śrīmacchaṅkarabhagavatpūjyapādaviracitam

bṛhadāraṇyakopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

oṁ yo ha vai jyeṣṭhaṁ ca śreṣṭhaṁ ca veda jyeṣṭhaśca śreṣṭhaśca svānāṁ bhavati prāṇo vai jyeṣṭhaśca śreṣṭhaśca jyeṣṭhaśca śreṣṭhaśca svānāṁ bhavatyapi ca yeṣāṁ bubhūṣati ya evaṁ veda ॥ 1 ॥
oṁ prāṇo gāyatrītyuktam । kasmātpunaḥ kāraṇāt prāṇabhāvaḥ gāyatryāḥ, na punarvāgādibhāva iti, yasmāt jyeṣṭhaśca śreṣṭhaśca prāṇaḥ, na vāgādayo jyaiṣṭhyaśraiṣṭhyabhājaḥ ; kathaṁ jyeṣṭhatvaṁ śreṣṭhatvaṁ ca prāṇasyeti tannirdidhārayiṣayā idamārabhyate । athavā ukthayajuḥsāmakṣattrādibhāvaiḥ prāṇasyaiva upāsanamabhihitam , satsvapi anyeṣu cakṣurādiṣu ; tatra hetumātramiha ānantaryeṇa sambadhyate ; na punaḥ pūrvaśeṣatā । vivakṣitaṁ tu khilatvādasya kāṇḍasya pūrvatra yadanuktaṁ viśiṣṭaphalaṁ prāṇaviṣayamupāsanaṁ tadvaktavyamiti । yaḥ kaścit , ha vai ityavadhāraṇārthau ; yo jyeṣṭhaśreṣṭhaguṇaṁ vakṣyamāṇaṁ yo veda asau bhavatyeva jyeṣṭhaśca śreṣṭhaśca ; evaṁ phalena pralobhitaḥ san praśnāya abhimukhībhūtaḥ ; tasmai cāha — prāṇo vai jyeṣṭhaśca śreṣṭhaśca । kathaṁ punaravagamyate prāṇo jyeṣṭhaśca śreṣṭhaśceti, yasmāt niṣekakāla eva śukraśoṇitasambandhaḥ prāṇādikalāpasyāviśiṣṭaḥ ? tathāpi na aprāṇaṁ śukraṁ virohatīti prathamo vṛttilābhaḥ prāṇasya cakṣurādibhyaḥ ; ato jyeṣṭho vayasā prāṇaḥ ; niṣekakālādārabhya garbhaṁ puṣyati prāṇaḥ ; prāṇe hi labdhavṛttau paścāccakṣurādīnāṁ vṛttilābhaḥ ; ato yuktaṁ prāṇasya jyeṣṭhatvaṁ cakṣurādiṣu ; bhavati tu kaścitkule jyeṣṭhaḥ, guṇahīnatvāttu na śreṣṭhaḥ ; madhyamaḥ kaniṣṭho vā guṇāḍhyatvāt bhavet śreṣṭhaḥ, na jyeṣṭhaḥ ; na tu tathā ihetyāha — prāṇa eva tu jyeṣṭhaśca śreṣṭhaśca । kathaṁ punaḥ śraiṣṭhyamavagamyate prāṇasya ? tadiha saṁvādena darśayiṣyāmaḥ । sarvathāpi tu prāṇaṁ jyeṣṭhaśreṣṭhaguṇaṁ yo veda upāste, sa svānāṁ jñātīnāṁ jyeṣṭhaśca śreṣṭhaśca bhavati, jyeṣṭhaśreṣṭhaguṇopāsanasāmarthyāt ; svavyatirekeṇāpi ca yeṣāṁ madhye jyeṣṭhaśca śreṣṭhaśca bhaviṣyāmīti bubhūṣati bhavitumicchati, teṣāmapi jyeṣṭhaśreṣṭhaprāṇadarśī jyeṣṭhaśca śreṣṭhaśca bhavati । nanu vayonimittaṁ jyeṣṭhatvam , tat icchātaḥ kathaṁ bhavatītyucyate — naiṣa doṣaḥ, prāṇavat vṛttilābhasyaiva jyeṣṭhatvasya vivakṣitatvāt ॥
yo ha vai vasiṣṭhāṁ veda vasiṣṭhaḥ svānāṁ bhavati vāgvai vasiṣṭhā vasiṣṭhaḥ svānāṁ bhavatyapi ca yeṣāṁ bubhūṣati ya evaṁ veda ॥ 2 ॥
