraṇam , idamiti vartamānapratyayaḥ ; teneti dṛṣṭaṁ smṛtvā, yāvat idamiti vartamānakṣaṇakālam avatiṣṭheta, tataḥ kṣaṇikavādahāniḥ ; atha tenetyeva upakṣīṇaḥ smārtaḥ pratyayaḥ, idamiti ca anya eva vārtamānikaḥ pratyayaḥ kṣīyate, tataḥ sādṛśyapratyayānupapatteḥ — tenedaṁ sadṛśamiti, anekadarśinaḥ ekasya abhāvāt ; vyapadeśānupapattiśca — draṣṭavyadarśanenaiva upakṣayādvijñānasya, idaṁ paśyāmi ado'drākṣamiti vyapadeśānupapattiḥ, dṛṣṭavato vyapadeśakṣaṇānavasthānāt ; atha avatiṣṭheta, kṣaṇikavādahāniḥ ; atha adṛṣṭavato vyapadeśaḥ sādṛśyapratyayaśca, tadānīṁ jātyandhasyeva rūpaviśeṣavyapadeśaḥ tatsādṛśyapratyayaśca sarvamandhaparampareti prasajyeta sarvajñaśāstrapraṇayanādi ; na caitadiṣyate । akṛtābhyāgamakṛtavipraṇāśadoṣau tu prasiddhatarau kṣaṇavāde । dṛṣṭavyapadeśahetuḥ pūrvottarasahita eka eva hi śṛṅkhalāvat pratyayo jāyata iti cet , tenedaṁ sadṛśamiti ca — na, vartamānātītayoḥ bhinnakālatvāt — tatra vartamānapratyaya ekaḥ śṛṅkhalāvayavasthānīyaḥ, atītaścāparaḥ, tau pratyayau bhinnakālau ; tadubhayapratyayaviṣayaspṛk cet śṛṅkhalāpratyayaḥ, tataḥ kṣaṇadvayavyāpitvādekasya vijñānasya punaḥ kṣaṇavādahāniḥ । mamatavatādiviśeṣānupapatteśca sarvasaṁvyavahāralopaprasaṅgaḥ ॥
sarvasya ca svasaṁvedyavijñānamātratve, vijñānasya ca svacchāvabodhāvabhāsamātrasvābhāvyābhyupagamāt , taddarśinaścānyasyābhāve, anityaduḥkhaśūnyānātmatvādyanekakalpanānupapattiḥ । na ca dāḍimāderiva viruddhānekāṁśavattvaṁ vijñānasya, svacchāvabhāsasvābhāvyādvijñānasya । anityaduḥkhādīnāṁ vijñānāṁśatve ca sati anubhūyamānatvāt vyatiriktaviṣayatvaprasaṅgaḥ । atha anityaduḥkhādyātmaikatvameva vijñānasya, tadā tadviyogāt viśuddhikalpanānupapattiḥ ; saṁyogimalaviyogāddhi viśuddhirbhavati, yathā ādarśaprabhṛtīnām ; na tu svābhāvikena dharmeṇa kasyacidviyogo dṛṣṭaḥ ; na hi agneḥ svābhāvikena prakāśena auṣṇyena vā viyogo dṛṣṭaḥ ; yadapi puṣpaguṇānāṁ raktatvādīnāṁ dravyāntarayogena viyojanaṁ dṛśyate, tatrāpi saṁyogapūrvatvamanumīyate — bījabhāvanayā puṣpaphalādīnāṁ guṇāntarotpattidarśanāt ; ataḥ vijñānasya viśuddhikalpanānupapattiḥ । viṣayaviṣayyābhāsatvaṁ ca yat malaṁ parikalpyate vijñānasya, tadapi anyasaṁsargābhāvāt anupapannam ; na hi avidyamānena vidyamānasya saṁsargaḥ syāt ; asati ca anyasaṁsarge, yo dharmo yasya dṛṣṭaḥ, sa tatsvabhāvatvāt na tena viyogamarhati — yathā agnerauṣṇyam , saviturvā prabhā ; tasmāt anityasaṁsargeṇa malinatvaṁ tadviśuddhiśca vijñānasyeti iyaṁ kalpanā andhaparamparaiva pramāṇaśūnyetyavagamyate । yadapi tasya vijñānasya nirvāṇaṁ puruṣārthaṁ kalpayanti, tatrāpi phalāśrayānupapattiḥ ; kaṇṭakaviddhasya hi kaṇṭakavedhajanitaduḥkhanivṛttiḥ phalam ; na tu kaṇṭakaviddhamaraṇe tadduḥkhanivṛttiphalasya āśraya upapadyate ; tadvat sarvanirvāṇe, asati ca phalāśraye, puruṣārthakalpanā vyarthaiva ; yasya hi puruṣaśabdavācyasya sattvasya ātmano vijñānasya ca arthaḥ parikalpyate, tasya punaḥ puruṣasya nirvāṇe, kasyārthaḥ puruṣārtha iti syāt । yasya punaḥ asti anekārthadarśī vijñānavyatirikta ātmā, tasya dṛṣṭasmaraṇaduḥkhasaṁyogaviyogādi sarvameva upapannam , anyasaṁyoganimittaṁ kāluṣyam , tadviyoganimittā ca viśuddhiriti । śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya na ādaraḥ kriyate ॥
sa vā ayaṁ puruṣo jāyamānaḥ śarīramabhisampadyamānaḥ pāpmabhiḥ saṁsṛjyate sa utkrāmanmriyamāṇaḥ pāpmano vijahāti ॥ 8 ॥
yathaiva iha ekasmindehe svapno bhūtvā mṛtyo rūpāṇi kāryakaraṇāni atikramya svapne sve ātmajyotiṣi āste, evaṁ sa vai prakṛtaḥ puruṣaḥ ayaṁ jāyamānaḥ — kathaṁ jāyamāna ityucyate — śarīraṁ dehendriyasaṅghātamabhisampadyamānaḥ, śarīre ātmabhāvamāpadyamāna ityarthaḥ, pāpmabhiḥ pāpmasamavāyibhirdharmādharmāśrayaiḥ kāryakaraṇairityarthaḥ, saṁsṛjyate saṁyujyate ; sa eva utkrāman śarīrāntaram ūrdhvaṁ krāman gacchan mriyamāṇa ityetasya vyākhyānamutkrāmanniti, tāneva saṁśliṣṭān pāpmarūpān kāryakaraṇalakṣaṇān , vijahāti tairviyujyate, tānparityajati । yathā ayaṁ svapnajāgradvṛttyoḥ vartamāne eva ekasmindehe pāpmarūpakāryakaraṇopādānaparityāgābhyām anavarataṁ sañcarati dhiyā samānaḥ san , tathā so'yaṁ puruṣaḥ ubhāvihalokaparalokau, janmamaraṇābhyāṁ kāryakaraṇopādānaparityāgau anavarataṁ pratipadyamānaḥ, ā saṁsāramokṣāt sañcarati । tasmāt siddham asya ātmajyotiṣaḥ anyatvaṁ kāryakaraṇarūpebhyaḥ pāpmabhyaḥ, saṁyogaviyogābhyām ; na hi taddharmatve sati, taireva saṁyogaḥ viyogo vā yuktaḥ ॥
nanu na staḥ, asya ubhau lokau, yau janmamaraṇābhyāmanukrameṇa sañcarati svapnajāgarite iva ; svapnajāgarite tu pratyakṣamavagamyete, na tvihalokaparalokau kenacitpramāṇena ; tasmāt ete eva svapnajāgarite ihalokaparalokāviti । ucyate —
tasya vā etasya puruṣasya dve eva sthāne bhavata idaṁ ca paralokasthānaṁ ca sandhyaṁ tṛtīyaṁ svapnasthānaṁ tasminsandhye sthāne tiṣṭhannete ubhe sthāne paśyatīdaṁ ca paralokasthānaṁ ca । atha yathākramo'yaṁ paralokasthāne bhavati tamākramamākramyobhayānpāpmana ānandāṁśca paśyati sa yatra prasvapityasya lokasya sarvāvato mātrāmapādāya svayaṁ vihatya svayaṁ nirmāya svena bhāsā svena jyotiṣā prasvapityatrāyaṁ puruṣaḥ svayaṁ jyotirbhavati ॥ 9 ॥
tasya etasya puruṣasya vai dve eva sthāne bhavataḥ, na tṛtīyaṁ caturthaṁ vā ; ke te ? idaṁ ca yat pratipannaṁ vartamānaṁ janma śarīrendriyaviṣayavedanāviśiṣṭaṁ sthānaṁ pratyakṣato'nubhūyamānam , paraloka eva sthānam paralokasthānam — tacca śarīrādiviyogottarakālānubhāvyam । nanu svapno'pi paralokaḥ ; tathā ca sati dve evetyavadhāraṇamayuktam — na ; kathaṁ tarhi ? sandhyaṁ tat — ihalokaparalokayoryaḥ sandhiḥ tasminbhavaṁ sandhyam , yat tṛtīyaṁ tat svapnasthānam ; tena sthānadvitvāvadhāraṇam ; na hi grāmayoḥ sandhiḥ tāveva grāmāvapekṣya tṛtīyatvaparigaṇanamarhati । kathaṁ punaḥ tasya paralokasthānasya astitvamavagamyate, yadapekṣya svapnasthānaṁ sandhyaṁ bhavet — yataḥ tasminsandhye svapnasthānetiṣṭhan bhavan vartamānaḥ ete ubhe sthāne paśyati ; ke te ubhe ? idaṁ ca paralokasthānaṁ ca । tasmāt staḥ svapnajāgaritavyatirekeṇa ubhau lokau, yau dhiyā samānaḥ san anusañcarati janmamaraṇasantānaprabandhena । kathaṁ punaḥ svapne sthitaḥ san ubhau lokau paśyati, kimāśrayaḥ kena vidhinā — ityucyate — atha kathaṁ paśyatīti śṛṇu — yathākramaḥ ākrāmati anena ityākramaḥ āśrayaḥ avaṣṭambha ityarthaḥ ; yādṛśaḥ ākramo'sya, so'yaṁ yathākramaḥ ; ayaṁ puruṣaḥ, paralokasthāne pratipattavye nimitte, yathākramo bhavati yādṛśena paralokapratipattisādhanena vidyākarmapūrvaprajñālakṣaṇena yukto bhavatītyarthaḥ ; tam ākramam paralokasthānāyonmukhībhūtaṁ prāptāṅkurībhāvamiva bījaṁ tamākramam ākramya avaṣṭabhya āśritya ubhayānpaśyati — bahuvacanaṁ dharmādharmaphalānekatvāt — ubhayān ubhayaprakārānityarthaḥ ; kāṁstān ? pāpmanaḥ pāpaphalāni — na tu punaḥ sākṣādeva pāpmanāṁ darśanaṁ sambhavati, tasmāt pāpaphalāni duḥkhānītyarthaḥ — ānandāṁśca dharmaphalāni sukhānītyetat — tānubhayān pāpmanaḥ ānandāṁśca paśyati janmāntaradṛṣṭavāsanāmayān ; yāni ca pratipattavyajanmaviṣayāṇi kṣudradharmādharmaphalāni, dharmādharmaprayukto devatānugrahādvā paśyati । tatkathamavagamyate paralokasthānabhāvitatpāpmānandadarśanaṁ svapne — ityucyate — yasmāt iha janmani ananubhāvyamapi paśyati bahu ; na ca svapno nāma apūrvaṁ darśanam ; pūrvadṛṣṭasmṛtirhi svapnaḥ prāyeṇa ; tena svapnajāgaritasthānavyatirekeṇa staḥ ubhau lokau । yat ādityādibāhyajyotiṣāmabhāve ayaṁ kāryakaraṇasaṅghātaḥ puruṣaḥ yena vyatiriktena ātmanā jyotiṣā vyavaharatītyuktam — tadeva nāsti, yat ādityādijyotiṣāmabhāvagamanam , yatra idaṁ viviktaṁ svayañjyotiḥ upalabhyeta ; yena sarvadaiva ayaṁ kāryakaraṇasaṅghātaḥ saṁsṛṣṭa evopalabhyate ; tasmāt asatsamaḥ asanneva vā svena viviktasvabhāvena jyotīrūpeṇa ātmeti । atha kvacit viviktaḥ svena jyotīrūpeṇa upalabhyeta bāhyādhyātmikabhūtabhautikasaṁsargaśūnyaḥ, tataḥ yathoktaṁ sarvaṁ bhaviṣyatītyetadarthamāha — saḥ yaḥ prakṛta ātmā, yatra yasminkāle, prasvapiti prakarṣeṇa svāpamanubhavati ; tadā kimupādānaḥ kena vidhinā svapiti sandhyaṁ sthānaṁ pratipadyata ityucyate — asya dṛṣṭasya lokasya jāgaritalakṣaṇasya, sarvāvataḥ sarvamavatīti sarvāvān ayaṁ lokaḥ kāryakaraṇasaṅghātaḥ viṣayavedanāsaṁyuktaḥ ; sarvāvattvam asya vyākhyātam annatrayaprakaraṇe ‘atho ayaṁ vā ātmā’ (bṛ. u. 1 । 4 । 16) ityādinā — sarvā vā bhūtabhautikamātrāḥ asya saṁsargakāraṇabhūtā vidyanta iti sarvavān , sarvavāneva sarvāvān , tasya sarvāvataḥ mātrām ekadeśam avayavam , apādāya apacchidya ādāya gṛhītvā — dṛṣṭajanmavāsanāvāsitaḥ sannityarthaḥ, svayam ātmanaiva vihatya dehaṁ pātayitvā niḥsambodhamāpādya — jāgarite hi ādityādīnāṁ cakṣurādiṣvanugraho dehavyavahārārthaḥ, dehavyavahāraśca ātmano dharmādharmaphalopabhogaprayuktaḥ, taddharmādharmaphalopabhogoparamaṇam asmindehe ātmakarmoparamakṛtamiti ātmā asya vihantetyucyate — svayaṁ nirmāya nirmāṇaṁ kṛtvā vāsanāmayaṁ svapnadehaṁ māyāmayamiva, nirmāṇamapi tatkarmāpekṣatvāt svayaṅkartṛkamucyate — svena ātmīyena, bhāsā mātropādānalakṣaṇena bhāsā dīptyā prakāśena, sarvavāsanātmakena antaḥkaraṇavṛttiprakāśenetyarthaḥ — sā hi tatra viṣayabhūtā sarvavāsanāmayī prakāśate, sā tatra svayaṁ bhā ucyate — tena svena bhāsā viṣayabhūtena, svena ca jyotiṣā tadviṣayiṇā viviktarūpeṇa aluptadṛksvabhāvena tadbhārūpaṁ vāsanātmakaṁ viṣayīkurvan prasvapiti । yat evaṁ vartanam , tat prasvapitītyucyate । atra etasyāmavasthāyām etasminkāle, ayaṁ puruṣaḥ ātmā, svayameva viviktajyotirbhavati bāhyādhyātmikabhūtabhautikasaṁsargarahitaṁ jyotiḥ bhavati । nanu asya lokasya mātropādānaṁ kṛtam , kathaṁ tasmin sati atrāyaṁ puruṣaḥ svayaṁ jyotirbhavatītyucyate ? naiṣa doṣaḥ ; viṣayabhūtameva hi tat ; tenaiva ca atra ayaṁ puruṣaḥ svayaṁ jyotiḥ darśayituṁ śakyaḥ ; na tu anyathā asati viṣaye kasmiṁścit suṣuptakāla iva ; yadā punaḥ sā bhā vāsanātmikā viṣayabhūtā upalabhyamānā bhavati, tadā asiḥ kośādiva niṣkṛṣṭaḥ sarvasaṁsargarahitaṁ cakṣurādikāryakaraṇavyāvṛttasvarūpam aluptadṛk ātmajyotiḥ svena rūpeṇa avabhāsayat gṛhyate । tena atrāyaṁ puruṣaḥ svayaṁ jyotirbhavatīti siddham ॥
nanu atra kathaṁ puruṣaḥ svayaṁ jyotiḥ ? yena jāgarita iva grāhyagrāhakādilakṣaṇaḥ sarvo vyavahāro dṛśyate, cakṣurādyanugrāhakāśca ādityādyālokāḥ tathaiva dṛśyante yathā jāgarite — tatra kathaṁ viśeṣāvadhāraṇaṁ kriyate — atra ayaṁ puruṣaḥ svayaṁ jyotirbhavatīti । ucyate — vailakṣaṇyāt svapnadarśanasya ; jāgarite hi indriyabuddhimanaālokādivyāpārasaṅkīrṇamātmajyotiḥ ; iha tu svapne indriyābhāvāt tadanugrāhakādityādyālokābhāvācca viviktaṁ kevalaṁ bhavati tasmādvilakṣaṇam । nanu tathaiva viṣayā upalabhyante svapne'pi, yathā jāgarite ; tatra katham indriyābhāvāt vailakṣaṇyamucyata iti । śṛṇu —
na tatra rathā na rathayogā na panthāno bhavantyatha rathānrathayogānpathaḥ sṛjate na tatrānandā mudaḥ pramudo bhavantyathānandānmudaḥ pramudaḥ sṛjate na tatra veśāntāḥ puṣkariṇyaḥ sravantyo bhavantyatha veśāntānpuṣkariṇīḥ sravantīḥ sṛjate sa hi kartā ॥ 10 ॥
na tatra viṣayāḥ svapne rathādilakṣaṇāḥ ; tathā na rathayogāḥ, ratheṣu yujyanta iti rathayogāḥ aśvādayaḥ tatra na vidyante ; na ca panthānaḥ rathamārgāḥ bhavanti । atha rathān rathayogān pathaśca sṛjate svayam । kathaṁ punaḥ sṛjate rathādisādhanānāṁ vṛkṣādīnāmabhāve । ucyate — nanu uktam ‘asya lokasya sarvāvato mātrāmapādāya svayaṁ vihatya svayaṁ nirmāya’ iti ; antaḥkaraṇavṛttiḥ asya lokasya vāsanā mātrā, tāmapādāya, rathādivāsanārūpāntaḥkaraṇavṛttiḥ tadupalabdhinimittena karmaṇā codyamānā dṛśyatvena vyavatiṣṭhate ; taducyate — svayaṁ nirmāyeti ; tadeva āha — rathādīnsṛjata iti ; na tu tatra karaṇaṁ vā, karaṇānugrāhakāṇi vā ādityādijyotīṁṣi, tadavabhāsyā vā rathādayo viṣayāḥ vidyante ; tadvāsanāmātraṁ tu kevalaṁ tadupalabdhikarmanimittacoditodbhūtāntaḥkaraṇavṛttyāśraya dṛśyate । tat yasya jyotiṣo dṛśyate aluptadṛśaḥ, tat ātmajyotiḥ atra kevalam asiriva kośāt viviktam । tathā na tatra ānandāḥ sukhaviśeṣāḥ, mudaḥ harṣāḥ putrādilābhanimittāḥ, pramudaḥ te eva prakarṣopetāḥ ; atha ca ānandādīn sṛjate । tathā na tatra veśāntāḥ palvalāḥ, puṣkariṇyaḥ taḍāgāḥ, sravantyaḥ nadyaḥ bhavanti ; atha veśāntādīnsṛjate vāsanāmātrarūpān । yasmāt saḥ hi kartā ; tadvāsanāśrayacittavṛttyudbhavanimittakarmahetutveneti avocāma tasya kartṛtvam ; na tu sākṣādeva tatra kriyā sambhavati, sādhanābhāvāt ; na hi kārakamantareṇa kriyā sambhavati ; na ca tatra hastapādādīni kriyākārakāṇi sambhavanti ; yatra tu tāni vidyante jāgarite, tatra ātmajyotiravabhāsitaiḥ kāryakaraṇaiḥ rathādivāsanāśrayāntaḥkaraṇavṛttyudbhavanimittaṁ karma nirvartyate ; tenocyate — sa hi karteti ; taduktam ‘ātmanaivāyaṁ jyotiṣāste palyayate karma kurute’ (bṛ. u. 4 । 3 । 6) iti ; tatrāpi na paramārthataḥ svataḥ kartṛtvaṁ caitanyajyotiṣaḥ avabhāsakatvavyatirekeṇa — yat caitanyātmajyotiṣā antaḥkaraṇadvāreṇa avabhāsayati kāryakaraṇāni, tadavabhāsitāni karmasu vyāpriyante kāryakaraṇāni, tatra kartṛtvamupacaryate ātmanaḥ । yaduktam ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti, tadeva anūdyate — sa hi karteti iha hetvartham ॥
tadete ślokā bhavanti । svapnena śārīramabhiprahatyāsuptaḥ suptānabhicākaśīti । śukramādāya punaraiti sthānaṁ hiraṇmayaḥ puruṣa ekahaṁsaḥ ॥ 11 ॥
tadete — etasmin ukte'rthe ete ślokāḥ mantrāḥ bhavanti । svapnena svapnabhāvena, śārīram śarīram , abhiprahatya niśceṣṭamāpādya asuptaḥ svayam aluptadṛgādiśaktisvābhāvyāt , suptān vāsanākārodbhūtān antaḥkaraṇavṛttyāśrayān bāhyādhyātmikān sarvāneva bhāvān svena rūpeṇa pratyastamitān suptān , abhicākaśīti aluptayā ātmadṛṣṭyā paśyati avabhāsayatītyarthaḥ । śukram śuddhaṁ jyotiṣmadindriyamātrārūpam , ādāya gṛhītvā, punaḥ karmaṇe jāgaritasthānam aiti āgacchati, hiraṇmayaḥ hiraṇmaya iva caitanyajyotiḥsvabhāvaḥ, puruṣaḥ, ekahaṁsaḥ eka eva hantītyekahaṁsaḥ — ekaḥ jāgratsvapnehalokaparalokādīn gacchatītyekahaṁsaḥ ॥
prāṇena rakṣannavaraṁ kulāyaṁ bahiṣkulāyādamṛtaścaritvā । sa īyate'mṛto yatra kāmaṁ hiraṇmayaḥ puruṣa ekahaṁsaḥ ॥ 12 ॥
tathā prāṇena pañcavṛttinā, rakṣan paripālayan — anyathā mṛtabhrāntiḥ syāt , avaram nikṛṣṭam anekāśucisaṅghātatvādatyantabībhatsam , kulāyaṁ nīḍaṁ śarīram , svayaṁ tu bahistasmātkulāyāt , caritvā — yadyapi śarīrastha eva svapnaṁ paśyati tathāpi tatsambandhābhāvāt tatstha iva ākāśaḥ bahiścaritvetyucyate, amṛtaḥ svayamamaraṇadharmā, īyate gacchati, yatra kāmam — yatra yatra kāmaḥ viṣayeṣu udbhūtavṛttirbhavati taṁ taṁ kāmaṁ vāsanārūpeṇa udbhūtaṁ gacchati ॥
svapnānta uccāvacamīyamāno rūpāṇi devaḥ kurute bahūni । uteva strībhiḥ saha modamāno jakṣadutevāpi bhayāni paśyan ॥ 13 ॥
kiñca svapnānte svapnasthāne, uccāvacam — uccaṁ devādibhāvam avacaṁ tiryagādibhāvaṁ nikṛṣṭam taduccāvacam , īyamānaḥ gamyamānaḥ prāpnuvan , rūpāṇi, devaḥ dyotanāvān , kurute nirvartayati vāsanārūpāṇi bahūni asaṅkhyeyāni । uta api, strībhiḥ saha modamāna iva, jakṣadiva hasanniva vayasyaiḥ, uta iva api bhayāni — bibheti ebhya iti bhayāni siṁhavyāghrādīni, paśyanniva ॥
ārāmamasya paśyanti na taṁ paśyati kaścaneti । taṁ nāyataṁ bodhayedityāhuḥ । durbhiṣajyaṁ hāsmai bhavati yameṣa na pratipadyate । atho khalvāhurjāgaritadeśa evāsyaiṣa iti yāni hyeva jāgratpaśyati tāni supta ityatrāyaṁ puruṣaḥ svayaṁ jyotirbhavati so'haṁ bhagavate sahasraṁ dadāmyata ūrdhvaṁ vimokṣāya brūhīti ॥ 14 ॥
ārāmam āramaṇam ākrīḍām anena nirmitāṁ vāsanārūpām asya ātmanaḥ, paśyanti sarve janāḥ — grāmaṁ nagaraṁ striyam annādyamityādivāsanānirmitam ākrīḍanarūpam ; na taṁ paśyati taṁ na paśyati kaścana । kaṣṭaṁ bhoḥ! vartate atyantaviviktaṁ dṛṣṭigocarāpannamapi — aho bhāgyahīnatā lokasya! yat śakyadarśanamapi ātmānaṁ na paśyati — iti lokaṁ prati anukrośaṁ darśayati śrutiḥ । atyantaviviktaḥ svayaṁ jyotirātmā svapne bhavatītyabhiprāyaḥ । taṁ nāyataṁ bodhayedityāhuḥ — prasiddhirapi loke vidyate, svapne ātmajyotiṣo vyatiriktatve ; kā asau ? tam ātmānaṁ suptam , āyatam sahasā bhṛśam , na bodhayet — ityāhuḥ evaṁ kathayanti cikitsakādayo janā loke ; nūnaṁ te paśyanti — jāgraddehāt indriyadvārataḥ apasṛtya kevalo bahirvartata iti, yata āhuḥ — taṁ nāyataṁ bodhayediti । tatra ca doṣaṁ paśyanti — bhṛśaṁ hi asau bodhyamānaḥ tāni indriyadvārāṇi sahasā pratibodhyamānaḥ na pratipadyata iti ; tadetadāha — durbhiṣajyaṁ hāsmai bhavati yameṣa na pratipadyate ; yam indriyadvāradeśam — yasmāddeśāt śukramādāya apasṛtaḥ tam indriyadeśam — eṣaḥ ātmā punarna pratipadyate, kadācit vyatyāsena indriyamātrāḥ praveśayati, tataḥ āndhyabādhiryādidoṣaprāptau durbhiṣajyam duḥkhabhiṣakkarmatā ha asmai dehāya bhavati, duḥkhena cikitsanīyo'sau deho bhavatītyarthaḥ । tasmāt prasiddhyāpi svapne svayañjyotiṣṭvam asya gamyate । svapno bhūtvā atikrānto mṛtyo rūpāṇīti tasmāt svapne svayaṁ jyotirātmā । atho api khalu anye āhuḥ — jāgaritadeśa evāsya eṣaḥ, yaḥ svapnaḥ — na sandhyaṁ sthānāntaram ihalokaparalokābhyāṁ vyatiriktam , kiṁ tarhi ihaloka eva jāgaritadeśaḥ । yadyevam , kiñca ataḥ ? śṛṇu ato yadbhavati — yadā jāgaritadeśa evāyaṁ svapnaḥ, tadā ayamātmā kāryakaraṇebhyo na vyāvṛttaḥ tairmiśrībhūtaḥ, ato na svayaṁ jyotirātmā — ityataḥ svayañjyotiṣṭvabādhanāya anye āhuḥ — jāgaritadeśa evāsyaiṣa iti । tatra ca hetumācakṣate — jāgaritadeśatve yāni hi yasmāt hastyādīni padārthajātāni, jāgrat jāgaritadeśe, paśyati laukikaḥ, tānyeva supto'pi paśyatīti । tadasat , indriyoparamāt ; uparateṣu hi indriyeṣu svapnānpaśyati ; tasmāt nānyasya jyotiṣaḥ tatra sambhavo'sti ; taduktam ‘na tatra rathā na rathayogāḥ’ (bṛ. u. 4 । 3 । 10) ityādi ; tasmāt atrāyaṁ puruṣaḥ svayaṁ jyotirbhavatyeva । svayaṁ jyotiḥ ātmā astīti svapnanidarśanena pradarśitam , atikrāmati mṛtyo rūpāṇīti ca ; krameṇa sañcaran ihalokaparalokādīn ihalokaparalokādivyatiriktaḥ, tathā jāgratsvapnakulāyābhyāṁ vyatiriktaḥ, tatra ca kramasañcārānnityaśca — ityetat pratipāditaṁ yājñavalkyena । ataḥ vidyāniṣkrayārthaṁ sahasraṁ dadāmītyāha janakaḥ ; so'ham evaṁ bodhitaḥ tvayā bhagavate tubhyam sahasraṁ dadāmi ; vimokṣaśca kāmapraśno mayā abhipretaḥ ; tadupayogī ayaṁ tādarthyāt tadekadeśa eva ; ataḥ tvāṁ niyokṣyāmi samastakāmapraśnanirṇayaśravaṇena — vimokṣāya ata ūrdhvaṁ brūhīti, yena saṁsārāt vipramucyeyaṁ tvatprasādāt । vimokṣapadārthaikadeśanirṇayahetoḥ sahasradānam ॥
yat prastutam — ātmanaivāyaṁ jyotiṣāste iti, tat pratyakṣataḥ pratipāditam — ‘atrāyaṁ puruṣaḥ svayaṁ jyotirbhavati’ iti svapne । yattu uktam — ‘svapno bhūtvemaṁ lokamatikrāmati mṛtyo rūpāṇi’ (bṛ. u. 4 । 3 । 7) iti, tatra etat āśaṅkyate — mṛtyo rūpāṇyeva atikrāmati, na mṛtyum ; pratyakṣaṁ hyetat svapne kāryakaraṇavyāvṛttasyāpi modatrāsādidarśanam ; tasmāt nūnaṁ naivāyaṁ mṛtyumatikrāmati ; karmaṇo hi mṛtyoḥ kāryaṁ modatrāsādi dṛśyate ; yadi ca mṛtyunā baddha eva ayaṁ svabhāvataḥ, tataḥ vimokṣo nopapadyate ; na hi svabhāvātkaścit vimucyate ; atha svabhāvo na bhavati mṛtyuḥ, tataḥ tasmāt mokṣa upapatsyate ; yathā asau mṛtyuḥ ātmīyo dharmo na bhavati, tathā pradarśanāya — ata ūrdhvaṁ vimokṣāya brūhītyevaṁ janakena paryanuyuktaḥ yājñavalkyaḥ taddidarśayiṣayā pravavṛte —
sa vā eṣa etasminsamprasāde ratvā caritvā dṛṣṭvaiva puṇyaṁ ca pāpaṁ ca । punaḥ pratinyāyaṁ pratiyonyādravati svapnāyaiva sa yattatra kiñcitpaśyatyananvāgatastena bhavatyasaṅgo hyayaṁ puruṣa ityevamevaitadyājñavalkya so'haṁ bhagavate sahasraṁ dadāmyata ūrdhvaṁ vimokṣāyaiva brūhīti ॥ 15 ॥
