śrīmacchaṅkarabhagavatpūjyapādaviracitam

bṛhadāraṇyakopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

oṁ khaṁ brahma । khaṁ purāṇaṁ vāyuraṁ khamiti ha smāha kauravyāyaṇīputro vedo'yaṁ brāhmaṇā vidurvedainena yadveditavyam ॥ 1 ॥
pūrṇamada ityādi khilakāṇḍamārabhyate । adhyāyacatuṣṭayena yadeva sākṣādaparokṣādbrahma, ya ātmā sarvāntaraḥ nirupādhikaḥ aśanāyādyatītaḥ neti netīti vyapadeśyaḥ nirdhāritaḥ, yadvijñānaṁ kevalamamṛtatvasādhanam — adhunā tasyaiva ātmanaḥ sopādhikasya śabdārthādivyavahāraviṣayāpannasya purastādanuktāni upāsanāni karmabhiraviruddhāni prakṛṣṭābhyudayasādhanāni kramamuktibhāñji ca ; tāni vaktavyānīti paraḥ sandarbhaḥ ; sarvopāsanaśeṣatvena oṅkāro damaṁ dānaṁ dayām ityetāni ca vidhitsitāni । pūrṇamadaḥ — pūrṇam na kutaścit vyāvṛttaṁ vyāpītyetat ; niṣṭhā ca kartari draṣṭavyā ; ada iti parokṣābhidhāyi sarvanāma, tat paraṁ brahmetyarthaḥ ; tat sampūrṇam ākāśavadvyāpi nirantaraṁ nirupādhikaṁ ca ; tadeva idaṁ sopādhikaṁ nāmarūpasthaṁ vyavahārāpannaṁ pūrṇaṁ svena rūpeṇa paramātmanā vyāpyeva, na upādhiparicchinnena viśeṣātmanā ; tadidaṁ viśeṣāpannaṁ kāryātmakaṁ brahma pūrṇātkāraṇātmanaḥ udacyate udricyate, udgacchatītyetat । yadyapi kāryātmanā udricyate tathāpi yatsvarūpaṁ pūrṇatvam paramātmabhāvaṁ tanna jahāti, pūrṇameva udricyate । pūrṇasya kāryātmano brahmaṇaḥ, pūrṇaṁ pūrṇatvam , ādāya gṛhītvā ātmasvarūpaikarasatvamāpadya vidyayā, avidyākṛtaṁ bhūtamātropādhisaṁsargajam anyatvāvabhāsaṁ tiraskṛtya, pūrṇameva anantaramabāhyaṁ prajñānaghanaikarasasvabhāvaṁ kevalaṁ brahma avaśiṣyate । yaduktam — ‘brahma vā idamagra āsīt tadātmānamevāvet tasmāttatsarvamabhavat’ (bṛ. u. 1 । 4 । 10) iti — eṣaḥ asya mantrasyārthaḥ ; tatra ‘brahma’ ityasyārthaḥ ‘pūrṇamadaḥ’ iti ; idaṁ pūrṇam iti ‘brahma vā idamagra āsīt’ ityasyārthaḥ ; tathā ca śrutyantaram — ‘yadeveha tadamutra yadamutra tadanviha’ (ka. u. 2 । 1 । 10) iti ; ataḥ adaḥśabdavācyaṁ pūrṇaṁ brahma, tadeva idaṁ pūrṇaṁ kāryasthaṁ nāmarūpopādhisaṁyuktam avidyayā udriktam tasmādeva paramārthasvarūpāt anyadiva pratyavabhāsamānam — tat , yat ātmānameva paraṁ pūrṇaṁ brahma viditvā — aham adaḥ pūrṇaṁ brahmāsmi ityevam , pūrṇamādāya, tiraskṛtya apūrṇasvarūpatām avidyākṛtāṁ nāmarūpopādhisamparkajām etayā brahmavidyayā pūrṇameva kevalam avaśiṣyate ; tathā coktam ‘tasmāttatsarvamabhavat’ iti । yaḥ sarvopaniṣadartho brahma, sa eṣaḥ anena mantreṇa anūdyate, uttarasambandhārtham । brahmavidyāsādhanatvena hi vakṣyamāṇāni sādhanāni oṅkāradamadānadayākhyāni vidhitsitāni, khilaprakaraṇasambandhāt sarvopāsanāṅgabhūtāni ca ॥
atraike varṇayanti — pūrṇāt kāraṇāt pūrṇaṁ kāryam udricyate ; udriktaṁ kāryaṁ vartamānakāle'pi pūrṇameva paramārthavastubhūtaṁ dvaitarūpeṇa ; punaḥ pralayakāle pūrṇasya kāryasya pūrṇatām ādāya ātmani dhitvā pūrṇameva avaśiṣyate kāraṇarūpam ; evam utpattisthitipralayeṣu triṣvapi kāleṣu kāryakāraṇayoḥ pūrṇataiva ; sā ca ekaiva pūrṇatā kāryakāraṇayorbhedena vyapadiśyate ; evaṁ ca dvaitādvaitātmakamekaṁ brahma । yathā kila samudro jalataraṅgaphenabudbudādyātmaka eva, yathā ca jalaṁ satyaṁ tadudbhavāśca taraṅgaphenabudbudādayaḥ samudrātmabhūtā eva āvirbhāvatirobhāvadharmāṇaḥ paramārthasatyā eva — evaṁ sarvamidaṁ dvaitaṁ paramārthasatyameva jalataraṅgādisthānīyam , samudrajalasthānīyaṁ tu paraṁ brahma । evaṁ ca kila dvaitasya satyatve karmakāṇḍasya prāmāṇyam , yadā punardvaitaṁ dvaitamivāvidyākṛtaṁ mṛgatṛṣṇikāvadanṛtam , advaitameva paramārthataḥ, tadā kila karmakāṇḍaṁ viṣayābhāvāt apramāṇaṁ bhavati ; tathā ca virodha eva syāt । vedaikadeśabhūtā upaniṣat pramāṇam , paramārthādvaitavastupratipādakatvāt ; apramāṇaṁ karmakāṇḍam , asaddvaitaviṣayatvāt । tadvirodhaparijihīrṣayā śrutyā etaduktaṁ kāryakāraṇayoḥ satyatvaṁ samudravat ‘pūrṇamadaḥ’ ityādinā iti । tadasat , viśiṣṭaviṣayāpavādavikalpayorasambhavāt । na hi iyaṁ suvivakṣitā kalpanā । kasmāt ? yathā kriyāviṣaye utsargaprāptasya ekadeśe apavādaḥ kriyate, yathā ‘ahiṁsansarvabhūtānyanyatra tīrthebhyaḥ’ (chā. u. 8 । 15 । 1) iti hiṁsā sarvabhūtaviṣayā utsargeṇa nivāritā tīrthe viśiṣṭaviṣaye jyotiṣṭomādāvanujñāyate, na ca tathā vastuviṣaye iha advaitaṁ brahma utsargeṇa pratipādya punaḥ tadekadeśe apavadituṁ śakyate, brahmaṇaḥ advaitatvādeva ekadeśānupapatteḥ । tathā vikalpānupapatteśca ; yathā ‘atirātre ṣoḍaśinaṁ gṛhṇāti’ ( ? ) ‘nātirātre ṣoḍaśinaṁ gṛhṇāti’ ( ? ) iti grahaṇāgrahaṇayoḥ puruṣādhīnatvāt vikalpo bhavati ; na tviha tathā vastuviṣaye dvaitaṁ vā syāt advaitaṁ veti vikalpaḥ sambhavati, apuruṣatantratvādātmavastunaḥ, virodhācca dvaitādvaitatvayorekasya । tasmāt na suvivakṣitā iyaṁ kalpanā । śrutinyāyavirodhācca । saindhavaghanavat prajñānaikarasaghanaṁ nirantaraṁ pūrvāparabāhyābhyantarabhedavivarjitaṁ sabāhyābhyantaram ajaṁ neti neti asthūlamanaṇvahrasvamajaramabhayamamṛtam — ityevamādyāḥ śrutayaḥ niścitārthāḥ saṁśayaviparyāsāśaṅkārahitāḥ sarvāḥ samudre prakṣiptāḥ syuḥ, akiñcitkaratvāt । tathā nyāyavirodho'pi, sāvayavasyānekātmakasya kriyāvato nityatvānupapatteḥ ; nityatvaṁ ca ātmanaḥ smṛtyādidarśanāt anumīyate ; tadvirodhaśca prāpnoti anityatve ; bhavatkalpanānarthakyaṁ ca ; sphuṭameva ca asminpakṣe karmakāṇḍānarthakyam , akṛtābhyāgamakṛtavipraṇāśaprasaṅgāt । nanu brahmaṇo dvaitādvaitātmakatve samudrādidṛṣṭāntā vidyante ; kathamucyate bhavatā ekasya dvaitādvaitatvaṁ viruddhamiti ? na, anyaviṣayatvāt ; nityaniravayavavastuviṣayaṁ hi viruddhatvam avocāma dvaitādvaitatvasya, na kāryaviṣaye sāvayave । tasmāt śrutismṛtinyāyavirodhāt anupapanneyaṁ kalpanā । asyāḥ kalpanāyāḥ varam upaniṣatparityāga eva । adhyeyatvācca na śāstrārthā iyaṁ kalpanā ; na hi jananamaraṇādyanarthaśatasahasrabhedasamākulaṁ samudravanādivat sāvayavam anekarasaṁ brahma dhyeyatvena vijñeyatvena vā śrutyā upadiśyate ; prajñānaghanatāṁ ca upadiśati ; ‘ekadhaivānudraṣṭavyam’ (bṛ. u. 4 । 4 । 