yo ha vai vasiṣṭhāṁ veda vasiṣṭhaḥ svānāṁ bhavati । taddarśanānurūpyeṇa phalam । yeṣāṁ ca jñātivyatirekeṇa vasiṣṭho bhavitumicchati, teṣāṁ ca vasiṣṭho bhavati । ucyatāṁ tarhi, kāsau vasiṣṭheti ; vāgvai vasiṣṭhā ; vāsayatyatiśayena vaste veti vasiṣṭhā ; vāggmino hi dhanavanto vasantyatiśayena ; ācchādanārthasya vā vaservasiṣṭhā ; abhibhavanti hi vācā vāggminaḥ anyān । tena vasiṣṭhaguṇavatparijñānāt vasiṣṭhaguṇo bhavatīti darśanānurūpaṁ phalam ॥
yo ha vai pratiṣṭhāṁ veda pratitiṣṭhati same pratitiṣṭhati durge cakṣurvai pratiṣṭhā cakṣuṣā hi same ca durge ca pratitiṣṭhati pratitiṣṭhati same pratitiṣṭhati durge ya evaṁ veda ॥ 3 ॥
yo ha vai pratiṣṭhāṁ veda, pratitiṣṭhatyanayeti pratiṣṭhā, tāṁ pratiṣṭhāṁ pratiṣṭhāguṇavatīṁ yo veda, tasya etatphalam ; pratitiṣṭhati same deśe kāle ca ; tathā durge viṣame ca durgamane ca deśe durbhikṣādau vā kāle viṣame । yadyevamucyatām , kāsau pratiṣṭhā ; cakṣurvai pratiṣṭhā ; kathaṁ cakṣuṣaḥ pratiṣṭhātvamityāha — cakṣuṣā hi same ca durge ca dṛṣṭvā pratitiṣṭhati । ato'nurūpaṁ phalam , pratitiṣṭhati same, pratitiṣṭhati durge, ya evaṁ vedeti ॥
yo ha vai sampadaṁ veda saṁ hāsmai padyate yaṁ kāmaṁ kāmayate śrotraṁ vai sampacchrotre hīme sarve vedā abhisampannāḥ saṁ hāsmai padyate yaṁ kāmaṁ kāmayate ya evaṁ veda ॥ 4 ॥
yo ha vai sampadaṁ veda, sampadguṇayuktaṁ yo veda, tasya etatphalam ; asmai viduṣe sampadyate ha ; kim ? yaṁ kāmaṁ kāmayate, sa kāmaḥ । kiṁ punaḥ sampadguṇakam ? śrotraṁ vai sampat । kathaṁ punaḥ śrotrasya sampadguṇatvamityucyate — śrotre sati hi yasmāt sarve vedā abhisampannāḥ, śrotrendriyavato'dhyeyatvāt ; vedavihitakarmāyattāśca kāmāḥ ; tasmāt śrotraṁ sampat । ato vijñānānurūpaṁ phalam , saṁ hāsmai padyate, yaṁ kāmaṁ kāmayate, ya evaṁ veda ॥
yo ha vā āyatanaṁ vedāyatanaṁ svānāṁ bhavatyāyatanaṁ janānāṁ mano vā āyatanamāyatanaṁ svānāṁ bhavatyāyatanaṁ janānāṁ ya evaṁ veda ॥ 5 ॥
yo ha vā āyatanaṁ veda ; āyatanam āśrayaḥ, tat yo veda, āyatanaṁ svānāṁ bhavati, āyatanaṁ janānāmanyeṣāmapi । kiṁ punaḥ tat āyatanamityucyate — mano vai āyatanam āśrayaḥ indriyāṇāṁ viṣayāṇāṁ ca ; manaāśritā hi viṣayā ātmano bhogyatvaṁ pratipadyante ; manaḥsaṅkalpavaśāni ca indriyāṇi pravartante nivartante ca ; ato mana āyatanam indriyāṇām । ato darśanānurūpyeṇa phalam , āyatanaṁ svānāṁ bhavati, āyatanaṁ janānām , ya evaṁ veda ॥
yo ha vai prajātiṁ veda prajāyate ha prajayā paśubhī reto vai prajātiḥ prajāyate ha prajayā paśubhirya evaṁ veda ॥ 6 ॥
yo ha vai prajātiṁ veda, prajāyate ha prajayā paśubhiśca sampanno bhavati । reto vai prajātiḥ ; retasā prajananendriyamupalakṣyate । tadvijñānānurūpaṁ phalam , prajāyate ha prajayā paśubhiḥ, ya evaṁ veda ॥