sa vai prakṛtaḥ svayaṁ jyotiḥ puruṣaḥ, eṣaḥ yaḥ svapne pradarśitaḥ, etasminsamprasāde — samyak prasīdati asminniti samprasādaḥ ; jāgarite dehendriyavyāpāraśatasannipātajaṁ hitvā kāluṣyaṁ tebhyo vipramuktaḥ īṣat prasīdati svapne, iha tu suṣupte samyak prasīdati — ityataḥ suṣuptaṁ samprasāda ucyate ; ‘tīrṇo hi tadā sarvāñśokān’ (bṛ. u. 4 । 3 । 22) iti ‘salila eko draṣṭā’ (bṛ. u. 4 । 3 । 31) iti hi vakṣyati suṣuptastham ātmānam — sa vai eṣaḥ etasmin samprasāde krameṇa samprasannaḥ san suṣupte sthitvā ; kathaṁ samprasannaḥ ? svapnāt suṣuptaṁ pravivikṣuḥ svapnāvastha eva ratvā ratimanubhūya mitrabandhujanadarśanādinā, caritvā vihṛtya anekadhā caraṇaphalaṁ śramamupalabhyetyarthaḥ, dṛṣṭvaiva na kṛtvetyarthaḥ, puṇyaṁ ca puṇyaphalam , pāpaṁ ca pāpaphalam ; na tu puṇyapāpayoḥ sākṣāddarśanamastītyavocāma ; tasmāt na puṇyapāpābhyāmanubaddhaḥ ; yo hi karoti puṇyapāpe, sa tābhyāmanubadhyate ; na hi darśanamātreṇa tadanubaddhaḥ syāt । tasmāt svapno bhūtvā mṛtyumatikrāmatyeva, na mṛtyurūpāṇyeva kevalam । ataḥ na mṛtyoḥ ātmasvabhāvatvāśaṅkā ; mṛtyuścet svabhāvo'sya, svapne'pi kuryāt ; na tu karoti ; svabhāvaścet kriyā syāt ; anirmokṣataiva syāt ; na tu svabhāvaḥ, svapne abhāvāt , ataḥ vimokṣaḥ asya upapadyate mṛtyoḥ puṇyapāpābhyām । nanu jāgarite asya svabhāva eva — na ; buddhyādyupādhikṛtaṁ hi tat ; tacca pratipāditaṁ sādṛśyāt ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti । tasmāt ekāntenaiva svapne mṛtyurūpātikramaṇāt na svābhāvikatvāśaṅkā anirmokṣatā vā । tatra ‘caritvā’ iti — caraṇaphalaṁ śramamupalabhyetyarthaḥ, tataḥ samprasādānubhavottarakālaṁ punaḥ pratinyāyam yathānyāyaṁ yathāgatam — niścita āyaḥ nyāyaḥ, ayanam āyaḥ nirgamanam , punaḥ pūrvagamanavaiparītyena yat āgamanaṁ sa pratinyāyaḥ — yathāgataṁ punarāgacchatītyarthaḥ । pratiyoni yathāsthānam ; svapnasthānāddhi suṣuptaṁ pratipannaḥ san yathāsthānameva punarāgacchati — pratiyoni ādravati, svapnāyaiva svapnasthānāyaiva । nanu svapne na karoti puṇyapāpe tayoḥ phalameva paśyatīti kathamavagamyate ? yathā jāgarite tathā karotyeva svapne'pi, tulyatvāddarśanasya — ityata āha — saḥ ātmā, yat kiñcit tatra svapne paśyati puṇyapāpaphalam , ananvāgataḥ ananubaddhaḥ tena dṛṣṭena bhavati, naiva anubaddho bhavati ; yadi hi svapne kṛtameva tena syāt , tena anubadhyeta ; svapnādutthito'pi samanvāgataḥ syāt ; na ca tat loke — svapnakṛtakarmaṇā anvāgatatvaprasiddhiḥ ; na hi svapnakṛtena āgasā āgaskāriṇamātmānaṁ manyate kaścit ; na ca svapnadṛśa āgaḥ śrutvā lokaḥ taṁ garhati pariharati vā ; ataḥ ananvāgata eva tena bhavati ; tasmāt svapne kurvanniva upalabhyate, na tu kriyā asti paramārthataḥ ; ‘uteva strībhiḥ saha modamānaḥ’ (bṛ. u. 4 । 3 । 13) iti śloka uktaḥ ; ākhyātāraśca svapnasya saha iva - śabdena ācakṣate — hastino'dya ghaṭīkṛtāḥ dhāvantīva mayā dṛṣṭā iti । ato na tasya kartṛtvamiti । kathaṁ punarasyākartṛtvamiti — kāryakaraṇairmūrtaiḥ saṁśleṣaḥ mūrtasya, sa tu kriyāheturdṛṣṭaḥ ; na hyamūrtaḥ kaścit kriyāvān dṛśyate ; amūrtaśca ātmā, ato'saṅgaḥ ; yasmācca asaṅgo'yaṁ puruṣaḥ, tasmāt ananvāgataḥ tena svapnadṛṣṭena ; ata eva na kriyākartṛtvamasya kathañcidupapadyate ; kāryakaraṇasaṁśleṣeṇa hi kartṛtvaṁ syāt ; sa ca saṁśleṣaḥ saṅgaḥ asya nāsti, yataḥ asaṅgo hyayaṁ puruṣaḥ ; tasmāt amṛtaḥ । evameva etat yājñavalkya ; so'haṁ bhagavate sahasraṁ dadāmi ; ata ūrdhvaṁ vimokṣāyaiva brūhi ; mokṣapadārthaikadeśasya karmapravivekasya samyagdarśitatvāt ; ata ūrdhvaṁ vimokṣāyaiva brūhīti ॥
sa vā eṣa etasminsvapne ratvā caritvā dṛṣṭvaiva puṇyaṁ ca pāpaṁ ca punaḥ pratinyāyaṁ pratiyonyādravati buddhāntāyaiva sa yattatra kiñcitpaśyatyananvāgatastena bhavatyasaṅgo hyayaṁ puruṣa ityevamevaitadyājñavalkya so'haṁ bhagavate sahasraṁ dadāmyata ūrdhvaṁ vimokṣāyaiva brūhīti ॥ 16 ॥
tatra ‘asaṅgo hyayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 15) iti asaṅgatā akartṛtve heturuktaḥ ; uktaṁ ca pūrvam — karmavaśāt sa īyate yatra kāmamiti ; kāmaśca saṅgaḥ ; ataḥ asiddho heturuktaḥ — ‘asaṅgo hyayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 15) iti । na tu etat asti ; kathaṁ tarhi ? asaṅga eva ityetaducyate — sa vā eṣa etasminsvapne, sa vai eṣa puruṣaḥ samprasādātpratyāgataḥ svapne ratvā caritvā yathākāmam , dṛṣṭvaiva puṇyaṁ ca pāpaṁ ca — iti sarvaṁ pūrvavat ; buddhāntāyaiva jāgaritasthānāya । tasmāt asaṅga evāyaṁ puruṣaḥ ; yadi svapne saṅgavān syāt kāmī, tataḥ tatsaṅgajairdoṣaiḥ buddhāntāya pratyāgato lipyeta ॥
yathā asau svapne asaṅgatvāt svapnaprasaṅgajairdoṣaiḥ jāgarite pratyāgato na lipyate, evaṁ jāgaritasaṅgajairapi doṣaiḥ na lipyata eva buddhānte ; tadetaducyate —
sa vā eṣa etasminbuddhānte ratvā caritvā dṛṣṭvaiva puṇyaṁ ca pāpaṁ ca punaḥ pratinyāyaṁ pratiyonyādravati svapnāntāyaiva ॥ 17 ॥
sa vai eṣaḥ etasmin buddhānte jāgarite ratvā caritvetyādi pūrvavat । sa yat tatra buddhānte kiñcitpaśyati, ananvāgataḥ tena bhavati — asaṅgo hyayaṁ puruṣa iti । nanu dṛṣṭvaiveti kathamavadhāryate ? karoti ca tatra puṇyapāpe ; tatphalaṁ ca paśyati — na, kārakāvabhāsakatvena kartṛtvopapatteḥ ; ‘ātmanaivāyaṁ jyotiṣāste’ (bṛ. u. 4 । 3 । 6) ityādinā ātmajyotiṣā avabhāsitaḥ kāryakaraṇasaṅghātaḥ vyavaharati ; tena asya kartṛtvamupacaryate, na svataḥ kartṛtvam ; tathā coktam ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti — buddhyādyupādhikṛtameva na svataḥ ; iha tu paramārthāpekṣayā upādhinirapekṣa ucyate — dṛṣṭvaiva puṇyaṁ ca pāpaṁ ca na kṛtveti ; tena na pūrvāparavyāghātāśaṅkā, yasmāt nirupādhikaḥ paramārthato na karoti, na lipyate kriyāphalena ; tathā ca bhagavatoktam — ‘anāditvānnirguṇatvātparamātmāyamavyayaḥ । śarīrastho'pi kaunteya na karoti na lipyate’ (bha. gī. 13 । 11) iti । tathā sahasradānaṁ tu kāmapravivekasya darśitatvāt । tathā ‘sa vā eṣa etasminsvapne’ ‘sa vā eṣa etasminbuddhānte’ ityetābhyāṁ kaṇḍikābhyām asaṅgataiva pratipāditā ; yasmāt buddhānte kṛtena svapnāntaṁ gataḥ samprasannaḥ asambaddho bhavati stainyādikāryādarśanāt , tasmāt triṣvapi sthāneṣu svataḥ asaṅga eva ayam ; ataḥ amṛtaḥ sthānatrayadharmavilakṣaṇaḥ । pratiyonyādravati svapnāntāyaiva, samprasādāyetyarthaḥ — darśanavṛtteḥ svapnasya svapnaśabdena abhidhānadarśanāt , antaśabdena ca viśeṣaṇopapatteḥ ; ‘etasmā antāya dhāvati’ (bṛ. u. 4 । 3 । 19) iti ca suṣuptaṁ darśayiṣyati । yadi punaḥ evamucyate — ‘svapnānte ratvā caritvā’ (bṛ. u. 4 । 3 । 34) ‘etāvubhāvantāvanusañcarati svapnāntaṁ ca buddhāntaṁ ca’ (bṛ. u. 4 । 3 । 18) iti darśanāt , ‘svapnāntāyaiva’ ityatrāpi darśanavṛttireva svapna ucyata iti — tathāpi na kiñcidduṣyati ; asaṅgatā hi siṣādhayiṣitā sidhyatyeva ; yasmāt jāgarite dṛṣṭvaiva puṇyaṁ ca pāpaṁ ca ratvā caritvā ca svapnāntamāgataḥ, na jāgaritadoṣeṇānugato bhavati ॥
evam ayaṁ puruṣa ātmā svayaṁ jyotiḥ kāryakaraṇavilakṣaṇaḥ tatprayojakābhyāṁ kāmakarmabhyāṁ vilakṣaṇaḥ — yasmāt asaṅgo hyayaṁ puruṣaḥ, asaṅgatvāt — ityayamarthaḥ ‘sa vā eṣa etasminsamprasāde’ (bṛ. u. 4 । 3 । 15) ityādyābhistisṛbhiḥ kaṇḍikābhiḥ pratipāditaḥ ; tatra asaṅgataiva ātmanaḥ kutaḥ — yasmāt , jāgaritāt svapnam , svapnācca samprasādam , samprasādācca punaḥ svapnam , krameṇa buddhāntaṁ jāgaritam , buddhāntācca punaḥ svapnāntam — ityevam anukramasañcāreṇa sthānatrayasya vyatirekaḥ sādhitaḥ । pūrvamapyupanyasto'yamarthaḥ ‘svapno bhūtvemaṁ lokamatikrāmati mṛtyo rūpāṇi’ (bṛ. u. 4 । 3 । 7) iti — taṁ vistareṇa pratipādya, kevalaṁ dṛṣṭāntamātramavaśiṣṭam , tadvakṣyāmītyārabhyate —
tadyathā mahāmatsya ubhe kūle anusañcarati pūrvaṁ cāparaṁ caivamevāyaṁ puruṣa etāvubhāvantāvanusañcarati svapnāntaṁ ca buddhāntaṁ ca ॥ 18 ॥
tat tatra etasmin , yathā — pradarśite'rthe dṛṣṭānto'yamupādīyate — yathā loke mahāmatsyaḥ, mahāṁścāsau matsyaśca, nādeyena srotasā ahārya ityarthaḥ, srotaśca viṣṭambhayati, svacchandacārī, ubhe kūle nadyāḥ pūrvaṁ ca aparaṁ ca anukrameṇa sañcarati ; sañcarannapi kūladvayaṁ tanmadhyavartinā udakasrotovegena na paravaśī kriyate — evameva ayaṁ puruṣaḥ etau ubhau antau anusañcarati ; kau tau ? svapnāntaṁ ca buddhāntaṁ ca । dṛṣṭāntapradarśanaphalaṁ tu — mṛtyurūpaḥ kāryakaraṇasaṅghātaḥ saha tatprayojakābhyāṁ kāmakarmabhyām anātmadharmaḥ ; ayaṁ ca ātmā etasmādvilakṣaṇaḥ — iti vistarato vyākhyātam ॥
atra ca sthānatrayānusañcāreṇa svayañjyotiṣa ātmanaḥ kāryakaraṇasaṅghātavyatiriktasya kāmakarmabhyāṁ viviktatā uktā ; svataḥ nāyaṁ saṁsāradharmavān , upādhinimittameva tu asya saṁsāritvam avidyādhyāropitam — ityeṣa samudāyārtha uktaḥ । tatra ca jāgratsvapnasuṣuptasthānānāṁ trayāṇāṁ viprakīrṇarūpaḥ uktaḥ, na puñjīkṛtya ekatra darśitaḥ — yasmāt jāgarite sasaṅgaḥ samṛtyuḥ sakāryakaraṇasaṅghātaḥ upalakṣyate avidyayā ; svapne tu kāmasaṁyuktaḥ mṛtyurūpavinirmukta upalabhyate ; suṣupte punaḥ samprasannaḥ asaṅgo bhavatīti asaṅgatāpi dṛśyate ; ekavākyatayā tu upasaṁhriyamāṇaṁ phalaṁ nityamuktabuddhaśuddhasvabhāvatā asya na ekatra puñjīkṛtya pradarśiteti, tatpradarśanāya kaṇḍikā ārabhyate । suṣupte hi evaṁrūpatā asya vakṣyamāṇā ‘tadvā asyaitadaticchandā apahatapāpmābhayaṁ rūpam’ (bṛ. u. 4 । 3 । 21) iti ; yasmāt evaṁrūpaṁ vilakṣaṇam , suṣuptaṁ pravivikṣati ; tat kathamiti āha — dṛṣṭāntena asya arthasya prakaṭībhāvo bhavatīti tatra dṛṣṭānta upādīyate —
tadyathāsminnākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṁhatya pakṣau saṁlayāyaiva dhriyata evamevāyaṁ puruṣa etasmā antāya dhāvati yatra supto na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyati ॥ 19 ॥
tat yathā — asminnākāśe bhautike śyeno vā suparṇo vā, suparṇaśabdena kṣipraḥ śyena ucyate, yathā ākāśe'smin vihṛtya viparipatya śrāntaḥ nānāparipatanalakṣaṇena karmaṇā parikhinnaḥ, saṁhatya pakṣau saṅgamayya samprasārya pakṣau, samyak līyate asminniti saṁlayaḥ, nīḍaḥ nīḍāyaiva, dhriyate svātmanaiva dhāryate svayameva ; yathā ayaṁ dṛṣṭāntaḥ, evameva ayaṁ puruṣaḥ, etasmā etasmai, antāya dhāvati । antaśabdavācyasya viśeṣaṇam — yatra yasmin ante suptaḥ, na kañcana na kañcidapi, kāmaṁ kāmayate ; tathā na kañcana svapnaṁ paśyati । ‘na kañcana kāmam’ iti svapnabuddhāntayoḥ aviśeṣeṇa sarvaḥ kāmaḥ pratiṣidhyate, ‘kañcana’ ityaviśeṣitābhidhānāt ; tathā ‘na kañcana svapnam’ iti — jāgarite'pi yat darśanam , tadapi svapnaṁ manyate śrutiḥ, ata āha — na kañcana svapnaṁ paśyatīti ; tathā ca śrutyantaram ‘tasya traya āvasathāstrayaḥ svapnāḥ’ (ai. u. 1 । 3 । 12) iti । yathā dṛṣṭānte pakṣiṇaḥ paripatanajaśramāpanuttaye svanīḍopasarpaṇam , evaṁ jāgratsvapnayoḥ kāryakaraṇasaṁyogajakriyāphalaiḥ saṁyujyamānasya, pakṣiṇaḥ paripatanaja iva, śramo bhavati ; tacchramāpanuttaye svātmano nīḍam āyatanaṁ sarvasaṁsāradharmavilakṣaṇaṁ sarvakriyākārakaphalāyāsaśūnyaṁ svamātmānaṁ praviśati ॥
yadi asya ayaṁ svabhāvaḥ — sarvasaṁsāradharmaśūnyatā, paropādhinimittaṁ ca asya saṁsāradharmitvam ; yannimittaṁ ca asya paropādhikṛtaṁ saṁsāradharmitvam , sā ca avidyā — tasyā avidyāyāḥ kiṁ svābhāvikatvam , āhosvit kāmakarmādivat āgantukatvam ; yadi ca āgantukatvam , tato vimokṣa upapadyate ; tasyāśca āgantukatve kā upapattiḥ, kathaṁ vā na ātmadharmaḥ avidyeti — sarvānarthabījabhūtāyā avidyāyāḥ satattvāvadhāraṇārthaṁ parā kaṇḍikā ārabhyate —
tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnastāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇā atha yatrainaṁ ghnantīva jinantīva hastīva vicchāyayati gartamivapatati yadeva jāgradbhayaṁ paśyati tadatrāvidyayā manyate'tha yatra deva iva rājevāhamevedaṁ sarvo'smīti manyate so'sya paramo lokaḥ ॥ 20 ॥
tāḥ vai, asya śiraḥpāṇyādilakṣaṇasya puruṣasya, etāḥ hitā nāma nāḍyaḥ, yathā keśaḥ sahasradhā bhinnaḥ, tāvatā tāvatparimāṇena aṇimnā aṇutvena tiṣṭhanti ; tāśca śuklasya rasasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ, etaiḥ śuklatvādibhiḥ rasaviśeṣaiḥ pūrṇā ityarthaḥ ; ete ca rasānāṁ varṇaviśeṣāḥ vātapittaśleṣmaṇāmitaretarasaṁyogavaiṣamyaviśeṣāt vicitrā bahavaśca bhavanti । tāsu evaṁvidhāsu nāḍīṣu sūkṣmāsu vālāgrasahasrabhedaparimāṇāsu śuklādirasapūrṇāsu sakaladehavyāpinīṣu saptadaśakaṁ liṅgaṁ vartate ; tadāśritāḥ sarvā vāsanā uccāvacasaṁsāradharmānubhavajanitāḥ ; tat liṅgaṁ vāsanāśrayaṁ sūkṣmatvāt svacchaṁ sphaṭikamaṇikalpaṁ nāḍīgatarasopādhisaṁsargavaśāt dharmādharmapreritodbhūtavṛttiviśeṣaṁ strīrathahastyādyākāraviśeṣairvāsanābhiḥ pratyavabhāsate ; atha evaṁ sati, yatra yasminkāle, kecana śatravaḥ anye vā taskarāḥ māmāgatya ghnanti — iti mṛṣaiva vāsanānimittaḥ pratyayaḥ avidyākhyaḥ jāyate, tadetaducyate — enaṁ svapnadṛśaṁ ghnantīveti ; tathā jinantīva vaśīkurvantīva ; na kecana ghnanti, nāpi vaśīkurvanti, kevalaṁ tu avidyāvāsanodbhavanimittaṁ bhrāntimātram ; tathā hastīvainaṁ vicchāyayati vicchādayati vidrāvayati dhāvayatīvetyarthaḥ ; gartamiva patati — gartaṁ jīrṇakūpādikamiva patantam ātmānamupalakṣayati ; tādṛśī hi asya mṛṣā vāsanā udbhavati atyantanikṛṣṭā adharmodbhāsitāntaḥkaraṇavṛttyāśrayā, duḥkharūpatvāt । kiṁ bahunā, yadeva jāgrat bhayaṁ paśyati hastyādilakṣaṇam , tadeva bhayarūpam atra asminsvapne vinaiva hastyādirūpaṁ bhayam avidyāvāsanayā mṛṣaiva udbhūtayā manyate । atha punaḥ yatra avidyā apakṛṣyamāṇā vidyā cotkṛṣyamāṇā — kiṁviṣayā kiṁlakṣaṇā cetyucyate — atha punaḥ yatra yasminkāle, deva iva svayaṁ bhavati, devatāviṣayā vidyā yadā udbhūtā jāgaritakāle, tadā udbhūtayā vāsanayā devamiva ātmānaṁ manyate ; svapne'pi taducyate — deva iva, rājeva rājyasthaḥ abhiṣiktaḥ, svapne'pi rājā ahamiti manyate rājavāsanāvāsitaḥ । evam atyantaprakṣīyamāṇā avidyā udbhūtā ca vidyā sarvātmaviṣayā yadā, tadā svapne'pi tadbhāvabhāvitaḥ — ahamevedaṁ sarvo'smīti manyate ; sa yaḥ sarvātmabhāvaḥ, so'sya ātmanaḥ paramo lokaḥ parama ātmabhāvaḥ svābhāvikaḥ । yattu sarvātmabhāvādarvāk vālāgramātramapi anyatvena dṛśyate — nāhamasmīti, tadavasthā avidyā ; tayā avidyayā ye pratyupasthāpitāḥ anātmabhāvā lokāḥ, te aparamāḥ sthāvarāntāḥ ; tān saṁvyavahāraviṣayān lokānapekṣya ayaṁ sarvātmabhāvaḥ samasto'nantaro'bāhyaḥ, so'sya paramo lokaḥ । tasmāt apakṛṣyamāṇāyām avidyayām , vidyāyāṁ ca kāṣṭhaṁ gatāyām , sarvātmabhāvo mokṣaḥ, yathā svayañjyotiṣṭvaṁ svapne pratyakṣata upalabhyate tadvat , vidyāphalam upalabhyata ityarthaḥ । tathā avidyāyāmapyutkṛṣyamāṇāyām , tirodhīyamānāyāṁ ca vidyāyām , avidyāyāḥ phalaṁ pratyakṣata evopalabhyate — ‘atha yatrainaṁ ghnantīva jinantīva’ iti । te ete vidyāvidyākārye, sarvātmabhāvaḥ paricchinnātmabhāvaśca ; vidyayā śuddhayā sarvātmā bhavati ; avidyayā ca asarvo bhavati ; anyataḥ kutaścitpravibhakto bhavati ; yataḥ pravibhakto bhavati, tena virudhyate ; viruddhatvāt hanyate jīyate vicchādyate ca ; asarvaviṣayatve ca bhinnatvāt etadbhavati ; samastastu san kuto bhidyate, yena virudhyeta ; virodhābhāve, kena hanyate jīyate vicchādyate ca । ata idam avidyāyāḥ satattvamuktaṁ bhavati — sarvātmānaṁ santam asarvātmatvena grāhayati, ātmanaḥ anyat vastvantaram avidyamānaṁ pratyupasthāpayati, ātmānam asarvamāpādayati ; tatastadviṣayaḥ kāmo bhavati ; yato bhidyate kāmataḥ, kriyāmupādatte, tataḥ phalam — tadetaduktam । vakṣyamāṇaṁ ca ‘yatra hi dvaitamiva bhavati taditara itaraṁ paśyati’ (bṛ. u. 2 । 4 । 14), (bṛ. u. 4 । 5 । 15) ityādi । idam avidyāyāḥ satattvaṁ saha kāryeṇa pradarśitam ; vidyāyāśca kāryaṁ sarvātmabhāvaḥ pradarśitaḥ avidyāyā viparyayeṇa । sā cāvidyā na ātmanaḥ svābhāviko dharmaḥ — yasmāt vidyāyāmutkṛṣyamāṇāyāṁ svayamapacīyamānā satī, kāṣṭhāṁ gatāyāṁ vidyāyāṁ pariniṣṭhite sarvātmabhāve sarvātmanā nivartate, rajjvāmiva sarpajñānaṁ rajjuniścaye ; taccoktam — ‘yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14) ityādi ; tasmāt na ātmadharmaḥ avidyā ; na hi svābhāvikasyocchittiḥ kadācidapyupapadyate, savituriva auṣṇyaprakāśayoḥ । tasmāt tasyā mokṣa upapadyate ॥
tadvā asyaitadaticchandā apahatapāpmābhayaṁ rūpam । tadyathā priyayā striyā sampariṣvakto na bāhyaṁ kiñcana veda nāntaramevamevāyaṁ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṁ kiñcana veda nāntaraṁ tadvā asyaitadāptakāmamātmakāmamakāmaṁ rūpaṁ śokāntaram ॥ 21 ॥
idānīṁ yo'sau sarvātmabhāvo mokṣaḥ vidyāphalaṁ kriyākārakaphalaśūnyam , sa pratyakṣato nirdiśyate, yatra avidyākāmakarmāṇi na santi । tat etat prastutam — ‘yatra supto na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyati’ (bṛ. u. 4 । 3 । 19) iti, tadetat vai asya rūpam — yaḥ sarvātmabhāvaḥ ‘so'sya paramo lokaḥ’ (bṛ. u. 4 । 3 । 20) ityuktaḥ — tat ; aticchandā aticchandamityarthaḥ, rūpaparatvāt ; chandaḥ kāmaḥ, atigataḥ chandaḥ yasmādrūpāt tat aticchandaṁ rūpam ; anyo'sau sāntaḥ chandaḥśabdaḥ gāyatryādicchandovācī ; ayaṁ tu kāmavacanaḥ, ataḥ svarānta eva ; tathāpi ‘aticchandā’ iti pāṭhaḥ svādhyāyadharmo draṣṭavyaḥ ; asti ca loke kāmavacanaprayuktaḥ chandaśabdaḥ ‘svacchandaḥ’ ‘paracchandaḥ’ ityādau ; ataḥ ‘aticchandam’ ityevam upaneyam , kāmavarjitametadrūpamityasmin arthe tathā apahatapāpma — pāpmaśabdena dharmādharmāvucyete, ‘pāpmabhiḥ saṁsṛjyate’‘pāpmano vijahāti’ (bṛ. u. 4 । 3 । 8) ityuktatvāt ; apahatapāpma dharmādharmavarjitamityetat । kiñca, abhayam — bhayaṁ hi nāma avidyākāryam , ‘avidyayā bhayaṁ manyate’ (bṛ. u. 4 । 3 । 20) iti hyuktam ; tat kāryadvāreṇa kāraṇapratiṣedho'yam ; abhayaṁ rūpamiti avidyāvarjitamityetat । yadetat vidyāphalaṁ sarvātmabhāvaḥ, tadetat aticchandāpahatapāpmābhayaṁ rūpam — sarvasaṁsāradharmavarjitam , ataḥ abhayaṁ rūpam etat । idaṁ ca pūrvamevopanyastam atītānantarabrāhmaṇasamāptau ‘abhayaṁ vai janaka prāpto'si’ (bṛ. u. 4 । 2 । 4) ityāgamataḥ ; iha tu tarkataḥ prapañcitaṁ darśitāgamārthapratyayadārḍhyāya । ayamātmā svayaṁ caitanyajyotiḥsvabhāvaḥ sarvaṁ svena caitanyajyotiṣā avabhāsayati — sa yattatra kiñcitpaśyati, ramate, carati, jānāti cetyuktam ; sthitaṁ caitat nyāyataḥ nityaṁ svarūpaṁ caitanyajyotiṣṭvamātmanaḥ । saḥ yadyātmā atra avinaṣṭaḥ svenaiva rūpeṇa vartate, kasmāt ayam — ahamasmītyātmānaṁ vā, bahirvā — imāni bhūtānīti, jāgratsvapnayoriva, na jānāti — ityatra ucyate ; śṛṇu atra ajñānahetum ; ekatvameva ajñānahetuḥ ; tatkathamiti ucyate ; dṛṣṭāntena hi pratyakṣī bhavati vivakṣito'rtha ityāha — tat tatra yathā loke priyayā iṣṭayā striyā sampariṣvaktaḥ samyakpariṣvaktaḥ kāmayantyā kāmukaḥ san , na bāhyamātmanaḥ kiñcana kiñcidapi veda — matto'nyadvastviti, na ca āntaram — ayamahamasmi sukhī duḥkhī veti ; apariṣvaktastu tayā pravibhakto jānāti sarvameva bāhyam ābhyāntaraṁ ca ; pariṣvaṅgottarakālaṁ tu ekatvāpatteḥ na jānāti — evameva, yathā dṛṣṭāntaḥ ayaṁ puruṣaḥ kṣetrajñaḥ bhūtamātrāsaṁsargataḥ saindhavakhilyavat pravibhaktaḥ, jalādau candrādipratibimbavat kāryakaraṇa iha praviṣṭaḥ, so'yaṁ puruṣaḥ, prājñena paramārthena svābhāvikena svena ātmanā pareṇa jyotiṣā, sampariṣvaktaḥ samyakpariṣvaktaḥ ekībhūtaḥ nirantaraḥ sarvātmā, na bāhyaṁ kiñcana vastvantaram , nāpi āntaram ātmani — ayamahamasmi sukhī duḥkhī veti veda । tatra caitanyajyotiḥsvabhāvatve kasmādiha na jānātīti yadaprākṣīḥ, tatra ayaṁ hetuḥ mayoktaḥ ekatvam , yathā strīpuṁsayoḥ sampariṣvaktayoḥ । tatra arthāt nānātvaṁ viśeṣavijñānaheturityuktaṁ bhavati ; nānātve ca kāraṇam — ātmano vastvantarasya pratyupasthāpikā avidyetyuktam । tatra ca avidyāyā yadā pravivikto bhavati, tadā sarveṇa ekatvameva asya bhavati ; tataśca jñānajñeyādikārakavibhāge asati, kuto viśeṣavijñānaprādurbhāvaḥ kāmo vā sambhavati svābhāvike svarūpastha ātmajyotiṣi । yasmāt evaṁ sarvaikatvameva asya rūpam , ataḥ tat vai asya ātmanaḥ svayañjyotiḥsvabhāvasya etat rūpam āptakāmam — yasmāt samastametat tasmāt āptāḥ kāmā asmin rūpe tadidam āptakāmam ; yasya hi anyatvena pravibhaktaḥ kāmaḥ, tat anāptakāmaṁ bhavati, yathā jāgaritāvasthāyāṁ devadattādirūpam ; na tvidaṁ tathā kutaścitpravibhajyate ; ataḥ tat āptakāmaṁ bhavati । kim anyasmāt vastvantarāt na pravibhajyate, āhosvit ātmaiva tat vastvantaram , ata āha — nānyadasti ātmanaḥ ; katham ? yata ātmakāmam — ātmaiva kāmāḥ yasmin rūpe, anyatra pravibhaktā iva anyatvena kāmyamānāḥ yathā jāgratsvapnayoḥ, tasya ātmaiva anyatvapratyupasthāpakahetoravidyāyā abhāvāt — ātmakāmam ; ata eva akāmametadrūpam kāmyaviṣayābhāvāt ; śokāntaram śokacchidraṁ śokaśūnyamityetat , śokamadhyamiti vā, sarvathāpi aśokametadrūpam śokavarjitamityarthaḥ ॥
atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ । atra steno'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo'cāṇḍālaḥ paulkaso'paulkasaḥ śramaṇo'śramaṇastāpaso'tāpaso'nanvāgataṁ puṇyenānanvāgataṁ pāpena tīrṇo hi tadā sarvāñchokānhṛdayasya bhavati ॥ 22 ॥