20) iti ca ; anekadhādarśanāpavādācca ‘mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) iti ; yacca śrutyā ninditam , tanna kartavyam ; yacca na kriyate, na sa śāstrārthaḥ ; brahmaṇo'nekarasatvam anekadhātvaṁ ca dvaitarūpaṁ ninditatvāt na draṣṭavyam ; ato na śāstrārthaḥ ; yattu ekarasatvaṁ brahmaṇaḥ tat draṣṭavyatvāt praśastam , praśastatvācca śāstrārtho bhavitumarhati । yattūktaṁ vedaikadeśasya aprāmāṇyaṁ karmaviṣaye dvaitābhāvāt , advaite ca prāmāṇyamiti — tanna, yathāprāptopadeśārthatvāt ; na hi dvaitam advaitaṁ vā vastu jātamātrameva puruṣaṁ jñāpayitvā paścātkarma vā brahmavidyāṁ vā upadiśati śāstram ; na ca upadeśārhaṁ dvaitam , jātamātraprāṇibuddhigamyatvāt ; na ca dvaitasya anṛtatvabuddhiḥ prathamameva kasyacit syāt , yena dvaitasya satyatvamupadiśya paścāt ātmanaḥ prāmāṇyaṁ pratipādayet śāstram । nāpi pāṣaṇḍibhirapi prasthāpitāḥ śāstrasya prāmāṇyaṁ na gṛhṇīyuḥ । tasmāt yathāprāptameva dvaitam avidyākṛtaṁ svābhāvikam upādāya svābhāvikyaiva avidyayā yuktāya rāgadveṣādidoṣavate yathābhimatapuruṣārthasādhanaṁ karma upadiśatyagre ; paścāt prasiddhakriyākārakaphalasvarūpadoṣadarśanavate tadviparītaudāsīnyasvarūpāvasthānaphalārthine tadupāyabhūtām ātmaikatvadarśanātmikāṁ brahmavidyām upadiśati । athaivaṁ sati tadaudāsīnyasvarūpāvasthāne phale prāpte śāstrasya prāmāṇyaṁ prati arthitvaṁ nivartate ; tadabhāvāt śāstrasyāpi śāstratvaṁ taṁ prati nivartata eva । tathā pratipuruṣaṁ parisamāptaṁ śāstram iti na śāstravirodhagandho'pi asti, advaitajñānāvasānatvāt śāstraśiṣyaśāsanādidvaitabhedasya ; anyatamāvasthāne hi virodhaḥ syāt avasthitasya ; itaretarāpekṣatvāttu śāstraśiṣyaśāsanānāṁ nānyatamo'pi avatiṣṭhate ; sarvasamāptau tu kasya virodha āśaṅkyeta advaite kevale śive siddhe ; nāpyavirodhatā, ata eva । athāpi abhyupagamya brūmaḥ — dvaitādvaitātmakatve'pi śāstravirodhasya tulyatvāt ; yadāpi samudrādivat dvaitādvaitātmakamekaṁ brahma abhyupagacchāmaḥ nānyadvastvantaram , tadāpi bhavaduktāt śāstravirodhāt na mucyāmahe ; katham ? ekaṁ hi paraṁ brahma dvaitādvaitātmakam ; tat śokamohādyatītatvāt upadeśaṁ na kāṅkṣati ; na ca upadeṣṭā anyaḥ brahmaṇaḥ ; dvaitādvaitarūpasya brahmaṇaḥ ekasyaiva abhyupagamāt । atha dvaitaviṣayasya anekatvāt anyonyopadeśaḥ, na brahmaviṣaya upadeśa iti cet — tadā dvaitādvaitātmakam ekameva brahma, nānyadasti iti virudhyate । yasmindvaitaviṣaye anyonyopadeśaḥ, saḥ anyaḥ dvaitaṁ ca anyadeva iti samudradṛṣṭānto viruddhaḥ । na ca samudrodakaikatvavat vijñānaikatve brahmaṇaḥ anyatra upadeśagrahaṇādikalpanā sambhavati ; na hi hastādidvaitādvaitātmake devadatte vākkarṇayoḥ devadattaikadeśabhūtayoḥ vāk upadeṣṭrī karṇaḥ kevala upadeśasya grahītā, devadattastu na upadeṣṭā nāpyupadeśasya grahītā — iti kalpayituṁ śakyate, samudraikodakātmatvavat ekavijñānavattvāt devadattasya । tasmāt śrutinyāyavirodhaśca abhipretārthāsiddhiśca evaṁkalpanāyāṁ syāt । tasmāt yathāvyākhyāta eva asmābhiḥ pūrṇamadaḥ ityasya mantrasya arthaḥ ॥
oṁ khaṁ brahma iti mantraḥ ; ayaṁ ca anyatra aviniyuktaḥ iha brāhmaṇena dhyānakarmaṇi viniyujyate । atra ca brahmeti viśeṣyābhidhānam , khamiti viśeṣaṇam । viśeṣaṇaviśeṣyayośca sāmānādhikaraṇyena nirdeśaḥ nīlotpalavat — khaṁ brahmeti brahmaśabdo bṛhadvastumātrāspadaḥ aviśeṣitaḥ, ataḥ viśeṣyate — khaṁ brahmeti ; yattat khaṁ brahma, tat oṁśabdavācyam , oṁśabdasvarūpameva vā ; ubhayathāpi sāmānādhikaraṇyam aviruddham । iha ca brahmopāsanasādhanatvārtham oṁśabdaḥ prayuktaḥ, tathā ca śrutyantarāt ‘etadālambanaṁ śreṣṭhametadālambanaṁ param’ (ka. u. 1 । 2 । 17) ‘omityātmānaṁ yuñjīta’ (tai. nā. 24 । 1) ‘omityetenaivākṣareṇa paraṁ puruṣamabhidhyāyīta’ (pra. u. 5 । 5) ‘omityevaṁ dhyāyatha ātmānam’ (mu. u. 2 । 2 । 6) ityādeḥ । anyārthāsambhavācca upadeśasya । yathā anyatra ‘omiti śaṁsati omityudgāyati’ (chā. u. 1 । 1 । 9) ityevamādau svādhyāyārambhāpavargayośca oṅkāraprayogaḥ viniyogādavagamyate, na ca tathā arthāntaram iha avagamyate । tasmāt dhyānasādhanatvenaiva iha oṅkāraśabdasya upadeśaḥ । yadyapi brahmātmādiśabdā brahmaṇo vācakāḥ, tathāpi śrutiprāmāṇyāt brahmaṇo nediṣṭhamabhidhānam oṅkāraḥ । ata eva brahmapratipattau idaṁ paraṁ sādhanam । tacca dviprakāreṇa, pratīkatvena abhidhānatvena ca । pratīkatvena — yathā viṣṇvādipratimā abhedena, evam oṅkāraḥ brahmeti pratipattavyaḥ । tathā hyoṅkārālambanasya brahma prasīdati, ‘etadālambanaṁ śreṣṭhametadālambanaṁ param । etadālambanaṁ jñātvā brahmaloke mahīyate’ (ka. u. 1 । 2 । 17) iti śruteḥ ॥
tatra khamiti bhautike khe pratītirmā bhūt ityāha — khaṁ purāṇaṁ cirantanaṁ khaṁ paramātmākāśamityarthaḥ । yattatparamātmākāśaṁ purāṇaṁ kham , tat cakṣurādyaviṣayatvāt nirālambanam aśakyaṁ grahītumiti śraddhābhaktibhyāṁ bhāvaviśeṣeṇa ca oṅkāre āveśayati — yathā viṣṇvaṅgāṅkitāyāṁ śilādipratimāyāṁ viṣṇuṁ lokaḥ, evam । vāyuraṁ kham , vāyuḥ asminvidyata iti vāyuram , khaṁ khamātraṁ khamityucyate, na purāṇaṁ kham — ityevam āha sma । ko'sau ? kauravyāyaṇīputraḥ । vāyure hi khe mukhyaḥ khaśabdavyavahāraḥ ; tasmānmukhye saṁpratyayo yukta iti manyate । tatra yadi purāṇaṁ khaṁ brahma nirupādhisvarūpam , yadi vā vāyuraṁ khaṁ sopādhikaṁ brahma, sarvathāpi oṅkāraḥ pratīkatvenaiva pratimāvat sādhanatvaṁ pratipadyate, ‘etadvai satyakāma paraṁ cāparaṁ ca brahma yadoṅkāraḥ’ (pra. u. 5 । 2) iti śrutyantarāt । kevalaṁ khaśabdārthe vipratipattiḥ । vedo'yam oṅkāraḥ, veda vijānāti anena yadveditavyam tasmādvedaḥ oṅkāraḥ vācakaḥ abhidhānam ; tenābhidhānena yadveditavyaṁ brahma prakāśyamānam abhidhīyamānaṁ veda sādhako vijānāti upalabhate, tasmāt vedo'yamiti brāhmaṇā viduḥ ; tasmāt brāhmaṇānāmabhidhānatvena sādhanatvamabhipretam oṅkārasya । athavā vedo'yamityādi arthavādaḥ ; katham oṅkāraḥ brahmaṇaḥ pratīkatvena vihitaḥ ; oṁ khaṁ brahma iti sāmānādhikaraṇyāt tasya stutiḥ idānīṁ vedatvena ; sarvo hi ayaṁ veda oṅkāra eva ; etatprabhavaḥ etadātmakaḥ sarvaḥ ṛgyajuḥsāmādibhedabhinnaḥ eṣa oṅkāraḥ, ‘tadyathā śaṅkunā sarvāṇi parṇāni’ (chā. u. 2 । 23 । 3) ityādiśrutyantarāt ; itaścāyaṁ vedaḥ oṅkāraḥ, yadveditavyam , tatsarvaṁ veditavyam oṅkāreṇaiva veda enena ; ataḥ ayamoṅkāro vedaḥ ; itarasyāpi vedasya vedatvam ata eva ; tasmāt viśiṣṭo'yamoṅkāraḥ sādhanatvena pratipattavya iti । athavā vedaḥ saḥ ; ko'sau ? yaṁ brāhmaṇā viduḥ oṅkāram ; brāhmaṇānāṁ hi asau praṇavodgīthādivikalpairvijñeyaḥ ; tasminhi prayujyamāne sādhanatvena sarvo vedaḥ prayukto bhavatīti ॥
iti pañcamādhyāyasya prathamaṁ brāhmaṇam ॥
trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryamūṣurdevā manuṣyā asurā uṣitvā brahmacaryaṁ devā ūcurbravītu no bhavāniti tebhyo haitadakṣaramuvāca da iti vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdāmyateti na ātthetyomiti hovāca vyajñāsiṣṭeti ॥ 1 ॥
adhunā damādisādhanatrayavidhānārtho'yamārambhaḥ — trayāḥ, trisaṅkhyākāḥ prājāpatyāḥ prajāpaterapatyāni prājāpatyāḥ, te kim ? prajāpatau pitari brahmacaryaṁ śiṣyatvavṛtterbrahmacaryasya prādhānyāt śiṣyāḥ santo brahmacaryam ūṣuḥ uṣitavanta ityarthaḥ । ke te ? viśeṣataḥ devā manuṣyā asurāśca । te ca uṣitvā brahmacaryaṁ kimakurvannityucyate — teṣāṁ devā ūcuḥ pitaraṁ prajāpatim । kimiti ? bravītu kathayatu, naḥ asmabhyam yadanuśāsanaṁ bhavāniti । tebhyaḥ evamarthibhyaḥ ha etadakṣaraṁ varṇamātram uvāca — da iti । uktvā ca tān papraccha pitā — kiṁ vyajñāsiṣṭā3 iti, mayā upadeśārthamabhihitasyākṣarasya arthaṁ vijñātavantaḥ āhosvinneti । devā ūcuḥ — vyajñāsiṣmeti, vijñātavanto vayam । yadyevam , ucyatāṁ kiṁ mayoktamiti । devā ūcuḥ — dāmyata, adāntā yūyaṁ svabhāvataḥ ato dāntā bhavateti naḥ asmān āttha kathayasi । itara āha — omiti samyagvyajñāsiṣṭeti ॥