te heme prāṇā ahaṁśreyase vivadamānā brahma jagmustaddhocuḥ ko no vasiṣṭha iti taddhovāca yasminva utkrānta idaṁ śarīraṁ pāpīyo manyate sa vo vasiṣṭha iti ॥ 7 ॥
te heme prāṇā vāgādayaḥ, ahaṁśreyase ahaṁ śreyānityetasmai prayojanāya, vivadamānāḥ viruddhaṁ vadamānāḥ, brahma jagmuḥ brahma gatavantaḥ, brahmaśabdavācyaṁ prajāpatim ; gatvā ca tadbrahma ha ūcuḥ uktavantaḥ — kaḥ naḥ asmākaṁ madhye, vasiṣṭhaḥ, ko'smākaṁ madhye vasati ca vāsayati ca । tadbrahma taiḥ pṛṣṭaṁ sat ha uvāca uktavat — yasmin vaḥ yuṣmākaṁ madhye utkrānte nirgate śarīrāt , idaṁ śarīraṁ pūrvasmādatiśayena pāpīyaḥ pāpataraṁ manyate lokaḥ ; śarīraṁ hi nāma anekāśucisaṅghātatvāt jīvato'pi pāpameva, tato'pi kaṣṭataraṁ yasmin utkrānte bhavati ; vairāgyārthamidamucyate — pāpīya iti ; sa vaḥ yuṣmākaṁ madhye vasiṣṭho bhaviṣyati । jānannapi vasiṣṭhaṁ prajāpatiḥ novāca ayaṁ vasiṣṭha iti itareṣām apriyaparihārāya ॥
vāgghoccakrāma sā saṁvatsaraṁ proṣyāgatyovāca kathamaśakata madṛte jīvitumiti te hocuryathākalā avadanto vācā prāṇantaḥ prāṇena paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṁso manasā prajāyamānā retasaivamajīviṣmeti praviveśa ha vāk ॥ 8 ॥
te evamuktā brahmaṇā prāṇāḥ ātmano vīryaparīkṣaṇāya krameṇa uccakramuḥ । tatra vāgeva prathamaṁ ha asmāt śarīrāt uccakrāma utkrāntavatī ; sā cotkramya, saṁvatsaraṁ proṣya proṣitā bhūtvā, punarāgatyovāca — katham aśakata śaktavantaḥ yūyam , madṛte māṁ vinā, jīvitumiti । te evamuktāḥ ūcuḥ — yathā loke akalāḥ mūkāḥ, avadantaḥ vācā, prāṇantaḥ prāṇanavyāpāraṁ kurvantaḥ prāṇena, paśyantaḥ darśanavyāpāraṁ cakṣuṣā kurvantaḥ, tathā śṛṇvantaḥ śrotreṇa, vidvāṁsaḥ manasā kāryākāryādiviṣayam , prajāyamānāḥ retasā putrān utpādayantaḥ, evamajīviṣma vayam — ityevaṁ prāṇaiḥ dattottarā vāk ātmanaḥ asmin avasiṣṭhatvaṁ buddhvā, praviveśa ha vāk ॥
cakṣurhoccakrāma tatsaṁvatsaraṁ proṣyāgatyovāca kathamaśakata madṛte jīvitumiti te hocuryathāndhā apaśyantaścakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṁso manasā prajāyamānā retasaivamajīviṣmeti praviveśa ha cakṣuḥ ॥ 9 ॥
śrotraṁ hoccakrāma tatsaṁvatsaraṁ proṣyāgatyovāca kathamaśakata madṛte jīvitumiti te hocuryathā badhirā aśṛṇvantaḥ śrotreṇa prāṇāntaḥ prāṇena vadanto vācā paśyantaścakṣuṣā vidvāṁso manasā prajāyamānā retasaivamajīviṣmeti praviveśa ha śrotram ॥ 10 ॥
mano hoccakrāma tatsaṁvatsaraṁ proṣyāgatyovāca kathamaśakata madṛte jīvitumiti te hocuryathā mugdhā avidvāṁso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivamajīviṣmeti praviveśa ha manaḥ ॥ 11 ॥