prakṛtaḥ svayañjyotirātmā avidyākāmakarmavinirmukta ityuktam , asaṅgatvādātmanaḥ, āgantukatvācca teṣām । tatra evamāśaṅkā jāyate ; caitanyasvabhāvatve satyapi ekībhāvāt na jānāti strīpuṁsayoriva sampariṣvaktayorityuktam ; tatra prāsaṅgikam etat uktam — kāmakarmādivat svayañjyotiṣṭvamapi asya ātmanā na svabhāvaḥ, yasmāt samprasāde nopalabhyate — ityāśaṅkāyāṁ prāptāyām , tannirākaraṇāya, strīpuṁsayordṛṣṭāntopādānena, vidyamānasyaiva svayañjyotiṣṭvasya suṣupte agrahaṇam ekībhāvāddhetoḥ, na tu kāmakarmādivat āgantukam — ityetat prāsaṅgikamabhidhāya, yatprakṛtaṁ tadevānupravartayati । atra ca etat prakṛtam — avidyākāmakarmavinirmuktameva tadrūpam , yat suṣupte ātmano gṛhyate pratyakṣata iti ; tadetat yathābhūtamevābhihitam — sarvasambandhātītam etadrūpamiti ; yasmāt atra etasmin suṣuptasthāne aticchandāpahatapāpmābhayam etadrūpam , tasmāt atra pitā janakaḥ — tasya ca janayitṛtvāt yat pitṛtvaṁ putraṁ prati, tat karmanimittam ; tena ca karmaṇā ayamasambaddhaḥ asminkāle ; tasmāt pitā putrasambandhanimittātkarmaṇo vinirmuktatvāt pitāpi apitā bhavati ; tathā putro'pi pituraputro bhavatīti sāmarthyādgamyate ; ubhayorhi sambandhanimittaṁ karma, tat ayam atikrānto vartate ; ‘apahatapāpma’ (bṛ. u. 4 । 3 । 21) iti hi uktam । tathā mātā amātā ; lokāḥ karmaṇā jetavyāḥ jitāśca — tatkarmasambandhābhāvāt lokāḥ alokāḥ ; tathā devāḥ karmāṅgabhūtāḥ — tatkarmasambandhātyayāt devā adevāḥ ; tathā vedāḥ — sādhyasādhanasambandhābhidhāyakāḥ, mantralakṣaṇāśca abhidhāyakatvena karmāṅgabhūtāḥ, adhītāḥ adhyetavyāśca — karmanimittameva sambadhyante puruṣeṇa ; tatkarmātikramaṇāt etasminkāle vedā api avedāḥ sampadyante । na kevalaṁ śubhakarmasambandhātītaḥ, kiṁ tarhi, aśubhairapi atyantaghoraiḥ karmabhiḥ asambaddha evāyaṁ vartate ityetamarthamāha — atra stenaḥ brāhmaṇasuvarṇahartā, bhrūṇaghnā saha pāṭhādavagamyate — saḥ tena ghoreṇa karmaṇā etasminkāle vinirmukto bhavati, yena ayaṁ karmaṇā mahāpātakī stena ucyate । tathā bhrūṇahā abhrūṇahā । tathā cāṇḍālaḥ na kevalaṁ pratyutpannenaiva karmaṇā vinirmuktaḥ, kiṁ tarhi sahajenāpi atyantanikṛṣṭajātiprāpakeṇāpi vinirmukta eva ayam ; cāṇḍālo nāma śūdreṇa brāhmaṇyāmutpannaḥ, caṇḍāla eva cāṇḍālaḥ ; saḥ jātinimittena karmaṇā asambaddhatvāt acāṇḍālo bhavati । paulkasaḥ, pulkasa eva paulkasaḥ, śūdreṇaiva kṣattriyāyāmutpannaḥ ; so'pi apulkaso bhavati । tathā āśramalakṣaṇaiśca karmabhiḥ asambaddho bhavatītyucyate ; śramaṇaḥ parivrāṭ — yatkarmanimitto bhavati, saḥ tena vinirmuktatvāt aśramaṇaḥ ; tathā tāpasaḥ vānaprasthaḥ atāpasaḥ ; sarveṣāṁ varṇāśramādīnāmupalakṣaṇārtham ubhayorgrahaṇam । kiṁ bahunā ? ananvāgatam — na anvāgatam ananvāgatam asambaddhamityetat , puṇyena śāstravihitena karmaṇā, tathā pāpena vihitākaraṇapratiṣiddhakriyālakṣaṇena ; rūpaparatvāt napuṁsakaliṅgam ; ‘abhayaṁ rūpam’ (bṛ. u. 4 । 3 । 21) iti hi anuvartate । kiṁ punaḥ asambaddhatve kāraṇamiti taddheturucyate — tīrṇaḥ atikrāntaḥ, hi yasmāt , evaṁrūpaḥ, tadā tasminkāle, sarvān śokān — śokāḥ kāmāḥ ; iṣṭaviṣayaprārthanā hi tadviṣayaviyoge śokatvamāpadyate ; iṣṭaṁ hi viṣayam aprāptaṁ viyuktaṁ ca uddiśya cintayānastadguṇān santapyate puruṣaḥ ; ataḥ śoko ratiḥ kāma iti paryāyāḥ । yasmāt sarvakāmātīto hi atra ayaṁ bhavati — ‘na kañcana kāmaṁ kāmayate’ (bṛ. u. 4 । 3 । 19) ‘aticchandā’ (bṛ. u. 4 । 3 । 20) iti hyuktam , tatprakriyāpatito'yaṁ śokaśabdaḥ kāmavacana eva bhavitumarhati ; kāmaśca karmahetuḥ ; vakṣyati hi ‘sa yathākāmo bhavati tatkraturbhavati yatkraturbhavati tatkarma kurute’ (bṛ. u. 4 । 4 । 5) iti — ataḥ sarvakāmātitīrṇatvāt yuktamuktam ‘ananvāgataṁ puṇyena’ ityādi । hṛdayasya — hṛdayamiti puṇḍarīkākāro māṁsapiṇḍaḥ, tatstham antaḥkaraṇaṁ buddhiḥ hṛdayamityucyate, tātsthyāt , mañcakrośanavat , hṛdayasya buddheḥ ye śokāḥ ; buddhisaṁśrayā hi te, ‘kāmaḥ saṅkalpo vicikitsetyādi — sarvaṁ mana eva’ (bṛ. u. 1 । 5 । 3) ityuktatvāt ; vakṣyati ca ‘kāmā ye'sya hṛdi śritāḥ’ (bṛ. u. 4 । 4 । 7) iti ; ātmasaṁśrayabhrāntyapanodāya hi idaṁ vacanam ‘hṛdi śritāḥ’ ‘hṛdayasya śokāḥ’ iti ca । hṛdayakaraṇasambandhātītaśca ayam asminkāle ‘atikrāmati mṛtyo rūpāṇi’ (bṛ. u. 4 । 3 । 7) iti hi uktam ; hṛdayakaraṇasambandhātītatvāt , tatsaṁśrayakāmasambandhātīto bhavatīti yuktataraṁ vacanam ॥
ye tu vādinaḥ — hṛdi śritāḥ kāmā vāsanāśca hṛdayasambandhinamātmānamupasṛpya upaśliṣyanti, hṛdayaviyoge'pi ca atmani avatiṣṭhante puṭatailastha iva puṣpādigandhaḥ — ityācakṣate ; teṣām ‘kāmaḥ saṅkalpaḥ’ (bṛ. u. 1 । 5 । 3) ‘hṛdaye hyeva rūpāṇi’ (bṛ. u. 3 । 9 । 20) ‘hṛdayasya śokāḥ’ ityādīnāṁ vacanānāmānarthakyameva । hṛdayakaraṇotpādyatvāditi cet , na, ‘hṛdi śritāḥ’ (bṛ. u. 4 । 4 । 7) iti viśeṣaṇāt ; na hi hṛdayasya karaṇamātratve ‘hṛdi śritāḥ’ (bṛ. u. 4 । 4 । 7) iti vacanaṁ samañjasam , ‘hṛdaye hyeva rūpāṇi pratiṣṭhitāni’ (bṛ. u. 3 । 9 । 20) iti ca । ātmaviśuddheśca vivakṣitatvāt hṛcchrayaṇavacanaṁ yathārthameva yuktam ; ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti ca śruteḥ anyārthāsambhavāt । ‘kāmā ye'sya hṛdi śritāḥ’ iti viśeṣaṇāt ātmāśrayā api santīti cet , na, anāśritāpekṣatvāt । na atra āśrayāntaramapekṣya ‘ye hṛdi’ iti viśeṣaṇam , kiṁ tarhi ye hṛdi anāśritāḥ kāmāḥ tānapekṣya viśeṣaṇam ; ye tu aprarūḍhā bhaviṣyantaḥ bhūtāśca pratipakṣato nivṛttāḥ, te naiva hṛdi śritāḥ ; sambhāvyante ca te ; ato yuktaṁ tānapekṣya viśeṣaṇam — ye prarūḍhā vartamānā viṣaye te sarve pramucyante iti । tathāpi viśeṣaṇānarthakyamiti cet , na, teṣu yatnādhikyāt , heyārthatvāt ; itarathā aśrutamaniṣṭaṁ ca kalpitaṁ syāt ātmāśrayatvaṁ kāmānām । ‘na kañcana kāmaṁ kāmayate’ (bṛ. u. 4 । 3 । 19) iti prāptapratiṣedhāt ātmāśrayatvaṁ kāmānāṁ śrutameveti cet , na, ‘sadhīḥ svapno bhūtvā’ (bṛ. u. 4 । 3 । 7) iti paranimittatvāt kāmāśrayatvaprāpteḥ ; asaṅgavacanācca ; na hi kāmāsrayatve asaṅgavacanamupapadyate ; saṅgaśca kāma ityavocāma । ‘ātmakāmaḥ’ (bṛ. u. 4 । 3 । 21) iti śruteḥ ātmaviṣayo'sya kāmo bhavatīti cet , na, vyatiriktakāmābhāvārthatvāt tasyāḥ । vaiśeṣikāditantranyāyopapannam ātmanaḥ kāmādyāśrayatvamiti cet , na, ‘hṛdi śritāḥ’ (bṛ. u. 4 । 4 । 7) ityādiviśeṣaśrutivirodhāt anapekṣyāḥ tāḥ vaiśeṣikāditantropapattayaḥ ; śrutivirodhe nyāyābhāsatvopagamāt । svayañjyotiṣṭvabādhanācca ; kāmādīnāṁ ca svapne kevaladṛśimātraviṣayatvāt svayañjyotiṣṭvaṁ siddhaṁ sthitaṁ ca bādhyeta — ātmasamavāyitve dṛśyatvānupapatteḥ, cakṣurgataviśeṣavat ; draṣṭurhi dṛśyam arthāntarabhūtamiti, draṣṭuḥ svayañjyotiṣṭvaṁ siddham ; tat bādhitaṁ syāt , yadi kāmādyāśrayatvaṁ parikalpyeta । sarvaśāstrārthavipratiṣedhācca — parasya ekadeśakalpanāyāṁ kāmādyāśrayatve ca sarvaśāstrārthajātaṁ kupyeta ; etacca vistareṇa caturthe'vocāma ; mahatā hi prayatnena kāmādyāśrayatvakalpanāḥ pratiṣeddhavyāḥ, ātmanaḥ pareṇaikatvaśāstrārthasiddhaye ; tatkalpanāyāṁ punaḥ kriyamāṇāyāṁ śāstrārtha eva bādhitaḥ syāt । yathā icchādīnāmātmadharmatvaṁ kalpayantaḥ vaiśeṣikā naiyāyikāśca upaniṣacchāstrārthena na saṅgacchante, tathā iyamapi kalpanā upaniṣacchāstrārthabādhanāt na ādaraṇīyā ॥
strīpuṁsayoriva ekatvāt na paśyatītyuktam , svayañjyotiriti ca ; svayañjyotiṣṭvaṁ nāma caitanyātmasvabhāvatā ; yadi hi agnyuṣṇatvādivat caitanyātmasvabhāva ātmā, saḥ katham ekatve'pi hi svabhāvaṁ jahyāt , na jānīyāt ? atha na jahāti, kathamiha suṣupte na paśyati ? vipratiṣiddhametat — caitanyamātmasvabhāvaḥ, na jānāti ceti । na vipratiṣiddham , ubhayamapyetat upapadyata eva ; katham —
yadvai tanna paśyati paśyanvai tanna paśyati na hi draṣṭurdṛṣṭerviparilopo vidyate'vināśitvāt । na tu taddvitīyamasti tato'nyadvibhaktaṁ yatpaśyet ॥ 23 ॥
yadvai suṣupte tat na paśyati, paśyanvai tat tatra paśyanneva na paśyati । yat tatra suṣupte na paśyatīti jānīṣe, tat na tathā gṛhṇīyāḥ ; kasmāt ? paśyanvai bhavati tatra । nanu evaṁ na paśyatīti suṣupte jānīmaḥ, yataḥ na cakṣurvā mano vā darśane karaṇaṁ vyāpṛtamasti ; vyāpṛteṣu hi darśanaśravaṇādiṣu, paśyatīti vyavahāro bhavati, śṛṇotīti vā ; na ca vyāpṛtāni karaṇāni paśyāmaḥ ; tasmāt na paśyatyeva ayam । na hi ; kiṁ tarhi paśyanneva bhavati ; katham ? na — hi yasmāt draṣṭuḥ dṛṣṭikartuḥ yā dṛṣṭiḥ, tasyā dṛṣṭeḥ viparilopaḥ vināśaḥ, saḥ na vidyate । yathā agnerauṣṇyaṁ yāvadagnibhāvi, tathā ayaṁ ca ātmā draṣṭā avināśī, ataḥ avināśitvāt ātmano dṛṣṭirapi avināśinī, yāvaddraṣṭṛbhāvinī hi sā । nanu vipratiṣiddhamidamabhidhīyate — draṣṭuḥ sā dṛṣṭiḥ na viparilupyate iti ca ; dṛṣṭiśca draṣṭrā kriyate ; dṛṣṭikartṛtvāt hi draṣṭetyucyate ; kriyamāṇā ca draṣṭrā dṛṣṭiḥ na viparilupyata iti ca aśakyaṁ vaktum ; nanu na viparilupyate iti vacanāt avināśinī syāt , na, vacanasya jñāpakatvāt ; na hi nyāyaprāpto vināśaḥ kṛtakasya vacanaśatenāpi vārayituṁ śakyate, vacanasya yathāprāptārthajñāpakatvāt । naiṣa doṣaḥ, ādityādiprakāśakatvavat darśanopapatteḥ ; yathā ādityādayaḥ nityaprakāśasvabhāvā eva santaḥ svābhāvikena nityenaiva prakāśena prakāśayanti ; na hi aprakāśātmānaḥ santaḥ prakāśaṁ kurvantaḥ prakāśayantītyucyante, kiṁ tarhi svabhāvenaiva nityena prakāśena — tathā ayamapi ātmā avipariluptasvabhāvayā dṛṣṭyā nityayā draṣṭetyucyate । gauṇaṁ tarhi draṣṭṛtvam , na, evameva mukhyatvopapatteḥ ; yadi hi anyathāpi ātmano draṣṭṛtvaṁ dṛṣṭam , tadā asya draṣṭṛtvasya gauṇatvam ; na tu ātmanaḥ anyo darśanaprakāro'sti ; tat evameva mukhyaṁ draṣṭṛtvamupapadyate, nānyathā — yathā ādityādīnāṁ prakāśayitṛtvaṁ nityenaiva svābhāvikena akriyamāṇena prakāśena, tadeva ca prakāśayitṛtvaṁ mukhyam , prakāśayitṛtvāntarānupapatteḥ । tasmāt na draṣṭuḥ dṛṣṭiḥ viparilupyate iti na vipratiṣedhagandho'pyasti । nanu anityakriyākartṛviṣaya eva tṛcpratyayāntasya śabdasya prayogo dṛṣṭaḥ — yathā chettā bhettā ganteti, tathā draṣṭetyatrāpīti cet — na, prakāśayiteti dṛṣṭatvāt । bhavatu prakāśakeṣu, anyathā asambhavāt , na tvātmanīti cet — na, dṛṣṭyaviparilopaśruteḥ । paśyāmi — na paśyāmi — ityanubhavadarśanāt neti cet , na, karaṇavyāpāraviśeṣāpekṣatvāt ; uddhṛtacakṣuṣāṁ ca svapne ātmadṛṣṭeraviparilopadarśanāt । tasmāt avipariluptasvabhāvaiva ātmano dṛṣṭiḥ ; ataḥ tayā avipariluptayā dṛṣṭyā svayañjyotiḥsvabhāvayā paśyanneva bhavati suṣupte ॥
kathaṁ tarhi na paśyatīti ucyate — na tu tadasti ; kiṁ tat ? dvitīyaṁ viṣayabhūtam ; kiṁviśiṣṭam ? tataḥ draṣṭuḥ anyat anyatvena vibhaktam yatpaśyet yadupalabheta । yaddhi tadviśeṣadarśanakāraṇamantaḥkaraṇam cakṣū rūpaṁ ca, tat avidyayā anyatvena pratyupasthāpitamāsīt ; tat etasminkāle ekībhūtam , ātmanaḥ pareṇa pariṣvaṅgāt ; draṣṭurhi paricchinnasya viśeṣadarśanāya karaṇam anyatvena vyavatiṣṭhate ; ayaṁ tu svena sarvātmanā sampariṣvaktaḥ — svena pareṇa prājñena ātmanā, priyayeva puruṣaḥ ; tena na pṛthaktvena vyavasthitāni karaṇāni, viṣayāśca ; tadabhāvāt viśeṣadarśanaṁ nāsti ; karaṇādikṛtaṁ hi tat , na ātmakṛtam ; ātmakṛtamiva pratyavabhāsate । tasmāt tatkṛtā iyaṁ bhrāntiḥ — ātmano dṛṣṭiḥ parilupyate iti ॥
yadvai tanna jighrati jighranvai tanna jighrati na hi ghrāturghrāterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yajjighret ॥ 24 ॥
yadvai tanna rasayate rasayanvai tanna rasayate na hi rasayitū rasayaterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yadrasayet ॥ 25 ॥
yadvai tanna vadati vadanvai tanna vadati na hi vakturvakterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yadvadet ॥ 26 ॥
yadvai tanna śṛṇoti śṛṇvanvai tanna śṛṇoti na hi śrotuḥ śruterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yacchṛṇuyāt ॥ 27 ॥
yadvai tanna manute manvāno vai tanna manute na hi manturmaterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yanmanvīta ॥ 28 ॥
yadvai tanna spṛśati spṛśanvai tanna spṛśati na hi spraṣṭuḥ spṛṣṭerviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yatspṛśet ॥ 29 ॥
yadvai tanna vijānāti vijānanvai tanna vijānāti na hi vijñāturvijñāterviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṁ yadvijānīyāt ॥ 30 ॥
samānamanyat — yadvai tanna jighrati, yadvai tanna rasayate, yadvai tanna vadati, yadvai tanna śṛṇoti, yadvai tanna manute, yadvai tanna spṛśati, yadvai tanna vijānātīti । mananavijñānayoḥ dṛṣṭyādisahakāritve'pi sati cakṣurādinirapekṣo bhūtabhaviṣyadvartamānaviṣayavyāpāro vidyata iti pṛthaggrahaṇam ॥
kiṁ punaḥ dṛṣṭyādīnām agneroṣṇyaprakāśanajvalanādivat dharmabhedaḥ, āhosvit abhinnasyaiva dharmasya paropādhinimittaṁ dharmānyatvamiti । atra kecidvyācakṣate — ātmavastunaḥ svata eva ekatvaṁ nānātvaṁ ca — yathā goḥ godravyatayā ekatvam , sāsnādīnāṁ dharmāṇāṁ parasparato bhedaḥ ; yathā sthūleṣu ekatvaṁ nānātvaṁ ca, tathā niravayaveṣu amūrtavastuṣu ekatvaṁ nānātvaṁ ca anumeyam ; sarvatra avyabhicāradarśanāt ātmano'pi tadvadeva dṛṣṭyādīnāṁ parasparaṁ nānātvam , ātmanā caikatvamiti । na, anyaparatvāt — na hi dṛṣṭyādidharmabhedapradarśanaparam idaṁ vākyam ‘yadvai tat’ ityādi ; kiṁ tarhi, yadi caitanyātmajyotiḥ, kathaṁ na jānāti suṣupte ? nūnam ato na caitanyātmajyotiḥ ityevamāśaṅkāprāptau, tannirākaraṇāya etadārabdham ‘yadvai tat’ ityādi । yat asya jāgratsvapnayoḥ cakṣurādyanekopādhidvāraṁ caitanyātmajyotiḥsvābhāvyam upalakṣitaṁ dṛṣṭyādyabhidheyavyavahārāpannam , suṣupte upādhibhedavyāpāranivṛttau anudbhāsyamānatvāt anupalakṣyamāṇasvabhāvamapi upādhibhedena bhinnamiva — yathāprāptānuvādenaiva vidyamānatvamucyate ; tatra dṛṣṭyādidharmabhedakalpanā vivakṣitārthānabhijñatayā ; saindhavaghanavat prajñānaikarasaghanaśrutivirodhācca ; ‘vijñānamānandam’ (bṛ. u. 3 । 9 । 28) ‘satyaṁ jñānam’ (tai. u. 2 । 1 । 1) ‘prajñānaṁ brahma’ (ai. u. 3 । 1 । 3) ityādiśrutibhyaśca । śabdapravṛtteśca — laukikī ca śabdapravṛttiḥ — ‘cakṣuṣā rūpaṁ vijānāti’ ‘śrotreṇa śabdaṁ vijānāti’ ‘rasanenānnasya rasaṁ vijānāti’ iti ca sarvatraiva ca dṛṣṭyādiśabdābhidheyānāṁ vijñānaśabdavācyatāmeva darśayati ; śabdapravṛttiśca pramāṇam । dṛṣṭāntopapatteśca — yathā hi loke svacchasvābhāvyayuktaḥ sphaṭikaḥ tannimittameva kevalaṁ haritanīlalohitādyupādhibhedasaṁyogāt tadākāratvaṁ bhajate, na ca svacchasvābhāvyavyatirekeṇa haritanīlalohitādilakṣaṇā dharmabhedāḥ sphaṭikasya kalpayituṁ śakyante — tathā cakṣurādyupādhibhedasaṁyogāt prajñānaghanasvabhāvasyaiva ātmajyotiṣaḥ dṛṣṭyādiśaktibheda upalakṣyate, prajñānaghanasya svacchasvābhāvyāt sphaṭikasvacchasvābhāvyavat । svayañjyotiṣṭvācca — yathā ca ādityajyotiḥ avabhāsyabhedaiḥ saṁyujyamānaṁ haritanīlapītalohitādibhedairavibhājyaṁ tadākārābhāsaṁ bhavati, tathā ca kṛtsnaṁ jagat avabhāsayat cakṣurādīni ca tadākāraṁ bhavati ; tathā coktam — ‘ātmanaivāyaṁ jyotiṣāste’ (bṛ. u. 4 । 3 । 6) ityādi । na ca niravayaveṣu anekātmatā śakyate kalpayitum , dṛṣṭāntābhāvāt । yadapi ākāśasya sarvagatatvādidharmabhedaḥ parikalpyate, paramāṇvādīnāṁ ca gandharasādyanekaguṇatvam , tadapi nirūpyamāṇaṁ paropādhinimittameva bhavati ; ākāśasya tāvat sarvagatatvaṁ nāma na svato dharmo'sti ; sarvopādhisaṁśrayāddhi sarvatra svena rūpeṇa sattvamapekṣya sarvagatatvavyavahāraḥ ; na tu ākāśaḥ kvacidgato vā, agato vā svataḥ ; gamanaṁ hi nāma deśāntarasthasya deśāntareṇa saṁyogakāraṇam ; sā ca kriyā naiva aviśeṣe sambhavati ; evaṁ dharmabhedā naiva santyākāśe । tathā paramāṇvādāvapi । paramāṇurnāma pṛthivyā gandhaghanāyāḥ paramasūkṣmaḥ avayavaḥ gandhātmaka eva ; na tasya punaḥ gandhavattvaṁ nāma śakyate kalpayitum ; atha tasyaiva rasādimattvaṁ syāditi cet , na, tatrāpi abādisaṁsarganimittatvāt । tasmāt na niravayavasya anekadharmavattve dṛṣṭānto'sti । etena dṛgādiśaktibhedānāṁ pṛthak cakṣūrūpādibhedena pariṇāmabhedakalpanā paramātmani pratyuktā ॥
yatra vā anyadiva syāttatrānyo'nyatpaśyedanyo'nyajjighredanyo'nyadrasayedanyo'nyadvadedanyo'nyacchṛṇuyādanyo'nyanmanvītānyo'nyatspṛśedanyo'nyadvijānīyāt ॥ 31 ॥
jāgratsvapnayoriva yadvijānīyāt , tat dvitīyaṁ pravibhaktamanyatvena nāstītyuktam ; ataḥ suṣupte na vijānāti viśeṣam । nanu yadi asya ayameva svabhāvaḥ, kinnimittam asya viśeṣavijñānaṁ svabhāvaparityāgena ; atha viśeṣavijñānameva asya svabhāvaḥ, kasmādeṣa viśeṣaṁ na vijānātīti । ucyate, śṛṇu — yatra yasmin jāgarite svapne vā anyadiva ātmano vastvantaramiva avidyayā pratyupasthāpitaṁ bhavati, tatra tasmādavidyāpratyupasthāpitāt anyaḥ anyamiva ātmānaṁ manyamānaḥ — asati ātmanaḥ pravibhakte vastvantare asati ca ātmani tataḥ pravibhakteḥ, anyaḥ anyat paśyet upalabheta ; tacca darśitaṁ svapne pratyakṣataḥ — ‘ghnantīva jinantīva’ (bṛ. u. 4 । 3 । 20) iti । tathā anyaḥ anyat jighret rasayet vadet śṛṇuyāt manvīta spṛśet vijānīyāditi ॥
salila eko draṣṭādvaito bhavatyeṣa brahmalokaḥ samrāḍiti hainamanuśaśāsa yājñavalkya eṣāsya paramā gatireṣāsya paramā sampadeṣo'sya paramo loka eṣo'sya parama ānanda etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti ॥ 32 ॥
yatra punaḥ sā avidyā suṣupte vastvantarapratyupasthāpikā śāntā, tena anyatvena avidyāpravibhaktasya vastunaḥ abhāvāt , tat kena kaṁ paśyet jighret vijānīyādvā । ataḥ svenaiva hi prājñena ātmanā svayañjyotiḥsvabhāvena sampariṣvaktaḥ samastaḥ samprasannaḥ āptakāmaḥ ātmakāmaḥ, salilavat svacchībhūtaḥ — salila iva salilaḥ, ekaḥ dvitīyasyābhāvāt ; avidyayā hi dvitīyaḥ pravibhajyate ; sā ca śāntā atra, ataḥ ekaḥ ; draṣṭā dṛṣṭeravipariluptatvāt ātmajyotiḥsvabhāvāyāḥ advaitaḥ draṣṭavyasya dvitīyasyābhāvāt । etat amṛtam abhayam ; eṣa brahmalokaḥ, brahmaiva lokaḥ brahmalokaḥ ; para eva ayam asminkāle vyāvṛttakāryakaraṇopādhibhedaḥ sve ātmajyotiṣi śāntasarvasambandho vartate, he samrāṭ — iti ha evaṁ ha, enaṁ janakam anuśaśāsa anuśiṣṭavān yājñavalkyaḥ iti śrutivacanametat । kathaṁ vā anuśaśāsa ? eṣā asya vijñānamayasya paramā gatiḥ ; yāstu anyāḥ dehagrahaṇalakṣaṇāḥ brahmādistambaparyantāḥ avidyākalpitāḥ, tā gatayaḥ ataḥ aparamāḥ, avidyāviṣayatvāt ; iyaṁ tu devatvādigatīnāṁ karmavidyāsādhyānāṁ paramā uttamā — yaḥ samastātmabhāvaḥ, yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānātīti । eṣaiva ca paramā sampat — sarvāsāṁ sampadāṁ vibhūtīnām iyaṁ paramā, svābhāvikatvāt asyāḥ ; kṛtakā hi anyāḥ sampadaḥ । tathā eṣo'sya paramo lokaḥ ; ye anye karmaphalāśrayā lokāḥ, te asmāt aparamāḥ ; ayaṁ tu na kenacana karmaṇā mīyate, svābhāvikatvāt ; eṣo'sya paramo lokaḥ । tathā eṣo'sya parama ānandaḥ ; yāni anyāni viṣayendriyasambandhajanitāni ānandajātāni, tānyapekṣya eṣo'sya parama ānandaḥ, nityatvāt ; ‘yo vai bhūmā tatsukham’ (chā. u. 7 । 23 । 1) iti śrutyantarāt ; yatra anyatpaśyati anyadvijānāti, tat alpaṁ martyam amukhyaṁ sukham ; idaṁ tu tadviparītam ; ata eva eṣo'sya parama ānandaḥ । etasyaiva ānandasya mātrāṁ kalām avidyāpratyupasthāpitāṁ viṣayendriyasambandhakālavibhāvyām anyāni bhūtāni upajīvanti ; kāni tāni ? tata eva ānandāt avidyayā pravibhajyamānasvarūpāṇi, anyatvena tāni brahmaṇaḥ parikalpyamānāni anyāni santi upajīvanti bhūtāni, viṣayendriyasamparkadvāreṇa vibhāvyamānām ॥
sa yo manuṣyāṇāṁ rāddhaḥ samṛddho bhavatyanyeṣāmadhipatiḥ sarvairmānuṣyakairbhogaiḥ sampannatamaḥ sa manuṣyāṇāṁ parama ānando'tha ye śataṁ manuṣyāṇāmānandāḥ sa ekaḥ pitṛṇāṁ jitalokānāmānando'tha ye śataṁ pitṛṇāṁ jitalokānāmānandāḥ sa eko gandharvaloka ānando'tha ye śataṁ gandharvaloka ānandāḥ sa ekaḥ karmadevānāmānando ye karmaṇā devatvamabhisampadyante'tha ye śataṁ karmadevānāmānandāḥ sa eka ājānadevānāmānando yaśca śrotriyo'vṛjino'kāmahato'tha ye śatamājānadevānāmānandāḥ sa ekaḥ prajāpatiloka ānando yaśca śrotriyo'vṛjino'kāmahato'tha ye śataṁ prajāpatiloka ānandāḥ sa eko brahmaloka ānando yaśca śrotriyo'vṛjino'kāmahato'thaiṣa eva parama ānanda eṣa brahmalokaḥ samrāḍiti hovāca yājñavalkyaḥ sohaṁ bhagavate sahasraṁ dadāmyata ūrdhvaṁ vimokṣāyaiva brūhītyatra ha yājñavalkyo bibhayāñcakāra medhāvī rājā sarvebhyo māntebhya udarautsīditi ॥ 33 ॥