atha hainaṁ manuṣyā ūcurbravītu no bhavāniti tebhyo haitadevākṣaramuvāca da iti vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdatteti na ātthetyomiti hovāca vyajñāsiṣṭeti ॥ 2 ॥
samānamanyat । svabhāvato lubdhā yūyam , ato yathāśakti saṁvibhajata datteti naḥ asmān āttha, kimanyadbrūyāt no hitamiti manuṣyāḥ ॥
atha hainamasurā ūcurbravītu no bhavāniti tebhyo haitadevākṣaramuvāca da iti vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdayadhvamiti na ātthetyomiti hovāca vyajñāsiṣṭeti tadetadevaiṣā daivī vāganuvadati stanayitnurda da da iti dāmyata datta dayadhvamiti tadetattrayaṁ śikṣeddamaṁ dānaṁ dayāmiti ॥ 3 ॥
tathā asurāḥ dayadhvamiti ; krūrā yūyaṁ hiṁsādiparāḥ, ato dayadhvaṁ prāṇiṣu dayāṁ kuruteti । tadetatprajāpateranuśāsanam adyāpyanuvartata eva । yaḥ pūrvaṁ prajāpatirdevādīnanuśaśāsa so'dyāpi anuśāstyeva daivyā stanayitnulakṣaṇayā vācā । kathameṣā śrūyate daivī vāk ? kāsau stanayitnuḥ ? da da da iti, dāmyata datta dayadhvamiti — eṣāṁ vākyānāmupalakṣaṇāya trirdakāra uccāryate anukṛtiḥ ; na tu stanayitnuśabdaḥ trireva, saṅkhyāniyamasya loke aprasiddhatvāt । yasmāt adyāpi prajāpatiḥ dāmyata datta dayadhvamityanuśāstyeva, tasmātkāraṇāt etattrayam ; kiṁ tat trayamityucyate — damaṁ dānaṁ dayāmiti śikṣet upādadyāt prajāpateranuśāsanamasmābhiḥ kartavyamityevaṁ matiṁ kuryāt । tathā ca smṛtiḥ — ‘trividhaṁ narakasyedaṁ dvāraṁ nāśanamātmanaḥ । kāmaḥ krodhastathā lobhastasmādetattrayaṁ tyajet’ (bha. gī. 16 । 21) iti । asya hi vidheḥ śeṣaḥ pūrvaḥ । tathāpi devādīnuddiśya kimarthaṁ dakāratrayamuccāritavān prajāpatiḥ pṛthaganuśāsanārthibhyaḥ ; te vā kathaṁ vivekena pratipannāḥ prajāpatermanogataṁ samānenaiva dakāravarṇamātreṇeti parābhiprāyajñā vikalpayanti । atraike āhuḥ — adāntatvādātṛtvādayālutvaiḥ aparādhitvamātmano manyamānāḥ śaṅkitā eva prajāpatāvūṣuḥ, kiṁ no vakṣyatīti ; teṣāṁ ca dakāraśravaṇamātrādeva ātmāśaṅkāvaśena tadarthapratipattirabhūt ; loke'pi hi prasiddham — putrāḥ śiṣyāścānuśāsyāḥ santo doṣāt nivartayitavyā iti ; ato yuktaṁ prajāpaterdakāramātroccāraṇam ; damāditraye ca dakārānvayāt ātmano doṣānurūpyeṇa devādīnāṁ vivekena pratipattuṁ ceti ; phalaṁ tu etat ātmadoṣajñāne sati doṣāt nivartayituṁ śakyate alpenāpyupadeśena, yathā devādayo dakāramātreṇeti । nanu etat trayāṇāṁ devādīnāmanuśāsanaṁ devādibhirapi ekaikameva upādeyam , adyatve'pi na tu trayaṁ manuṣyaiḥ śikṣitavyamiti । atrocyate — pūrvairdevādibhirviśiṣṭairanuṣṭhitam etattrayam , tasmāt manuṣyaireva śikṣitavyamiti । tatra dayālutvasyānanuṣṭheyatvaṁ syāt , katham ? asurairapraśastairanuṣṭhitatvāditi cet — na, tulyatvāt trayāṇām ; ataḥ anyo'trābhiprāyaḥ — prajāpateḥ putrā devādayastrayaḥ ; putrebhyaśca hitameva pitrā upadeṣṭavyam ; prajāpatiśca hitajñaḥ nānyathā upadiśati ; tasmāt putrānuśāsanaṁ prajāpateḥ paramam etat hitam ; ato manuṣyaireva etat trayaṁ śikṣitavyamiti । athavā na devāḥ asurā vā anye kecana vidyante manuṣyebhyaḥ ; manuṣyāṇāmeva adāntāḥ ye anyairuttamairguṇaiḥ sampannāḥ ; te devāḥ ; lobhapradhānā manuṣyāḥ ; tathā hiṁsāparāḥ krūrā asurāḥ ; te eva manuṣyāḥ adāntatvādidoṣatrayamapekṣya devādiśabdabhājo bhavanti, itarāṁśca guṇān sattvarajastamāṁsi apekṣya ; ataḥ manuṣyaireva śikṣitavyam etattrayamiti, tadapekṣayaiva prajāpatinopadiṣṭatvāt ; tathā hi manuṣyā adāntā lubdhāḥ krūrāśca dṛśyante ; tathā ca smṛtiḥ — ‘kāmaḥ krodhastathā lobhastasmādetattrayaṁ tyajet’ (bha. gī. 16 । 21) iti ॥
iti pañcamādhyāyasya dvitīyaṁ brāhmaṇam ॥
damādisādhanatrayaṁ sarvopāsanaśeṣaṁ vihitam ; dāntaḥ alubdhaḥ dayāluḥ san sarvopāsaneṣvadhikriyate । tatra nirupādhikasya brahmaṇo darśanam atikrāntam ; atha adhunā sopādhikasya tasyaiva abhyudayaphalāni vaktavyānītyevamartho'yamārambhaḥ —
eṣa prajāpatiryaddhṛdayametadbrahmaitatsarvaṁ tadetattryakṣaraṁ hṛdayamiti hṛ ityekamakṣaramabhiharantyasmai svāścānye ca ya evaṁ veda da ityekamakṣaraṁ dadatyasmai svāścānye ca ya evaṁ veda yamityekamakṣarameti svargaṁ lokaṁ ya evaṁ veda ॥ 1 ॥
eṣa prajāpatiḥ yaddhṛdayaṁ prajāpatiḥ anuśāstītyanantaramevābhihitam । kaḥ punarasau anuśāstā prajāpatirityucyate — eṣa prajāpatiḥ ; kosau ? yaddhṛdayam , hṛdayamiti hṛdayasthā buddhirucyate ; yasmin śākalyabrāhmaṇānte nāmarūpakarmaṇāmupasaṁhāra ukto digvibhāgadvāreṇa, tadetat sarvabhūtapratiṣṭhaṁ sarvabhūtātmabhūtaṁ hṛdayaṁ prajāpatiḥ prajānāṁ sraṣṭā ; etat brahma, bṛhattvāt sarvātmatvācca brahma ; etatsarvam ; uktaṁ pañcamādhyāye hṛdayasya sarvatvam ; tatsarvaṁ yasmāt tasmādupāsyaṁ hṛdayaṁ brahma । tatra hṛdayanāmākṣaraviṣayameva tāvat upāsanamucyate ; tadetat hṛdayamiti nāma tryakṣaram , trīṇi akṣarāṇi asyeti tryakṣaram ; kāni punastāni trīṇyakṣarāṇyucyante ; hṛ ityekamakṣaram ; abhiharanti, hṛterāhṛtikarmaṇaḥ hṛ ityetadrūpamiti yo veda, yasmāt hṛdayāya brahmaṇe svāśca indriyāṇi anye ca viṣayāḥ śabdādayaḥ svaṁ svaṁ kāryamabhiharanti, hṛdayaṁ ca bhoktrarthamabhiharati — ataḥ hṛdayanāmnaḥ hṛ ityetadakṣaramiti yo veda — asmai viduṣe abhiharanti svāśca jñātayaḥ anye cāsambaddhāḥ, balimiti vākyaśeṣaḥ । vijñānānurūpyeṇa etatphalam । tathā da ityetadapyekamakṣaram ; etadapi dānārthasya dadāteḥ da ityetadrūpaṁ hṛdayanāmākṣaratvena nibaddham । atrāpi — hṛdayāya brahmaṇe svāśca karaṇāni anye ca viṣayāḥ svaṁ svaṁ vīryaṁ dadati, hṛdayaṁ bhoktre dadāti svaṁ vīryam , ato dakāra ityevaṁ yo veda, asmai dadati svāśca anye ca । tathā yamityetadapyekamakṣaram ; iṇo gatyarthasya yamityetadrūpam asminnāmni nibaddhamiti yo veda, sa svargaṁ lokameti । evaṁ nāmākṣarādapi īdṛśaṁ viśiṣṭaṁ phalaṁ prāpnoti, kimu vaktavyaṁ hṛdayasvarūpopāsanāt — iti hṛdayastutaye nāmākṣaropanyāsaḥ ॥
iti pañcamādhyāyasya tṛtīyaṁ brāhmaṇam ॥
tadvai tadetadeva tadāsa satyameva sa yo haitaṁ mahadyakṣaṁ prathamajaṁ veda satyaṁ brahmeti jayatīmāṁllokāñjita innvasāvasadya evametanmahadyakṣaṁ prathamajaṁ veda satyaṁ brahmeti satyaṁ hyeva brahma ॥ 1 ॥
tasyaiva hṛdayākhyasya brahmaṇaḥ satyamityupāsanaṁ vidhitsannāha — tat , taditi hṛdayaṁ brahma parāmṛṣṭam ; vai iti smaraṇārtham ; tat yat hṛdayaṁ brahma smaryata ityekaḥ tacchabdaḥ ; tadetaducyate prakārāntareṇeti dvitīyaḥ tacchabdaḥ । kiṁ punaḥ tatprakārāntaram ? etadeva taditi etacchabdena sambadhyate tṛtīyastacchabdaḥ ; etaditi vakṣyamāṇaṁ buddhau sannidhīkṛtya āha ; āsa babhūva ; kiṁ punaḥ etadeva āsa ? yaduktaṁ hṛdayaṁ brahmeti, tat iti, tṛtīyaḥ tacchabdo viniyuktaḥ । kiṁ taditi viśeṣato nirdiśati ; satyameva, sacca tyacca mūrtaṁ cāmūrtaṁ ca satyaṁ brahma, pañcabhūtātmakamityetat । sa yaḥ kaścit satyātmānam etam , mahat mahattvāt , yakṣaṁ pūjyam , prathamajaṁ prathamajātam , sarvasmātsaṁsāriṇa etadevāgre jātaṁ brahma ataḥ prathamajam , veda vijānāti satyaṁ brahmeti ; tasyedaṁ phalamucyate — yathā satyena brahmaṇā ime lokā ātmasātkṛtā jitāḥ, evaṁ satyātmānaṁ brahma mahadyakṣaṁ prathamajaṁ veda, sa jayati imān lokān ; kiṁ ca jito vaśīkṛtaḥ, innu ittham , yathā brahmaṇā asau śatruriti vākyaśeṣaḥ । asacca asadbhavet asau śatruḥ jito bhavedityarthaḥ । kasya etatphalamiti punarnigamayati — ya evametanmahadyakṣaṁ prathamajaṁ veda satyaṁ brahmeti । ato vidyānurūpaṁ phalaṁ yuktam , satyaṁ hyeva yasmādbrahma ॥
