śrīmacchaṅkarabhagavatpūjyapādaviracitam
karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।
oṁ khaṁ brahma । khaṁ purāṇaṁ vāyuraṁ khamiti ha smāha kauravyāyaṇīputro vedo'yaṁ brāhmaṇā vidurvedainena yadveditavyam ॥ 1 ॥
trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryamūṣurdevā manuṣyā asurā uṣitvā brahmacaryaṁ devā ūcurbravītu no bhavāniti tebhyo haitadakṣaramuvāca da iti vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdāmyateti na ātthetyomiti hovāca vyajñāsiṣṭeti ॥ 1 ॥
atha hainaṁ manuṣyā ūcurbravītu no bhavāniti tebhyo haitadevākṣaramuvāca da iti vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdatteti na ātthetyomiti hovāca vyajñāsiṣṭeti ॥ 2 ॥
atha hainamasurā ūcurbravītu no bhavāniti tebhyo haitadevākṣaramuvāca da iti vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdayadhvamiti na ātthetyomiti hovāca vyajñāsiṣṭeti tadetadevaiṣā daivī vāganuvadati stanayitnurda da da iti dāmyata datta dayadhvamiti tadetattrayaṁ śikṣeddamaṁ dānaṁ dayāmiti ॥ 3 ॥
eṣa prajāpatiryaddhṛdayametadbrahmaitatsarvaṁ tadetattryakṣaraṁ hṛdayamiti hṛ ityekamakṣaramabhiharantyasmai svāścānye ca ya evaṁ veda da ityekamakṣaraṁ dadatyasmai svāścānye ca ya evaṁ veda yamityekamakṣarameti svargaṁ lokaṁ ya evaṁ veda ॥ 1 ॥
tadvai tadetadeva tadāsa satyameva sa yo haitaṁ mahadyakṣaṁ prathamajaṁ veda satyaṁ brahmeti jayatīmāṁllokāñjita innvasāvasadya evametanmahadyakṣaṁ prathamajaṁ veda satyaṁ brahmeti satyaṁ hyeva brahma ॥ 1 ॥
āpa evedamagra āsustā āpaḥ satyamasṛjanta satyaṁ brahma brahma prajāpatiṁ prajāpatirdevāṁste devāḥ satyamevopāsate tadetattryakṣaraṁ satyamiti sa ityekamakṣaraṁ tītyekamakṣaraṁ yamityekamakṣaraṁ prathamottame akṣare satyaṁ madhyato'nṛtaṁ tadetadanṛtamubhayataḥ satyena parigṛhītaṁ satyabhūyameva bhavati naivaṁ vidvāṁsamanṛtaṁ hinasti ॥ 1 ॥
tadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṁ dakṣiṇe'kṣanpuruṣastāvetāvanyonyasminpratiṣṭhitau raśmibhireṣo'sminpratiṣṭhitaḥ prāṇairayamamuṣminsa yadotkramiṣyanbhavati śuddhamevaitanmaṇḍalaṁ paśyati nainamete raśmayaḥ pratyāyanti ॥ 2 ॥
ya eṣa etasminmaṇḍale puruṣastasya bhūriti śira ekaṁ śira ekametadakṣaraṁ bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare tasyopaniṣadahariti hanti pāpmānaṁ jahāti ca ya evaṁ veda ॥ 3 ॥
yo'yaṁ dakṣiṇe'kṣanpuruṣastasya bhūriti śira ekaṁ śira ekametadakṣaraṁ bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare tasyopaniṣadahamiti hanti pāpmānaṁ jahāti ca ya evaṁ veda ॥ 4 ॥
manomayo'yaṁ puruṣo bhāḥ satyastasminnantarhṛdaye yathā vrīhirvā yavo vā sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṁ praśāsti yadidaṁ kiṁ ca ॥ 1 ॥
vidyudbrahmetyāhurvidānādvidyudvidyatyenaṁ pāpmano ya evaṁ veda vidyudbrahmeti vidyuddhyeva brahma ॥ 1 ॥