yasya paramānandasya mātrā avayavāḥ brahmādibhirmanuṣyaparyantaiḥ bhūtaiḥ upajīvyante, tadānandamātrādvāreṇa mātriṇaṁ paramānandam adhijigamayiṣan āha, saindhavalavaṇaśakalairiva lavaṇaśailam । saḥ yaḥ kaścit manuṣyāṇāṁ madhye, rāddhaḥ saṁsiddhaḥ avikalaḥ samagrāvayava ityarthaḥ, samṛddhaḥ upabhogopakaraṇasampannaḥ bhavati ; kiṁ ca anyeṣāṁ samānajātīyānām adhipatiḥ svatantraḥ patiḥ, na māṇḍalikaḥ ; sarvaiḥ samastaiḥ, mānuṣyakairiti divyabhogopakaraṇanivṛttyartham , manuṣyāṇāmeva yāni bhogopakaraṇāni taiḥ — sampannānāmapi atiśayena sampannaḥ sampannatamaḥ — sa manuṣyāṇāṁ parama ānandaḥ । tatra ānandānandinoḥ abhedanirdeśāt na arthāntarabhūtatvamityetat ; paramānandasyaiva iyaṁ viṣayaviṣayyākāreṇa mātrā prasṛteti hi uktam ‘yatra vā anyadiva syāt’ (bṛ. u. 4 । 3 । 31) ityādivākyena ; tasmāt yukto'yam — ‘parama ānandaḥ’ ityabhedanirdeśaḥ । yudhiṣṭhirāditulyo rājā atra udāharaṇam । dṛṣṭaṁ manuṣyānandam ādiṁ kṛtvā śataguṇottarottarakrameṇa unnīya paramānandam , yatra bhedo nivartate tamadhigamayati ; atra ayamānandaḥ śataguṇottarottarakrameṇa vardhamānaḥ yatra vṛddhikāṣṭhāmanubhavati, yatra gaṇitabhedo nivartate, anyadarśanaśravaṇamananābhāvāt , taṁ paramānandaṁ vivakṣan āha — atha ye manuṣyāṇām evaṁprakārāḥ śatamānandabhedāḥ, sa ekaḥ pitṛṇām ; teṣāṁ viśeṣaṇam —jitalokānāmiti ; śrāddhādikarmabhiḥ pitṝn toṣayitvā tena karmaṇā jito loko yeṣām , te jitalokāḥ pitaraḥ ; teṣāṁ pitṛṇāṁ jitalokānāṁ manuṣyānandaśataguṇīkṛtaparimāṇa eka ānando bhavati । so'pi śataguṇīkṛtaḥ gandharvaloke eka ānando bhavati । sa ca śataguṇīkṛtaḥ karmadevānām eka ānandaḥ ; agnihotrādiśrautakarmaṇā ye devatvaṁ prāpnuvanti, te karmadevāḥ । tathaiva ājānadevānām eka ānandaḥ ; ājānata eva utpattita eva ye devāḥ, te ājānadevāḥ ; yaśca śrotriyaḥ adhītavedaḥ, avṛjinaḥ vṛjinaṁ pāpam tadrahitaḥ yathoktakārītyarthaḥ, akāmahataḥ vītatṛṣṇaḥ ājānadevebhyo'rvāk yāvanto viṣayāḥ teṣu —tasya ca evaṁbhūtasya ājānadevaiḥ samāna ānanda ityetadanvākṛṣyate ca - śabdāt । tacchataguṇīkṛtaparimāṇaḥ prajāpatiloke eka ānando virāṭśarīre ; tathā tadvijñānavān śrotriyaḥ adhītavedaśca avṛjina ityādi pūrvavat । tacchataguṇīkṛtaparimāṇa eka ānando brahmaloke hiraṇyagarbhātmani ; yaścetyādi pūrvavadeva । ataḥ paraṁ gaṇitanivṛttiḥ ; eṣa parama ānanda ityuktaḥ, yasya ca paramānandasya brahmalokādyānandā mātrāḥ, udadheriva vipruṣaḥ । evaṁ śataguṇottarottaravṛddhyupetā ānandāḥ yatra ekatāṁ yānti, yaśca śrotriyapratyakṣaḥ, atha eṣa eva samprasādalakṣaṇaḥ parama ānandaḥ ; tatra hi nānyatpaśyati nānyacchṛṇoti ; ato bhūmā, bhūmatvādamṛtaḥ ; itare tadviparītāḥ । atra ca śrotriyatvāvṛjinatve tulye ; akāmahatatvakṛto viśeṣaḥ ānandaśataguṇavṛddhihetuḥ ; atra etāni sādhanāni śrotriyatvāvṛjinatvākāmahatatvāni tasya tasya ānandasya prāptau arthādabhihitāni, yathā karmāṇi agnihotrādīni devānāṁ devatvaprāptau ; tatra ca śrotriyatvāvṛjinatvalakṣaṇe karmaṇī adharabhūmiṣvapi samāne iti na uttarānandaprāptisādhane abhyupeyete ; akāmahatatvaṁ tu vairāgyatāratamyopapatteḥ uttarottarabhūmyānandaprāptisādhanamityavagamyate । sa eṣa paramaḥ ānandaḥ vitṛṣṇaśrotriyapratyakṣaḥ adhigataḥ । tathā ca vedavyāsaḥ — ‘yacca kāmasukhaṁ loke yacca divyaṁ mahatsukham । tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṁ kalām’ (mo. dha. 177 । 50) iti । eṣa brahmalokaḥ, he samrāṭ — iti ha uvāca yājñavalkyaḥ । so'ham evam anuśiṣṭaḥ bhagavate tubhyam sahasraṁ dadāmi gavām ; ata ūrdhvaṁ vimokṣāyaiva brūhi — iti vyākhyātametat । atra ha vimokṣāyetyasminvākye, yājñavalkyaḥ bibhayāñcakāra bhītavān ; yājñavalkyasya bhayakāraṇamāha śrutiḥ — na yājñavalkyo vaktṛtvasāmarthyābhāvādbhītavān , ajñānādvā ; kiṁ tarhi medhāvī rājā sarvebhyaḥ, mā mām , antebhyaḥ praśnanirṇayāvasānebhyaḥ, udarautsīt āvṛṇot avarodhaṁ kṛtavānityarthaḥ ; yadyat mayā nirṇītaṁ praśnarūpaṁ vimokṣārtham , tattat ekadeśatvenaiva kāmapraśnasya gṛhītvā punaḥ punaḥ māṁ paryanuyuṅkta eva, medhāvitvāt — ityetadbhayakāraṇam — sarvaṁ madīyaṁ vijñānaṁ kāmapraśnavyājena upāditsatīti ॥
sa vā eṣa etasminsvapnānte ratvā caritvā dṛṣṭvaiva puṇyaṁ ca pāpaṁ ca punaḥ pratinyāyaṁ pratiyonyādravati buddhāntāyaiva ॥ 34 ॥
atra vijñānamayaḥ svayañjyotiḥ ātmā svapne pradarśitaḥ, svapnāntabuddhāntasañcāreṇa kāryakaraṇavyatiriktatā, kāmakarmapravivekaśca asaṅgatayā mahāmatsyadṛṣṭāntena pradarśitaḥ ; punaśca avidyākāryaṁ svapna eva ‘ghnantīva’ (bṛ. u. 4 । 3 । 20) ityādinā pradarśitam ; arthāt avidyāyāḥ satattvaṁ nirdhāritam ataddharmādhyāropaṇarūpatvam anātmadharmatvaṁ ca ; tathā vidyāyāśca kāryaṁ pradarśitam , sarvātmabhāvaḥ, svapne eva pratyakṣataḥ — ‘sarvo'smīti manyate so'sya paramo lokaḥ’ (bṛ. u. 4 । 3 । 20) iti ; tatra ca sarvātmabhāvaḥ svabhāvo'sya, evam avidyākāmakarmādisarvasaṁsāradharmasambandhātītaṁ rūpamasya, sākṣāt suṣupte gṛhyate — ityetadvijñāpitam ; svayañjyotirātmā eṣaḥ parama ānandaḥ, eṣa vidyāyā viṣayaḥ, sa eṣa paramaḥ samprasādaḥ, sukhasya ca parā kāṣṭhā — ityetat evamantena granthena vyākhyātam । tacca etat sarvaṁ vimokṣapadārthasya dṛṣṭāntabhūtam , bandhanasya ca ; te ca ete mokṣabandhane sahetuke saprapañce nirdiṣṭe vidyāvidyākārye, tatsarvaṁ dṛṣṭāntabhūtameva — iti, taddārṣṭāntikasthānīye mokṣabandhane sahetuke kāmapraśnārthabhūte tvayā vaktavye iti punaḥ paryanuyuṅkte janakaḥ — ata ūrdhvaṁ vimokṣāyaiva brūhīti । tatra mahāmatsyavat svapnabuddhāntau asaṅgaḥ sañcarati eka ātmā svayañjyotirityuktam ; yathā ca asau kāryakaraṇāni mṛtyurūpāṇi parityajan upādadānaśca mahāmatsyavat svapnabuddhāntāvanusañcarati, tathā jāyamāno mriyamāṇaśca taireva mṛtyurūpaiḥ saṁyujyate viyujyate ca — ‘ubhau lokāvanusañcarati’ (bṛ. u. 4 । 3 । 7) iti sañcaraṇaṁ svapnabuddhāntānusañcārasya dārṣṭāntikatvena sūcitam । tadiha vistareṇa sanimittaṁ sañcaraṇaṁ varṇayitavyamiti tadartho'yamārambhaḥ । tatra ca buddhāntāt svapnāntaram ayamātmā anupraveśitaḥ ; tasmāt samprasādasthānaṁ mokṣadṛṣṭāntabhūtam ; tataḥ prācyavya buddhānte saṁsāravyavahāraḥ pradarśayitavya iti tena asya sambandhaḥ । sa vai buddhāntāt svapnāntakrameṇa samprasannaḥ eṣaḥ etasmin samprasāde sthitvā, tataḥ punaḥ īṣatpracyutaḥ — svapnānte ratvā caritvetyādi pūrvavat — buddhāntāyaiva ādravati ॥
tadyathānaḥ susamāhitamutsarjadyāyādevamevāyaṁ śārīra ātmā prājñenātmanānvārūḍha utsarjanyāti yatraitadūrdhvocchvāsī bhavati ॥ 35 ॥
ita ārabhya asya saṁsāro varṇyate । yathā ayamātmā svapnāntāt buddhāntamāgataḥ ; evam ayam asmāddehāt dehāntaraṁ pratipatsyata iti āha atra dṛṣṭāntam — tat tatra yathā loke anaḥ śakaṭam , susamāhitaṁ suṣṭhu bhṛśaṁ vā samāhitam bhāṇḍopaskaraṇena ulūkhalamusalaśūrpapiṭharādinā annādyena ca sampannam sambhāreṇa ākrāntamityarthaḥ ; tathā bhārākrāntaṁ sat , utsarjat śabdaṁ kurvat , yathā yāyāt gacchet śākaṭikenādhiṣṭhitaṁ sat ; evameva yathā ukto dṛṣṭāntaḥ, ayaṁ śārīraḥ śarīre bhavaḥ — ko'sau ? ātmā liṅgopādhiḥ, yaḥ svapnabuddhāntāviva janmamaraṇābhyāṁ pāpmasaṁsargaviyogalakṣaṇābhyām ihalokaparalokāvanusañcarati, yasyotkramaṇamanu prāṇādyutkramaṇam — saḥ prājñena pareṇa ātmanā svayañjyotiḥsvabhāvena anvārūḍhaḥ adhiṣṭhitaḥ avabhāsyamānaḥ — tathā coktam ‘ātmanaivāyaṁ jyotiṣāste palyayate’ (bṛ. u. 4 । 3 । 6) iti — utsarjanyāti । tatra caitanyātmajyotiṣā bhāsye liṅge prāṇapradhāne gacchati, tadupādhirapyātmā gacchatīva ; tathā śrutyantaram — ‘kasminnvaham’ (pra. u. 6 । 3) ityādi, ‘dhyāyatīva’ (bṛ. u. 4 । 3 । 7) iti ca ; ata evoktam — prājñenātmanānvārūḍha iti ; anyathā prājñena ekībhūtaḥ śakaṭavat katham utsarjayan yāti । tena liṅgopādhirātmā utsarjan marmasu nikṛtyamāneṣu duḥkhavedanayā ārtaḥ śabdaṁ kurvan yāti gacchati । tat kasminkāle ityucyate — yatra etadbhavati, etaditi kriyāviśeṣaṇam , ūrdhvocchvāsī, yatra ūrdhvocchvāsitvamasya bhavatītyarthaḥ । dṛśyamānasyāpyanuvadanaṁ vairāgyahetoḥ ; īdṛśaḥ kaṣṭaḥ khalu ayaṁ saṁsāraḥ — yena utkrāntikāle marmasu utkṛtyamāneṣu smṛtilopaḥ duḥkhavedanārtasya puruṣārthasādhanapratipattau ca asāmarthyaṁ paravaśīkṛtacittasya ; tasmāt yāvat iyamavasthā na āgamiṣyati, tāvadeva puruṣārthasādhanakartavyatāyām apramatto bhavet — ityāha kāruṇyāt śrutiḥ ॥
sa yatrāyamaṇimānaṁ nyeti jarayā vopatapatā vāṇimānaṁ nigacchati tadyathāmraṁ vodumbaraṁ vā pippalaṁ vā bandhanātpramucyata evamevāyaṁ puruṣa ebhyo'ṅgebhyaḥ sampramucya punaḥ pratinyāyaṁ pratiyonyādravati prāṇāyaiva ॥ 36 ॥
tadasya ūrdhvocchvāsitvaṁ kasminkāle kinnimittaṁ kathaṁ kimarthaṁ vā syādityetaducyate — so'yaṁ prākṛtaḥ śiraḥpāṇyādimān piṇḍaḥ, yatra yasminkāle ayam aṇimānam aṇorbhāvam aṇutvam kārśyamityarthaḥ, nyeti nigacchati ; kinnimittam ? jarayā vā svayameva kālapakvaphalavat jīrṇaḥ kārśyaṁ gacchati ; upatapatīti upatapan jvarādirogaḥ tena upatapatā vā ; upatapyamāno hi rogeṇa viṣamāgnitayā annaṁ bhuktaṁ na jarayati, tataḥ annarasena anupacīyamānaḥ piṇḍaḥ kārśyamāpadyate, taducyate — upatapatā veti ; aṇimānaṁ nigacchati । yadā atyantakārśyaṁ pratipannaḥ jarādinimittaiḥ, tadā ūrdhvocchvāsī bhavati ; yadā ūrdhvocchvāsī, tadā bhṛśāhitasambhāraśakaṭavat utsarjanyāti । jarābhibhavaḥ rogādipīḍanaṁ kārśyāpattiśca śarīravataḥ avaśyaṁbhāvina ete'narthā iti vairāgyāya idamucyate । yadā asau utsarjanyāti, tadā kathaṁ śarīraṁ vimuñcatīti dṛṣṭānta ucyate — tat tatra yathā āmraṁ vā phalam , udumbaraṁ vā phalam , pippalaṁ vā phalam ; viṣamānekadṛṣṭāntopādānaṁ maraṇasyāniyatanimittatvakhyāpanārtham ; aniyatāni hi maraṇasya nimittāni asaṅkhyātāni ca ; etadapi vairāgyārthameva — yasmāt ayam anekamaraṇanimittavān tasmāt sarvadā mṛtyorāsye vartate iti । bandhanāt — badhyate yena vṛntena saha, sa bandhanakāraṇo rasaḥ, yasminvā badhyata iti vṛntameva ucyate bandhanam — tasmāt rasāt vṛntādvā bandhanāt pramucyate vātādyanekanimittam ; evameva ayaṁ puruṣaḥ liṅgātmā liṅgopādhiḥ ebhyo'ṅgebhyaḥ cakṣurādidehāvayavebhyaḥ, sampramucya samyaṅnirlepena pramucya — na suṣuptagamanakāla iva prāṇena rakṣan , kiṁ tarhi saha vāyunā upasaṁhṛtya, punaḥ pratinyāyam — punaḥśabdāt pūrvamapi ayaṁ dehāt dehāntaram asakṛt gatavān yathā svapnabuddhāntau punaḥ punargacchati tathā, punaḥ pratinyāyam pratigamanaṁ yathāgatamityarthaḥ, pratiyoniṁ yoniṁ yoniṁ prati karmaśrutādivaśāt ādravati ; kimartham ? prāṇāyaiva prāṇavyūhāyaivetyarthaḥ ; saprāṇa eva hi gacchati, tataḥ ‘prāṇāyaiva’ iti viśeṣaṇamanarthakam ; prāṇavyūhāya hi gamanaṁ dehāt dehāntaraṁ prati ; tena hi asya karmaphalopabhogārthasiddhiḥ, na prāṇasattāmātreṇa । tasmāt tādarthyārthaṁ yuktaṁ viśeṣaṇam — prāṇavyūhāyeti ॥
tatra asya idaṁ śarīraṁ parityajya gacchataḥ na anyasya dehāntarasyopādāne sāmarthyamasti, dehendriyaviyogāt ; na ca anye asya bhṛtyasthānīyāḥ, gṛhamiva rājñe, śarīrāntaraṁ kṛtvā pratīkṣamāṇā vidyante ; athaivaṁ sati, katham asya śarīrāntaropādānamiti । ucyate — sarvaṁ hyasya jagat svakarmaphalopabhogasādhanatvāya upāttam ; svakarmaphalopabhogāya ca ayaṁ pravṛttaḥ dehāddehāntaraṁ pratipitsuḥ ; tasmāt sarvameva jagat svakarmaṇā prayuktaṁ tatkarmaphalopabhogayogyaṁ sādhanaṁ kṛtvā pratīkṣata eva, ‘kṛtaṁ lokaṁ puruṣo'bhijāyate’ (śata. brā. 6 । 2 । 2 । 27) iti śruteḥ — yathā svapnāt jāgaritaṁ pratipitsoḥ । tatkathamiti lokaprasiddho dṛṣṭānta ucyate —
tadyathā rājānamāyāntamugrāḥ pratyenasaḥ sūtagrāmaṇyo'nnaiḥ pānairāvasathaiḥ pratikalpante'yamāyātyayamāgacchatītyevaṁ haivaṁvidaṁ sarvāṇi bhūtāni pratikalpanta idaṁ brahmāyātīdamāgacchatīti ॥ 37 ॥
tat tatra yathā rājānaṁ rājyābhiṣiktam āyāntaṁ svarāṣṭre, ugrāḥ jātiviśeṣāḥ krūrakarmāṇo vā, pratyenasaḥ — prati prati enasi pāpakarmaṇi niyuktāḥ pratyenasaḥ, taskarādidaṇḍanādau niyuktāḥ, sūtāśca grāmaṇyaśca sūtagrāmaṇyaḥ — sūtāḥ varṇasaṅkarajātiviśeṣāḥ, grāmaṇyaḥ grāmanetāraḥ, te pūrvameva rājña āgamanaṁ buddhvā, annaiḥ bhojyabhakṣyādiprakāraiḥ, pānaiḥ madirādibhiḥ, āvasathaiśca prāsādādibhiḥ, pratikalpante niṣpannaireva pratīkṣante — ayaṁ rājā āyāti ayamāgacchatītyevaṁ vadantaḥ । yathā ayaṁ dṛṣṭāntaḥ, evaṁ ha evaṁvidaṁ karmaphalasya veditāraṁ saṁsāriṇamityarthaḥ ; karmaphalaṁ hi prastutam , tat evaṁśabdena parāmṛśyate ; sarvāṇi bhūtāni śarīrakartṝṇi, karaṇānugrahītṝṇi ca ādityādīni, tatkarmaprayuktāni kṛtaireva karmaphalopabhogasādhanaiḥ pratīkṣante — idaṁ brahma bhoktṛ kartṛ ca asmākam āyāti, tathā idamāgacchatīti evameva ca kṛtvā pratīkṣanta ityarthaḥ ॥
tadyathā rājānaṁ prayiyāsantamugrāḥ pratyenasaḥ sūtagrāmaṇyo'bhisamāyantyevamevemamātmānamantakāle sarve prāṇā abhisamāyanti yatraitadūrdhvocchvāsī bhavati ॥ 38 ॥
tamevaṁ jigamiṣuṁ ke saha gacchanti ; ye vā gacchanti, te kiṁ tatkriyāpraṇunnāḥ, āhosvit tatkarmavaśāt svayameva gacchanti — paralokaśarīrakartṝṇi ca bhūtānīti । atrocyate dṛṣṭāntaḥ — tadyathā rājānaṁ prayiyāsantam prakarṣeṇa yātumicchantam , ugrāḥ pratyenasaḥ sūtagrāmaṇyaḥ taṁ yathā abhisamāyanti ābhimukhyena samāyanti, ekībhāvena tamabhimukhā āyanti anājñaptā eva rājñā kevalaṁ tajjigamiṣābhijñāḥ, evameva imamātmānaṁ bhoktāram antakāle maraṇakāle sarve prāṇāḥ vāgādayaḥ abhisamāyanti । yatraitadūrdhvocchvāsī bhavatīti vyākhyātam ॥
iti caturthādhyāyasya tṛtīyaṁ brāhmaṇam ॥
sa yatrāyamātmā । saṁsāropavarṇanaṁ prastutam ; ‘tatrāyaṁ puruṣa ebhyo'ṅgebhyaḥ sampramucya’ (bṛ. u. 4 । 3 । 36) ityuktam । tatsampramokṣaṇaṁ kasminkāle kathaṁ veti savistaraṁ saṁsaraṇaṁ varṇayitavyamityārabhyate —
sa yatrāyamātmābalyaṁ nyetya sammohamiva nyetyathainamete prāṇā abhisamāyanti sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅparyāvartate'thārūpajño bhavati ॥ 1 ॥
so'yam ātmā prastutaḥ, yatra yasminkāle, abalyam abalabhāvam , ni etya gatvā — yat dehasya daurbalyam , tat ātmana eva daurbalyamityupacaryate ‘abalyaṁ nyetya’ iti ; na hyasau svataḥ amūrtatvāt abalabhāvaṁ gacchati — tathā sammohamiva sammūḍhatā sammohaḥ vivekābhāvaḥ sammūḍhatāmiva nyeti nigacchati ; na cāsya svataḥ sammohaḥ asammoho vā asti, nityacaitanyajyotiḥsvabhāvatvāt ; tena ivaśabdaḥ — sammohamiva nyetīti ; utkrāntikāle hi karaṇopasaṁhāranimitto vyākulībhāvaḥ ātmana iva lakṣyate laukikaiḥ ; tathā ca vaktāro bhavanti — sammūḍhaḥ sammūḍho'yamiti । atha vā ubhayatra ivaśabdaprayogo yojyaḥ — abalyamiva nyetya sammohamiva nyetīti, ubhayasya paropādhinimittatvāviśeṣāt , samānakartṛkanirdeśācca । atha asminkāle ete prāṇāḥ vāgādayaḥ enamātmānamabhisamāyanti ; tadā asya śārīrasyātmanaḥ aṅgebhyaḥ sampramokṣaṇam । kathaṁ punaḥ sampramokṣaṇam , kena vā prakāreṇa ātmānamabhisamāyantītyucyate — saḥ ātmā, etāstejomātrāḥ tejaso mātrāḥ tejomātrāḥ tejovayavāḥ rūpādiprakāśakatvāt , cakṣurādīni karaṇānītyarthaḥ, tā etāḥ samabhyādadānaḥ samyak nirlepena abhyādadānaḥ ābhimukhyena ādadānaḥ saṁharamāṇaḥ ; tat svapnāpekṣayā viśeṣaṇaṁ ‘sam’ iti ; na tu svapne nirlepena samyagādānam ; asti tu ādānamātram ; ‘gṛhītā vāk gṛhītaṁ cakṣuḥ’ (bṛ. u. 2 । 1 । 17) ‘asya lokasya sarvāvato mātrāmapādāya’ (bṛ. u. 4 । 3 । 9) ‘śukramādāya’ (bṛ. u. 4 । 3 । 11) ityādivākyebhyaḥ । hṛdayameva puṇḍarīkākāśam anvavakrāmati anvāgacchati, hṛdaye'bhivyaktavijñāno bhavatītyarthaḥ — buddhyādivikṣepopasaṁhāre sati ; na hi tasya svataścalanaṁ vikṣepopasaṁhārādivikriyā vā, ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 2) ityuktatvāt ; buddhyādyupādhidvāraiva hi sarvavikriyā adhyāropyate tasmin । kadā punaḥ tasya tejomātrābhyādānamityucyate — saḥ yatra eṣaḥ, cakṣuṣi bhavaḥ cākṣuṣaḥ puruṣaḥ ādityāṁśaḥ bhoktuḥ karmaṇā prayuktaḥ yāvaddehadhāraṇaṁ tāvat cakṣuṣo'nugrahaṁ kurvan vartate ; maraṇakāle tu asya cakṣuranugrahaṁ parityajati, svam ādityātmānaṁ pratipadyate ; tadetaduktam — ‘yatrāsya puruṣasya mṛtasyāgniṁ vāgapyeti vātaṁ prāṇaścakṣurādityam’ (bṛ. u. 3 । 2 । 13) ityādi ; punaḥ dehagrahaṇakāle saṁśrayiṣyanti ; tathā svapsyataḥ prabudhyataśca ; tadetadāha — cākṣuṣaḥ puruṣaḥ yatra yasminkāle, parāṅ paryāvartate — pari samantāt parāṅ vyāvartate iti ; atha atra asminkāle arūpajño bhavati, mumūrṣuḥ rūpaṁ na jānāti ; tadā ayamātmā cakṣurāditejomātrāḥ samabhyādadāno bhavati, svapnakāla iva ॥
ekī bhavati na paśyatītyāhurekī bhavati na jighratītyāhurekī bhavati na rasayata ityāhurekī bhavati na vadatītyāhurekī bhavati na śṛṇotītyāhurekī bhavati na manuta ityāhurekī bhavati na spṛśatītyāhurekī bhavati na vijānātītyāhustasya haitasya hṛdayasyāgraṁ pradyotate tena pradyotenaiṣa ātmā niṣkrāmati cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyastamutkrāmantaṁ prāṇo'nūtkrāmati prāṇamanūtkrāmantaṁ sarve prāṇā anūtkrāmanti savijñāno bhavati savijñānamevānvavakrāmati । taṁ vidyākarmaṇī samanvārabhete pūrvaprajñā ca ॥ 2 ॥
ekī bhavati karaṇajātaṁ svena liṅgātmanā, tadā enaṁ pārśvasthā āhuḥ — paśyatīti ; tathā ghrāṇadevatānivṛttau ghrāṇamekī bhavati liṅgātmanā, tadā na jighratītyāhuḥ । samānamanyat । jihvāyāṁ somo varuṇo vā devatā, tannivṛttyapekṣayā na rasayate ityāhuḥ । tathā na vadati na śṛṇoti na manute na spṛśati na vijānātītyāhuḥ । tadā upalakṣyate devatānivṛttiḥ, karaṇānāṁ ca hṛdaya ekībhāvaḥ । tatra hṛdaye upasaṁhṛteṣu karaṇeṣu yo'ntarvyāpāraḥ sa kathyate — tasya ha etasya prakṛtasya hṛdayasya hṛdayacchidrasyetyetat , agram nāḍīmukhaṁ nirgamanadvāram , pradyotate, svapnakāla iva, svena bhāsā tejomātrādānakṛtena, svenaiva jyotiṣā ātmanaiva ca ; tena ātmajyotiṣā pradyotena hṛdayāgreṇa eṣa ātmā vijñānamayo liṅgopādhiḥ nirgacchati niṣkrāmati । tathā ātharvaṇe ‘kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti sa prāṇamasṛjata’ (pra. u. 6 । 3) iti । tatra ca ātmacaitanyajyotiḥ sarvadā abhivyaktataram ; tadupādhidvārā hi ātmani janmamaraṇagamanāgamanādisarvavikriyālakṣaṇaḥ saṁvyavahāraḥ ; tadātmakaṁ hi dvādaśavidhaṁ karaṇaṁ buddhyādi, tat sūtram , tat jīvanam , so'ntarātmā jagataḥ tasthuṣaśca । tena pradyotena hṛdayāgraprakāśena niṣkramamāṇaḥ kena mārgeṇa niṣkrāmatītyucyate — cakṣuṣṭo vā, ādityalokaprāptinimittaṁ jñānaṁ karma vā yadi syāt ; mūrdhno vā brahmalokaprāptinimittaṁ cet ; anyebhyo vā śarīradeśebhyaḥ śarīrāvayavebhyaḥ yathākarma yathāśrutam । taṁ vijñānātmānam , utkrāmantam paralokāya prasthitam , paralokāya udbhūtākūtamityarthaḥ, prāṇaḥ sarvādhikāristhānīyaḥ rājña iva anūtkrāmati ; taṁ ca prāṇamanūtkrāmantaṁ vāgādayaḥ sarve prāṇā anūtkrāmanti । yathāpradhānānvācikhyāsā iyam , na tu krameṇa sārthavat gamanam iha vivakṣitam । tadā eṣa ātmā savijñāno bhavati svapna iva viśeṣavijñānavān bhavati karmavaśāt , na svatantraḥ ; svātantryeṇa hi savijñānatve sarvaḥ kṛtakṛtyaḥ syāt ; naiva tu tat labhyate ; ata evāha vyāsaḥ — ‘sadā tadbhāvabhāvitaḥ’ (bha. gī. 8 । 6) iti ; karmaṇā tu udbhāvyamānena antaḥkaraṇavṛttiviśeṣāśritavāsanātmakaviśeṣavijñānena sarvo lokaḥ etasminkāle savijñāno bhavati ; savijñānameva ca gantavyam anvavakrāmati anugacchati viśeṣavijñānodbhāsitamevetyarthaḥ । tasmāt tatkāle svātantryārthaṁ yogadharmānusevanam parisaṅkhyānābhyāsaśca viśiṣṭapuṇyopacayaśca śraddadhānaiḥ paralokārthibhiḥ apramattaiḥ kartavya iti । sarvaśāstrāṇāṁ yatnato vidheyo'rthaḥ — duścaritācca uparamaṇam । na hi tatkāle śakyate kiñcitsampādayitum , karmaṇā nīyamānasya svātantryābhāvāt । ‘puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena’ (bṛ. u. 3 । 2 । 13) ityuktam । etasya hyanarthasya upaśamopāyavidhānāya sarvaśākhopaniṣadaḥ pravṛttāḥ । na hi tadvihitopāyānusevanaṁ muktvā ātyantikaḥ asya anarthasya upaśamopāyaḥ asti । tasmāt atraiva upaniṣadvihitopāye yatnaparairbhavitavyam — ityeṣa prakaraṇārthaḥ ॥
śakaṭavatsambhṛtasambhāra utsarjanyātītyuktam , kiṁ punaḥ tasya paralokāya pravṛttasya pathyadanaṁ śākaṭikasambhārasthānīyam , gatvā vā paralokaṁ yat bhuṅkte, śarīrādyārambhakaṁ ca yat tatkim ityucyate — taṁ paralokāya gacchantamātmānam , vidyākarmaṇī — vidyā ca karma ca vidyākarmaṇī vidyā sarvaprakārā vihitā pratiṣiddhā ca avihitā apratiṣiddhā ca, tathā karma vihitaṁ pratiṣiddhaṁ ca avihitamapratiṣiddhaṁ ca, samanvārabhete samyaganvārabhete anvālabhete anugacchataḥ ; pūrvaprajñā ca — pūrvānubhūtaviṣayā prajñā pūrvaprajñā atītakarmaphalānubhavavāsanetyarthaḥ ; sā ca vāsanā apūrvakarmārambhe karmavipāke ca aṅgaṁ bhavati ; tena asāvapi anvārabhate ; na hi tayā vāsanayā vinā karma kartuṁ phalaṁ ca upabhoktuṁ śakyate ; na hi anabhyaste viṣaye kauśalam indriyāṇāṁ bhavati ; pūrvānubhavavāsanāpravṛttānāṁ tu indriyāṇām iha abhyāsamantareṇa kauśalamupapadyate ; dṛśyate ca keṣāñcit kāsucitkriyāsu citrakarmādilakṣaṇāsu vinaiva iha abhyāsena janmata eva kauśalam , kāsucit atyantasaukaryayuktāsvapi akauśalaṁ keṣāñcit ; tathā viṣayopabhogeṣu svabhāvata eva keṣāñcit kauśalākauśale dṛśyete ; tacca etatsarvaṁ pūrvaprajñodbhavānudbhavanimittam ; tena pūrvaprajñayā vinā karmaṇi vā phalopabhoge vā na kasyacit pravṛttirupapadyate । tasmāt etat trayaṁ śākaṭikasambhārasthānīyaṁ paralokapathyadanaṁ vidyākarmapūrvaprajñākhyam । yasmāt vidyākarmaṇī pūrvaprajñā ca dehāntarapratipattyupabhogasādhanam , tasmāt vidyākarmādi śubhameva samācaret , yathā iṣṭadehasaṁyogopabhogau syātām — iti prakaraṇārthaḥ ॥