iti pañcamādhyāyasya caturthaṁ brāhmaṇam ॥
āpa evedamagra āsustā āpaḥ satyamasṛjanta satyaṁ brahma brahma prajāpatiṁ prajāpatirdevāṁste devāḥ satyamevopāsate tadetattryakṣaraṁ satyamiti sa ityekamakṣaraṁ tītyekamakṣaraṁ yamityekamakṣaraṁ prathamottame akṣare satyaṁ madhyato'nṛtaṁ tadetadanṛtamubhayataḥ satyena parigṛhītaṁ satyabhūyameva bhavati naivaṁ vidvāṁsamanṛtaṁ hinasti ॥ 1 ॥
satyasya brahmaṇaḥ stutyarthamidamāha । mahadyakṣaṁ prathamajamityuktam , tatkathaṁ prathamajatvamityucyate — āpa evedamagra āsuḥ ; āpa iti karmasamavāyinyaḥ agnihotrādyāhutayaḥ ; agnihotrādyāhuteḥ dravātmakatvāt aptvam ; tāśca āpaḥ agnihotrādikarmāpavargottarakālaṁ kenacidadṛṣṭena sūkṣmeṇa ātmanā karmasamavāyitvamaparityajantyaḥ itarabhūtasahitā eva na kevalāḥ, karmasamavāyitvāttu prādhānyamapām — iti sarvāṇyeva bhūtāni prāgutpatteḥ avyākṛtāvasthāni kartṛsahitāni nirdiśyante ‘āpaḥ’ iti ; tā āpaḥ bījabhūtā jagataḥ avyākṛtātmanā avasthitāḥ ; tā eva idaṁ sarvaṁ nāmarūpavikṛtaṁ jagat agre āsuḥ, nānyatkiñcidvikārajātamāsīt ; tāḥ punaḥ āpaḥ satyamasṛjanta ; tasmātsatyaṁ brahma prathamajam ; tadetat hiraṇyagarbhasya sūtrātmano janma, yadavyākṛtasya jagato vyākaraṇam , tat satyaṁ brahma kutaḥ ? mahattvāt ; kathaṁ mahattvamityāha — yasmāt sarvasya sraṣṭṛ ; katham ? yatsatyaṁ brahma, tat prajāpatiṁ prajānāṁ patiṁ virājaṁ sūryādikaraṇam asṛjatetyanuṣaṅgaḥ ; prajāpatiḥ devān , sa virāṭ prajāpatiḥ devānasṛjata ; yasmāt sarvamevaṁ krameṇa satyādbrahmaṇo jātam , tasmānmahatsatyaṁ brahma । kathaṁ punaryakṣamityucyate — te evaṁ sṛṣṭā devāḥ pitaramapi virājamatītya, tadeva satyaṁ brahma upāsate ; ata etat prathamajaṁ mahat yakṣam ; tasmāt sarvātmanā upāsyaṁ tat ; tasyāpi satyasya brahmaṇo nāma satyamiti ; tadetat tryakṣaram ; kāni tānyakṣarāṇītyāha — sa ityekamakṣaram ; tītyekamakṣaram , tīti īkārānubandho nirdeśārthaḥ ; yamityekamakṣaram ; tatra teṣāṁ prathamottame akṣare sakārayakārau satyam , mṛtyurūpābhāvāt ; madhyataḥ madhye anṛtam ; anṛtaṁ hi mṛtyuḥ mṛtyvanṛtayoḥ takārasāmānyāt । tadetat anṛtaṁ takārākṣaraṁ mṛtyurūpam ubhayataḥ satyena sakārayakāralakṣaṇena parigṛhītaṁ vyāptam antarbhāvitaṁ satyarūpābhyām , ataḥ akiñcitkaraṁ tat , satyabhūyameva satyabāhulyameva bhavati ; evaṁ satyabāhulyaṁ sarvasya mṛtyoranṛtasya akiñcitkaratvaṁ ca yo vidvān , tamevaṁ vidvāṁsam anṛtaṁ kadācit pramādoktaṁ na hinasti ॥
tadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṁ dakṣiṇe'kṣanpuruṣastāvetāvanyonyasminpratiṣṭhitau raśmibhireṣo'sminpratiṣṭhitaḥ prāṇairayamamuṣminsa yadotkramiṣyanbhavati śuddhamevaitanmaṇḍalaṁ paśyati nainamete raśmayaḥ pratyāyanti ॥ 2 ॥
asyādhunā satyasya brahmaṇaḥ saṁsthānaviśeṣe upāsanamucyate — tadyat ; kiṁ tat ? satyaṁ brahma prathamajam ; kim ? asau saḥ ; ko'sau ? ādityaḥ ; kaḥ punarasāvādityaḥ ? ya eṣaḥ ; ka eṣaḥ ? yaḥ etasmin ādityamaṇḍale puruṣaḥ abhimānī, so'sau satyaṁ brahma । yaścāyam adhyātmam yo'yaṁ dakṣiṇe'kṣan akṣaṇi puruṣaḥ ; ca - śabdāt sa ca satyaṁ brahmeti sambandhaḥ । tāvetau ādityākṣisthau puruṣau ekasya satyasya brahmaṇaḥ saṁsthānaviśeṣau yasmāt , tasmāt anyonyasmin itaretarasmin ādityaścākṣuṣe cākṣuṣaśca āditye pratiṣṭhitau, adhyātmādhidaivatayoḥ anyonyopakāryopakārakatvāt ; kathaṁ pratiṣṭhitāvityucyate — raśmibhiḥ prakāśena anugrahaṁ kurvan eṣa ādityaḥ asmiṁścākṣuṣe adhyātme pratiṣṭhitaḥ ; ayaṁ ca cākṣuṣaḥ prāṇairādityamanugṛhṇan amuṣmin āditye adhidaive pratiṣṭhitaḥ ; saḥ asmin śarīre vijñānamayo bhoktā yadā yasminkāle utkramiṣyanbhavati, tadā asau cākṣuṣa ādityapuruṣaḥ raśmīnupasaṁhṛtya kevalena audāsīnyena rūpeṇa vyavatiṣṭhate ; tadā ayaṁ vijñānamayaḥ paśyati śuddhameva kevalaṁ viraśmi etanmaṇḍalaṁ candramaṇḍalamiva ; tadetat ariṣṭadarśanam prāsaṅgikaṁ pradarśyate, kathaṁ nāma puruṣaḥ karaṇīye yatnavānsyāditi ; na — evaṁ cākṣuṣaṁ puruṣamurarīkṛtya taṁ pratyanugrahāya ete raśmayaḥ svāmikartavyavaśātpūrvamāgacchanto'pi, punaḥ tatkarmakṣayamanurudhyamānā iva nopayanti na pratyāgacchanti enam । ato'vagamyate parasparopakāryopakārakabhāvāt satyasyaiva ekasya ātmanaḥ aṁśau etāviti ॥
ya eṣa etasminmaṇḍale puruṣastasya bhūriti śira ekaṁ śira ekametadakṣaraṁ bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare tasyopaniṣadahariti hanti pāpmānaṁ jahāti ca ya evaṁ veda ॥ 3 ॥
tatra yaḥ, asau kaḥ ? yaḥ eṣaḥ etasminmaṇḍale puruṣaḥ satyanāmā ; tasya vyāhṛtayaḥ avayavāḥ ; katham ? bhūriti yeyaṁ vyāhṛtiḥ, sā tasya śiraḥ, prāthamyāt ; tatra sāmānyaṁ svayamevāha śrutiḥ — ekam ekasaṅkhyāyuktaṁ śiraḥ, tathā etat akṣaram ekaṁ bhūriti । bhuva iti bāhū, dvitvasāmānyāt ; dvau bāhū, dve ete akṣare । tathā svariti pratiṣṭhā ; dve pratiṣṭhe dve ete akṣare ; pratiṣṭhe pādau pratitiṣṭhatyābhyāmiti । tasyāsya vyāhṛtyavayavasya satyasya brahmaṇa upaniṣat rahasyam abhidhānam , yenābhidhānena abhidhīyamānaṁ tadbrahma abhimukhī bhavati lokavat ; kāsāvityāha — ahariti ; ahariti caitat rūpaṁ hanterjahāteśceti yo veda, sa hanti jahāti ca pāpmānaṁ ya evaṁ veda ॥
yo'yaṁ dakṣiṇe'kṣanpuruṣastasya bhūriti śira ekaṁ śira ekametadakṣaraṁ bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete akṣare tasyopaniṣadahamiti hanti pāpmānaṁ jahāti ca ya evaṁ veda ॥ 4 ॥
evaṁ yo'yaṁ dakṣiṇe'kṣanpuruṣaḥ, tasya bhūriti śira ityādi sarvaṁ samānam । tasyopaniṣat — ahamiti, pratyagātmabhūtatvāt । pūrvavat hanteḥ jahāteśceti ॥
iti pañcamādhyāyasya pañcamaṁ brāhmaṇam ॥
upādhīnāmanekatvādanekaviśeṣaṇatvācca tasyaiva prakṛtasya brahmaṇo manaupādhiviśiṣṭasyopāsanaṁ vidhitsannāha —
manomayo'yaṁ puruṣo bhāḥ satyastasminnantarhṛdaye yathā vrīhirvā yavo vā sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṁ praśāsti yadidaṁ kiṁ ca ॥ 1 ॥
manomayaḥ manaḥprāyaḥ, manasi upalabhyamānatvāt ; manasā copalabhata iti manomayo'yaṁ puruṣaḥ ; bhāḥsatyaḥ, bhā eva satyaṁ sadbhāvaḥ svarūpaṁ yasya so'yaṁ bhāḥsatyaḥ, bhāsvara ityetat ; manasaḥ sarvārthāvabhāsakatvāt manomayatvācca asya bhāsvaratvam ; tasmin antarhṛdaye hṛdayasyāntaḥ tasminnityetat ; yathā vrīhirvā yavo vā parimāṇataḥ, evaṁparimāṇaḥ tasminnantarhṛdaye yogibhirdṛśyata ityarthaḥ । sa eṣaḥ sarvasyeśānaḥ sarvasya svabhedajātasya īśānaḥ svāmī ; svāmitve'pi sati kaścidamātyāditantraḥ, ayaṁ tu na tathā ; kiṁ tarhi adhipatiḥ adhiṣṭhāya pālayitā ; sarvamidaṁ praśāsti, yadidaṁ kiñca yatkiñcitsarvaṁ jagat , tatsarvaṁ praśāsti । evaṁ manomayasyopāsanāt tathārūpāpattireva phalam । ‘taṁ yathā yathopāsate tadeva bhavati’ (śata. brā. 10 । 5 । 2 । 20) iti brāhmaṇam ॥