reto hoccakrāma tatsaṁvatsaraṁ proṣyāgatyovāca kathamaśakata madṛte jīvitumiti te hocuryathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṁso manasaivamajīviṣmeti praviveśa ha retaḥ ॥ 12 ॥
tathā cakṣurhoccakrāmetyādi pūrvavat । śrotraṁ manaḥ prajātiriti ॥
atha ha prāṇa utkramiṣyanyathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnsaṁvṛhedevaṁ haivemānprāṇānsaṁvavarha te hocurmā bhagava utkramīrna vai śakṣyāmastvadṛte jīvitumiti tasyo me baliṁ kuruteti tatheti ॥ 13 ॥
atha ha prāṇa utkramiṣyan utkramaṇaṁ kariṣyan ; tadānīmeva svasthānātpracalitā vāgādayaḥ । kimivetyāha — yathā loke, mahāṁścāsau suhayaśca mahāsuhayaḥ, śobhano hayaḥ lakṣaṇopetaḥ, mahān parimāṇataḥ, sindhudeśe bhavaḥ saindhavaḥ abhijanataḥ, paḍvīśaśaṅkūn pādabandhanaśaṅkūn , paḍvīśāśca te śaṅkavaśca tān , saṁvṛhet udyacchet yugapadutkhanet aśvārohe ārūḍhe parīkṣaṇāya ; evaṁ ha eva imān vāgādīn prāṇān saṁvavarha udyatavān svasthānāt bhraṁśitavān । te vāgādayaḥ ha ūcuḥ — he bhagavaḥ bhagavan mā utkramīḥ ; yasmāt na vai śakṣyāmaḥ tvadṛte tvāṁ vinā jīvitumiti । yadyevaṁ mama śreṣṭhatā vijñātā bhavadbhiḥ, ahamatra śreṣṭhaḥ, tasya u me mama baliṁ karaṁ kuruta karaṁ prayacchateti । ayaṁ ca prāṇasaṁvādaḥ kalpitaḥ viduṣaḥ śreṣṭhaparīkṣaṇaprakāropadeśaḥ ; anena hi prakāreṇa vidvān ko nu khalu atra śreṣṭha iti parīkṣaṇaṁ karoti ; sa eṣa parīkṣaṇaprakāraḥ saṁvādabhūtaḥ kathyate ; na hi anyathā saṁhatyakāriṇāṁ satām eṣām añjasaiva saṁvatsaramātrameva ekaikasya nirgamanādi upapadyate ; tasmāt vidvāneva anena prakāreṇa vicārayati vāgādīnāṁ pradhānabubhutsuḥ upāsanāya ; baliṁ prārthitāḥ santaḥ prāṇāḥ, tatheti pratijñātavantaḥ ॥
sā ha vāguvāca yadvā ahaṁ vasiṣṭhāsmi tvaṁ tadvasiṣṭho'sīti yadvā ahaṁ pratiṣṭhāsmi tvaṁ tatpratiṣṭho'sīti cakṣuryadvā ahaṁ sampadasmi tvaṁ tatsampadasīti śrotraṁ yadvā ahamāyatanamasmi tvaṁ tadāyatanamasīti mano yadvā ahaṁ prajātirasmi tvaṁ tatprajātirasīti retastasyo me kimannaṁ kiṁ vāsa iti yadidaṁ kiñcāśvabhya ā kṛmibhya ā kīṭapataṅgebhyastatte'nnamāpo vāsa iti na ha vā asyānannaṁ jagdhaṁ bhavati nānannaṁ pratigṛhītaṁ ya evametadanasyānnaṁ veda tadvidvāṁsaḥ śrotriyā aśiṣyanta ācāmantyaśitvācāmantyetameva tadanamanagnaṁ kurvanto manyante ॥ 14 ॥