evaṁ vidyādisambhārasambhṛto dehāntaraṁ pratipadyamānaḥ, muktvā pūrvaṁ deham , pakṣīva vṛkṣāntaram , dehāntaraṁ pratipadyate ; athavā ātivāhikena śarīrāntareṇa karmaphalajanmadeśaṁ nīyate । kiñcātrasthasyaiva sarvagatānāṁ karaṇānāṁ vṛttilābho bhavati, āhosvit śarīrasthasya saṅkucitāni karaṇāni mṛtasya bhinnaghaṭapradīpaprakāśavat sarvato vyāpya punaḥ dehāntarārambhe saṅkocamupagacchanti — kiñca manomātraṁ vaiśeṣikasamaya iva dehāntarārambhadeśaṁ prati gacchati, kiṁ vā kalpanāntarameva vedāntasamaye — ityucyate — ‘ta ete sarva eva samāḥ sarve'nantāḥ’ (bṛ. u. 1 । 5 । 13) iti śrutaḥ sarvātmakāni tāvatkaraṇāni, sarvātmakaprāṇasaṁśrayācca ; teṣām ādhyātmikādhibhautikaparicchedaḥ prāṇikarmajñānabhāvanānimittaḥ ; ataḥ tadvaśāt svabhāvataḥ sarvagatānāmanantānāmapi prāṇānāṁ karmajñānavāsanānurūpeṇaiva dehāntarārambhavaśāt prāṇānāṁ vṛttiḥ saṅkucati vikasati ca ; tathā coktam ‘samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo'nena sarveṇa’ (bṛ. u. 1 । 3 । 22) iti ; tathā ca idaṁ vacanamanukūlam — ‘sa yo haitānanantānupāste’ (bṛ. u. 1 । 5 । 13) ityādi, ‘taṁ yathā yathopāsate’ iti ca । tatra vāsanā pūrvaprajñākhyā vidyākarmatantrā jalūkāvat santataiva svapnakāla iva karmakṛtaṁ dehāddehāntaram ārabhate hṛdayasthaiva ; punardehāntarārambhe dehāntaraṁ pūrvāśrayaṁ vimuñcati — ityetasminnarthe dṛṣṭānta upādīyate —
tadyathā tṛṇajalāyukā tṛṇasyāntaṁ gatvānyamākramamākramyātmānamupasaṁ haratyevamevāyamātmedaṁ śarīraṁ nihatyāvidyāṁ gamayitvānyamākramamākramyātmānamupasaṁ harati ॥ 3 ॥
tat tatra dehāntarasañcāre idaṁ nidarśanam — yathā yena prakāreṇa tṛṇajalāyukā tṛṇajalūkā tṛṇasya antam avasānam , gatvā prāpya, anyaṁ tṛṇāntaram , ākramam — ākramyata ityākramaḥ — tamākramam , ākramya āśritya, ātmānam ātmanaḥ pūrvāvayavam upasaṁharati antyāvayavasthāne ; evameva ayamātmā yaḥ prakṛtaḥ saṁsārī idaṁ śarīraṁ pūrvopāttam , nihatya svapnaṁ pratipitsuriva pātayitvā avidyāṁ gamayitvā acetanaṁ kṛtvā svātmopasaṁhāreṇa, anyam ākramam tṛṇāntaramiva tṛṇajalūkā śarīrāntaram , gṛhītvā prasāritayā vāsanayā, ātmānamupasaṁharati, tatra ātmabhāvamārabhate — yathā svapne dehāntarastha eva śarīrārambhadeśe — ārabhyamāṇe dehe jaṅgame sthāvare vā । tatra ca karmavaśāt karaṇāni labdhavṛttīni saṁhanyante ; bāhyaṁ ca kuśamṛttikāsthānīyaṁ śarīramārabhyate ; tatra ca karaṇavyūhamapekṣya vāgādyanugrahāya agnyādidevatāḥ saṁśrayante । eṣa dehāntarārambhavidhiḥ ॥
tatra dehāntarārambhe nityopāttameva upādānam upamṛdya upamṛdya dehāntaramārabhate, āhosvit apūrvameva punaḥ punarādatte — ityatra ucyate dṛṣṭhāntaḥ —
tadyathā peśaskārī peśaso mātrāmapādāyānyannavataraṁ kalyāṇataraṁ rūpaṁ tanuta evamevāyamātmedaṁ śarīraṁ nihatyāvidyāṁ gamayitvānyannavataraṁ kalyāṇataraṁ rūpaṁ kurute pitryaṁ vā gāndharvaṁ vā daivaṁ vā prājāpatyaṁ vā brāhmaṁ vānyeṣāṁ vā bhūtānām ॥ 4 ॥
tat tatra etasminnarthe, yathā peśaskārī — peśaḥ suvarṇam tat karotīti peśaskārī suvarṇakāraḥ, peśasaḥ suvarṇasya mātrām , apa ādāya apacchidya gṛhītvā, anyat pūrvasmāt racanāviśeṣāt navataram abhinavataram , kalyāṇāt kalyāṇataram , rūpaṁ tanute nirminoti ; evamevāyamātmetyādi pūrvavat । nityopāttānyeva pṛthivyādīni ākāśāntāni pañca bhūtāni yāni ‘dve vāva brahmaṇo rūpe’ (bṛ. u. 2 । 3 । 1) iti caturthe vyākhyātāni, peśaḥsthānīyāni tānyeva upamṛdya, upamṛdya, anyadanyacca dehāntaraṁ navataraṁ kalyāṇataraṁ rūpaṁ saṁsthānaviśeṣam , dehāntaramityarthaḥ, kurute — pitryaṁ vā pitṛbhyo hitam , pitṛlokopabhogayogyamityarthaḥ, gāndharvaṁ gandharvāṇāmupabhogayogyam , tathā devānāṁ daivam , prajāpateḥ prājāpatyam , brahmaṇa idaṁ brāhmaṁ vā, yathākarma yathāśrutam , anyeṣāṁ vā bhūtānāṁ sambandhi — śarīrāntaraṁ kurute ityabhisambadhyate ॥
ye asya bandhanasaṁjñakāḥ upādhibhūtāḥ, yaiḥ saṁyuktaḥ tanmayo'yamiti vibhāvyate, te padārthāḥ puñjīkṛtya iha ekatra pratinirdiśyante —
sa vā ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayastejomayo'tejomayaḥ kāmamayo'kāmamayaḥ krodhamayo'krodhamayo dharmamayo'dharmamayaḥ sarvamayastadyadetadidammayo'domaya iti yathākārī yathācārī tathā bhavati sādhukārī sādhurbhavati pāpakārī pāpo bhavati puṇyaḥ puṇyena karmaṇā bhavati pāpaḥ pāpena । atho khalvāhuḥ kāmamaya evāyaṁ puruṣa iti sa yathākāmo bhavati tatkraturbhavati yatkraturbhavati tatkarma kurute yatkarma kurute tadabhisampadyate ॥ 5 ॥
saḥ vai ayam yaḥ evaṁ saṁsarati ātmā — brahmaiva para eva, yaḥ aśanāyādyatītaḥ ; vijñānamayaḥ — vijñānaṁ buddhiḥ, tena upalakṣyamāṇaḥ, tanmayaḥ ; ‘katama ātmeti yo'yaṁ vijñānamayaḥ prāṇeṣu’ (bṛ. u. 4 । 3 । 7) iti hi uktam ; vijñānamayaḥ vijñānaprāyaḥ, yasmāt taddharmatvamasya vibhāvyate — ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti ; tathā manomayaḥ manaḥsannikarṣānmanomayaḥ ; tathā prāṇamayaḥ, prāṇaḥ pañcavṛttiḥ tanmayaḥ, yena cetanaḥ calatīva lakṣyate ; tathā cakṣurmayaḥ rūpadarśanakāle ; evaṁ śrotramayaḥ śabdaśravaṇakāle । evaṁ tasya tasya indriyasya vyāpārodbhave tattanmayo bhavati । evaṁ buddhiprāṇadvāreṇa cakṣurādikaraṇamayaḥ san śarīrārambhakapṛthivyādibhūtamayo bhavati ; tatra pārthivaśarīrārambhe pṛthivīmayo bhavati ; tathā varuṇādilokeṣu āpyaśarīrārambhe āpomayo bhavati ; tathā vāyavyaśarīrārambhe vāyumayo bhavati ; tathā ākāśaśarīrārambhe ākāśamayo bhavati ; evam etāni taijasāni devaśarīrāṇi ; teṣvārabhyamāṇeṣu tanmayaḥ tejomayo bhavati । ato vyatiriktāni paśvādiśarīrāṇi narakapretādiśarīrāṇi ca atejomayāni ; tānyapekṣya āha — atejomaya iti । evaṁ kāryakaraṇasaṅghātamayaḥ san ātmā prāptavyaṁ vastvantaraṁ paśyan — idaṁ mayā prāptam , ado mayā prāptavyam — ityevaṁ viparītapratyayaḥ tadabhilāṣaḥ kāmamayo bhavati । tasminkāme doṣaṁ paśyataḥ tadviṣayābhilāṣapraśame cittaṁ prasannam akaluṣaṁ śāntaṁ bhavati, tanmayaḥ akāmamayaḥ । evaṁ tasminvihate kāme kenacit , sakāmaḥ krodhatvena pariṇamate, tena tanmayo bhavan krodhamayaḥ । sa krodhaḥ kenacidupāyena nivartito yadā bhavati, tadā prasannam anākulaṁ cittaṁ sat akrodha ucyate, tena tanmayaḥ । evaṁ kāmakrodhābhyām akāmakrodhābhyāṁ ca tanmayo bhūtvā, dharmamayaḥ adharmamayaśca bhavati ; na hi kāmakrodhādibhirvinā dharmādipravṛttirupapadyate, ‘yadyaddhi kurute karma tattatkāmasya ceṣṭitam’ (manu. 2 । 4) iti smaraṇāt । dharmamayaḥ adharmamayaśca bhūtvā sarvamayo bhavati — samastaṁ dharmādharmayoḥ kāryam , yāvatkiñcidvyākṛtam , tatsarvaṁ dharmādharmayoḥ phalam , tat pratipadyamānaḥ tanmayo bhavati । kiṁ bahunā, tadetat siddhamasya — yat ayam idammayaḥ gṛhyamāṇaviṣayādimayaḥ, tasmāt ayam adomayaḥ ; ada iti parokṣaṁ kāryeṇa gṛhyamāṇena nirdiśyate ; anantā hi antaḥkaraṇe bhāvanāviśeṣāḥ ; naiva te viśeṣato nirdeṣṭuṁ śakyante ; tasmintasmin kṣaṇe kāryato'vagamyante — idamasya hṛdi vartate, adaḥ asyeti ; tena gṛhyamāṇakāryeṇa idammayatayā nirdiśyate parokṣaḥ antaḥstho vyavahāraḥ — ayamidānīmadomaya iti । saṅkṣepatastu yathā kartuṁ yathā vā carituṁ śīlamasya so'yaṁ yathākārī yathācārī, saḥ tathā bhavati ; karaṇaṁ nāma niyatā kriyā vidhipratiṣedhādigamyā, caraṇaṁ nāma aniyatamiti viśeṣaḥ । sādhukārī sādhurbhavatīti yathākārītyasya viśeṣaṇam ; pāpakārī pāpo bhavatīti ca yathācārītyasya । tācchīlyapratyayopādānāt atyantatātparyataiva tanmayatvam , na tu tatkarmamātreṇa — ityāśaṅkyāha — puṇyaḥ puṇyena karmaṇā bhavati pāpaḥ pāpeneti ; puṇyapāpakarmamātreṇaiva tanmayatā syāt , na tu tācchīlyamapekṣate ; tācchīlye tu tanmayatvātiśaya ityayaṁ viśeṣaḥ । tatra kāmakrodhādipūrvakapuṇyāpuṇyakāritā sarvamayatve hetuḥ, saṁsārasya kāraṇam , dehāt dehāntarasañcārasya ca ; etatprayukto hi anyadanyaddehāntaramupādatte ; tasmāt puṇyāpuṇye saṁsārasya kāraṇam ; etadviṣayau hi vidhipratiṣedhau ; atra śāstrasya sāphalyamiti ॥
atho api anye bandhamokṣakuśalāḥ khalu āhuḥ — satyaṁ kāmādipūrvake puṇyāpuṇye śarīragrahaṇakāraṇam ; tathāpi kāmaprayukto hi puruṣaḥ puṇyāpuṇye karmaṇī upacinoti ; kāmaprahāṇe tu karma vidyamānamapi puṇyāpuṇyopacayakaraṁ na bhavati ; upacite api puṇyāpuṇye karmaṇī kāmaśūnye phalārambhake na bhavataḥ ; tasmāt kāma eva saṁsārasya mūlam । tathā coktamātharvaṇe — ‘kāmānyaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra’ (mu. u. 3 । 2 । 2) iti । tasmāt kāmamaya evāyaṁ puruṣaḥ, yat anyamayatvaṁ tat akāraṇaṁ vidyamānamapi — ityataḥ avadhārayati ‘kāmamaya eva’ iti । yasmāt sa ca kāmamayaḥ san yādṛśena kāmena yathākāmo bhavati, tatkraturbhavati — sa kāma īṣadabhilāṣamātreṇābhivyakto yasminviṣaye bhavati, saḥ avihanyamānaḥ sphuṭībhavan kratutvamāpadyate ; kraturnāma adhyavasāyaḥ niścayaḥ, yadanantarā kriyā pravartate । yatkraturbhavati — yādṛkkāmakāryeṇa kratunā yathārūpaḥ kratuḥ asya so'yaṁ yatkratuḥ bhavati — tatkarma kurute — yadviṣayaḥ kratuḥ, tatphalanirvṛttaye yat yogyaṁ karma, tat kurute nirvartayati । yat karma kurute, tat abhisampadyate — tadīyaṁ phalamabhisampadyate । tasmāt sarvamayatve asya saṁsāritve ca kāma eva heturiti ॥
tadeṣa śloko bhavati । tadeva saktaḥ saha karmaṇaiti liṅgaṁ mano yatra niṣaktamasya । prāpyāntaṁ karmaṇastasya yatkiñceha karotyayam । tasmāllokātpunaraityasmai lokāya karmaṇa iti nu kāmayamāno'thākāmayamāno yo'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti brahmaiva sanbrahmāpyeti ॥ 6 ॥
tat tasminnarthe eṣa ślokaḥ mantro'pi bhavati । tadeva eti tadeva gacchati, sakta āsaktaḥ tatra udbhūtābhilāṣaḥ sannityarthaḥ ; kathameti ? saha karmaṇā — yat karmaphalāsaktaḥ san akarot , tena karmaṇā sahaiva tat eti tatphalameti ; kiṁ tat ? liṅgaṁ manaḥ — manaḥpradhānatvālliṅgasya mano liṅgamityucyate ; athavā liṅgyate avagamyate — avagacchati — yena, tat liṅgam , tat manaḥ — yatra yasmin niṣaktaṁ niścayena saktam udbhūtābhilāṣam asya saṁsāriṇaḥ ; tadabhilāṣo hi tatkarma kṛtavān ; tasmāttanmano'bhiṣaṅgavaśādeva asya tena karmaṇā tatphalaprāptiḥ । tena etatsiddhaṁ bhavati, kāmo mūlaṁ saṁsārasyeti । ataḥ ucchinnakāmasya vidyamānānyapi karmāṇi brahmavidaḥ vandhyāprasavāni bhavanti, ‘paryāptakāmasya kṛtātmanaśca ihaiva sarve pravilīyanti kāmāḥ’ (mu. u. 3 । 2 । 2) iti śruteḥ । kiñca prāpyāntaṁ karmaṇaḥ — prāpya bhuktvā antam avasānaṁ yāvat , karmaṇaḥ phalaparisamāptiṁ kṛtvetyarthaḥ ; kasya karmaṇo'ntaṁ prāpyetyucyate — tasya, yatkiñca karma iha asmin loke karoti nirvartayati ayam , tasya karmaṇaḥ phalaṁ bhuktvā antaṁ prāpya, tasmāt lokāt punaḥ aiti āgacchati, asmai lokāya karmaṇe — ayaṁ hi lokaḥ karmapradhānaḥ, tenāha ‘karmaṇe’ iti — punaḥ karmakaraṇāya ; punaḥ karma kṛtvā phalāsaṅgavaśāt punaramuṁ lokaṁ yāti — ityevam । iti nu evaṁ nu, kāmayamānaḥ saṁsarati । yasmāt kāmayamāna eva evaṁ saṁsarati, atha tasmāt , akāmayamāno na kvacitsaṁsarati । phalāsaktasya hi gatiruktā ; akāmasya hi kriyānupapatteḥ akāmayamāno mucyata eva । kathaṁ punaḥ akāmayamāno bhavati ? yaḥ akāmo bhavati, asau akāmayamānaḥ । kathamakāmatetyucyate — yo niṣkāmaḥ yasmānnirgatāḥ kāmāḥ so'yaṁ niṣkāmaḥ । kathaṁ kāmā nirgacchanti ? ya āptakāmaḥ bhavati āptāḥ kāmā yena sa āptakāmaḥ । kathamāpyante kāmāḥ ? ātmakāmatvena, yasya ātmaiva nānyaḥ kāmayitavyo vastvantarabhūtaḥ padārtho bhavati ; ātmaiva anantaro'bāhyaḥ kṛtsnaḥ prajñānaghana ekarasaḥ nordhvaṁ na tiryak nādhaḥ ātmano'nyat kāmayitavyaṁ vasvantaram — yasya sarvamātmaivābhūttatkena kaṁ paśyet , śṛṇuyāt , manvīta, vijānīyādvā — evaṁ vijānankaṁ kāmayeta । jñāyamāno hyanyatvena padārthaḥ kāmayitavyo bhavati ; na cāsāvanyaḥ brahmavida āptakāmasyāsti । ya evātmakāmatayā āptakāmaḥ, sa niṣkāmaḥ akāmaḥ akāmayamānaśceti mucyate । na hi yasya ātmaiva sarvaṁ bhavati, tasya anātmā kāmayitavyo'sti । anātmā cānyaḥ kāmayitavyaḥ, sarvaṁ ca ātmaivābhūditi vipratiṣiddham । sarvātmadarśinaḥ kāmayitavyābhāvātkarmānupapattiḥ । ye tu pratyavāyaparihārārthaṁ karma kalpayanti brahmavido'pi, teṣāṁ na ātmaiva sarvaṁ bhavati, pratyavāyasya jihāsitavyasya ātmano'nyasya abhipretatvāt । yena ca aśanāyādyatītaḥ nityaṁ pratyavāyāsambaddhaḥ vidita ātmā, taṁ vayaṁ brahmavidaṁ brūmaḥ ; nityameva aśanāyādyatītamātmānaṁ paśyati ; yasmācca jihāsitavyamanyam upādeyaṁ vā yo na paśyati, tasya karma na śakyata eva sambandhum । yastu abrahmavit , tasya bhavatyeva pratyavāyaparihārārthaṁ karmeti na virodhaḥ । ataḥ kāmābhāvāt akāmayamāno na jāyate, mucyata eva ॥
tasya evamakāmayamānasya karmābhāve gamanakāraṇābhāvāt prāṇā vāgādayaḥ, notkrāmanti nordhvaṁ krāmanti dehāt । sa ca vidvān āptakāmaḥ ātmakāmatayā ihaiva brahmabhūtaḥ । sarvātmano hi brahmaṇaḥ dṛṣṭāntatvena pradarśitam etadrūpam — ‘tadvā asyaitadāptakāmamakāmaṁ rūpam’ (bṛ. u. 4 । 3 । 21) iti ; tasya hi dārṣṭāntikabhūto'yamartha upasaṁhriyate — athākāmayamāna ityādinā । sa kathamevaṁbhūto mucyata ityucyate — yo hi suṣuptāvasthamiva nirviśeṣamadvaitam aluptacidrūpajyotiḥsvabhāvam ātmānaṁ paśyati, tasyaiva akāmayamānasya karmābhāve gamanakāraṇābhāvāt prāṇā vāgādayo notkrāmanti । kintu vidvān saḥ ihaiva brahma, yadyapi dehavāniva lakṣyate ; sa brahmaiva san brahma apyeti । yasmāt na hi tasya abrahmatvaparicchedahetavaḥ kāmāḥ santi, tasmāt ihaiva brahmaiva san brahma apyeti na śarīrapātottarakālam । na hi viduṣo mṛtasya bhāvāntarāpattiḥ jīvato'nyaḥ bhāvaḥ, dehāntarapratisandhānābhāvamātreṇaiva tu brahmāpyetītyucyate । bhāvāntarāpattau hi mokṣasya sarvopaniṣadvivakṣito'rthaḥ ātmaikatvākhyaḥ sa bādhito bhavet ; karmahetukaśca mokṣaḥ prāpnoti, na jñānanimitta iti ; sa cāniṣṭaḥ ; anityatvaṁ ca mokṣasya prāpnoti ; na hi kriyānirvṛttaḥ arthaḥ nityo dṛṣṭaḥ ; nityaśca mokṣo'bhyupagamyate, ‘eṣa nityo mahimā’ (bṛ. u. 4 । 4 । 23) iti mantravarṇāt । na ca svābhāvikāt svabhāvāt anyat nityaṁ kalpayituṁ śakyam । svābhāvikaścet agnyuṣṇavat ātmanaḥ svabhāvaḥ, sa na śakyate puruṣavyāpārānubhāvīti vaktum ; na hi agnerauṣṇyaṁ prakāśo vā agnivyāpārānantarānubhāvī ; agnivyāpārānubhāvī svābhāvikaśceti vipratiṣiddham । jvalanavyāpārānubhāvitvam uṣṇaprakāśayoriti cet , na, anyopalabdhivyavadhānāpagamābhivyaktyapekṣatvāt ; jvalanādipūrvakam agniḥ uṣṇaprakāśaguṇābhyāmabhivyajyate, tat na agnyapekṣayā ; kiṁ tarhi anyadṛṣṭeḥ agnerauṣṇyaprakāśau dharmau vyavahitau, kasyaciddṛṣṭyā tu asambadhyamānau, jvalanāpekṣayā vyavadhānāpagame dṛṣṭerabhivyajyete ; tadapekṣayā bhrāntirupajāyate — jvalanapūrvakau etau uṣṇaprakāśau dharmau jātāviti । yadi uṣṇaprakāśayorapi svābhāvikatvaṁ na syāt — yaḥ svābhāviko'gnerdharmaḥ, tamudāhariṣyāmaḥ ; na ca svābhāviko dharma eva nāsti padārthānāmiti śakyaṁ vaktum ॥
na ca nigaḍabhaṅga iva abhāvabhūto mokṣaḥ bandhananivṛttirupapadyate, paramātmaikatvābhyupagamāt , ‘ekamevādvitīyam’ (chā. u. 6 । 2 । 1) iti śruteḥ ; na cānyo baddho'sti, yasya nigaḍanivṛttivat bandhananivṛttiḥ mokṣaḥ syāt ; paramātmavyatirekeṇa anyasyābhāvaṁ vistareṇa avādiṣma । tasmāt avidyānivṛttimātre mokṣavyavahāra iti ca avocāma, yathā rajjvādau sarpādyajñānanivṛttau sarpādinivṛttiḥ ॥
ye'pyācakṣate — mokṣe vijñānāntaram ānandāntaraṁ ca abhivyajyata iti, tairvaktavyaḥ abhivyaktiśabdārthaḥ । yadi tāvat laukikyeva upalabdhiviṣayavyāptiḥ abhivyaktiśabdārthaḥ, tato vaktavyam — kiṁ vidyamānamabhivyajyate, avidyamānamiti vā । vidyamānaṁ cet , yasya muktasya tadabhivyajyate tasya ātmabhūtameva tat iti, upalabdhivyavadhānānupapatteḥ nityābhivyaktatvāt , muktasya abhivyajyata iti viśeṣavacanamanarthakam । atha kadācideva abhivyajyate, upalabdhivyavadhānāt anātmabhūtaṁ taditi, anyato'bhivyaktiprasaṅgaḥ ; tathā ca abhivyaktisādhanāpekṣatā । upalabdhisamānāśrayatve tu vyavadhānakalpanānupapatteḥ sarvadā abhivyaktiḥ, anabhivyaktirvā ; na tu antarālakalpanāyāṁ pramāṇamasti । na ca samānāśrayāṇām ekasya ātmabhūtānāṁ dharmāṇām itaretaraviṣayaviṣayitvaṁ sambhavati । vijñānasukhayośca prāgabhivyakteḥ saṁsāritvam , abhivyaktyuttarakālaṁ ca muktatvaṁ yasya — so'nyaḥ parasmāt nityābhivyaktajñānasvarūpāt atyantavailakṣaṇyāt , śaityamiva auṣṇyāt ; paramātmabhedakalpanāyāṁ ca vaidikaḥ kṛtāntaḥ parityaktaḥ syāt । mokṣasya idānīmiva nirviśeṣatve tadarthādhikayatnānupapattiḥ śāstravaiyarthyaṁ ca prāpnotīti cet , na, avidyābhramāpohārthatvāt ; na hi vastuto muktāmuktatvaviśeṣo'sti, ātmano nityaikarūpatvāt ; kintu tadviṣayā avidyā apohyate śāstropadeśajanitavijñānena ; prāktadupadeśaprāpteḥ tadarthaśca prayatna upapadyata eva । avidyāvataḥ avidyānivṛttyanivṛttikṛtaḥ viśeṣaḥ ātmanaḥ syāditi cet , na, avidyākalpanāviṣayatvābhyupagamāt , rajjūṣaraśuktikāgaganānāṁ sarpodakarajatamalinatvādivat , adoṣa ityavocāma । timirātimiradṛṣṭivat avidyākartṛtvākartṛtvakṛta ātmano viśeṣaḥ syāditi cet , na, ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) iti svataḥ avidyākartṛtvasya pratiṣiddhatvāt ; anekavyāpārasannipātajanitatvācca avidyābhramasya ; viṣayatvopapatteśca ; yasya ca avidyābhramo ghaṭādivat vivikto gṛhyate, saḥ na avidyābhramavān । ahaṁ na jāne mugdho'smīti pratyayadarśanāt ; avidyābhramavattvameveti cet , na, tasyāpi vivekagrahaṇāt ; na hi yo yasya vivekena grahītā, sa tasminbhrānta ityucyate ; tasya ca vivekagrahaṇam , tasminneva ca bhramaḥ — iti vipratiṣiddham ; na jāne mugdho'smīti dṛśyate iti bravīṣi — taddarśinaśca ajñānaṁ mugdharūpatā dṛśyata iti ca — taddarśanasya viṣayo bhavati, karmatāmāpadyata iti ; tat kathaṁ karmabhūtaṁ sat kartṛsvarūpadṛśiviśeṣaṇam ajñānamugdhate syātām ? atha dṛśiviśeṣaṇatvaṁ tayoḥ, kathaṁ karma syātām — dṛśinā vyāpyete ? karma hi kartṛkriyayā vyāpyamānaṁ bhavati ; anyaśca vyāpyam , anyam vyāpakam ; na tenaiva tat vyāpyate ; vada, katham evaṁ sati, ajñānamugdhate dṛśiviśeṣaṇe syātām ? na ca ajñānavivekadarśī ajñānam ātmanaḥ karmabhūtamupalabhamānaḥ upalabdhṛdharmatvena gṛhṇāti, śarīre kārśyarūpādivat tathā । sukhaduḥkhecchāprayatnādīn sarvo lokaḥ gṛhṇātīti cet , tathāpi grahīturlokasya viviktataiva abhyupagatā syāt । na jāne'haṁ tvaduktaṁ mugdha eva iti cet — bhavatu ajño mugdhaḥ, yastu evaṁdarśī, taṁ jñam amugdhaṁ pratijānīmahe vayam । tathā vyāsenoktam — ‘icchādi kṛtsnaṁ kṣetraṁ kṣetrī prakāśayatīti’(bha.gī.13/33), ‘samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram । vinaśyatsvavinaśyantam —’ (bha. gī. 13 । 27) ityādi śataśa uktam । tasmāt na ātmanaḥ svataḥ baddhamuktajñānājñānakṛto viśeṣaḥ asti, sarvadā samaikarasasvābhāvyābhyupagamāt । ye tu ato'nyathā ātmavastu parikalpya bandhamokṣādiśāstraṁ ca arthavādamāpādayanti, te utsahante — khe'pi śākunaṁ padaṁ draṣṭum , khaṁ vā muṣṭinā ākraṣṭum , carmavadveṣṭitum ; vayaṁ tu tat kartumaśaktāḥ ; sarvadā samaikarasam advaitam avikriyam ajam ajaram amaram amṛtam abhayam ātmatattvaṁ brahmaiva smaḥ — ityeṣa sarvavedāntaniścito'rtha ityevaṁ pratipadyāmahe । tasmāt brahmātyetīti upacāramātrametat , viparītagrahavaddehasantateḥ vicchedamātraṁ vijñānaphalamapekṣya ॥
svapnabuddhāntagamanadṛṣṭāntasya dārṣṭāntikaḥ saṁsāro varṇitaḥ । saṁsārahetuśca vidyākarmapūrvaprajñā varṇitā । yaiśca upādhibhūtaiḥ kāryakaraṇalakṣaṇabhūtaiḥ pariveṣṭitaḥ saṁsāritvamanubhavati, tāni coktāni । teṣāṁ sākṣātprayojakau dharmādharmāviti pūrvapakṣaṁ kṛtvā, kāma evetyavadhāritam । yathā ca brāhmaṇena ayam arthaḥ avadhāritaḥ, evaṁ mantreṇāpīti bandhaṁ bandhakāraṇaṁ ca uktvā upasaṁhṛtaṁ prakaraṇam — ‘iti nu kāmayamānaḥ’ (bṛ. u. 4 । 4 । 6) iti । ‘athākāmayamānaḥ’ (bṛ. u. 4 । 4 । 6) ityārabhya suṣuptadṛṣṭāntasya dārṣṭāntikabhūtaḥ sarvātmabhāvo mokṣa uktaḥ । mokṣakāraṇaṁ ca ātmakāmatayā yat āptakāmatvamuktam , tacca sāmarthyāt na ātmajñānamantareṇa ātmakāmatayā āptakāmatvamiti — sāmarthyāt brahmavidyaiva mokṣakāraṇamityuktam । ataḥ yadyapi kāmo mūlamityuktam , tathāpi mokṣakāraṇaviparyayeṇa bandhakāraṇam avidyā ityetadapi uktameva bhavati । atrāpi mokṣaḥ mokṣasādhanaṁ ca brāhmaṇenoktam ; tasyaiva dṛḍhīkaraṇāya mantra udāhriyate ślokaśabdavācyaḥ —
tadeṣa śloko bhavati । yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ । atha martyo'mṛto bhavatyatra brahma samaśnuta iti । tadyathāhinirlvayanī valmīke mṛtā pratyastā śayītaivamevedaṁ śarīraṁ śete'thāyamaśarīro'mṛtaḥ prāṇo brahmaiva teja eva so'haṁ bhagavate sahasraṁ dadāmīti hovāca janako vaidehaḥ ॥ 7 ॥