iti pañcamādhyāyasya ṣaṣṭhaṁ brāhmaṇam ॥
vidyudbrahmetyāhurvidānādvidyudvidyatyenaṁ pāpmano ya evaṁ veda vidyudbrahmeti vidyuddhyeva brahma ॥ 1 ॥
tathaiva upāsanāntaraṁ satyasya brahmaṇo viśiṣṭaphalamārabhyate — vidyudbrahmetyāhuḥ । vidyuto brahmaṇo nirvacanamucyate — vidānāt avakhaṇḍanāt tamaso meghāndhakāraṁ vidārya hi avabhāsate, ato vidyut ; evaṁguṇaṁ vidyut brahmeti yo veda, asau vidyati avakhaṇḍayati vināśayati pāpmanaḥ, enamātmānaṁ prati pratikūlabhūtāḥ pāpmāno ye tān sarvān pāpmanaḥ avakhaṇḍayatītyarthaḥ । ya evaṁ veda vidyudbrahmeti tasyānurūpaṁ phalam , vidyut hi yasmāt brahma ॥
iti pañcamādhyāyasya saptamaṁ brāhmaṇam ॥
vācaṁ dhenumupāsīta tasyāścatvāraḥ stanāḥ svāhākāro vaṣaṭkāro hantakāraḥ svadhākārastasyai dvau stanau devā upajīvanti svāhākāraṁ ca vaṣaṭkāraṁ ca hantakāraṁ manuṣyāḥ svadhākāraṁ pitarastasyāḥ prāṇa ṛṣabho mano vatsaḥ ॥ 1 ॥
punaḥ upāsanāntaram tasyaiva brahmaṇaḥ vāgvai brahmeti ; vāgiti śabdaḥ trayī ; tāṁ vācaṁ dhenum , dhenuriva dhenuḥ, yathā dhenuḥ caturbhiḥ stanaiḥ stanyaṁ payaḥ kṣarati vatsāya evaṁ vāgdhenuḥ vakṣyamāṇaiḥ stanaiḥ paya iva annaṁ kṣarati devādibhyaḥ । ke punaḥ te stanāḥ ? ke vā te, yebhyaḥ kṣarati ? tasyāḥ etasyā vāco dhenvāḥ, dvau stanau devā upajīvanti vatsasthānīyāḥ ; kau tau ? svāhākāraṁ ca vaṣaṭkāraṁ ca ; ābhyāṁ hi haviḥ dīyate devebhyaḥ । hantakāraṁ manuṣyāḥ ; hanteti manuṣyebhyaḥ annaṁ prayacchanti । svadhākāraṁ pitaraḥ ; svadhākāreṇa hi pitṛbhyaḥ svadhāṁ prayacchanti । tasyā dhenvā vācaḥ prāṇaḥ ṛṣabhaḥ ; prāṇena hi vākprasūyate ; mano vatsaḥ ; manasā hi prasrāvyate ; manasā hyālocite viṣaye vāk pravartate ; tasmāt manaḥ vatsasthānīyam । evaṁ vāgdhenūpāsakaḥ tādbhāvyameva pratipadyate ॥
iti pañcamādhyāyasya aṣṭamaṁ brāhmaṇam ॥
ayamagnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannaṁ pacyate yadidamadyate tasyaiṣa ghoṣo bhavati yametatkarṇāvapidhāya śṛṇoti sa yadotkramiṣyanbhavati nainaṁ ghoṣaṁ śṛṇoti ॥ 1 ॥
ayamagnirvaiśvānaraḥ, pūrvavadupāsanāntaram ; ayam agniḥ vaiśvānaraḥ ; ko'yamagnirityāha — yo'yamantaḥ puruṣe । kiṁ śarīrārambhakaḥ ? netyucyate — yena agninā vaiśvānarākhyena idamannaṁ pacyate । kiṁ tadannam ? yadidam adyate bhujyate annaṁ prajābhiḥ, jāṭharo'gnirityarthaḥ । tasya sākṣādupalakṣaṇārthamidamāha — tasyāgneḥ annaṁ pacataḥ jāṭharasya eṣa ghoṣo bhavati ; ko'sau ? yaṁ ghoṣam , etaditi kriyāviśeṣaṇam , karṇāvapidhāya aṅgulībhyāmapidhānaṁ kṛtvā śṛṇoti । taṁ prajāpatimupāsīta vaiśvānaramagnim । atrāpi tādbhāvyaṁ phalam । tatra prāsaṅgikamidamariṣṭalakṣaṇamucyate — so'tra śarīre bhoktā yadā utkramiṣyanbhavati, nainaṁ ghoṣaṁ śṛṇoti ॥
iti pañcamādhyāyasya navamaṁ brāhmaṇam ॥
yadā vai puruṣo'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra vijihite yathā rathacakrasya khaṁ tena sa ūrdhva ākramate sa ādityamāgacchati tasmai sa tatra vijihīte yathā lambarasya khaṁ tena sa ūrdhva ākramate sa candramasamāgacchati tasmai sa tatra vijihīte yathā dundubheḥ khaṁ tena sa ūrdhva ākramate sa lokamāgacchatyaśokamahimaṁ tasminvasati śāśvatīḥ samāḥ ॥ 1 ॥
sarveṣāmasminprakaraṇe upāsanānāṁ gatiriyaṁ phalaṁ cocyate — yadā vai puruṣaḥ vidvān asmāt lokāt praiti śarīraṁ parityajati, saḥ tadā vāyum āgacchati, antarikṣe tiryagbhūto vāyuḥ stimitaḥ abhedyastiṣṭhati ; sa vāyuḥ tatra svātmani tasmai samprāptāya vijihīte svātmāvayavān vigamayati chidrīkarotyātmānamityarthaḥ । kimparimāṇaṁ chidramityucyate — yathā rathacakrasya khaṁ chidraṁ prasiddhaparimāṇam ; tena chidreṇa sa vidvān ūrdhvaḥ ākramate ūrdhvaḥ san gacchati । sa ādityamāgacchati ; ādityaḥ brahmalokaṁ jigamiṣormārganirodhaṁ kṛtvā sthitaḥ ; so'pi evaṁvide upāsakāya dvāraṁ prayacchati ; tasmai sa tatra vijihīte ; yathā lambarasya khaṁ vāditraviśeṣasya chidraparimāṇam ; tena sa ūrdhva ākramate । sa candramasam āgacchati ; so'pi tasmai tatra vijihīte ; yathā dundubheḥ khaṁ prasiddham ; tena sa ūrdhva ākramate । sa lokaṁ prajāpatilokam āgacchati ; kiṁviśiṣṭam ? aśokaṁ mānasena duḥkhena vivarjitamityetat ; ahimaṁ himavarjitaṁ śārīraduḥkhavarjitamityarthaḥ ; taṁ prāpya tasmin vasati śāśvatīḥ nityāḥ samāḥ saṁvatsarānityarthaḥ ; brahmaṇo bahūnkalpān vasatītyetat ॥
iti pañcamādhyāyasya daśamaṁ brāhmaṇam ॥
etadvai paramaṁ tapo yadvyāhitastapyate paramaṁ haiva lokaṁ jayati ya evaṁ vedaitadvai paramaṁ tapo yaṁ pretamaraṇyaṁ haranti paramaṁ haiva lokaṁ jayati ya evaṁ vedaitadvai paramaṁ tapo yaṁ pretamagnāvabhyādadhati paramaṁ haiva lokaṁ jayati ya evaṁ veda ॥ 1 ॥
etadvai paramaṁ tapaḥ ; kiṁ tat ? yat vyāhitaḥ vyādhitaḥ jvarādiparigṛhītaḥ san yat tapyate tadetat paramaṁ tapa ityevaṁ cintayet , duḥkhasāmānyāt । tasya evaṁ cintayato viduṣaḥ karmakṣayahetuḥ tadeva tapo bhavati anindataḥ aviṣīdataḥ । sa eva ca tena vijñānatapasā dagdhakilbiṣaḥ paramaṁ haiva lokaṁ jayati, ya evaṁ veda । tathā mumūrṣuḥ ādāveva kalpayati ; kim ? etadvai paramaṁ tapaḥ, yaṁ pretaṁ māṁ grāmādaraṇyaṁ haranti ṛtvijaḥ antyakarmaṇe, tat grāmādaraṇyagamanasāmānyāt paramaṁ mama tat tapo bhaviṣyati ; grāmādaraṇyagamanaṁ paramaṁ tapa iti hi prasiddham । paramaṁ haiva lokaṁ jayati, ya evaṁ veda । tathā etadvai paramaṁ tapaḥ yaṁ pretamagnāvabhyādadhati, agnipraveśasāmānyāt । paramaṁ haiva lokaṁ jayati ya evaṁ veda ॥
iti pañcamādhyāyasya ekādaśaṁ brāhmaṇam ॥
annaṁ brahmetyeka āhustanna tathā pūyati vā annamṛte prāṇātprāṇo brahmetyeka āhustanna tathā śuṣyati vai prāṇa ṛte'nnādete ha tveva devate ekadhābhūyaṁ bhūtvā paramatāṁ gacchatastaddha smāha prātṛdaḥ pitaraṁ kiṁsvidevaivaṁ viduṣe sādhu kuryāṁ kimevāsmā asādhu kuryāmiti sa ha smāha pāṇinā mā prātṛda kastvenayorekadhābhūyaṁ bhūtvā paramatāṁ gacchatīti tasmā u haitaduvāca vītyannaṁ vai vyanne hīmāni sarvāṇi bhūtāni viṣṭāni ramiti prāṇo vai raṁ prāṇe hīmāni sarvāṇi bhūtāni ramante sarvāṇi ha vā asminbhūtāni viśanti sarvāṇi bhūtāni ramante ya evaṁ veda ॥ 1 ॥