vācaṁ dhenumupāsīta tasyāścatvāraḥ stanāḥ svāhākāro vaṣaṭkāro hantakāraḥ svadhākārastasyai dvau stanau devā upajīvanti svāhākāraṁ ca vaṣaṭkāraṁ ca hantakāraṁ manuṣyāḥ svadhākāraṁ pitarastasyāḥ prāṇa ṛṣabho mano vatsaḥ ॥ 1 ॥
ayamagnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannaṁ pacyate yadidamadyate tasyaiṣa ghoṣo bhavati yametatkarṇāvapidhāya śṛṇoti sa yadotkramiṣyanbhavati nainaṁ ghoṣaṁ śṛṇoti ॥ 1 ॥
yadā vai puruṣo'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra vijihite yathā rathacakrasya khaṁ tena sa ūrdhva ākramate sa ādityamāgacchati tasmai sa tatra vijihīte yathā lambarasya khaṁ tena sa ūrdhva ākramate sa candramasamāgacchati tasmai sa tatra vijihīte yathā dundubheḥ khaṁ tena sa ūrdhva ākramate sa lokamāgacchatyaśokamahimaṁ tasminvasati śāśvatīḥ samāḥ ॥ 1 ॥
etadvai paramaṁ tapo yadvyāhitastapyate paramaṁ haiva lokaṁ jayati ya evaṁ vedaitadvai paramaṁ tapo yaṁ pretamaraṇyaṁ haranti paramaṁ haiva lokaṁ jayati ya evaṁ vedaitadvai paramaṁ tapo yaṁ pretamagnāvabhyādadhati paramaṁ haiva lokaṁ jayati ya evaṁ veda ॥ 1 ॥
annaṁ brahmetyeka āhustanna tathā pūyati vā annamṛte prāṇātprāṇo brahmetyeka āhustanna tathā śuṣyati vai prāṇa ṛte'nnādete ha tveva devate ekadhābhūyaṁ bhūtvā paramatāṁ gacchatastaddha smāha prātṛdaḥ pitaraṁ kiṁsvidevaivaṁ viduṣe sādhu kuryāṁ kimevāsmā asādhu kuryāmiti sa ha smāha pāṇinā mā prātṛda kastvenayorekadhābhūyaṁ bhūtvā paramatāṁ gacchatīti tasmā u haitaduvāca vītyannaṁ vai vyanne hīmāni sarvāṇi bhūtāni viṣṭāni ramiti prāṇo vai raṁ prāṇe hīmāni sarvāṇi bhūtāni ramante sarvāṇi ha vā asminbhūtāni viśanti sarvāṇi bhūtāni ramante ya evaṁ veda ॥ 1 ॥
ukthaṁ prāṇo vā ukthaṁ prāṇo hīdaṁ sarvamutthāpayatyuddhāsmādukthavidvīrastiṣṭhatyukthasya sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 1 ॥
yajuḥ prāṇo vai yajuḥ prāṇe hīmāni sarvāṇi bhūtāni yujyante yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya yajuṣaḥ sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 2 ॥
sāma prāṇo vai sāma prāṇe hīmāni sarvāṇi bhūtāni samyañci samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante sāmnaḥ sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 3 ॥
kṣattraṁ prāṇo vai kṣattraṁ prāṇo hi vai kṣattraṁ trāyate hainaṁ prāṇaḥ kṣaṇitoḥ pra kṣattramatramāpnoti kṣattrasya sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 4 ॥
bhūmirantarikṣaṁ dyaurityaṣṭāvakṣarāṇyaṣṭākṣaraṁ ha vā ekaṁ gāyatryai padametadu haivāsyā etatsa yāvadeṣu triṣu lokeṣu tāvaddhajayati yo'syā etadevaṁ padaṁ veda ॥ 1 ॥
ṛco yajūṁṣi sāmānītyaṣṭāvakṣarāṇyaṣṭākṣaraṁ ha vā ekaṁ gāyatryai padametadu haivāsyā etatsa yāvatīyaṁ trayī vidyā tāvaddha jayati yo'syā etadevaṁ padaṁ veda ॥ 2 ॥