tat tasminnevārthe eṣa ślokaḥ mantro bhavati । yadā yasminkāle sarve samastāḥ kāmāḥ tṛṣṇāprabhedāḥ pramucyante, ātmakāmasya brahmavidaḥ samūlato viśīryante, ye prasiddhā loke ihāmutrārthāḥ putravittalokaiṣaṇālakṣaṇāḥ asya prasiddhasya puruṣasya hṛdi buddhau śritāḥ āśritāḥ — atha tadā, martyaḥ maraṇadharmā san , kāmaviyogātsamūlataḥ, amṛto bhavati ; arthāt anātmaviṣayāḥ kāmā avidyālakṣaṇāḥ mṛtyavaḥ ityetaduktaṁ bhavati ; ataḥ mṛtyuviyoge vidvān jīvanneva amṛto bhavati । atra asminneva śarīre vartamānaḥ brahma samaśnute, brahmabhāvaṁ mokṣaṁ pratipadyata ityarthaḥ । ataḥ mokṣaḥ na deśāntaragamanādi apekṣate । tasmāt viduṣo notkrāmanti prāṇāḥ, yathāvasthitā eva svakāraṇe puruṣe samavanīyante ; nāmamātraṁ hi avaśiṣyate — ityuktam । kathaṁ punaḥ samavanīteṣu prāṇeṣu, dehe ca svakāraṇe pralīne, vidvān muktaḥ atraiva sarvātmā san vartamānaḥ punaḥ pūrvavat dehitvaṁ saṁsāritvalakṣaṇaṁ na pratipadyate — ityatrocyate — tat tatra ayaṁ dṛṣṭāntaḥ ; yathā loke ahiḥ sarpaḥ, tasya nirlvayanī, nirmokaḥ, sā ahinirlvayanī, valmīke sarpāśraye valmīkādāvityarthaḥ, mṛtā pratyastā prakṣiptā anātmabhāvena sarpeṇa parityaktā, śayīta varteta — evameva, yathā ayaṁ dṛṣṭāntaḥ, idaṁ śarīraṁ sarpasthānīyena muktena anātmabhāvena parityaktaṁ mṛtamiva śete । atha itaraḥ sarpasthānīyo muktaḥ sarvātmabhūtaḥ sarpavat tatraiva vartamāno'pi aśarīra eva, na pūrvavat punaḥ saśarīro bhavati । kāmakarmaprayuktaśarīrātmabhāvena hi pūrvaṁ saśarīraḥ martyaśca ; tadviyogāt atha idānīm aśarīraḥ, ata eva ca amṛtaḥ ; prāṇaḥ, prāṇitīti prāṇaḥ — ‘prāṇasya prāṇam’ (bṛ. u. 4 । 4 । 18) iti hi vakṣyamāṇe śloke, ‘prāṇabandhanaṁ hi somya manaḥ’ (chā. u. 6 । 8 । 2) iti ca śrutyantare ; prakaraṇavākyasāmarthyācca para eva ātmā atra prāṇaśabdavācyaḥ ; brahmaiva paramātmaiva । kiṁ punastat ? teja eva vijñānam jyotiḥ, yena ātmajyotiṣā jagat avabhāsyamānaṁ prajñānetraṁ vijñānajyotiṣmat sat avibhraṁśat vartate । yaḥ kāmapraśno vimokṣārthaḥ yājñavalkyena varo datto janakāya, sahetukaḥ bandhamokṣārthalakṣaṇaḥ dṛṣṭāntadārṣṭāntikabhūtaḥ sa eṣa nirṇītaḥ savistaraḥ janakayājñavalkyākhyāyikārūpadhāriṇyā śrutyā ; saṁsāravimokṣopāya uktaḥ prāṇibhyaḥ । idānīṁ śrutiḥ svayamevāha — vidyāniṣkrayārthaṁ janakenaivamuktamiti ; katham ? so'ham evaṁ vimokṣitastvayā bhagavate tubhyaṁ vidyāniṣkrayārthaṁ sahasraṁ dadāmi — iti ha evaṁ kila uvāca uktavān janako vaidehaḥ । atra kasmādvimokṣapadārthe nirṇīte, videharājyam ātmānameva ca na nivedayati, ekadeśoktāviva sahasrameva dadāti ? tatra ko'bhiprāya iti । atra kecidvarṇayanti — adhyātmavidyārasiko janakaḥ śrutamapyarthaṁ punarmantraiḥ śuśrūṣati ; ato na sarvameva nivedayati ; śrutvābhipretaṁ yājñavalkyāt punarante nivedayiṣyāmīti hi manyate ; yadi cātraiva sarvaṁ nivedayāmi, nivṛttābhilāṣo'yaṁ śravaṇāditi matvā, ślokān na vakṣyati — iti ca bhayāt sahasradānaṁ śuśrūṣāliṅgajñāpanāyeti । sarvamapyetat asat , puruṣasyeva pramāṇabhūtāyāḥ śruteḥ vyājānupapatteḥ ; arthaśeṣopapatteśca — vimokṣapadārthe ukte'pi ātmajñānasādhane, ātmajñānaśeṣabhūtaḥ sarvaiṣaṇāparityāgaḥ sannyāsākhyaḥ vaktavyo'rthaśeṣaḥ vidyate ; tasmāt ślokamātraśuśrūṣākalpanā anṛjvī ; agatikā hi gatiḥ punaruktārthakalpanā ; sā ca ayuktā satyāṁ gatau । na ca tat stutimātramityavocāma । nanu evaṁ sati ‘ata ūrdhvaṁ vimokṣāyaiva’ iti vaktavyam — naiṣa doṣaḥ ; ātmajñānavat aprayojakaḥ sannyāsaḥ pakṣe, pratipattikarmavat — iti hi manyate ; ‘sannyāsena tanuṁ tyajet’ iti smṛteḥ । sādhanatvapakṣe'pi na ‘ata ūrdhvaṁ vimokṣāyaiva’ iti praśnamarhati, mokṣasādhanabhūtātmajñānaparipākārthatvāt ॥
tadete ślokā bhavanti । aṇuḥ panthā vitataḥ purāṇo māṁ spṛṣṭo'nuvitto mayaiva । tena dhīrā apiyanti brahmavidaḥ svargaṁ lokamita ūrdhvaṁ vimuktāḥ ॥ 8 ॥
ātmakāmasya brahmavido mokṣa ityetasminnarthe mantrabrāhmaṇokte, vistarapratipādakā ete ślokā bhavanti । aṇuḥ sūkṣmaḥ panthāḥ durvijñeyatvāt , vitataḥ vistīrṇaḥ, vispaṣṭataraṇahetutvādvā ‘vitaraḥ’ iti pāṭhāntarāt , mokṣasādhano jñānamārgaḥ purāṇaḥ cirantanaḥ nityaśrutiprakāśitatvāt , na tārkikabuddhiprabhavakudṛṣṭimārgavat arvākkālikaḥ, māṁ spṛṣṭaḥ mayā labdha ityarthaḥ ; yo hi yena labhyate, sa taṁ spṛśatīva sambadhyate ; tena ayaṁ brahmavidyālakṣaṇo mokṣamārgaḥ mayā labdhatvāt ‘māṁ spṛṣṭaḥ’ ityucyate । na kevalaṁ mayā labdhaḥ, kiṁ tu anuvitto mayaiva ; anuvedanaṁ nāma vidyāyāḥ paripākāpekṣayā phalāvasānatāniṣṭhā prāptiḥ, bhujeriva tṛptyavasānatā ; pūrvaṁ tu jñānaprāptisambandhamātrameveti viśeṣaḥ । kim asāveva mantradṛk ekaḥ brahmavidyāphalaṁ prāptaḥ, nānyaḥ prāptavān , yena ‘anuvitto mayaiva’ ityavadhārayati — naiṣa doṣaḥ, asyāḥ phalam ātmasākṣikamanuttamamiti brahmavidyāyāḥ stutiparatvāt ; evaṁ hi kṛtārthātmābhimānakaram ātmapratyayasākṣikam ātmajñānam , kimataḥ param anyatsyāt — iti brahmavidyāṁ stauti ; na tu punaḥ anyo brahmavit tatphalaṁ na prāpnotīti, ‘tadyo yo devānām’ (bṛ. u. 1 । 4 । 10) iti sarvārthaśruteḥ ; tadevāha — tena brahmavidyāmārgeṇa dhīrāḥ prajñāvantaḥ anye'pi brahmavida ityarthaḥ, apiyanti apigacchanti, brahmavidyāphalaṁ mokṣaṁ svargaṁ lokam ; svargalokaśabdaḥ triviṣṭapavācyapi san iha prakaraṇāt mokṣābhidhāyakaḥ ; itaḥ asmāccharīrapātāt ūrdhvaṁ jīvanta eva vimuktāḥ santaḥ ॥
tasmiñchuklamuta nīlamāhuḥ piṅgalaṁ haritaṁ lohitaṁ ca । eṣa panthā brahmaṇā hānuvittastenaiti brahmavitpuṇyakṛttaijasaśca ॥ 9 ॥
tasmin mokṣasādhanamārge vipratipattirmumukṣūṇām ; katham ? tasmin śuklaṁ śuddhaṁ vimalam āhuḥ kecit mumukṣavaḥ ; nīlam anye, piṅgalam anye, haritaṁ lohitaṁ ca — yathādarśanam । nāḍyastu etāḥ suṣumnādyāḥ śleṣmādirasasampūrṇāḥ — śuklasya nīlasya piṅgalasyetyādyuktatvāt । ādityaṁ vā mokṣamārgam evaṁvidhaṁ manyante — ‘eṣa śukla eṣa nīlaḥ’ (chā. u. 8 । 6 । 1) ityādiśrutyantarāt । darśanamārgasya ca śuklādivarṇāsambhavāt । sarvathāpi tu prakṛtāt brahmavidyāmārgāt anye ete śuklādayaḥ । nanu śuklaḥ śuddhaḥ advaitamārgaḥ — na, nīlapītādiśabdaiḥ varṇavācakaiḥ saha anudravaṇāt ; yān śuklādīn yogino mokṣapathān āhuḥ, na te mokṣamārgāḥ ; saṁsāraviṣayā eva hi te — ‘cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ’ (bṛ. u. 4 । 4 । 2) iti śarīradeśānniḥsaraṇasambandhāt , brahmādilokaprāpakā hi te । tasmāt ayameva mokṣamārgaḥ — yaḥ ātmakāmatvena āptakāmatayā sarvakāmakṣaye gamanānupapattau pradīpanirvāṇavat cakṣurādīnāṁ kāryakaraṇānām atraiva samavanayaḥ — iti eṣaḥ jñānamārgaḥ panthāḥ, brahmaṇā paramātmasvarūpeṇaiva brāhmaṇena tyaktasarvaiṣaṇena, anuvittaḥ । tena brahmavidyāmārgeṇa brahmavit anyaḥ api eti । kīdṛśo brahmavit tena etītyucyate — pūrvaṁ puṇyakṛdbhūtvā punastyaktaputrādyeṣaṇaḥ, paramātmatejasyātmānaṁ saṁyojya tasminnabhinirvṛttaḥ taijasaśca — ātmabhūtaḥ ihaiva ityarthaḥ ; īdṛśo brahmavit tena mārgeṇa eti । na punaḥ puṇyādisamuccayakāriṇo grahaṇam , virodhādityavocāma ; ‘apuṇyapuṇyoparame yaṁ punarbhavanirbhayāḥ । śāntāḥ sannyāsino yānti tasmai mokṣātmane namaḥ’ (mahā. bhā. rā. dha. 47 । 55) iti ca smṛteḥ ; ‘tyaja dharmamadharmaṁ ca’ (mo. dha. 329 । 40) ityādi puṇyāpuṇyatyāgopadeśāt ; ‘nirāśiṣamanārambhaṁ nirnamaskāramastutim । akṣīṇaṁ kṣīṇakarmāṇaṁ taṁ devā brāhmaṇaṁ viduḥ’ (mo. dha. 263 । 34) ‘naitādṛśaṁ brāhmaṇasyāsti vittaṁ yathaikatā samatā satyatā ca । śīlaṁ sthitirdaṇḍanidhānamārjavaṁ tatastataścoparamaḥ kriyābhyaḥ’ (mo. dha. 175 । 37) ityādismṛtibhyaśca । upadekṣyati ca ihāpi tu — ‘eṣa nityo mahimā brāhmaṇasya na vardhate karmaṇā no kanīyān’ (bṛ. u. 4 । 4 । 23) iti karmaprayojanābhāve hetumuktvā, ‘tasmādevaṁvicchānto dāntaḥ’ (bṛ. u. 4 । 4 । 23) ityādinā sarvakriyoparamam । tasmāt yathāvyākhyātameva puṇyakṛttvam । athavā yo brahmavit tena eti, sa puṇyakṛt taijasaśca — iti brahmavitstutireṣā ; puṇyakṛti taijase ca yogini mahābhāgyaṁ prasiddhaṁ loke, tābhyām ataḥ brahmavit stūyate prakhyātamahābhāgyatvālloke ॥
andhaṁ tamaḥ praviśanti ye'vidyāmupāsate । tato bhūya iva te tamo ya u vidyāyāṁ ratāḥ ॥ 10 ॥
andham adarśanātmakaṁ tamaḥ saṁsāraniyāmakaṁ praviśanti pratipadyante ; ke ? ye avidyāṁ vidyāto'nyāṁ sādhyasādhanalakṣaṇām , upāsate, karma anuvartanta ityarthaḥ ; tataḥ tasmādapi bhūya iva bahutaramiva tamaḥ praviśanti ; ke ? ye u vidyāyām avidyāvastupratipādikāyāṁ karmārthāyāṁ trayyāmeva vidyāyām , ratā abhiratāḥ ; vidhipratiṣedhapara eva vedaḥ, nānyo'sti — iti, upaniṣadarthānapekṣiṇa ityarthaḥ ॥
anandā nāma te lokā andhena tamasāvṛtāḥ । tāṁste pretyābhigacchantyavidvāṁso'budho janāḥ ॥ 11 ॥
yadi te adarśanalakṣaṇaṁ tamaḥ praviśanti, ko doṣa ityucyate — anandāḥ anānandāḥ asukhā nāma te lokāḥ, tena andhenādarśanalakṣaṇena tamasā āvṛtāḥ vyāptāḥ, — te tasya ajñānatamaso gocarāḥ ; tān te pretya mṛtvā abhigacchanti abhiyānti ; ke ? ye avidvāṁsa ; kiṁ sāmānyena avidvattāmātreṇa ? netyucyate — abudhaḥ, budheḥ avagamanārthasya dhātoḥ kvippratyayāntasya rūpam , ātmāvagamavarjitā ityarthaḥ ; janāḥ prākṛtā eva jananadharmāṇo vā ityetat ॥
ātmānaṁ cedvijānīyādayamasmīti pūruṣaḥ । kimicchankasya kāmāya śarīramanusañjvaret ॥ 12 ॥
ātmānaṁ svaṁ paraṁ sarvaprāṇimanīṣitajñaṁ hṛtstham aśanāyādidharmātītam , cet yadi, vijānīyāt sahasreṣu kaścit ; cediti ātmavidyāyā durlabhatvaṁ darśayati ; katham ? ayam para ātmā sarvaprāṇipratyayasākṣī, yaḥ neti netītyādyuktaḥ, yasmānnānyo'sti draṣṭā śrotā mantā vijñātā, samaḥ sarvabhūtastho nityaśuddhabuddhamuktasvabhāvaḥ — asmi bhavāmi — iti ; pūruṣaḥ puruṣaḥ ; saḥ kimicchan — tatsvarūpavyatiriktam anyadvastu phalabhūtaṁ kimicchan kasya vā anyasya ātmano vyatiriktasya kāmāya prayojanāya ; na hi tasya ātmana eṣṭavyaṁ phalam , na cāpyātmano'nyaḥ asti, yasya kāmāya icchati, sarvasya ātmabhūtatvāt ; ataḥ kimicchan kasya kāmāya śarīramanusañjvaret , bhraṁśet , śarīropādhikṛtaduḥkhamanu duḥkhī syāt , śarīratāpamanutapyeta । anātmadarśino hi tadvyatiriktavastvantarepsoḥ ; ‘mamedaṁ syāt , putrasya idam , bhāryāyā idam’ ityevamīhamānaḥ punaḥpunarjananamaraṇaprabandharūḍhaḥ śarīrarogamanurujyate ; sarvātmadarśinastu tadasambhava ityetadāha ॥
yasyānuvittaḥ pratibuddha ātmāsminsandehye gahane praviṣṭaḥ । sa viśvakṛtsa hi sarvasya kartā tasya lokaḥ sa u loka eva ॥ 13 ॥
kiṁ ca yasya brāhmaṇasya, anuvittaḥ anulabdhaḥ, pratibuddhaḥ sākṣātkṛtaḥ, katham ? ahamasmi paraṁ brahmetyevaṁ pratyagātmatvenāvagataḥ, ātmā asminsandehye sandehe anekānarthasaṅkaṭopacaye, gahane viṣame anekaśatasahasravivekavijñānapratipakṣe viṣame, praviṣṭaḥ ; sa yasya brāhmaṇasyānuvittaḥ pratibodhenetyarthaḥ ; sa viśvakṛt viśvasya kartā ; kathaṁ viśvakṛttvam , tasya kiṁ viśvakṛditi nāma ityāśaṅkyāha — saḥ hi yasmāt sarvasya kartā, na nāmamātram ; na kevalaṁ viśvakṛt paraprayuktaḥ san , kiṁ tarhi tasya lokaḥ sarvaḥ ; kimanyo lokaḥ anyo'sāvityucyate — sa u loka eva ; lokaśabdena ātmā ucyate ; tasya sarva ātmā, sa ca sarvasyātmetyarthaḥ । ya eṣa brāhmaṇena pratyagātmā pratibuddhatayā anuvittaḥ ātmā anarthasaṅkaṭe gahane praviṣṭaḥ, sa na saṁsārī, kiṁ tu para eva ; yasmāt viśvasya kartā sarvasya ātmā, tasya ca sarva ātmā । eka evādvitīyaḥ para evāsmītyanusandhātavya iti ślokārthaḥ ॥
ihaiva santo'tha vidmastadvayaṁ na cedavedirmahatī vinaṣṭiḥ । ye tadviduramṛtāste bhavantyathetare duḥkhamevāpiyanti ॥ 14 ॥
kiṁ ca ihaiva anekānarthasaṅkule, santaḥ bhavantaḥ ajñānadīrghanidrāmohitāḥ santaḥ, kathañcidiva brahmatattvam ātmatvena atha vidmaḥ vijānīmaḥ, tat etadbrahma prakṛtam ; aho vayaṁ kṛtārthā ityabhiprāyaḥ । yadetadbrahma vijānīmaḥ, tat na cet viditavanto vayam — vedanaṁ vedaḥ, vedo'syāstīti vedī, vedyeva vediḥ, na vediḥ avediḥ, tataḥ aham avediḥ syām । yadi avediḥ syām , ko doṣaḥ syāt ? mahatī anantaparimāṇā janmamaraṇādilakṣaṇā vinaṣṭiḥ vinaśanam । aho vayam asmānmahato vināśāt nirmuktāḥ, yat advayaṁ brahma viditavanta ityarthaḥ । yathā ca vayaṁ brahma viditvā asmādvinaśanādvipramuktāḥ, evaṁ ye tadviduḥ amṛtāste bhavanti ; ye punaḥ naivaṁ brahma viduḥ, te itare brahmavidbhyo'nye abrahmavida ityarthaḥ, duḥkhameva janmamaraṇādilakṣaṇameva apiyanti pratipadyante, na kadācidapi aviduṣāṁ tato vinivṛttirityarthaḥ ; duḥkhameva hi te ātmatvenopagacchanti ॥
yadaitamanupaśyatyātmānaṁ devamañjasā । īśānaṁ bhūtabhavyasya na tato vijugupsate ॥ 15 ॥
yadā punaḥ etam ātmānam , kathañcit paramakāruṇikaṁ kañcidācāryaṁ prāpya tato labdhaprasādaḥ san , anu paścāt paśyati sākṣātkaroti svamātmānam , devaṁ dyotanavantam dātāraṁ vā sarvaprāṇikarmaphalānāṁ yathākarmānurūpam , añjasā sākṣāt , īśānaṁ svāminam bhūtabhavyasya kālatrayasyetyetat — na tataḥ tasmādīśānāddevāt ātmānaṁ viśeṣeṇa jugupsate gopāyitumicchati । sarvo hi loka īśvarādguptimicchati bhedadarśī ; ayaṁ tu ekatvadarśī na bibheti kutaścana ; ato na tadā vijugupsate, yadā īśānaṁ devam añjasā ātmatvena paśyati । na tadā nindati vā kañcit , sarvam ātmānaṁ hi paśyati, sa evaṁ paśyan kam asau nindyāt ॥
yasmādarvāksaṁvatsaro'hobhiḥ parivartate । taddevā jyotiṣāṁ jyotirāyurhopāsate'mṛtam ॥ 16 ॥
kiṁ ca yasmāt īśānāt arvāk , yasmādanyaviṣaya evetyarthaḥ, saṁvatsaraḥ kālātmā sarvasya janimataḥ paricchettā, yam aparicchindan arvāgeva vartate, ahobhiḥ svāvayavaiḥ ahorātrairityarthaḥ ; tat jyotiṣāṁ jyotiḥ ādityādijyotiṣāmapyavabhāsakatvāt , āyurityupāsate devāḥ, amṛtaṁ jyotiḥ — ato'nyanmriyate, na hi jyotiḥ ; sarvasya hi etajjyotiḥ āyuḥ । āyurguṇena yasmāt devāḥ tat jyotirupāsate, tasmāt āyuṣmantaste । tasmāt āyuṣkāmena āyurguṇena upāsyaṁ brahmetyarthaḥ ॥
yasminpañca pañcajanā ākāśaśca pratiṣṭhitaḥ । tameva manya ātmānaṁ vidvānbrahmāmṛto'mṛtam ॥ 17 ॥
kiṁ ca yasmin yatra brahmaṇi, pañca pañcajanāḥ — gandharvādayaḥ pañcaiva saṅkhyātāḥ gandharvāḥ pitaro devā asurā rakṣāṁsi — niṣādapañcamā vā varṇāḥ, ākāśaśca avyākṛtākhyaḥ — yasmin sūtram otaṁ ca protaṁ ca — yasminpratiṣṭhitaḥ ; ‘etasminnu khalvakṣare gārgyākāśaḥ’ (bṛ. u. 3 । 8 । 11) ityuktam ; tameva ātmānam amṛtaṁ brahma manye aham , na cāhamātmānaṁ tato'nyatvena jāne । kiṁ tarhi ? amṛto'ham brahma vidvānsan ; ajñānamātreṇa tu martyo'ham āsam ; tadapagamāt vidvānaham amṛta eva ॥
prāṇasya prāṇamuta cakṣuṣaścakṣuruta śrotrasya śrotraṁ manaso ye mano viduḥ । te nicikyurbrahma purāṇamagryam ॥ 18 ॥
kiṁ ca tena hi caitanyātmajyotiṣā avabhāsyamānaḥ prāṇaḥ ātmabhūtena prāṇiti, tena prāṇasyāpi prāṇaḥ saḥ, taṁ prāṇasya prāṇam ; tathā cakṣuṣo'pi cakṣuḥ ; uta śrotrasyāpi śrotram ; brahmaśaktyādhiṣṭhitānāṁ hi cakṣurādīnāṁ darśanādisāmarthyam ; svataḥ kāṣṭhaloṣṭasamāni hi tāni caitanyātmajyotiḥśūnyāni ; manaso'pi manaḥ — iti ye viduḥ — cakṣurādivyāpārānumitāstitvaṁ pratyagātmānam , na viṣayabhūtam ye viduḥ — te nicikyuḥ niścayena jñātavantaḥ brahma, purāṇaṁ cirantanam , agryam agre bhavam । ‘tadyadātmavido viduḥ’ (mu. u. 2 । 2 । 10) iti hyātharvaṇe ॥
manasaivānudraṣṭavyaṁ neha nānāsti kiñcana । mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ॥ 19 ॥
tadbrahmadarśane sādhanamucyate — manasaiva paramārthajñānasaṁskṛtena ācāryopadeśapūrvakaṁ ca anudraṣṭavyam । tatra ca darśanaviṣaye brahmaṇi na iha nānā asti kiñcana kiñcidapi ; asati nānātve, nānātvamadhyāropayati avidyayā । saḥ mṛtyoḥ maraṇāt , mṛtyuṁ maraṇam āpnoti ; ko'sau ? ya iha nāneva paśyati । avidyādhyāropaṇavyatirekeṇa nāsti paramārthato dvaitamityarthaḥ ॥
ekadhaivānudraṣṭavyametadapramayaṁ dhruvam । virajaḥ para ākāśādaja ātmā mahāndhruvaḥ ॥ 20 ॥
yasmādevam tasmāt , ekadhaiva ekenaiva prakāreṇa vijñānaghanaikarasaprakāreṇa ākāśavannirantareṇa anudraṣṭavyam ; yasmāt etadbrahma apramayam aprameyam , sarvaikatvāt ; anyena hi anyat pramīyate ; idaṁ tu ekameva, ataḥ aprameyam ; dhruvaṁ nityaṁ kūṭastham avicālītyarthaḥ । nanu viruddhamidamucyate — aprameyaṁ jñāyata iti ca ; ‘jñāyate’ iti pramāṇairmīyata ityarthaḥ, ‘aprameyam’ iti ca tatpratiṣedhaḥ — naiṣa doṣaḥ, anyavastuvat anāgamapramāṇaprameyatvapratiṣedhārthatvāt ; yathā anyāni vastūni āgamanirapekṣaiḥ pramāṇaiḥ viṣayīkriyante, na tathā etat ātmatattvaṁ pramāṇāntareṇa viṣayīkartuṁ śakyate ; sarvasyātmatve kena kaṁ paśyet vijānīyāt — iti pramātṛpramāṇādivyāpārapratiṣedhenaiva āgamo'pi vijñāpayati, na tu abhidhānābhidheyalakṣaṇavākyadharmāṅgīkaraṇena ; tasmāt na āgamenāpi svargamervādivat tat pratipādyate ; pratipādayitrātmabhūtaṁ hi tat ; pratipādayituḥ pratipādanasya pratipādyaviṣayatvāt , bhede hi sati tat bhavati । jñānaṁ ca tasmin parātmabhāvanivṛttireva ; na tasmin sākṣāt ātmabhāvaḥ kartavyaḥ, vidyamānatvādātmabhāvasya ; nityo hi ātmabhāvaḥ sarvasya atadviṣaya iva pratyavabhāsate ; tasmāt atadviṣayābhāsanivṛttivyatirekeṇa na tasminnātmabhāvo vidhīyate ; anyātmabhāvanivṛttau, ātmabhāvaḥ svātmani svābhāviko yaḥ, sa kevalo bhavatīti — ātmā jñāyata ityucyate ; svataścāprameyaḥ pramāṇāntareṇa na viṣayīkriyate iti ubhayamapyaviruddhameva । virajaḥ vigatarajaḥ, rajo nāma dharmādharmādimalam tadrahita ityetat । paraḥ — paro vyatiriktaḥ sūkṣmo vyāpī vā ākāśādapi avyākṛtākhyāt । ajaḥ na jāyate ; janmapratiṣedhāt uttare'pi bhāvavikārāḥ pratiṣiddhāḥ, sarveṣāṁ janmāditvāt । ātmā, mahānparimāṇataḥ, mahattaraḥ sarvasmāt । dhruvaḥ avināśī ॥
tameva dhīro vijñāya prajñāṁ kurvīta brāhmaṇaḥ । nānudhyāyādbahūñchabdānvāco viglāpanaṁ hi taditi ॥ 21 ॥
tam īdṛśamātmānameva, dhīraḥ dhīmān vijñāya upadeśataḥ śāstrataśca, prajñāṁ śāstrācaryopadiṣṭaviṣayāṁ jijñāsāparisamāptikarīm , kurvīta brāhmaṇaḥ — evaṁ prajñākaraṇasādhanāni sannyāsaśamadamoparamatitikṣāsamādhānāni kuryādityarthaḥ । na anudhyāyāt nānucintayet , bahūn prabhūtān śabdān ; tatra bahutvapratiṣedhāt kevalātmaikatvapratipādakāḥ svalpāḥ śabdā anujñāyante ; ‘omityevaṁ dhyāyatha ātmānam’ (mu. u. 2 । 2 । 6) ‘anyā vāco vimuñcatha’ (mu. u. 2 । 2 । 5) iti ca ātharvaṇe । vāco viglāpanaṁ viśeṣeṇa glānikaraṁ śramakaram , hi yasmāt , tat bahuśabdābhidhyānamiti ॥
sa vā eṣa mahānaja ātmā yo'yaṁ vijñānamayaḥ prāṇeṣu ya eṣo'ntarhṛdaya ākāśastasmiñchete sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ sa na sādhunā karmaṇā bhūyānno evāsādhunā kanīyāneṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidharaṇa eṣāṁ lokānāmasambhedāya tametaṁ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakenaitameva viditvā munirbhavati । etameva pravrājino lokamicchantaḥ pravrajanti । etaddha sma vai tatpūrve vidvāṁsaḥ prajāṁ na kāmayante kiṁ prajayā kariṣyāmo yeṣāṁ no'yamātmāyaṁ loka iti te ha sma putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṁ caranti yā hyeva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇobhe hyete eṣaṇe eva bhavataḥ । sa eṣa neti netyātmāgṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo na hi sajyate'sito na vyathate na riṣyatyetamu haivaite na tarata ityataḥ pāpamakaravamityataḥ kalyāṇamakaravamityubhe u haivaiṣa ete tarati nainaṁ kṛtākṛte tapataḥ ॥ 22 ॥
sahetukau bandhamokṣau abhihitau mantrabrāhmaṇābhyām ; ślokaiśca punaḥ mokṣasvarūpaṁ vistareṇa pratipāditam ; evam etasmin ātmaviṣaye sarvo vedaḥ yathā upayukto bhavati, tat tathā vaktavyamiti tadartheyaṁ kaṇḍikā ārabhyate । tacca yathā asminprapāṭhake abhihitaṁ saprayojanam anūdya atraiva upayogaḥ kṛtsnasya vedasya kāmyarāśivarjitasya — ityevamartha uktārthānuvādaḥ ‘sa vā eṣaḥ’ ityādiḥ । sa iti uktaparāmarśārthaḥ ; ko'sau uktaḥ parāmṛśyate ? taṁ pratinirdiśati — ya eṣa vijñānamaya iti — atītānantaravākyoktasaṁpratyayo mā bhūditi, yaḥ eṣaḥ ; katamaḥ eṣaḥ ityucyate — vijñānamayaḥ prāṇeṣviti ; uktavākyolliṅganaṁ saṁśayanivṛttyartham ; uktaṁ hi pūrvaṁ janakapraśnārambhe ‘katama ātmeti yo'yaṁ vijñānamayaḥ prāṇeṣu’ (bṛ. u. 4 । 3 । 7) ityādi । etaduktaṁ bhavati — yo'yam ‘vijñānamayaḥ prāṇeṣu’ ityādinā vākyena pratipāditaḥ svayaṁ jyotirātmā, sa eṣaḥ kāmakarmāvidyānāmanātmadharmatvapratipādanadvāreṇa mokṣitaḥ paramātmabhāvamāpāditaḥ — para evāyaṁ nānya iti ; eṣa saḥ sākṣānmahānaja ātmetyuktaḥ । yo'yaṁ vijñānamayaḥ prāṇeṣviti yathāvyākhyātārtha eva । ya eṣaḥ antarhṛdaye hṛdayapuṇḍarīkamadhye ya eṣa ākāśo buddhivijñānasaṁśrayaḥ, tasminnākāśe buddhivijñānasahite śete tiṣṭhati ; athavā samprasādakāle antarhṛdaye ya eṣa ākāśaḥ para eva ātmā nirupādhikaḥ vijñānamayasya svasvabhāvaḥ, tasmin svasvabhāve paramātmani ākāśākhye śete ; caturthe etadvyākhyātam ‘kvaiṣa tadābhūt’ (bṛ. u. 2 । 1 । 16) ityasya prativacanatvena । sa ca sarvasya brahmendrādeḥ vaśī ; sarvo hi asya vaśe vartate ; uktaṁ ca ‘etasya vā akṣarasya praśāsane’ (bṛ. u. 3 । 8 । 9) iti । na kevalaṁ vaśī, sarvasya īśānaḥ īśitā ca brahmendraprabhṛtīnām । īśitṛtvaṁ ca kadācit jātikṛtam , yathā rājakumārasya balavattarānapi bhṛtyānprati, tadvanmā bhūdityāha — sarvasyādhipatiḥ adhiṣṭhāya pālayitā, svatantra ityarthaḥ ; na rājaputravat amātyādibhṛtyatantraḥ । trayamapyetat vaśitvādi hetuhetumadrūpam — yasmāt sarvasyādhipatiḥ, tato'sau sarvasyeśānaḥ ; yo hi yamadhiṣṭhāya pālayati, sa taṁ pratīṣṭa eveti prasiddham , yasmācca sarvasyeśānaḥ, tasmāt sarvasya vaśīti । kiñcānyat sa evaṁbhūto hṛdyantarjyotiḥ puruṣo vijñānamayaḥ na sādhunā śāstravihitena karmaṇā bhūyānbhavati, na vardhate pūrvāvasthātaḥ kenaciddharmeṇa ; no eva śāstrapratiṣiddhena asādhunā karmaṇā kanīyān alpataro bhavati, pūrvāvasthāto na hīyata ityarthaḥ । kiṁ ca sarvo hi adhiṣṭhānapālanādi kurvan parānugrahapīḍākṛtena dharmādharmākhyena yujyate ; asyaiva tu kathaṁ tadabhāva ityucyate — yasmāt eṣa sarveśvaraḥ san karmaṇo'pīśituṁ bhavatyeva śīlamasya, tasmāt na karmaṇā sambadhyate । kiṁ ca eṣa bhūtādhipatiḥ brahmādistambaparyantānāṁ bhūtānāmadhipatirityuktārthaṁ padam । eṣa bhūtānāṁ teṣāmeva pālayitā rakṣitā । eṣa setuḥ ; kiṁviśiṣṭa ityāha — vidharaṇaḥ varṇāśramādivyavasthāyā vidhārayitā ; tadāha — eṣāṁ bhūrādīnāṁ brahmalokāntānāṁ lokānām asambhedāya asambhinnamaryādāyai ; parameśvareṇa setuvadavidhāryamāṇā lokāḥ sambhinnamaryādāḥ syuḥ ; ato lokānāmasambhedāya setubhūto'yaṁ parameśvaraḥ, yaḥ svayaṁ jyotirātmaiva evaṁvit sarvasya vaśī — ityādi brahmavidyāyāḥ phalametannirdiṣṭam । ‘kiñjyotirayaṁ puruṣaḥ’ (bṛ. u. 4 । 3 । 2) ityevamādiṣaṣṭhaprapāṭhakavihitāyāmetasyāṁ brahmavidyāyām evaṁphalāyām kāmyaikadeśavarjitaṁ kṛtsnaṁ karmakāṇḍaṁ tādarthyena viniyujyate ; tat kathamityucyate — tametam evaṁbhūtamaupaniṣadaṁ puruṣam , vedānuvacanena mantrabrāhmaṇādhyayanena nityasvādhyāyalakṣaṇena, vividiṣanti veditumicchanti ; ke ? brāhmaṇāḥ ; brāhmaṇagrahaṇamupalakṣaṇārtham ; aviśiṣṭo hi adhikāraḥ trayāṇāṁ varṇānām ; athavā karmakāṇḍena mantrabrāhmaṇena vedānuvacanena vividiṣanti ; kathaṁ vividiṣantītyucyate — yajñenetyādi ॥