annaṁ brahmeti, tathā etat upāsanāntaraṁ vidhitsannāha — annaṁ brahma, annam adyate yat tat brahmetyeka ācāryā āhuḥ ; tat na tathā grahītavyam annaṁ brahmeti । anye cāhuḥ — prāṇo brahmeti ; tacca tathā na grahītavyam । kimarthaṁ punaḥ annaṁ brahmeti na grāhyam ? yasmāt pūyati klidyate pūtibhāvamāpadyate ṛte prāṇāt , tatkathaṁ brahma bhavitumarhati ; brahma hi nāma tat , yadavināśi । astu tarhi prāṇo brahma ; naivam ; yasmāt śuṣyati vai prāṇaḥ śoṣamupaiti ṛte annāt ; attā hi prāṇaḥ ; ataḥ annena ādyena vinā na śaknoti ātmānaṁ dhārayitum ; tasmāt śuṣyati vai prāṇaḥ ṛte'nnāt ; ataḥ ekaikasya brahmatā nopapadyate yasmāt , tasmāt ete ha tu eva annaprāṇadevate ekadhābhūyam ekadhābhāvaṁ bhūtvā gatvā paramatāṁ paramatvaṁ gacchataḥ brahmatvaṁ prāpnutaḥ । tadetat evamadhyavasya ha sma āha — sma prātṛdo nāma pitaramātmanaḥ ; kiṁsvit sviditi vitarke ; yathā mayā brahma parikalpitam , evaṁ viduṣe kiṁsvit sādhu kuryām , sādhu śobhanaṁ pūjām , kāṁ tu asmai pūjāṁ kuryāmityabhiprāyaḥ ; kimeva asmai viduṣe asādhu kuryām , kṛtakṛtyo'sau ityabhiprāyaḥ । annaprāṇau sahabhūtau brahmeti vidvān nāsau asādhukaraṇena khaṇḍito bhavati, nāpi sādhukaraṇena mahīkṛtaḥ । tam evaṁvādinaṁ sa pitā ha sma āha pāṇinā hastena nivārayan , mā prātṛda maivaṁ vocaḥ । kastu enayoḥ annaprāṇayoḥ ekadhābhūyaṁ bhūtvā paramatāṁ kastu gacchati ? na kaścidapi vidvān anena brahmadarśanena paramatāṁ gacchati ; tasmāt naivaṁ vaktumarhasi kṛtakṛtyo'sāviti ; yadyevam , bravītu bhavān kathaṁ paramatāṁ gacchatīti । tasmai u ha etat vakṣyamāṇaṁ vaca uvāca । kiṁ tat ? vīti ; kiṁ tat vi ityucyate — annaṁ vai vi ; anne hi yasmāt imāni sarvāṇi bhūtāni viṣṭāni āśritāni, ataḥ annaṁ vi ityucyate । kiñca ram iti ; ramiti ca uktavānpitā ; kiṁ punastat ram ? prāṇo vai ram ; kuta ityāha ; prāṇe hi yasmāt balāśraye sati sarvāṇi bhūtāni ramante, ato raṁ prāṇaḥ । sarvabhūtāśrayaguṇamannam , sarvabhūtaratiguṇaśca prāṇaḥ । na hi kaścidanāyatanaḥ nirāśrayaḥ ramate ; nāpi satyapyāyatane aprāṇo durbalo ramate ; yadā tu āyatanavānprāṇī balavāṁśca tadā kṛtārthamātmānaṁ manyamāno ramate lokaḥ ; ‘yuvā syātsādhuyuvādhyāyakaḥ’ (tai. u. 2 । 8 । 3) ityādiśruteḥ । idānīm evaṁvidaḥ phalamāha — sarvāṇi ha vai asmin bhūtāni viśanti annaguṇajñānāt , sarvāṇi bhūtāni ramante prāṇaguṇajñānāt , ya evaṁ veda ॥
iti pañcamādhyāyasya dvādaśaṁ brāhmaṇam ॥
ukthaṁ prāṇo vā ukthaṁ prāṇo hīdaṁ sarvamutthāpayatyuddhāsmādukthavidvīrastiṣṭhatyukthasya sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 1 ॥
uktham — tathā upāsanāntaram ; ukthaṁ śastram ; taddhi pradhānaṁ mahāvrate kratau ; kiṁ punastaduktham ; prāṇo vai uktham ; prāṇaśca pradhāna indriyāṇām , ukthaṁ ca śastrāṇām , ata ukthamityupāsīta । kathaṁ prāṇa ukthamityāha — prāṇaḥ hi yasmāt idaṁ sarvam utthāpayati ; utthāpanāt ukthaṁ prāṇaḥ ; na hi aprāṇaḥ kaściduttiṣṭhati ; tadupāsanaphalamāha — ut ha asmāt evaṁvidaḥ ukthavit prāṇavit vīraḥ putraḥ uttiṣṭhati ha — dṛṣṭam etatphalam ; adṛṣṭaṁ tu ukthasya sāyujyaṁ salokatāṁ jayati, ya evaṁ veda ॥
yajuḥ prāṇo vai yajuḥ prāṇe hīmāni sarvāṇi bhūtāni yujyante yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya yajuṣaḥ sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 2 ॥
yajuriti copāsīta prāṇam ; prāṇo vai yajuḥ ; kathaṁ yajuḥ prāṇaḥ ? prāṇe hi yasmāt sarvāṇi bhūtāni yujyante ; na hi asati prāṇe kenacit kasyacit yogasāmarthyam ; ato yunaktīti prāṇo yajuḥ । evaṁvidaḥ phalamāha — yujyante udyacchante ityarthaḥ, ha asmai evaṁvide, sarvāṇi bhūtāni, śraiṣṭhyaṁ śreṣṭhabhāvaḥ tasmai śraiṣṭhyāya śreṣṭhabhāvāya, ayaṁ naḥ śreṣṭho bhavediti ; yajuṣaḥ prāṇasya sāyujyamityādi sarvaṁ samānam ॥
sāma prāṇo vai sāma prāṇe hīmāni sarvāṇi bhūtāni samyañci samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante sāmnaḥ sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 3 ॥
sāmeti copāsīta prāṇam । prāṇo vai sāma ; kathaṁ prāṇaḥ sāma ? prāṇe hi yasmāt sarvāṇi bhūtāni samyañci saṅgacchante, saṅgamanāt sāmyāpattihetutvāt sāma prāṇaḥ ; samyañci saṅgacchante ha asmai sarvāṇi bhūtāni ; na kevalaṁ saṅgacchanta eva, śreṣṭhabhāvāya ca asmai kalpante samarthyante ; sāmnaḥ sāyujyamityādi pūrvavat ॥
kṣattraṁ prāṇo vai kṣattraṁ prāṇo hi vai kṣattraṁ trāyate hainaṁ prāṇaḥ kṣaṇitoḥ pra kṣattramatramāpnoti kṣattrasya sāyujyaṁ salokatāṁ jayati ya evaṁ veda ॥ 4 ॥
taṁ prāṇaṁ kṣattramityupāsīta । prāṇo vai kṣattram ; prasiddham etat — prāṇo hi vai kṣattram । kathaṁ prasiddhatetyāha — trāyate pālayati evaṁ piṇḍaṁ dehaṁ prāṇaḥ, kṣaṇitoḥ śastrādihiṁsitāt punaḥ māṁsena āpūrayati yasmāt , tasmāt kṣatatrāṇāt prasiddhaṁ kṣattratvaṁ prāṇasya । vidvatphalamāha — pra kṣattramatram , na trāyate anyena kenacidityatram , kṣattraṁ prāṇaḥ, tam atraṁ kṣattraṁ prāṇaṁ prāpnotītyarthaḥ । śākhāntare vā pāṭhāt kṣattramātraṁ prāpnoti, prāṇo bhavatītyarthaḥ । kṣattrasya sāyujyaṁ salokatāṁ jayati, ya evaṁ veda ॥
iti pañcamādhyāyasya trayodaśaṁ brāhmaṇam ॥
bhūmirantarikṣaṁ dyaurityaṣṭāvakṣarāṇyaṣṭākṣaraṁ ha vā ekaṁ gāyatryai padametadu haivāsyā etatsa yāvadeṣu triṣu lokeṣu tāvaddhajayati yo'syā etadevaṁ padaṁ veda ॥ 1 ॥
brahmaṇo hṛdayādyanekopādhiviśiṣṭasya upāsanamuktam ; atha idānīṁ gāyatryupādhiviśiṣṭasya upāsanaṁ vaktavyamityārabhyate । sarvacchandasāṁ hi gāyatrīchandaḥ pradhānabhūtam ; tatprayoktṛgayatrāṇāt gāyatrīti vakṣyati ; na ca anyeṣāṁ chandasāṁ prayoktṛprāṇatrāṇasāmarthyam ; prāṇātmabhūtā ca sā ; sarvacchandasāṁ ca ātmā prāṇaḥ ; prāṇaśca kṣatatrāṇāt kṣattramityuktam ; prāṇaśca gāyatrī ; tasmāt tadupāsanameva vidhitsyate ; dvijottamajanmahetutvācca — ‘gāyatryā brāhmaṇamasṛjata triṣṭubhā rājanyaṁ jagatyā vaiśyam’ ( ? ) iti dvijottamasya dvitīyaṁ janma gāyatrīnimittam ; tasmāt pradhānā gāyatrī ; ‘brahmaṇā vyutthāya brāhmaṇā abhivadanti, sa brāhmaṇo vipāpo virajo'vicikitso brāhmaṇo bhavati’ (bṛ. u. 3 । 5 । 1), (bṛ. u. 3 । 8 । 8), (bṛ. u. 3 । 8 । 10), (bṛ. u. 4 । 4 । 23) ityuttamapuruṣārthasambandhaṁ brāhmaṇasya darśayati ; tacca brāhmaṇatvaṁ gāyatrījanmamūlam ; ato vaktavyaṁ gāyatryāḥ satattvam । gāyatryā hi yaḥ sṛṣṭo dvijottamaḥ niraṅkuśa eva uttamapuruṣārthasādhane adhikriyate ; ataḥ tanmūlaḥ paramapuruṣārthasambandhaḥ । tasmāt tadupāsanavidhānāya āha — bhūmirantarikṣaṁ dyaurityetāni aṣṭāvakṣarāṇi ; aṣṭākṣaram aṣṭhāvakṣarāṇi yasya tat idamaṣṭākṣaram ; ha vai prasiddhāvadyotakau ; ekaṁ prathamam , gāyatryai gāyatryāḥ, padam ; yakāreṇaiva aṣṭatvapūraṇam । etat u ha eva etadeva asyā gāyatryāḥ padaṁ pādaḥ prathamaḥ bhūmyādilakṣaṇaḥ trailokyātmā, aṣṭākṣaratvasāmānyāt । evam etat trailokyātmakaṁ gāyatryāḥ prathamaṁ padaṁ yo veda, tasyaitatphalam — sa vidvān yāvatkiñcit eṣu triṣu lokeṣu jetavyam , tāvatsarvaṁ ha jayati, yaḥ asyai etadevaṁ padaṁ veda ॥
ṛco yajūṁṣi sāmānītyaṣṭāvakṣarāṇyaṣṭākṣaraṁ ha vā ekaṁ gāyatryai padametadu haivāsyā etatsa yāvatīyaṁ trayī vidyā tāvaddha jayati yo'syā etadevaṁ padaṁ veda ॥ 2 ॥
tathā ṛcaḥ yajūṁṣi sāmānīti trayīvidyānāmākṣarāṇi etānyapi aṣṭāveva ; tathaiva aṣṭākṣaraṁ ha vai ekaṁ gāyatryai padaṁ dvitīyam , etat u ha eva asyā etat ṛgyajuḥsāmalakṣaṇam aṣṭākṣaratvasāmānyādeva । saḥ yāvatī iyaṁ trayī vidyā trayyā vidyayā yāvatphalajātam āpyate, tāvat ha jayati, yo'syā etat gāyatryāḥ traividyalakṣaṇaṁ padaṁ veda ॥
prāṇo'pāno vyāna ityaṣṭāvakṣarāṇyaṣṭākṣaraṁ ha vā ekaṁ gāyatryai padametadu haivāsyā etatsa yāvadidaṁ prāṇi tāvaddha jayati yo'syā etadevaṁ padaṁ vedāthāsyā etadeva turīyaṁ darśataṁ padaṁ parorajā ya eṣatapati yadvai caturthaṁ tatturīyaṁ darśataṁ padamiti dadṛśa iva hyeṣa parorajā iti sarvamu hyevaiṣa raja uparyupari tapatyevaṁ haiva śriyā yaśasā tapati yo'syā etadevaṁ padaṁ veda ॥ 3 ॥