prāṇo'pāno vyāna ityaṣṭāvakṣarāṇyaṣṭākṣaraṁ ha vā ekaṁ gāyatryai padametadu haivāsyā etatsa yāvadidaṁ prāṇi tāvaddha jayati yo'syā etadevaṁ padaṁ vedāthāsyā etadeva turīyaṁ darśataṁ padaṁ parorajā ya eṣatapati yadvai caturthaṁ tatturīyaṁ darśataṁ padamiti dadṛśa iva hyeṣa parorajā iti sarvamu hyevaiṣa raja uparyupari tapatyevaṁ haiva śriyā yaśasā tapati yo'syā etadevaṁ padaṁ veda ॥ 3 ॥
saiṣā gāyatryetasmiṁsturīye darśate pade parorajasi pratiṣṭhitā tadvai tatsatye pratiṣṭhitaṁ cakṣurvai satyaṁ cakṣurhi vai satyaṁ tasmādyadidānīṁ dvau vivadamānāveyātāmahamadarśamahamaśrauṣamiti ya evaṁ brūyādahamadarśamiti tasmā eva śraddadhyāma tadvai tatsatyaṁ bale pratiṣṭhitaṁ prāṇo vai balaṁ tatprāṇe pratiṣṭhitaṁ tasmādāhurbalaṁ satyādogīya ityevaṁveṣā gāyatryadhyātmaṁ pratiṣṭhitā sā haiṣā gayāṁstatre prāṇā vai gayāstatprāṇāṁstatre tadyadgayāṁstatre tasmādgāyatrī nāma sa yāmevāmūṁ sāvitrīmanvāhaiṣaiva sā sa yasmā anvāha tasya prāṇāṁstrāyate ॥ 4 ॥
tāṁ haitāmeke sāvitrīmanuṣṭhubhamanvāhurvāganuṣṭubetadvācamanubrūma iti na tathā kuryādgāyatrīmeva sāvitrīmanubrūyādyadi ha vā apyevaṁvidbahviva pratigṛhṇāti na haiva tadgāyatryā ekañcana padaṁ prati ॥ 5 ॥
sa ya imāṁstrīṁllokānpūrṇānpratigṛhṇīyātso'syā etatprathamaṁ padamāpnuyādatha yāvatīyaṁ trayī vidyā yastāvatpratigṛhṇīyātso'syā etaddvitīyaṁ padamāpnuyādatha yāvadidaṁ prāṇi yastāvatpratigṛhṇīyātso'syā etattṛtīyaṁ padamāpnuyādathāsyā etadeva turīyaṁ darśataṁ padaṁ parorajā ya eṣa tapati naiva kenacanāpyaṁ kuta u etāvatpratigṛhṇīyāt ॥ 6 ॥
tasyā upasthānaṁ gāyatryasyekapadī dvipadī tripadī catuṣpadyapadasi na hi padyase । namaste turīyāya darśatāya padāya parorajase'sāvado mā prāpaditi yaṁ dviṣyādasāvasmai kāmo mā samṛddhīti vā na haivāsmai sa kāmaḥ samṛdhyate yasmā evamupatiṣṭhate'hamadaḥ prāpamiti vā ॥ 7 ॥
etaddha vai tajjanako vaideho buḍilamāśvatarāśvimuvāca yannu ho tadgāyatrīvidabrūthā atha kathaṁ hastībhūto vahasīti mukhaṁ hyasyāḥ samrāṇna vidāñcakāreti hovāca tasyā agnireva mukhaṁ yadi ha vā api bahvivāgnāvabhyādadhati sarvameva tatsandahatyevaṁ haivaivaṁvidyadyapi bahviva pāpaṁ kurute sarvameva tatsampsāya śuddhaḥ pūto'jaro'mṛtaḥ sambhavati ॥ 8 ॥
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham । tattvaṁ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye । pūṣannekarṣe yama sūrya prājāpatya vyūha raśmīn । samūha tejo yatte rūpaṁ kalyāṇatamaṁ tatte paśyāmi । yo'sāvasau puruṣaḥ so'hamasmi । vāyuranilamamṛtamathedaṁ bhasmāntaṁ śarīram । oṁ krato smara kṛtaṁ smara krato smara kṛtaṁ smara । agne naya supathā rāye asmānviśvāni deva vayunāni vidvān । yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṁ te namauktiṁ vidhema ॥ 1 ॥