sā ha vāk prathamaṁ balidānāya pravṛttā ha kila uvāca uktavatī — yat vai ahaṁ vasiṣṭhāsmi, yat mama vasiṣṭhatvam , tat tavaiva ; tena vasiṣṭhaguṇena tvaṁ tadvasiṣṭho'sīti । yat vai ahaṁ pratiṣṭhāsmi, tvaṁ tatpratiṣṭho'si, yā mama pratiṣṭhā sā tvamasīti cakṣuḥ । samānam anyat । sampadāyatanaprajātitvaguṇān krameṇa samarpitavantaḥ । yadyevam , sādhu baliṁ dattavanto bhavantaḥ ; brūta — tasya u me evaṁguṇaviśiṣṭasya kimannam , kiṁ vāsa iti ; āhuritare — yadidaṁ loke kiñca kiñcit annaṁ nāma ā śvabhyaḥ ā kṛmibhyaḥ ā kīṭapataṅgebhyaḥ, yacca śvānnaṁ kṛmyannaṁ kīṭapataṅgānnaṁ ca, tena saha sarvameva yatkiñcit prāṇibhiradyamānam annam , tatsarvaṁ tavānnam । sarvaṁ prāṇasyānnamiti dṛṣṭiḥ atra vidhīyate ॥
kecittu sarvabhakṣaṇe doṣābhāvaṁ vadanti prāṇānnavidaḥ ; tat asat , śāstrāntareṇa pratiṣiddhatvāt । tenāsya vikalpa iti cet , na, avidhāyakatvāt । na ha vā asyānannaṁ jagdhaṁ bhavatīti — sarvaṁ prāṇasyānnamityetasya vijñānasya vihitasya stutyarthametat ; tenaikavākyatāpatteḥ ; na tu śāstrāntaravihitasya bādhane sāmarthyam , anyaparatvādasya । prāṇamātrasya sarvamannam ityetadṛrśanam iha vidhitsitam , na tu sarvaṁ bhakṣayediti । yattu sarvabhakṣaṇe doṣābhāvajñānam , tat mithyaiva, pramāṇābhāvāt । viduṣaḥ prāṇatvāt sarvānnopapatteḥ sāmarthyāt adoṣa eveti cet , na, aśeṣānnatvānupapatteḥ ; satyaṁ yadyapi vidvān prāṇaḥ, yena kāryakaraṇasaṅghātena viśiṣṭasya vidvattā tena kāryakaraṇasaṅghātena kṛmikīṭadevādyaśeṣānnabhakṣaṇaṁ nopapadyate ; tena tatra aśeṣānnabhakṣaṇe doṣābhāvajñāpanamanarthakam , aprāptatvādaśeṣānnabhakṣaṇadoṣasya । nanu prāṇaḥ san bhakṣayatyeva kṛmikīṭādyannamapi ; bāḍham , kintu na tadviṣayaḥ pratiṣedho'sti ; tasmāt — daivaraktaṁ kiṁśukam — tatra doṣābhāvaḥ ; ataḥ tadrūpeṇa doṣābhāvajñāpanamanarthakam , aprāptatvāt aśeṣānnabhakṣaṇadoṣasya । yena tu kāryakaraṇasaṅghātasambandhena pratiṣedhaḥ kriyate, tatsambandhena tu iha naiva pratiprasavo'sti । tasmāt tatpratiṣedhātikrame doṣa eva syāt , anyaviṣayatvāt ‘na ha vai’ ityādeḥ । na ca brāhmaṇādiśarīrasya sarvānnatvadarśanamiha vidhīyate, kintu prāṇamātrasyaiva । yathā ca sāmānyena sarvānnasya prāṇasya kiñcit annajātaṁ kasyacit jīvanahetuḥ, yathā viṣaṁ viṣajasya krimeḥ, tadeva anyasya prāṇānnamapi sat dṛṣṭameva doṣamutpādayati maraṇādilakṣaṇam — tathā sarvānnasyāpi prāṇasya pratiṣiddhānnabhakṣaṇe brāhmaṇatvādidehasambandhāt doṣa eva syāt । tasmāt mithyājñānameva abhakṣyabhakṣaṇe doṣābhāvajñānam ॥
āpo vāsa iti ; āpaḥ bhakṣyamāṇāḥ vāsaḥsthānīyāstava । atra ca prāṇasya āpo vāsa ityetaddarśanaṁ vidhīyate ; na tu vāsaḥkārye āpo viniyoktuṁ śakyāḥ ; tasmāt yathāprāpte abbhakṣaṇe darśanamātraṁ kartavyam । na ha vai asya sarvaṁ prāṇasyānnamityevaṁvidaḥ anannam anadanīyaṁ jagdhaṁ bhuktaṁ na bhavati ha ; yadyapi anena anadanīyaṁ bhuktam , adanīyameva bhuktaṁ syāt , na tu