tathā prāṇaḥ apānaḥ vyānaḥ etānyapi prāṇādyabhidhānākṣarāṇi aṣṭau ; tacca gāyatryāstṛtīyaṁ padam ; yāvadidaṁ prāṇijātam , tāvat ha jayati, yo'syā etadevaṁ gāyatryāstṛtīyaṁ padaṁ veda । atha anantaraṁ gāyatryāstripadāyāḥ śabdātmikāyāsturīyaṁ padamucyate abhidheyabhūtam , asyāḥ prakṛtāyā gāyatryāḥ etadeva vakṣyamāṇaṁ turīyaṁ darśataṁ padaṁ parorajā ya eṣa tapati ; turīyamityādivākyapadārthaṁ svayameva vyācaṣṭe śrutiḥ — yadvai caturthaṁ prasiddhaṁ loke, tadiha turīyaśabdenābhidhīyate ; darśataṁ padamityasya ko'rtha ityucyate — dadṛśe iva dṛśyate iva hi eṣaḥ maṇḍalāntargataḥ puruṣaḥ ; ato darśataṁ padamucyate ; parorajā ityasya padasya ko'rtha ityucyate — sarvaṁ samastam u hi eva eṣaḥ maṇḍalasthaḥ puruṣaḥ rajaḥ rajojātaṁ samastaṁ lokamityarthaḥ, uparyupari ādhipatyabhāvena sarvaṁ lokaṁ rajojātaṁ tapati ; uparyuparīti vīpsā sarvalokādhipatyakhyāpanārthā ; nanu sarvaśabdenaiva siddhatvāt vīpsā anarthikā — naiṣa doṣaḥ ; yeṣām upariṣṭāt savitā dṛśyate tadviṣaya eva sarvaśabdaḥ syādityāśaṅkānivṛttyarthā vīpsā, ‘ye cāmuṣmātparāñco lokāsteṣāṁ ceṣṭe devakāmānāṁ ca’ (chā. u. 1 । 6 । 8) iti śrutyantarāt ; tasmāt sarvāvarodhārthā vīpsā ; yathā asau savitā sarvādhipatyalakṣaṇayā śriyā yaśasā ca khyātyā tapati, evaṁ haiva śriyā yaśasā ca tapati, yo'syā etadevaṁ turīyaṁ darśataṁ padaṁ veda ॥
saiṣā gāyatryetasmiṁsturīye darśate pade parorajasi pratiṣṭhitā tadvai tatsatye pratiṣṭhitaṁ cakṣurvai satyaṁ cakṣurhi vai satyaṁ tasmādyadidānīṁ dvau vivadamānāveyātāmahamadarśamahamaśrauṣamiti ya evaṁ brūyādahamadarśamiti tasmā eva śraddadhyāma tadvai tatsatyaṁ bale pratiṣṭhitaṁ prāṇo vai balaṁ tatprāṇe pratiṣṭhitaṁ tasmādāhurbalaṁ satyādogīya ityevaṁveṣā gāyatryadhyātmaṁ pratiṣṭhitā sā haiṣā gayāṁstatre prāṇā vai gayāstatprāṇāṁstatre tadyadgayāṁstatre tasmādgāyatrī nāma sa yāmevāmūṁ sāvitrīmanvāhaiṣaiva sā sa yasmā anvāha tasya prāṇāṁstrāyate ॥ 4 ॥
saiṣā tripadā uktā yā trailokyatraividyaprāṇalakṣaṇā gāyatrī etasmin caturthe turīye darśate pade parorajasi pratiṣṭhitā, mūrtāmūrtarasatvāt ādityasya ; rasāpāye hi vastu nīrasam apratiṣṭhitaṁ bhavati, yathā kāṣṭhādi dagdhasāram , tadvat ; tathā mūrtāmūrtātmakaṁ jagat tripadā gāyatrī āditye pratiṣṭhitā tadrasatvāt saha tribhiḥ pādaiḥ ; tadvai turīyaṁ padaṁ satye pratiṣṭhitam ; kiṁ punaḥ tat satyamityucyate — cakṣurvai satyam । kathaṁ cakṣuḥ satyamityāha — prasiddhametat , cakṣurhi vai satyam । kathaṁ prasiddhatetyāha — tasmāt — yat yadi idānīmeva dvau vivadamānau viruddhaṁ vadamānau eyātām āgaccheyātām ; aham adarśaṁ dṛṣṭavānasmīti anya āha ; aham aśrauṣam — tvayā dṛṣṭaṁ na tathā tadvastviti ; tayoḥ ya evaṁ brūyāt — ahamadrākṣamiti, tasmai eva śraddadhyāma ; na punaḥ yaḥ brūyāt ahamaśrauṣamiti ; śrotuḥ mṛṣā śravaṇamapi sambhavati ; na tu cakṣuṣo mṛṣā darśanam ; tasmāt na aśrauṣamityuktavate śraddadhyāma ; tasmāt satyapratipattihetutvāt satyaṁ cakṣuḥ ; tasmin satye cakṣuṣi saha tribhiḥ itaraiḥ pādaiḥ turīyaṁ padaṁ pratiṣṭhitamityarthaḥ । uktaṁ ca ‘sa ādityaḥ kasminpratiṣṭhita iti cakṣuṣīti’ (bṛ. u. 3 । 9 । 20) । tadvai turīyapadāśrayaṁ satyaṁ bale pratiṣṭhitam ; kiṁ punaḥ tat balamityāha — prāṇo vai balam ; tasminprāṇe bale pratiṣṭhitaṁ satyam । tathā coktam — ‘sūtre tadotaṁ ca protaṁ ca’ (bṛ. u. 3 । 7 । 2) iti । yasmāt bale satyaṁ pratiṣṭhitam , tasmādāhuḥ — balaṁ satyādogīyaḥ ojīyaḥ ojastaramityarthaḥ ; loke'pi yasminhi yadāśritaṁ bhavati, tasmādāśritāt āśrayasya balavattaratvaṁ prasiddham ; na hi durbalaṁ balavataḥ kvacit āśrayabhūtaṁ dṛṣṭam ; evaṁ uktanyāyena u eṣā gāyatrī adhyātmam adhyātme prāṇe pratiṣṭhitā ; saiṣā gāyatrī prāṇaḥ ; ato gāyatryāṁ jagatpratiṣṭhitam ; yasminprāṇe sarve devā ekaṁ bhavanti, sarve vedāḥ, karmāṇi phalaṁ ca ; saivaṁ gāyatrī prāṇarūpā satī jagata ātmā । sā ha eṣā gayān tatre trātavatī ; ke punargayāḥ ? prāṇāḥ vāgādayaḥ vai gayāḥ, śabdakaraṇāt ; tān tatre saiṣā gāyatrī । tat tatra yat yasmāt gayān tatre, tasmāt gāyatrī nāma ; gayatrāṇāt gāyatrīti prathitā । saḥ ācāryaḥ upanīyamāṇavakamaṣṭavarṣaṁ yāmeva amūṁ gāyatrīṁ sāvitrīṁ savitṛdevatākām anvāha pacchaḥ ardharcaśaḥ samastāṁ ca, eṣaiva sa sākṣāt prāṇaḥ jagata ātmā māṇavakāya samarpitā iha idānīṁ vyākhyātā, nānyā ; sa ācāryaḥ yasmai māṇavakāya anvāha anuvakti, tasya māṇavakasya gayān prāṇān trāyate narakādipatanāt ॥
tāṁ haitāmeke sāvitrīmanuṣṭhubhamanvāhurvāganuṣṭubetadvācamanubrūma iti na tathā kuryādgāyatrīmeva sāvitrīmanubrūyādyadi ha vā apyevaṁvidbahviva pratigṛhṇāti na haiva tadgāyatryā ekañcana padaṁ prati ॥ 5 ॥
tāmetāṁ sāvitrīṁ ha eke śākhinaḥ anuṣṭubham anuṣṭupprabhavām anuṣṭupchandaskām anvāhurupanītāya । tadabhiprāyamāha — vāk anuṣṭup , vākca śarīre sarasvatī, tāmeva hi vācaṁ sarasvatīṁ māṇavakāyānubrūma ityetadvadantaḥ । na tathā kuryāt na tathā vidyāt , yat te āhuḥ mṛṣaiva tat ; kiṁ tarhi gāyatrīmeva sāvitrīmanubrūyāt ; kasmāt ? yasmāt prāṇo gāyatrītyuktam ; prāṇe ukte, vākca sarasvatī ca anye ca prāṇāḥ sarvaṁ māṇavakāya samarpitaṁ bhavati । kiñcedaṁ prāsaṅgikamuktvā gāyatrīvidaṁ stauti — yadi ha vai api evaṁvit bahviva — na hi tasya sarvātmano bahu nāmāsti kiñcit , sarvātmakatvādviduṣaḥ — pratigṛhṇāti, na haiva tat pratigrahajātaṁ gāyatryā ekañcana ekamapi padaṁ prati paryāptam ॥
sa ya imāṁstrīṁllokānpūrṇānpratigṛhṇīyātso'syā etatprathamaṁ padamāpnuyādatha yāvatīyaṁ trayī vidyā yastāvatpratigṛhṇīyātso'syā etaddvitīyaṁ padamāpnuyādatha yāvadidaṁ prāṇi yastāvatpratigṛhṇīyātso'syā etattṛtīyaṁ padamāpnuyādathāsyā etadeva turīyaṁ darśataṁ padaṁ parorajā ya eṣa tapati naiva kenacanāpyaṁ kuta u etāvatpratigṛhṇīyāt ॥ 6 ॥
sa ya imāṁstrīn — sa yaḥ gāyatrīvit imān bhūrādīn trīn gośvādidhanapūrṇān lokān pratigṛhṇīyāt , sa pratigrahaḥ, asyā gāyatryā etatprathamaṁ padaṁ yadvyākhyātam āpnuyāt prathamapadavijñānaphalam , tena bhuktaṁ syāt , na tvadhikadoṣotpādakaḥ sa pratigrahaḥ । atha punaḥ yāvatī iyaṁ trayī vidyā, yastāvat pratigṛhṇīyāt , so'syā etaddvitīyaṁ padamāpnuyāt , dvitīyapada vijñānaphalaṁ tena bhuktaṁ syāt । tathā yāvadidaṁ prāṇi, yastāvatpratigṛhṇīyāt , so'syā etattṛtīyaṁ padamāpnuyāt , tena tṛtīyapadavijñānaphalaṁ bhuktaṁ syāt । kalpayitvedamucyate ; pādatrayasamamapi yadi kaścitpratigṛhṇīyāt , tatpādatrayavijñānaphalasyaiva kṣayakāraṇam , na tvanyasya doṣasya kartṛtve kṣamam ; na caivaṁ dātā pratigrahītā vā ; gāyatrīvijñānastutaye kalpyate ; dātā pratigrahītā ca yadyapyevaṁ sambhāvyate, nāsau pratigrahaḥ aparādhakṣamaḥ ; kasmāt ? yataḥ abhyadhikamapi puruṣārthavijñānam avaśiṣṭameva caturthapādaviṣayaṁ gāyatryāḥ ; taddarśayati — atha asyāḥ etadeva turīyaṁ darśataṁ padaṁ parorajā ya eṣa tapati ; yadyaitat naiva kenacana kenacidapi pratigraheṇa āpyaṁ naiva prāpyamityarthaḥ, yathā pūrvoktāni trīṇi padāni ; etānyapi naiva āpyāni kenacit ; kalpayitvā evamuktam ; paramārthataḥ kuta u etāvat pratigṛhṇīyāt trailokyādisamam । tasmāt gāyatrī evaṁprakārā upāsyetyarthaḥ ॥