ye punaḥ mantrabrāhmaṇalakṣaṇena vedānuvacanena prakāśyamānaṁ vividiṣanti — iti vyācakṣate, teṣām āraṇyakamātrameva vedānuvacanaṁ syāt ; na hi karmakāṇḍena para ātmā prakāśyate ; ‘taṁ tvaupaniṣadam’ (bṛ. u. 3 । 9 । 26) iti viśeṣaśruteḥ । vedānuvacaneneti ca aviśeṣitatvāt samastagrāhi idaṁ vacanam ; na ca tadekadeśotsargaḥ yuktaḥ । nanu tvatpakṣe'pi upaniṣadvarjamiti ekadeśatvaṁ syāt — na, ādyavyākhyāne avirodhāt asmatpakṣe naiṣa doṣo bhavati ; yadā vedānuvacanaśabdena nityaḥ svādhyāyo vidhīyate, tadā upaniṣadapi gṛhītaiveti, vedānuvacanaśabdārthaikadeśo na parityakto bhavati । yajñādisahapāṭhācca — yajñādīni karmāṇyeva anukramiṣyan vedānuvacanaśabdaṁ prayuṅkte ; tasmāt karmaiva vedānuvacanaśabdenocyata iti gamyate ; karma hi nityasvādhyāyaḥ ॥
kathaṁ punaḥ nityasvādhyāyādibhiḥ karmabhiḥ ātmānaṁ vividiṣanti ? naiva hi tāni ātmānaṁ prakāśayanti, yathā upaniṣadaḥ — naiṣa doṣaḥ, karmaṇāṁ viśuddhihetutvāt ; karmabhiḥ saṁskṛtā hi viśuddhātmānaḥ śaknuvanti ātmānamupaniṣatprakāśitam apratibandhena veditum ; tathā hyātharvaṇe — ‘viśuddhasattvastatastu taṁ paśyate niṣkalaṁ dhyāyamānaḥ’ (mu. u. 3 । 1 । 8) iti ; smṛtiśca ‘jñānamutpadyate puṁsāṁ kṣayātpāpasya karmaṇaḥ’ (mo. dha. 204 । 8) ityādiḥ । kathaṁ punaḥ nityāni karmāṇi saṁskārārthānītyavagamyate ? ‘sa ha vā ātmayājī yo vededaṁ me'nenāṅgaṁ saṁskriyata idaṁ me'nenāṅgamupadhīyate’ (śata. brā. 11 । 2 । 6 । 13) ityādiśruteḥ ; sarveṣu ca smṛtiśāstreṣu karmāṇi saṁskārārthānyeva ācakṣate ‘aṣṭācatvāriṁśatsaṁskārāḥ’ (gau. dha. 1 । 8 । 8 taḥ 22, 24, 25) ityādiṣu । gītāsu ca — ‘yajño dānaṁ tapaścaiva pāvanāni manīṣiṇām । ’ (bha. gī. 18 । 5) ‘sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ’ (bha. gī. 4 । 30) iti । yajñeneti — dravyayajñā jñānayajñāśca saṁskārārthāḥ ; saṁskṛtasya ca viśuddhasattvasya jñānotpattirapratibandhena bhaviṣyati ; ato yajñena vividiṣanti । dānena — dānamapi pāpakṣayahetutvāt dharmavṛddhihetutvācca । tapasā, tapa iti aviśeṣeṇa kṛcchracāndrāyaṇādiprāptau viśeṣaṇam — anāśakeneti ; kāmānaśanam anāśakam , na tu bhojananivṛttiḥ ; bhojananivṛttau mriyata eva, na ātmavedanam । vedānuvacanayajñadānatapaḥśabdena sarvameva nityaṁ karma upalakṣyate ; evaṁ kāmyavarjitaṁ nityaṁ karmajātaṁ sarvam ātmajñānotpattidvāreṇa mokṣasādhanatvaṁ pratipadyate ; evaṁ karmakāṇḍena asya ekavākyatāvagatiḥ । evaṁ yathoktena nyāyena etameva ātmānaṁ viditvā yathāprakāśitam , munirbhavati, mananānmuniḥ, yogī bhavatītyarthaḥ ; etameva viditvā munirbhavati, nānyam । nanu anyavedane'pi munitvaṁ syāt ; kathamavadhāryate — etameveti — bāḍham , anyavedane'pi munirbhavet ; kiṁ tu anyavedane na munireva syāt , kiṁ tarhi karmyapi bhavet saḥ ; etaṁ tu aupaniṣadaṁ puruṣaṁ viditvā, munireva syāt , na tu karmī ; ataḥ asādhāraṇaṁ munitvaṁ vivakṣitamasyeti avadhārayati — etameveti ; etasminhi vidite, kena kaṁ paśyedityevaṁ kriyāsambhavāt mananameva syāt । kiṁ ca etameva ātmānaṁ svaṁ lokam icchantaḥ prārthayantaḥ pravrājinaḥ pravrajanaśīlāḥ pravrajanti prakarṣeṇa vrajanti, sarvāṇi karmāṇi sannyasyantītyarthaḥ । ‘etameva lokamicchantaḥ’ ityavadhāraṇāt na bāhyalokatrayepsūnāṁ pārivrājye adhikāra iti gamyate ; na hi gaṅgādvāraṁ pratipitsuḥ kāśīdeśanivāsī pūrvābhimukhaḥ praiti । tasmāt bāhyalokatrayārthināṁ putrakarmāparabrahmavidyāḥ sādhanam , ‘putreṇāyaṁ loko jayyo nānyena karmaṇā’ (bṛ. u. 1 । 5 । 16) ityādiśruteḥ ; ataḥ tadarthibhiḥ putrādisādhanaṁ pratyākhyāya, na pārivrājyaṁ pratipattuṁ yuktam , atatsādhanatvātpārivrājyasya । tasmāt ‘etameva lokamicchantaḥ pravrajanti’ iti yuktamavadhāraṇam । ātmalokaprāptirhi avidyānivṛttau svātmanyavasthānameva । tasmāt ātmānaṁ cet lokamicchati yaḥ, tasya sarvakriyoparama eva ātmalokasādhanaṁ mukhyam antaraṅgam , yathā putrādireva bāhyalokatrayasya, putrādikarmaṇa ātmalokaṁ prati asādhanatvāt । asambhavena ca viruddhatvamavocāma । tasmāt ātmānaṁ lokamicchantaḥ pravrajantyeva, sarvakriyābhyo nivarterannevetyarthaḥ । yathā ca bāhyalokatrayārthinaḥ pratiniyatāni putrādīni sādhanāni vihitāni, evamātmalokārthinaḥ sarvaiṣaṇānivṛttiḥ pārivrājyaṁ brahmavido vidhīyata eva । kutaḥ punaḥ te ātmalokārthinaḥ pravrajantyevetyucyate ; tatra arthavādavākyarūpeṇa hetuṁ darśayati — etaddha sma vai tat । tadetat pārivrājye kāraṇamucyate — ha sma vai kila pūrve atikrāntakālīnā vidvāṁsaḥ ātmajñāḥ, prajāṁ karma aparabrahmavidyāṁ ca ; prajopalakṣitaṁ hi trayametat bāhyalokatrayasādhanaṁ nirdiśyate ‘prajām’ iti । prajāṁ kim ? na kāmayante, putrādilokatrayasādhanaṁ na anutiṣṭhantītyarthaḥ । nanu aparabrahmadarśanamanutiṣṭhantyeva, tadbalāddhi vyutthānam — na apavādāt ; ‘brahma taṁ parādādyo'nyatrātmano brahma veda’ (bṛ. u. 2 । 4 । 6) ‘sarvaṁ taṁ parādāt —’ iti aparabrahmadarśanamapi apavadatyeva, aparabrahmaṇo'pi sarvamadhyāntarbhāvāt ; ‘yatra nānyatpaśyati’ (chā. u. 7 । 24 । 1) iti ca ; pūrvāparabāhyāntaradarśanapratiṣedhācca apūrvamanaparamanantaramabāhyamiti ; ‘tatkena kaṁ paśyedvijānīyāt’ (bṛ. u. 2 । 4 । 14) iti ca ; tasmāt na ātmadarśanavyatirekeṇa anyat vyutthānakāraṇamapekṣate । kaḥ punaḥ teṣāmabhiprāya ityucyate — kiṁ prayojanaṁ phalaṁ sādhyaṁ kariṣyāmaḥ prajayā sādhanena ; prajā hi bāhyalokasādhanaṁ nirjñātā ; sa ca bāhyaloko nāsti asmākam ātmavyatiriktaḥ ; sarvaṁ hi asmākam ātmabhūtameva, sarvasya ca vayam ātmabhūtāḥ ; ātmā ca naḥ ātmatvādeva na kenacit sādhanena utpādyaḥ āpyaḥ vikāryaḥ saṁskāryo vā । yadapi ātmayājinaḥ saṁskārārthaṁ karmeti, tadapi kāryakaraṇātmadarśanaviṣayameva, idaṁ me anena aṅgaṁ saṁskriyate — iti aṅgāṅgitvādiśravaṇāt ; na hi vijñānaghanaikarasanairantaryadarśinaḥ aṅgāṅgisaṁskāropadhānadarśanaṁ sambhavati । tasmāt na kiñcit prajādisādhanaiḥ kariṣyāmaḥ ; aviduṣāṁ hi tat prajādisādhanaiḥ kartavyaṁ phalam ; na hi mṛgatṛṣṇikāyāmudakapānāya tadudakadarśī pravṛtta iti, tatra ūṣaramātramudakābhāvaṁ paśyato'pi pravṛttiryuktā ; evam asmākamapi paramārthātmalokadarśināṁ prajādisādhanasādhye mṛgatṛṣṇikādisame avidvaddarśanaviṣaye na pravṛttiryuktetyabhiprāyaḥ । tadetaducyate — yeṣām asmākaṁ paramārthadarśināṁ naḥ, ayamātmā aśanāyādivinirmuktaḥ sādhvasādhubhyāmavikāryaḥ ayaṁ lokaḥ phalamabhipretam ; na cāsya ātmanaḥ sādhyasādhanādisarvasaṁsāradharmavinirmuktasya sādhanaṁ kiñcit eṣitavyam ; sādhyasya hi sādhanānveṣaṇā kriyate ; asādhyasya sādhanānveṣaṇāyāṁ hi, jalabuddhyā sthala iva taraṇaṁ kṛtaṁ syāt , khe vā śākunapadānveṣaṇam । tasmāt etamātmānaṁ viditvā pravrajeyureva brāhmaṇāḥ, na karma ārabherannityarthaḥ, yasmāt pūrve brāhmaṇā evaṁ vidvāṁsaḥ prajāmakāmayamānāḥ । te evaṁ sādhyasādhanasaṁvyavahāraṁ nindantaḥ avidvadviṣayo'yamiti kṛtvā, kiṁ kṛtavanta ityucyate — te ha sma kila putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṁ carantītyādi vyākhyātam ॥
tasmāt ātmānaṁ lokamicchantaḥ pravrajanti pravrajeyuḥ — ityeṣa vidhiḥ arthavādena saṅgacchate ; na hi sārthavādasya asya lokastutyābhimukhyam upapadyate ; pravrajantītyasyārthavādarūpo hi ‘etaddha sma’ ityādiruttaro granthaḥ ; arthavādaścet , nārthavādāntaramapekṣeta ; apekṣate tu ‘etaddha sma’ ityādyarthavādaṁ ‘pravrajanti’ ityetat । yasmāt pūrve vidvāṁsaḥ prajādikarmabhyo nivṛttāḥ pravrajitavanta eva, tasmāt adhunātanā api pravrajanti pravrajeyuḥ — ityevaṁ sambadhyamānaṁ na lokastutyabhimukhaṁ bhavitumarhati ; vijñānasamānakartṛkatvopadeśādityādinā avocāma । vedānuvacanādisahapāṭhācca ; yathā ātmavedanasādhanatvena vihitānāṁ vedānuvacanādīnāṁ yathārthatvameva, nārthavādatvam , tathā taireva saha paṭhitasya pārivrājyasya ātmalokaprāptisādhanatvena arthavādatvamayuktam । phalavibhāgopadeśācca ; ‘etamevātmānaṁ lokaṁ viditvā’ iti anyasmāt bāhyāt lokāt ātmānaṁ phalāntaratvena pravibhajati, yathā — putreṇaivāyaṁ loko jayyaḥ nānyena karmaṇā, karmaṇā pitṛlokaḥ — iti । na ca pravrajantītyetat prāptavat lokastutiparam , pradhānavacca arthavādāpekṣam — sakṛcchrutaṁ syāt । tasmāt bhrāntireva eṣā — lokastutiparamiti । na ca anuṣṭheyena pārivrājyena stutirupapadyate ; yadi pārivrājyam anuṣṭheyamapi sat anyastutyarthaṁ syāt , darśapūrṇamāsādīnāmapi anuṣṭheyānāṁ stutyarthatā syāt । na ca anyatra kartavyatā etasmādviṣayāt nirjñātā, yata iha stutyartho bhavet । yadi punaḥ kvacidvidhiḥ parikalpyeta pārivrājyasya, sa ihaiva mukhyaḥ nānyatra sambhavati । yadapi anadhikṛtaviṣaye pārivrājyaṁ parikalpyate, tatra vṛkṣādyārohaṇādyapi pārivrājyavat kalpyeta, kartavyatvena anirjñātatvāviśeṣāt । tasmāt stutitvagandho'pi atra na śakyaḥ kalpayitum ॥
yadi ayamātmā loka iṣyate, kimarthaṁ tatprāptisādhanatvena karmāṇyeva na ārabheran , kiṁ pārivrājyena — ityatrocyate — asya ātmalokasya karmabhirasambandhāt ; yamātmānamicchantaḥ pravrajeyuḥ, sa ātmā sādhanatvena phalatvena ca utpādyatvādiprakārāṇāmanyatamatvenāpi karmabhiḥ na sambadhyate ; tasmāt — sa eṣa neti netyātmāgṛhyo na hi gṛhyate — ityādilakṣaṇaḥ ; yasmāt evaṁlakṣaṇa ātmā karmaphalasādhanāsambandhī sarvasaṁsāradharmavilakṣaṇaḥ aśanāyādyatītaḥ asthūlādidharmavān ajo'jaro'maro'mṛto'bhayaḥ saindhavaghanavadvijñānaikarasasvabhāvaḥ svayaṁ jyotiḥ eka evādvayaḥ apūrvo'naparo'nantaro'bāhyaḥ — ityetat āgamatastarkataśca sthāpitam , viśeṣataśceha janakayājñavalkyasaṁvāde asmin ; tasmāt evaṁlakṣaṇe ātmani vidite ātmatvena naiva karmārambha upapadyate । tasmādātmā nirviśeṣaḥ । na hi cakṣuṣmān pathi pravṛttaḥ ahani kūpe kaṇṭake vā patati ; kṛtsnasya ca karmaphalasya vidyāphale'ntarbhāvāt ; na ca ayatnaprāpye vastuni vidvān yatnamātiṣṭhati ; ‘atke cenmadhu vindeta kimarthaṁ parvataṁ vrajet । iṣṭasyārthasya samprāptau ko vidvānyatnamācaret’ ‘sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate —’ (bha. gī. 4 । 33) iti gītāsu । ihāpi ca etasyaiva paramānandasya brahmavitprāpyasya anyāni bhūtāni mātrāmupajīvantītyuktam । ato brahmavidāṁ na karmārambhaḥ ॥
yasmāt sarvaiṣaṇāvinivṛttaḥ sa eṣa neti netyātmānamātmatvenopagamya tadrūpeṇaiva vartate, tasmāt etam evaṁvidaṁ neti netyātmabhūtam , u ha eva ete vakṣyamāṇe na tarataḥ na prāpnutaḥ — iti yuktameveti vākyaśeṣaḥ । ke te ityucyate — ataḥ asmānnimittāt śarīradhāraṇādihetoḥ, pāpam apuṇyaṁ karma akaravaṁ kṛtavānasmi — kaṣṭaṁ khalu mama vṛttam , anena pāpena karmaṇā ahaṁ narakaṁ pratipatsye — iti yo'yaṁ paścāt pāpaṁ karma kṛtavataḥ — paritāpaḥ sa evaṁ neti netyātmabhūtaṁ na tarati ; tathā ataḥ kalyāṇaṁ phalaviṣayakāmānnimittāt yajñadānādilakṣaṇaṁ puṇyaṁ śobhanaṁ karma kṛtavānasmi, ato'ham asya phalaṁ sukhamupabhokṣye dehāntare — ityeṣo'pi harṣaḥ taṁ na tarati । ubhe u ha eva eṣaḥ brahmavit ete karmaṇī tarati puṇyapāpalakṣaṇe । evaṁ brahmavidaḥ sannyāsina ubhe api karmaṇī kṣīyete — pūrvajanmani kṛte ye te, iha janmani kṛte ye te ca ; apūrve ca na ārabhyete । kiṁ ca nainaṁ kṛtākṛte, kṛtaṁ nityānuṣṭhānam , akṛtaṁ tasyaiva akriyā, te api kṛtākṛte enaṁ na tapataḥ ; anātmajñaṁ hi, kṛtaṁ phaladānena, akṛtaṁ pratyavāyotpādanena, tapataḥ ; ayaṁ tu brahmavit ātmavidyāgninā sarvāṇi karmāṇi bhasmīkaroti, ‘yathaidhāṁsi samiddho'gniḥ’ (bha. gī. 4 । 37) ityādismṛteḥ ; śarīrārambhakayostu upabhogenaiva kṣayaḥ । ato brahmavit akarmasambandhī ॥
tadetadṛcābhyuktam । eṣa nityo mahimā brāhmaṇasya na vardhate karmaṇā no kanīyān । tasyaiva syātpadavittaṁ viditvā na lipyate karmaṇā pāpakeneti । tasmādevaṁvicchānto dānta uparatastitikṣuḥ samāhito bhūtvātmanyevātmānaṁ paśyati sarvamātmānaṁ paśyati nainaṁ pāpmā tarati sarvaṁ pāpmānaṁ tarati nainaṁ pāpmā tapati sarvaṁ pāpmānaṁ tapati vipāpo virajo'vicikitso brāhmaṇo bhavatyeṣa brahmalokaḥ samrāḍenaṁ prāpito'sīti hovāca yājñavalkyaḥ so'haṁ bhagavate videhāndadāmi māṁ cāpi saha dāsyāyeti ॥ 23 ॥
tadetadvastu brāhmaṇenoktam ṛcā mantreṇa abhyuktam prakāśitam । eṣaḥ neti netyādilakṣaṇaḥ nityo mahimā ; anye tu mahimānaḥ karmakṛtā ityanityāḥ ; ayaṁ tu tadvilakṣaṇo mahimā svābhāvikatvānnityaḥ brahmavidaḥ brāhmaṇasya tyaktasarvaiṣaṇasya । kuto'sya nityatvamiti hetumāha — karmaṇā na vardhate śubhalakṣaṇena kṛtena vṛddhilakṣaṇāṁ vikriyāṁ na prāpnoti ; aśubhena karmaṇā no kanīyān nāpyapakṣayalakṣaṇāṁ vikriyāṁ prāpnoti ; upacayāpacayahetubhūtā eva hi sarvā vikriyā iti etābhyāṁ pratiṣidhyante ; ataḥ avikriyātvāt nitya eṣa mahimā । tasmāt tasyaiva mahimnaḥ, syāt bhavet , padavit — padasya vettā, padyate gamyate jñāyata iti mahimnaḥ svarūpameva padam , tasya padasya veditā । kiṁ tatpadavedanena syādityucyate — taṁ viditvā mahimānam , na lipyate na sambadhyate karmaṇā pāpakena dharmādharmalakṣaṇena, ubhayamapi pāpakameva viduṣaḥ । yasmādevam akarmasambandhī eṣa brāhmaṇasya mahimā neti netyādilakṣaṇaḥ, tasmāt evaṁvit śāntaḥ bāhyendriyavyāpārata upaśāntaḥ, tathā dāntaḥ antaḥkaraṇatṛṣṇāto nivṛttaḥ, uparataḥ sarvaiṣaṇāvinirmuktaḥ sannyāsī, titikṣuḥ dvandvasahiṣṇuḥ, samāhitaḥ indriyāntaḥkaraṇacalanarūpādvyāvṛttyā aikāgryarūpeṇa samāhito bhūtvā ; tadetaduktaṁ purastāt ‘bālyaṁ ca pāṇḍityaṁ ca nirvidya’ (bṛ. u. 3 । 5 । 1) iti ; ātmanyeva sve kāryakaraṇasaṅghāte ātmānaṁ pratyakcetayitāraṁ paśyati । tatra kiṁ tāvanmātraṁ paricchinnam ? netyucyate — sarvaṁ samastam ātmānameva paśyati, nānyat ātmavyatiriktaṁ vālāgramātramapyastītyevaṁ paśyati ; mananāt munirbhavati jāgratsvapnasuṣuptākhyaṁ sthānatrayaṁ hitvā । evaṁ paśyantaṁ brāhmaṇaṁ nainaṁ pāpmā puṇyapāpalakṣaṇaḥ tarati, na prāpnoti ; ayaṁ tu brahmavit sarvaṁ pāpmānaṁ tarati ātmabhāvenaiva vyāpnoti atikrāmati । nainaṁ pāpmā kṛtākṛtalakṣaṇaḥ tapati iṣṭaphalapratyavāyotpādanābhyām ; sarvaṁ pāpmānam ayaṁ tapati brahmavit sarvātmadarśanavahninā bhasmīkaroti । sa eṣa evaṁvit vipāpaḥ vigatadharmādharmaḥ, virajaḥ vigatarajaḥ, rajaḥ kāmaḥ, vigatakāmaḥ, avicikitsaḥ chinnasaṁśayaḥ, ahamasmi sarvātmā paraṁ brahmeti niścitamatiḥ brāhmaṇo bhavati — ayaṁ tu evaṁbhūtaḥ etasyāmavasthāyāṁ mukhyo brāhmaṇaḥ, prāgetasmāt brahmasvarūpāvasthānāt gauṇamasya brāhmaṇyam । eṣa brahmalokaḥ — brahmaiva loko brahmalokaḥ mukhyo nirupacaritaḥ sarvātmabhāvalakṣaṇaḥ, he samrāṭ । enaṁ brahmalokaṁ pariprāpito'si abhayaṁ neti netyādilakṣaṇam — iti hovāca yājñavalkyaḥ । evaṁ brahmabhūto janakaḥ yājñavalkyena brahmabhāvamāpāditaḥ pratyāha — so'haṁ tvayā brahmabhāvamāpāditaḥ san bhagavate tubhyam videhān deśān mama rājyaṁ samastaṁ dadāmi, māṁ ca saha videhaiḥ dāsyāya dāsakarmaṇe — dadāmīti ca - śabdātsambadhyate । parisamāpitā brahmavidyā saha sannyāsena sāṅgā setikartavyatākā ; parisamāptaḥ paramapuruṣārthaḥ ; etāvat puruṣeṇa kartavyam , eṣa niṣṭhā, eṣā parā gatiḥ, etanniḥśreyasam , etatprāpya kṛtakṛtyo brāhmaṇo bhavati, etat sarvavedānuśāsanamiti ॥
sa vā eṣa mahānaja ātmānnādo vasudāno vindate vasu ya evaṁ veda ॥ 24 ॥
yo'yaṁ janakayājñavalkyākhyāyikāyāṁ vyākhyāta ātmā sa vai eṣaḥ mahān ajaḥ ātmā annādaḥ sarvabhūtasthaḥ sarvānnānāmattā, vasudānaḥ — vasu dhanaṁ sarvaprāṇikarmaphalam — tasya dātā, prāṇināṁ yathākarma phalena yojayitetyarthaḥ ; tametat ajamannādaṁ vasudānamātmānam annādavasudānaguṇābhyāṁ yuktam yo veda, saḥ sarvabhūteṣvātmabhūtaḥ annamatti, vindate ca vasu sarvaṁ karmaphalajātaṁ labhate sarvātmatvādeva, ya evaṁ yathoktaṁ veda । athavā dṛṣṭaphalārthibhirapi evaṁguṇa upāsyaḥ ; tena annādaḥ vasośca labdhā, dṛṣṭenaiva phalena annāttṛtvena gośvādinā ca asya yogo bhavatītyarthaḥ ॥
sa vā eṣa mahānaja ātmājaro'maro'mṛto'bhayo brahmābhayaṁ vai brahmābhayaṁ hi vai brahma bhavati ya evaṁ veda ॥ 25 ॥
idānīṁ samastasyaiva āraṇyakasya yo'rtha uktaḥ, sa samuccitya asyāṁ kaṇḍikāyāṁ nirdiśyate, etāvānsamastāraṇyakārtha iti । sa vā eṣa mahānaja ātmā ajaraḥ na jīryata iti, na vipariṇamata ityarthaḥ ; amaraḥ — yasmācca ajaraḥ, tasmāt amaraḥ, na mriyata ityamaraḥ ; yo hi jāyate jīryate ca, sa vinaśyati mriyate vā ; ayaṁ tu ajatvāt ajaratvācca avināśī yataḥ, ata eva amṛtaḥ । yasmāt janiprabhṛtibhiḥ tribhirbhāvavikāraiḥ varjitaḥ, tasmāt itarairapi bhāvavikāraistribhiḥ tatkṛtaiśca kāmakarmamohādibhirmṛtyurūpairvarjita ityetat । abhayaḥ ata eva ; yasmācca evaṁ pūrvoktaviśeṣaṇaḥ, tasmādbhayavarjitaḥ ; bhayaṁ ca hi nāma avidyākāryam ; tatkāryapratiṣedhena bhāvavikārapratiṣedhena ca avidyāyāḥ pratiṣedhaḥ siddho veditavyaḥ । abhaya ātmā evaṁguṇaviśiṣṭaḥ kimasau ? brahma parivṛḍhaṁ niratiśayaṁ mahadityarthaḥ । abhayaṁ vai brahma ; prasiddhametat loke — abhayaṁ brahmeti । tasmādyuktam evaṁguṇaviśiṣṭa ātmā brahmeti । ya evaṁ yathoktamātmānamabhayaṁ brahma veda, saḥ abhayaṁ hi vai brahma bhavati । eṣa sarvasyā upaniṣadaḥ saṅkṣipto'rtha uktaḥ । etasyaivārthasya samyakprabodhāya utpattisthitipralayādikalpanā kriyākārakaphalādhyāropaṇā ca ātmani kṛtā ; tadapohena ca neti netītyadhyāropitaviśeṣāpanayadvāreṇa punaḥ tattvamāveditam । yathā ekaprabhṛtyāparārdhasaṅkhyāsvarūpaparijñānāya rekhādhyāropaṇaṁ kṛtvā — ekeyaṁ rekhā, daśeyam , śateyam , sahasreyam — iti grāhayati, avagamayati saṅkhyāsvarūpaṁ kevalam , na tu saṅkhyāyā rekhātmatvameva ; yathā ca akārādīnyakṣarāṇi vijigrāhayiṣuḥ patramaṣīrekhādisaṁyogopāyamāsthāya varṇānāṁ satattvamāvedayati, na patramaṣyādyātmatāmakṣarāṇāṁ grāhayati — tathā ceha utpattyādyanekopāyamāsthāya ekaṁ brahmatattvamāveditam , punaḥ tatkalpitopāyajanitaviśeṣapariśodhanārthaṁ neti netīti tattvopasaṁhāraḥ kṛtaḥ । tadupasaṁhṛtaṁ punaḥ pariśuddhaṁ kevalameva saphalaṁ jñānam ante'syāṁ kaṇḍikāyāmiti ॥
iti caturthādhyāyasya caturthaṁ brāhmaṇam ॥
āgamapradhānena madhukāṇḍena brahmatattvaṁ nirdhāritam । punaḥ tasyaiva upapattipradhānena yājñavalkīyena kāṇḍena pakṣapratipakṣaparigrahaṁ kṛtvā vigṛhyavādena vicāritam । śiṣyācāryasambandhena ca ṣaṣṭhe praśnaprativacananyāyena savistaraṁ vicāryopasaṁhṛtam । athedānīṁ nigamanasthānīyaṁ maitreyībrāhmaṇamārabhyate ; ayaṁ ca nyāyaḥ vākyakovidaiḥ parigṛhītaḥ — ‘hetvapadeśātpratijñāyāḥ punarvacanaṁ nigamanam’ (nyā. sū. 1 । 1 । 39) iti । athavā āgamapradhānena madhukāṇḍena yat amṛtatvasādhanaṁ sasannyāsamātmajñānamabhihitam , tadeva tarkeṇāpi amṛtatvasādhanaṁ sasannyāsamātmajñānamadhigamyate ; tarkapradhānaṁ hi yājñavalkīyaṁ kāṇḍam ; tasmāt śāstratarkābhyāṁ niścitametat — yadetat ātmajñānaṁ sasannyāsam amṛtatvasādhanamiti ; tasmāt śāstraśraddhāvadbhiḥ amṛtatvapratipitsubhiḥ etat pratipattavyamiti ; āgamopapattibhyāṁ hi niścito'rthaḥ śraddheyo bhavati avyabhicārāditi । akṣarāṇāṁ tu caturthe yathā vyākhyāto'rthaḥ, tathā pratipattavyo'trāpi ; yānyakṣarāṇi avyākhyātāni tāni vyākhyāsyāmaḥ ॥
atha ha yājñavalkyasya dve bhārye babhūvaturmaitreyī ca kātyāyanī ca tayorha maitreyī brahmavādinī babhūva strīprajñaiva tarhi kātyāyanyatha ha yājñavalkyo'nyadvṛttamupākariṣyan ॥ 1 ॥