tatkṛtadoṣeṇa lipyate — ityetat vidyāstutirityavocāma । tathā na anannaṁ pratigṛhītam ; yadyapi apratigrāhyaṁ hastyādi pratigṛhītaṁ syāt tadapi annameva pratigrāhyaṁ pratigṛhītaṁ syāt , tatrāpi apratigrāhyapratigrahadoṣeṇa na lipyata iti stutyarthameva ; ya evam etat anasya prāṇasya annaṁ veda ; phalaṁ tu prāṇātmabhāva eva ; na tvetat phalābhiprāyeṇa, kiṁ tarhi stutyabhiprāyeṇeti । nanu etadeva phalaṁ kasmānna bhavati ? na, prāṇātmadarśinaḥ prāṇātmabhāva eva phalam ; tatra ca prāṇātmabhūtasya sarvātmanaḥ anadanīyamapi ādyameva, tathā apratigrāhyamapi pratigrāhyameva — iti yathāprāptameva upādāya vidyā stūyate ; ato naiva phalavidhisarūpatā vākyasya । yasmāt āpo vāsaḥ prāṇasya, tasmāt vidvāṁsaḥ brāhmaṇāḥ śrotriyā adhītavedāḥ, aśiṣyantaḥ bhokṣyamāṇāḥ, ācāmanti apaḥ ; aśitvā ācāmanti bhuktvā ca uttarakālam apaḥ bhakṣayanti ; tatra teṣāmācāmatāṁ ko'bhiprāya ityāha — etamevānaṁ prāṇam anagnaṁ kurvanto manyante ; asti caitat — yo yasmai vāso dadāti, sa tam anagnaṁ karomīti hi manyate ; prāṇasya ca āpo vāsa iti hyuktam । yadapaḥ pibāmi tatprāṇasya vāso dadāmi iti vijñānaṁ kartavyamityevamarthametat । nanu bhokṣyamāṇaḥ bhuktavāṁśca prayato bhaviṣyāmītyācāmati ; tatra ca prāṇasyānagnatākaraṇārthatve ca dvikāryatā ācamanasya syāt ; na ca kāryadvayam ācamanasya ekasya yuktam ; yadi prāyatyārtham , na anagnatārtham ; atha anagnatārtham , na prāyatyārtham ; yasmādevam , tasmāt dvitīyam ācamanāntaraṁ prāṇasyānagnatākaraṇāya bhavatu — na, kriyādvitvopapatteḥ ; dve hyete kriye ; bhokṣyamāṇasya bhuktavataśca yat ācamanaṁ smṛtivihitam , tat prāyatyārthaṁ bhavati kriyāmātrameva ; na tu tatra prāyatyaṁ darśanādi apekṣate ; tatra ca ācamanāṅgabhūtāsvapsu vāsovijñānaṁ prāṇasya itikartavyatayā codyate ; na tu tasminkriyamāṇe ācamanasya prāyatyārthatā bādhyate, kriyāntaratvādācamanasya । tasmāt bhokṣyamāṇasya bhuktavataśca yat ācamanam , tatra āpo vāsaḥ prāṇasyeti darśanamātraṁ vidhīyate, aprāptatvādanyataḥ ॥
iti ṣaṣṭhādhyāyasya prathamaṁ brāhmaṇam ॥
śvetaketurha vā āruṇeya ityasya sambandhaḥ । khilādhikāro'yam ; tatra yadanuktaṁ taducyate । saptamādhyāyānte jñānakarmasamuccayakāriṇā agnermārgayācanaṁ kṛtam — agne naya supatheti । tatra anekeṣāṁ pathāṁ sadbhāvaḥ mantreṇa sāmarthyātpradarśitaḥ, supatheti viśeṣaṇāt । panthānaśca kṛtavipākapratipattimārgāḥ ; vakṣyati ca ‘yatkṛtvā’ (bṛ. u. 6 । 2 । 2) ityādi । tatra ca kati karmavipākapratipattimārgā iti sarvasaṁsāragatyupasaṁhārārtho'yamārambhaḥ — etāvatī hi saṁsāragatiḥ, etāvān karmaṇo vipākaḥ svābhāvikasya śāstrīyasya ca savijñānasyeti । yadyapi ‘dvayā ha prājāpatyāḥ’ (bṛ. u. 1 । 