tasyā upasthānaṁ gāyatryasyekapadī dvipadī tripadī catuṣpadyapadasi na hi padyase । namaste turīyāya darśatāya padāya parorajase'sāvado mā prāpaditi yaṁ dviṣyādasāvasmai kāmo mā samṛddhīti vā na haivāsmai sa kāmaḥ samṛdhyate yasmā evamupatiṣṭhate'hamadaḥ prāpamiti vā ॥ 7 ॥
tasyā upasthānam — tasyā gāyatryāḥ upasthānam upetya sthānaṁ namaskaraṇam anena mantreṇa । ko'sau mantra ityāha — he gāyatri asi bhavasi trailokyapādena ekapadī, trayīvidyārūpeṇa dvitīyena dvipadī, prāṇādinā tṛtīyena tripadyasi, caturthena turīyeṇa catuṣpadyasi ; evaṁ caturbhiḥ pādaiḥ upāsakaiḥ padyase jñāyase ; ataḥ paraṁ pareṇa nirupādhikena svena ātmanā apadasi — avidyamānaṁ padaṁ yasyāstava, yena padyase — sā tvaṁ apat asi, yasmāt na hi padyase, neti netyātmatvāt । ato vyavahāraviṣayāya namaste turīyāya darśatāya padāya parorajase । asau śatruḥ pāpmā tvatprāptivighnakaraḥ, adaḥ tat ātmanaḥ kāryaṁ yat tvatprāptivighnakartṛtvam , mā prāpat maiva prāpnotu ; iti - śabdo mantraparisamāptyarthaḥ ; yaṁ dviṣyāt yaṁ prati dveṣaṁ kuryāt svayaṁ vidvān , taṁ prati anenopasthānam ; asau śatruḥ amukanāmeti nāma gṛhṇīyāt ; asmai yajñadattāya abhipretaḥ kāmaḥ mā samṛddhi samṛddhiṁ mā prāpnotviti vā upatiṣṭhate ; na haivāsmai devadattāya sa kāmaḥ samṛdhyate ; kasmai ? yasmai evamupatiṣṭhate । ahaṁ adaḥ devadattābhipretaṁ prāpamiti vā upatiṣṭhate । asāvado mā prāpadityāditrayāṇāṁ mantrapadānāṁ yathākāmaṁ vikalpaḥ ॥
etaddha vai tajjanako vaideho buḍilamāśvatarāśvimuvāca yannu ho tadgāyatrīvidabrūthā atha kathaṁ hastībhūto vahasīti mukhaṁ hyasyāḥ samrāṇna vidāñcakāreti hovāca tasyā agnireva mukhaṁ yadi ha vā api bahvivāgnāvabhyādadhati sarvameva tatsandahatyevaṁ haivaivaṁvidyadyapi bahviva pāpaṁ kurute sarvameva tatsampsāya śuddhaḥ pūto'jaro'mṛtaḥ sambhavati ॥ 8 ॥
gāyatryā mukhavidhānāya arthavāda ucyate — etat ha kila vai smaryate, tat tatra gāyatrīvijñānaviṣaye ; janako vaidehaḥ, buḍilo nāmataḥ, aśvatarāśvasyāpatyam āśvatarāśviḥ, taṁ kila uktavān ; yat nu iti vitarke, ho aho ityetat , tat yat tvaṁ gāyatrīvidabrūthāḥ, gāyatrīvidasmīti yadabrūthāḥ, kimidaṁ tasya vacaso'nanurūpam ; atha katham , yadi gāyatrīvit , pratigrahadoṣeṇa hastībhūto vahasīti । sa pratyāha rājñā smāritaḥ — mukhaṁ gāyatryāḥ hi yasmāt asyāḥ, he samrāṭ , na vidāñcakāra na vijñātavānasmi — iti hovāca ; ekāṅgavikalatvāt gāyatrīvijñānaṁ mama aphalaṁ jātam ।
śṛṇu tarhi ; tasyā gāyatryā agnireva mukham ; yadi ha vai api bahvivendhanam agnāvabhyādadhati laukikāḥ, sarvameva tatsandahatyevendhanam agniḥ — evaṁ haiva evaṁvit gāyatryā agnirmukhamityevaṁ vettītyevaṁvit syāt svayaṁ gāyatryātmā agnimukhaḥ san । yadyapi bahviva pāpaṁ kurute pratigrahādidoṣam , tatsarvaṁ pāpajātaṁ sampsāya bhakṣayitvā śuddhaḥ agnivat pūtaśca tasmātpratigrahadoṣāt gāyatryātmā ajaro'mṛtaśca sambhavati ॥
iti pañcamādhyāyasya caturdaśaṁ brāhmaṇam ॥
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham । tattvaṁ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye । pūṣannekarṣe yama sūrya prājāpatya vyūha raśmīn । samūha tejo yatte rūpaṁ kalyāṇatamaṁ tatte paśyāmi । yo'sāvasau puruṣaḥ so'hamasmi । vāyuranilamamṛtamathedaṁ bhasmāntaṁ śarīram । oṁ krato smara kṛtaṁ smara krato smara kṛtaṁ smara । agne naya supathā rāye asmānviśvāni deva vayunāni vidvān । yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṁ te namauktiṁ vidhema ॥ 1 ॥
yo jñānakarmasamuccayakārī saḥ antakāle ādityaṁ prārthayati ; asti ca prasaṅgaḥ ; gāyatryāsturīyaḥ pādo hi saḥ ; tadupasthānaṁ prakṛtam ; ataḥ sa eva prārthyate । hiraṇmayena jyotirmayena pātreṇa, yathā pātreṇa iṣṭaṁ vastu apidhīyate, evamidaṁ satyākhyaṁ brahma jyotirmayena maṇḍalenāpihitamiva asamāhitacetasāmadṛśyatvāt ; taducyate — satyasyāpihitaṁ mukhaṁ mukhyaṁ svarūpam ; tat apidhānaṁ pātramapidhānamiva darśanapratibandhakāraṇam , tat tvam , he pūṣan , jagataḥ poṣaṇātpūṣā savitā, apāvṛṇu apāvṛtaṁ kuru darśanapratibandhakāraṇamapanayetyarthaḥ ; satyadharmāya satyaṁ dharmo'sya mama so'haṁ satyadharmā, tasmai tvadātmabhūtāyetyarthaḥ ; dṛṣṭaye darśanāya ; pūṣannityādīni nāmāni āmantraṇārthāni savituḥ ; ekarṣe, ekaścāsāvṛṣiśca ekarṣiḥ, darśanādṛṣiḥ ; sa hi sarvasya jagata ātmā cakṣuśca san sarvaṁ paśyati ; eko vā gacchatītyekarṣiḥ, ‘sūrya ekākī carati’ (tai. saṁ. 8 । 4 । 18) iti mantravarṇāt ; yama, sarvaṁ hi jagataḥ saṁyamanaṁ tvatkṛtam ; sūrya, suṣṭhu īrayate rasān raśmīn prāṇān dhiyo vā jagata iti ; prājāpatya, prajāpaterīśvarasyāpatyaṁ hiraṇyagarbhasya vā, he prājāpatya ; vyūha vigamaya raśmīn ; samūha saṅkṣipa ātmanastejaḥ, yenāhaṁ śaknuyāṁ draṣṭum ; tejasā hyapahatadṛṣṭiḥ na śaknuyāṁ tvatsvarūpamañjasā draṣṭum , vidyotana iva rūpāṇām ; ata upasaṁhara tejaḥ ; yat te tava rūpaṁ sarvakalyāṇānāmatiśayena kalyāṇaṁ kalyāṇatamam ; tat te tava paśyāmi paśyāmo vayam , vacanavyatyayena । yo'sau bhūrbhuvaḥsvarvyāhṛtyavayavaḥ puruṣaḥ, puruṣākṛtitvātpuruṣaḥ, so'hamasmi bhavāmi ; ‘aharaham’ iti ca upaniṣada uktatvādādityacākṣuṣayoḥ tadevedaṁ parāmṛśyate ; so'hamasmyamṛtamiti sambandhaḥ ; mamāmṛtasya satyasya śarīrapāte, śarīrastho yaḥ prāṇo vāyuḥ sa anilaṁ bāhyaṁ vāyumeva pratigacchatu ; tathā anyā devatāḥ svāṁ svāṁ prakṛtiṁ gacchantu ; atha idamapi bhasmāntaṁ sat pṛthivīṁ yātu śarīram । athedānīm ātmanaḥ saṅkalpabhūtāṁ manasi vyavasthitām agnidevatāṁ prārthayate — oṁ krato ; omiti krato iti ca sambodhanārthāveva ; oṅkārapratīkatvāt oṁ ; manomayatvācca kratuḥ ; he oṁ, he krato, smara smartavyam ; antakāle hi tvatsmaraṇavaśāt iṣṭā gatiḥ prāpyate ; ataḥ prārthyate — yat mayā kṛtam , tat smara ; punaruktiḥ ādarārthā । kiñca he agne, naya prāpaya, supathā śobhanena mārgeṇa, rāye dhanāya karmaphalaprāptaye ityarthaḥ ; na dakṣiṇena kṛṣṇena punarāvṛttiyuktena, kiṁ tarhi śuklenaiva supathā ; asmān viśvāni sarvāṇi, he deva, vayunāni prajñānāni sarvaprāṇināṁ vidvān ; kiñca yuyodhi apanaya viyojaya asmat asmattaḥ, juhurāṇaṁ kuṭilam , enaḥ pāpaṁ pāpajātaṁ sarvam ; tena pāpena viyuktā vayam eṣyāma uttareṇa pathā tvatprasādāt ; kiṁ tu vayaṁ tubhyam paricaryāṁ kartuṁ na śaknumaḥ ; bhūyiṣṭhāṁ bahutamāṁ te tubhyaṁ namauktiṁ namaskāravacanaṁ vidhema namaskāroktyā paricaremetyarthaḥ, anyatkartumaśaktāḥ santa iti ॥
iti pañcamādhyāyasya pañcadaśaṁ brāhmaṇam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau bṛhadāraṇyakopaniṣadbhāṣye pañcamo'dhyāyaḥ ॥