atheti hetūpadeśānantaryapradarśanārthaḥ । hetupradhānāni hi vākyāni atītāni । tadanantaram āgamapradhānena pratijñāto'rthaḥ nigamyate maitreyībrāhmaṇena । ha - śabdaḥ vṛttāvadyotakaḥ । yājñavalkyasya ṛṣeḥ kila dve bhārye patnyau babhūvatuḥ āstām — maitreyī ca nāmata ekā, aparā kātyāyanī nāmataḥ । tayorbhāryayoḥ maitreyī ha kila brahmavādinī brahmavadanaśīlā babhūva āsīt ; strīprajñā - striyāṁ yā ucitā sā strīprajñā — saiva yasyāḥ prajñā gṛhaprayojanānveṣaṇālakṣaṇā, sā strīprajñaiva tarhi tasminkāle āsīt kātyāyanī । atha evaṁ sati ha kila yājñavalkyaḥ anyat pūrvasmādgārhasthyalakṣaṇādvṛttāt pārivrājyalakṣaṇaṁ vṛttam upākariṣyan upācikīrṣuḥ san ॥
maitreyīti hovāca yājñavalkyaḥ pravrajiṣyanvā are'hamasmātsthānādasmi hanta te'nayā kātyāyanyāntaṁ karavāṇīti ॥ 2 ॥
he maitreyīti jyeṣṭhāṁ bhāryāmāmantrayāmāsa ; āmantrya covāca ha — pravrajiṣyan pārivrājyaṁ kariṣyan vai are maitreyi asmāt sthānāt gārhasthyāt aham asmi bhavāmi । maitreyi anujānīhi mām ; hanta icchasi yadi, te anayā kātyāyanyā antam karavāṇi — ityādi vyākhyātam ॥
sā hovāca maitreyī yannu ma iyaṁ bhagoḥ sarvā pṛthivī vittena pūrṇā syātsyāṁ nvahaṁ tenāmṛtāho3 neti neti hovāca yājñavalkyo yathaivopakaraṇavatāṁ jīvitaṁ tathaiva te jīvitaṁ syādamṛtatvasya tu nāśāsti vitteneti ॥ 3 ॥
sā hovāca maitreyī yenāhaṁ nāmṛtā syāṁ kimahaṁ tena kuryāṁ yadeva bhagavānveda tadeva me brūhīti ॥ 4 ॥
sā evamuktā uvāca maitreyī — sarveyaṁ pṛthivī vittena pūrṇā syāt , nu kim syām , kimahaṁ vittasādhyena karmaṇā amṛtā, āho na syāmiti । neti hovāca yājñavalkya ityādi samānamanyat ॥
sa hovāca yājñavalkyaḥ priyā vai khalu no bhavatī satī priyamavṛdhaddhanta tarhi bhavatyetadvyākhyāsyāmi te vyācakṣāṇasya tu me nididhyāsasveti ॥ 5 ॥
saḥ ha uvāca — priyaiva pūrvaṁ khalu naḥ asmabhyam bhavatī, bhavantī satī, priyameva avṛdhat vardhitavatī nirdhāritavatī asi ; ataḥ tuṣṭo'ham ; hanta icchasi cet amṛtatvasādhanaṁ jñātum , he bhavati, te tubhyaṁ tat amṛtvasādhanaṁ vyākhyāsyāmi ॥
sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavatyātmanastu kāmāya patiḥ priyo bhavati । na vā are jāyāyai kāmāya jāyā priyā bhavatyātmanastu kāmāya jāyā priyā bhavati । na vā are putrāṇāṁ kāmāya putrāḥ priyā bhavantyātmanastu kāmāya putrāḥ priyā bhavanti । na vā are vittasya kāmāya vittaṁ priyaṁ bhavatyātmanastu kāmāya vittaṁ priyaṁ bhavati । na vā are paśūnāṁ kāmāya paśavaḥ priyā bhavantyātmanastu kāmāya paśavaḥ priyā bhavanti । na vā are brahmaṇaḥ kāmāya brahma priyaṁ bhavatyātmanastu kāmāya brahma priyaṁ bhavati । na vā are kṣattrasya kāmāya kṣattraṁ priyaṁ bhavatyātmanastu kāmāya kṣattraṁ priyaṁ bhavati । na vā are lokānāṁ kāmāya lokāḥ priyā bhavantyātmanastu kāmāya lokāḥ priyā bhavanti । na vā are devānāṁ kāmāya devāḥ priyā bhavantyātmanastu kāmāya devāḥ priyā bhavanti । na vā are vedānāṁ kāmāya vedāḥ priyā bhavantyātmanastu kāmāya vedāḥ priyā bhavanti । na vā are bhūtānāṁ kāmāya bhūtāni priyāṇi bhavantyātmanastu kāmāya bhūtāni priyāṇi bhavanti । na vā are sarvasya kāmāya sarvaṁ priyaṁ bhavatyātmanastu kāmāya sarvaṁ priyaṁ bhavati । ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmani khalvare dṛṣṭe śrute mate vijñāta idaṁ sarvaṁ viditam ॥ 6 ॥
ātmani khalu are maitreyi dṛṣṭe ; kathaṁ dṛṣṭa ātmanīti, ucyate — pūrvam ācāryāgamābhyāṁ śrute, punaḥ tarkeṇopapattyā mate vicārite, śravaṇaṁ tu āgamamātreṇa, mate upapattyā, paścāt vijñāte — evametat nānyatheti nirdhārite ; kiṁ bhavatītyucyate — idaṁ viditaṁ bhavati ; idaṁ sarvamiti yat ātmano'nyat , ātmavyatirekeṇābhāvāt ॥
brahma taṁ parādādyo'nyatrātmano brahma veda kṣattraṁ taṁ parādādyo'nyatrātmanaḥ kṣattraṁ veda lokāstaṁ parāduryo'nyatrātmano lokānveda devāstaṁ parāduryo'nyatrātmano devānveda vedāstaṁ parāduryo'nyatrātmano vedānveda bhūtāni taṁ parāduryo'nyatrātmano bhūtāni veda sarvaṁ taṁ parādādyo'nyatrātmanaḥ sarvaṁ vededaṁ brahmedaṁ kṣattramime lokā ime devā ime vedā imāni bhūtānīdaṁ sarvaṁ yadayamātmā ॥ 7 ॥
sa yathā dundubherhanyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ ॥ 8 ॥
sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ ॥ 9 ॥
sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyādgrahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ ॥ 10 ॥
tam ayathārthadarśinaṁ parādāt parākuryāt , kaivalyāsambandhinaṁ kuryāt — ayamanātmasvarūpeṇa māṁ paśyatītyaparādhāditi bhāvaḥ ॥
sa yathārdraidhāgnerabhyāhitasya pṛthagdhūmā viniścarantyevaṁ vā are'sya mahato bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṁ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānānīṣṭaṁ hutamāśitaṁ pāyitamayaṁ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtānyasyaivaitāni sarvāṇi niśvasitāni ॥ 11 ॥
sa yathā sarvāsāmapāṁ samudra ekāyanamevaṁ sarveṣāṁ sparśānāṁ tvagekāyanamevaṁ sarveṣāṁ gandhānāṁ nāsike ekāyanamevaṁ sarveṣāṁ rasānāṁ jihvaikāyanamevaṁ sarveṣāṁ rūpāṇāṁ cakṣurekāyanamevaṁ sarveṣāṁ śabdānāṁ śrotramekāyanamevaṁ sarveṣāṁ saṅkalpānāṁ mana ekāyanamevaṁ sarvāsāṁ vidyānāṁ hṛdayamekāyanamevaṁ sarveṣāṁ karmaṇā hastāvekāyanamevaṁ sarveṣāmānandānāmupastha ekāyanamevaṁ sarveṣāṁ visargāṇāṁ pāyurekāyanamevaṁ sarveṣāmadhvanāṁ pādāvekāyanamevaṁ sarveṣāṁ vedānāṁ vāgekāyanam ॥ 12 ॥
caturthe śabdaniśvāsenaiva lokādyarthaniśvāsaḥ sāmarthyāt ukto bhavatīti pṛthak noktaḥ । iha tu sarvaśāstrārthopasaṁhāra iti kṛtvā arthaprāpto'pyarthaḥ spaṣṭīkartavya iti pṛthagucyate ॥
sa yathā saindhavaghano'nantaro'bāhyaḥ kṛtsno rasaghana evaivaṁ vā are'yamātmānantaro'bāhyaḥ kṛtsnaḥ prajñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṁjñāstītyare bravīmīti hovāca yājñavalkyaḥ ॥ 13 ॥
sarvakāryapralaye vidyānimitte, saindhavaghanavat anantaraḥ abāhyaḥ kṛtsnaḥ prajñānaghana eka ātmā avatiṣṭhate ; pūrvaṁ tu bhūtamātrāsaṁsargaviśeṣāt labdhaviśeṣavijñānaḥ san ; tasmin pravilāpite vidyayā viśeṣavijñāne tannimitte ca bhūtasaṁsarge na pretya saṁjñā asti — ityevaṁ yājñavalkyenoktā ॥
sā hovāca maitreyyatraiva mā bhagavānmohāntamāpīpipanna vā ahamimaṁ vijānāmīti sa hovāca na vā are'haṁ mohaṁ bravīmyavināśī vā are'yamātmānucchittidharmā ॥ 14 ॥
sā hovāca — atraiva mā bhagavān etasminneva vastuni prajñānaghana eva, na pretya saṁjñāstīti, mohāntaṁ mohamadhyam , āpīpipat āpīpadat avagamitavānasi, sammohitavānasītyarthaḥ ; ataḥ na vā aham imamātmānam uktalakṣaṇaṁ vijānāmi vivekata iti । sa hovāca — nāhaṁ mohaṁ bravīmi, avināśī vā are'yamātmā yataḥ ; vinanaṁ śīlamasyeti vināśī, na vināśī avināśī, vināśaśabdena vikriyā, avināśīti avikriya ātmetyarthaḥ ; are maitreyi, ayamātmā prakṛtaḥ anucchittadharmā ; ucchittirucchedaḥ, ucchedaḥ antaḥ vināśaḥ, ucchittiḥ dharmaḥ asya iti ucchittidharmā, na ucchittidharmā anucchittidharmā, nāpi vikriyālakṣaṇaḥ, nāpyucchedalakṣaṇaḥ vināśaḥ asya vidyata ityarthaḥ ॥
yatra hi dvaitamiva bhavati taditara itaraṁ paśyati taditara itaraṁ jighrati taditara itaraṁ rasayate taditara itaramabhivadati taditara itaraṁ śṛṇoti taditara itaraṁ manute taditara itaraṁ spṛśati taditara itaraṁ vijānāti yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyettatkena kaṁ jighrettatkena kaṁ rasayettatkena kamabhivadettatkena kaṁ śṛṇuyāttatkena kaṁ manvīta tatkena kaṁ spṛśettatkena kaṁ vijānīyādyenedaṁ sarvaṁ vijānāti taṁ kena vijānīyātsa eṣa neti netyātmāgṛhyo na gṛhyate'śīryo na hi śīryate'saṅgo na hi sajyate'sito na vyathate na riṣyati vijñātāramare kena vijānīyādityuktānuśāsanāsi maitreyyetāvadare khalvamṛtatvamiti hoktvā yājñavalkyo vijahāra ॥ 15 ॥
caturṣvapi prapāṭhakeṣu eka ātmā tulyo nirdhāritaḥ paraṁ brahma ; upāyaviśeṣastu tasyādhigame anyaścānyaśca ; upeyastu sa eva ātmā, yaḥ caturthe — ‘athāta ādeśo neti neti’ (bṛ. u. 2 । 3 । 6) iti nirdiṣṭaḥ ; sa eva pañcame prāṇapaṇopanyāsena śākalyayājñavalkyasaṁvāde nirdhāritaḥ, punaḥ pañcamasamāptau, punarjanakayājñavalkyasaṁvāde, punaḥ iha upaniṣatsamāptau । caturṇāmapi prapāṭhakānām etadātmaniṣṭhatā, nānyo'ntarāle kaścidapi vivakṣito'rthaḥ — ityetatpradarśanāya ante upasaṁhāraḥ — sa eṣa neti netyādiḥ । yasmāt prakāraśatenāpi nirūpyamāṇe tattve, neti netyātmaiva niṣṭhā, na anyā upalabhyate tarkeṇa vā āgamena vā ; tasmāt etadevāmṛtatvasādhanam , yadetat neti netyātmaparijñānaṁ sarvasannyāsaśca ityetamarthamupasañjihīrṣannāha — etāvat etāvanmātram yadetat neti netyadvaitātmadarśanam ; idaṁ ca anyasahakārikāraṇanirapekṣameva are maitreyi amṛtatvasādhanam । yatpṛṣṭavatyasi — yadeva bhagavānveda tadeva me brūhyamṛtatvasādhanamiti, tat etāvadeveti vijñeyaṁ tvayā — iti ha evaṁ kila amṛtatvasādhanamātmajñānaṁ priyāyai bhāryāyai uktvā yājñavalkyaḥ — kiṁ kṛtavān ? yatpūrvaṁ pratijñātam ‘pravrajiṣyannasmi’ (bṛ. u. 4 । 5 । 2) iti, taccakāra, vijahāra pravrajitavānityarthaḥ । parisamāptā brahmavidyā sannyāsaparyavasānā । etāvān upadeśaḥ, etat vedānuśāsanam , eṣā paramaniṣṭhā, eṣa puruṣārthakartavyatānta iti ॥
idānīṁ vicāryate śāstrārthavivekapratipattaye । yata ākulāni hi vākyāni dṛśyante — ‘yāvajjīvamagnihotraṁ juhuyāt’ ( ? ) ‘yāvajjīvaṁ darśapūrṇamāsābhyāṁ yajeta’ ( ? ) ‘kurvanneveha karmāṇi jijīviṣecchataṁ samāḥ’ (ī. u. 2) ‘etadvai jarāmaryaṁ satraṁ yadagnihotram’ (śata. brā. 12 । 4 । 1 । 1) ityādīni aikāśramyajñāpakāni ; anyāni ca āśramāntarapratipādakāni vākyāni ‘viditvā vyutthāya pravrajanti’ (bṛ. u. 3 । 5 । 1) ‘brahmacaryaṁ samāpya gṛhī bhavedgṛhādvanī bhūtvā pravrajet yadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā’ (jā. u. 4) iti, ‘dvāveva panthānāvanuniṣkrāntatarau bhavataḥ, kriyāpathaścaiva purastātsannyāsaśca, tayoḥ sannyāsa evātirecayati’ ( ? ) iti, ‘na karmaṇā na prajayā dhanena tyāgenaike'mṛtatvamānaśuḥ’ (tai. nā. 10 । 5) ityādīni । tathā smṛtayaśca — ‘brahmacaryavānpravrajati’ (ā. dha. 2 । 21 । 8 । 10) ‘aviśīrṇabrahmacaryo yamicchettamāvaset’ (va. 8 । 2 ? ) ‘tasyāśramavikalpameke bruvate’ (gau. dha. 3 । 1) ; tathā ‘vedānadhītya brahmacaryeṇa putrapautrānicchetpāvanārthaṁ pitṝṇām । agnīnādhāya vidhivacceṣṭayajño vanaṁ praviśyātha munirbubhūṣet’ (mo. dha. 175 । 6) । ‘prājāpatyāṁ nirūpyeṣṭiṁ sarvavedasadakṣiṇām । ātmanyagnīnsamāropya brāhmaṇaḥ pravrajedgṛhāt’ (manu. 6 । 38) ityādyāḥ । evaṁ vyutthānavikalpakramayatheṣṭāśramapratipattipratipādakāni hi śrutismṛtivākyāni śataśa upalabhyanta itaretaraviruddhāni । ācāraśca tadvidām । vipratipattiśca śāstrārthapratipattṝṇāṁ bahuvidāmapi । ato na śakyate śāstrārtho mandabuddhibhirvivekena pratipattum । pariniṣṭhitaśāstranyāyabuddhibhireva hi eṣāṁ vākyānāṁ viṣayavibhāgaḥ śakyate avadhārayitum । tasmāt eṣāṁ viṣayavibhāgajñāpanāya yathābuddhisāmarthyaṁ vicārayiṣyāmaḥ ॥
yāvajjīvaśrutyādivākyānāmanyārthāsambhavāt kriyāvasāna eva vedārthaḥ ; ‘taṁ yajñapātrairdahanti’ ( ? ) ityantyakarmaśravaṇāt ; jarāmaryaśravaṇācca ; liṅgācca ‘bhasmāntaṁ śarīram’ (ī. u. 17) iti ; na hi pārivrājyapakṣe bhasmāntatā śarīrasya syāt । smṛtiśca — ‘niṣekādiśmaśānānto mantrairyasyodito vidhiḥ । tasya śāstre'dhikāro'smiṁjñeyo nānyasya kasyacit’ (manu. 2 । 16) iti ; sa mantrakaṁ hi yatkarma vedena iha vidhīyate, tasya śmaśānāntatāṁ darśayati smṛtiḥ ; adhikārābhāvapradarśanācca — atyantameva śrutyadhikārābhāvaḥ akarmiṇo gamyate । agnyudvāsanāpavādācca, ‘vīrahā vā eṣa devānāṁ yo'gnimudvāsayate’ (tai. saṁ. 1 । 5 । 2 । 1) iti । nanu vyutthānādividhānāt vaikalpikaṁ kriyāvasānatvaṁ vedārthasya — na, anyārthatvāt vyutthānādiśrutīnām ; ‘yāvajjīvamagnihotraṁ juhoti’ ( ? ) ‘yāvajjīvaṁ darśapūrṇamāsābhyāṁ yajeta’ ( ? ) ityevamādīnāṁ śrutīnāṁ jīvanamātranimittatvāt yadā na śakyate anyārthatā kalpayitum , tadā vyutthānādivākyānāṁ karmānadhikṛtaviṣayatvasambhavāt ; ‘kurvanneveha karmāṇi jijīviṣecchataṁ samāḥ’ (ī. u. 2) iti ca mantravarṇāt , jarayā vā hyevāsmānmucyate mṛtyunā vā — iti ca jarāmṛtyubhyāmanyatra karmaviyogacchidrāsambhavāt karmiṇāṁ śmaśānāntatvaṁ na vaikalpikam ; kāṇakubjādayo'pi karmaṇyanadhikṛtā anugrāhyā eva śrutyeti vyutthānādyāśramāntaravidhānaṁ nānupapannam । pārivrājyakramavidhānasya anavakāśatvamiti cet , na, viśvajitsarvamedhayoḥ yāvajjīvavidhyapavādatvāt ; yāvajjīvāgnihotrādividheḥ viśvajitsarvamedhayoreva apavādaḥ, tatra ca kramapratipattisambhavaḥ — ‘brahmacaryaṁ samāpya gṛhī bhavedgṛhādvanī bhūtvā pravrajet’ (jā. u. 4) iti । virodhānupapatteḥ ; na hi evaṁviṣayatve pārivrājyakramavidhānavākyasya, kaścidvirodhaḥ kramapratipatteḥ ; anyaviṣayaparikalpanāyāṁ tu yāvajjīvavidhānaśrutiḥ svaviṣayātsaṅkocitā syāt ; kramapratipattestu viśvajitsarvamedhaviṣayatvāt na kaścidbādhaḥ ॥
na, ātmajñānasya amṛtatvahetutvābhyupagamāt । yattāvat ‘ātmetyevopāsīta’ (bṛ. u. 1 । 4 । 7) ityārabhya sa eṣa neti netyetadantena granthena yadupasaṁhṛtam ātmajñānam , tat amṛtatvasādhanamityabhyupagataṁ bhavatā ; tatra etāvadevāmṛtatvasādhanam anyanirapekṣamityetat na mṛṣyate । tatra bhavantaṁ pṛcchāmi, kimarthamātmajñānaṁ marṣayati bhavāniti । śṛṇu tatra kāraṇam — yathā svargakāmasya svargaprāptyupāyamajānataḥ agnihotrādi svargaprāptisādhanaṁ jñāpayati, tathā ihāpyamṛtatvapratipitsoḥ amṛtatvaprāptyupāyamajānataḥ ‘yadeva bhagavānveda tadeva me brūhi’ (bṛ. u. 4 । 5 । 4) ityevamākāṅkṣitam amṛtatvasādhanam ‘etāvadare’ (bṛ. u. 4 । 5 । 15) ityevamādau vedena jñāpyata iti । evaṁ tarhi, yathā jñāpitamagnihotrādi svargasādhanamabhyupagamyate, tathā ihāpi ātmajñānam — yathā jñāpyate tathābhūtameva amṛtatvasādhanamātmajñānamabhyupagantuṁ yuktam ; tulyaprāmāṇyādubhayatra । yadyevaṁ kiṁ syāt ? sarvakarmahetūpamardakatvādātmajñānasya vidyodbhave karmanivṛttiḥ syāt ; dārāgnisambaddhānāṁ tāvat agnihotrādikarmaṇāṁ bhedabuddhiviṣayasampradānakārakasādhyatvam ; anyabuddhiparicchedyāṁ hi anyādidevatāṁ sampradānakārakabhūtāmantareṇa, na hi tatkarma nirvartyate ; yayā hi sampradānakārakabuddhyā sampradānakārakaṁ karmasādhanatvenopadiśyate, sā iha vidyayā nivartyate — ‘anyo'sāvanyo'hamasmīti na sa veda’ (bṛ. u. 1 । 4 । 10) ‘devāstaṁ parāduryo'nyatrātmano devānveda’ (bṛ. u. 4 । 5 । 12) ‘mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) ‘ekadhaivānudraṣṭavyaṁ sarvamātmānaṁ paśyati’ (bṛ. u. 4 । 4 । 20) ityādiśrutibhyaḥ । na ca deśakālanimittādyapekṣatvam , vyavasthitātmavastuviṣayatvāt ātmajñānasya । kriyāyāstu puruṣatantratvāt syāt deśakālanimittādyapekṣatvam ; jñānaṁ tu vastutantratvāt na deśakālanimittādi apekṣate ; yathā agniḥ uṣṇaḥ, ākāśaḥ amūrtaḥ — iti, tathā ātmavijñānamapi । nanu evaṁ sati pramāṇabhūtasya karmavidheḥ nirodhaḥ syāt ; na ca tulyapramāṇayoḥ itaretaranirodho yuktaḥ — na, svābhāvikabhedabuddhimātranirodhakatvāt ; na hi vidhyantaranirodhakam ātmajñānam , svābhāvikabhedabuddhimātraṁ niruṇaddhi । tathāpi hetvapahārāt karmānupapatteḥ vidhinirodha eva syāditi cet — na, kāmapratiṣedhāt kāmyapravṛttinirodhavat adoṣāt ; yathā ‘svargakāmo yajeta’ (bṛ. u. 4 । 4 । 23) iti svargasādhane yāge pravṛttasya kāmapratiṣedhavidheḥ kāme vihate kāmyayāgānuṣṭhānapravṛttiḥ nirudhyate ; na ca etāvatā kāmyavidhirniruddho bhavati । kāmapratiṣedhavidhinā kāmyavidheḥ anarthakatvajñānāt pravṛttyanupapatteḥ niruddha eva syāditi cet — bhavatu evaṁ karmavidhinirodho'pi । yathā kāmapratiṣedhe kāmyavidheḥ, evaṁ prāmāṇyānupapattiriti cet — ananuṣṭheyatve anuṣṭhāturabhāvāt anuṣṭhānavidhyānarthakyāt aprāmāṇyameva karmavidhīnāmiti cet — na, prāgātmajñānāt pravṛttyupapatteḥ ; svābhāvikasya kriyākārakaphalabhedavijñānasya prāgātmajñānāt karmahetutvamupapadyata eva ; yathā kāmaviṣaye doṣavijñānotpatteḥ prāk kāmyakarmapravṛttihetutvaṁ syādeva svargādīcchāyāḥ svābhāvikyāḥ, tadvat । tathā sati anarthārtho veda iti cet — na, arthānarthayoḥ abhiprāyatantratvāt ; mokṣamekaṁ varjayitvā anyasyāvidyāviṣayatvāt ; puruṣābhiprāyatantrau hi arthānarthau, maraṇādikāmyeṣṭidarśanāt । tasmāt yāvadātmajñānavidherābhimukhyam , tāvadeva karmavidhayaḥ ; tasmāt na ātmajñānasahabhāvitvaṁ karmaṇāmityataḥ siddham ātmajñānameva amṛtatvasādhanam ‘etāvadare khalvamṛtatvam’ (bṛ. u. 4 । 5 । 15) iti, karmanirapekṣatvāt jñānasya । ato viduṣastāvat pārivrājyaṁ siddham , sampradānādikarmakārakajātyādiśūnyāvikriyabrahmātmadṛḍhapratipattimātreṇa vacanamantareṇāpi uktanyāyataḥ । tathā ca vyākhyātametat — ‘yeṣāṁ no'yamātmā'yaṁ lokaḥ’ (bṛ. u. 4 । 4 । 22) iti hetuvacanena, pūrvevidvāṁsaḥ prajāmakāmayamānā vyuttiṣṭhantīti — pārivrājyam viduṣām ātmalokāvabodhādeva । tathā ca vividiṣorapi siddhaṁ pārivrājyam , ‘etamevātmānaṁ lokamicchantaḥ pravrajanti’ (bṛ. u. 4 । 4 । 22) iti vacanāt ; karmaṇāṁ ca avidvadviṣayatvamavocāma ; avidyāviṣaye ca utpattyādivikārasaṁskārārthāni karmāṇītyataḥ — ātmasaṁskāradvāreṇa ātmajñānasādhanatvamapi karmaṇāmavocāma — yajñādibhirvividiṣantīti । atha evaṁ sati avidvadviṣayāṇām āśramakarmaṇāṁ balābalavicāraṇāyām , ātmajñānotpādanaṁ prati yamapradhānānām amānitvādīnām mānasānāṁ ca dhyānajñānavairāgyādīnām sannipatyopakārakatvam ; hiṁsārāgadveṣādibāhulyāt bahukliṣṭakarmavimiśritā itare — iti ; ataḥ pārivrājyaṁ mumukṣūṇāṁ praśaṁsanti — ‘tyāga eva hi sarveṣāmuktānāmapi karmaṇām । vairāgyaṁ punaretasya mokṣasya paramo'vadhiḥ’ ( ? ) ‘kiṁ te dhanena kimu bandhubhiste kiṁ te dārairbrāhmaṇa yo mariṣyasi । ātmānamanviccha guhāṁ praviṣṭaṁ pitāmahāste kva gatāḥ pitā ca’ (mo. dha. 175 । 38, 277 । 38) । evaṁ sāṅkhyayogaśāstreṣu ca sannyāsaḥ jñānaṁ prati pratyāsanna ucyate ; kāmapravṛttyabhāvācca ; kāmapravṛtterhi jñānapratikūlatā sarvaśāstreṣu prasiddhā । tasmāt viraktasya mumukṣoḥ vināpi jñānena ‘brahmacaryādeva pravrajet’ (jā. u. 4) ityādi upapannam । nanu sāvakāśatvāt anadhikṛtaviṣayametadityuktam , yāvajjīvaśrutyuparodhāt — naiṣa doṣaḥ, nitarāṁ sāvakāśatvāt yāvajjīvaśrutīnām ; avidvatkāmikartavyatāṁ hi avocāma sarvakarmaṇām ; na tu nirapekṣameva jīvananimittameva kartavyaṁ karma ; prāyeṇa hi puruṣāḥ kāmabahulāḥ ; kāmaśca anekaviṣayaḥ anekakarmasādhanasādhyaśca ; anekaphalasādhanāni ca vaidikāni karmāṇi dārāgnisambandhapuruṣakartavyāni, punaḥ punaśca anuṣṭhīyamānāni bahuphalāni kṛṣyādivat , varṣaśatasamāptīni ca gārhasthye vā araṇye vā ; ataḥ tadapekṣayā yāvajjīvaśrutayaḥ ; ‘kurvanneveha karmāṇi’ (ī. u. 2) iti ca mantravarṇaḥ । tasmiṁśca pakṣe viśvajitsarvamedhayoḥ karmaparityāgaḥ, yasmiṁśca pakṣe yāvajjīvānuṣṭhānam , tadā śmaśānāntatvam bhasmāntatā ca śarīrasya । itaravarṇāpekṣayā vā yāvajjīvaśrutiḥ ; na hi kṣattriyavaiśyayoḥ pārivrājyapratipattirasti ; tathā ‘mantrairyasyodito vidhiḥ’ (manu. 2 । 16) ‘aikāśramyaṁ tvācāryāḥ’ (gau. dha. 1 । 3 । 35) ityevamādīnāṁ kṣattriyavaiśyāpekṣatvam । tasmāt puruṣasāmarthyajñānavairāgyakāmādyapekṣayā vyutthānavikalpakramapārivrājyapratipattiprakārāḥ na virudhyante ; anadhikṛtānāṁ ca pṛthagvidhānāt pārivrājyasya ‘snātako vāsnātako votsannāgniranagniko vā’ (jā. u. 4) ityādinā ; tasmāt siddhāni āśramāntarāṇi adhikṛtānāmeva ॥
iti caturthādhyāyasya pañcamaṁ brāhmaṇam ॥
atha vaṁśaḥ pautimāṣyo gaupavanādgaupavanaḥ pautimāṣyātpautimāṣyo gaupavanādgaupavanaḥ kauśikātkauśikaḥ kauṇḍinyātkauṇḍinyaḥ śāṇḍilyācchāṇḍilyaḥ kauśikācca gautamācca gautamaḥ ॥ 1 ॥
āgniveśyādāgniveśyo gārgyādgārgyo gārgyādgārgyo gautamādgautamaḥ saitavātsaitavaḥ pārāśaryāyaṇātpārāśaryāyaṇo gārgyāyaṇādgārgyāyaṇa uddālakāyanāduddālakāyano jābālāyanājjābālāyano mādhyandināyanānmādhyandināyanaḥ saukarāyaṇātsaukarāyaṇaḥ kāṣāyaṇātkāṣāyaṇaḥ sāyakāyanātsāyakāyanaḥ kauśikāyaneḥ kauśikāyaniḥ ॥ 2 ॥
ghṛtakauśikādghṛtakauśikaḥ pārāśaryāyaṇātpārāśaryāyaṇaḥ pārāśaryātpārāśaryo jātūkarṇyājjātūkarṇya āsurāyaṇāccayāskāccāsurāyaṇastraivaṇestraivaṇiraupajandhaneraupajandhanirāsurerāsurirbhāradvājādbhāradvāja ātreyādātreyo māṇṭermāṇṭirgautamādgautamo gautamādgautamo vātsyādvātsyaḥ śāṇḍilyācchāṇḍilyaḥ kaiśoryātkāpyātkaiśoryaḥ kāpyaḥkumārahāritātkumārahārito gālavādgālavo vidarbhīkauṇḍinyādvidarbhīkauṇḍinyo vatsanapāto bābhravādvatsanapādbābhravaḥ pathaḥ saubharātpanthāḥ saubharo'yāsyādāṅgirasādayāsya āṅgirasa ābhūtestvāṣṭrādābhūtistvāṣṭro viśvarūpāttvāṣṭrādviśvarūpastvāṣṭro'śvibhyāmaśvinau dadhīca ātharvaṇāddadhyaṅṅātharvaṇo'tharvaṇordaivādatharvā daivo mṛtyoḥ prādhvaṁsanānmṛtyuḥ prādhvaṁsanaḥ pradhvaṁsanātpradhvaṁsana ekarṣerekarṣirvipracittervipracittirvyaṣṭervyaṣṭiḥ sanāroḥ sanāruḥ sanātanātsanātanaḥ sanagātsanagaḥ parameṣṭhinaḥ parameṣṭhī brahmaṇo brahma svayambhu brahmaṇe namaḥ ॥ 3 ॥
atha anantaraṁ yājñavalkīyasya kāṇḍasya vaṁśa ārabhyate, yathā madhukāṇḍasya vaṁśaḥ । vyākhyānaṁ tu pūrvavat । brahma svayambhu brahmaṇe nama omiti ॥
iti caturthādhyāyasya ṣaṣṭhaṁ brāhmaṇam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau bṛhadāraṇyakopaniṣadbhāṣye caturtho'dhyāyaḥ ॥