3 । 1) ityatra svābhāvikaḥ pāpmā sūcitaḥ, na ca tasyedaṁ kāryamiti vipākaḥ pradarśitaḥ ; śāstrīyasyaiva tu vipākaḥ pradarśitaḥ tryannātmapratipattyantena, brahmavidyārambhe tadvairāgyasya vivakṣitatvāt । tatrāpi kevalena karmaṇā pitṛlokaḥ, vidyayā vidyāsaṁyuktena ca karmaṇā devaloka ityuktam । tatra kena mārgeṇa pitṛlokaṁ pratipadyate, kena vā devalokamiti noktam । tacca iha khilaprakaraṇe aśeṣato vaktavyamityata ārabhyate । ante ca sarvopasaṁhāraḥ śāstrasyeṣṭaḥ । api ca etāvadamṛtatvamityuktam , na karmaṇaḥ amṛtatvāśā astīti ca ; tatra hetuḥ noktaḥ ; tadarthaścāyamārambhaḥ । yasmāt iyaṁ karmaṇo gatiḥ, na nitye'mṛtatve vyāpāro'sti, tasmāt etāvadevāmṛtatvasādhanamiti sāmarthyāt hetutvaṁ sampadyate । api ca uktamagnihotre — na tvevaitayostvamutkrāntiṁ na gatiṁ na pratiṣṭhāṁ na tṛptiṁ na punarāvṛttiṁ na lokaṁ pratyutthāyinaṁ vettheti ; tatra prativacane ‘te vā ete āhutī hute utkrāmataḥ’ (śata. brā. 11 । 6 । 2 । 4) ityādinā āhuteḥ kāryamuktam ; taccaitat kartuḥ āhutilakṣaṇasya karmaṇaḥ phalam ; na hi kartāramanāśritya āhutilakṣaṇasya karmaṇaḥ svātantryeṇa utkrāntyādikāryārambha upapadyate, kartrarthatvātkarmaṇaḥ kāryārambhasya, sādhanāśrayatvācca karmaṇaḥ ; tatra agnihotrastutyarthatvāt agnihotrasyaiva kāryamityuktaṁ ṣaṭprakāramapi ; iha tu tadeva kartuḥ phalamityupadiśyate ṣaṭprakāramapi, karmaphalavijñānasya vivakṣitatvāt । taddvāreṇa ca pañcāgnidarśanam iha uttaramārgapratipattisādhānaṁ vidhitsitam । evam , aśeṣasaṁsāragatyupasaṁhāraḥ, karmakāṇḍasya eṣā niṣṭhā — ityetaddvayaṁ didarśayiṣuḥ ākhyāyikāṁ praṇayati ॥
śvetaketurha vā āruṇeyaḥ pañcālānāṁ pariṣadamājagāma sa ājagāma jaivaliṁ pravāhaṇaṁ paricārayamāṇaṁ tamudīkṣyābhyuvāda kumārā3 iti sa bho3 iti pratiśuśrāvānuśiṣṭo'nvasi pitretyomiti hovāca ॥ 1 ॥
śvetaketuḥ nāmataḥ, aruṇasyāpatyam āruṇiḥ, tasyāpatyam āruṇeyaḥ ; ha - śabdaḥ aitihyārthaḥ ; vai niścayārthaḥ ; pitrā anuśiṣṭaḥ san ātmano yaśaḥprathanāya pañcālānāṁ pariṣadamājagāma ; pañcālāḥ prasiddhāḥ ; teṣāṁ pariṣadamāgatya, jitvā, rājño'pi pariṣadaṁ jeṣyāmīti garveṇa sa ājagāma ; jīvalasyāpatyaṁ jaivaliṁ pañcālarājaṁ pravāhaṇanāmānaṁ svabhṛtyaiḥ paricārayamāṇam ātmanaḥ paricaraṇaṁ kārayantamityetat ; sa rājā pūrvameva tasya vidyābhimānagarvaṁ śrutvā, vinetavyo'yamiti matvā, tamudīkṣya utprekṣya āgatamātrameva abhyuvāda abhyuktavān , kumārā3 iti sambodhya ; bhartsanārthā plutiḥ । evamuktaḥ saḥ pratiśuśrāva — bho3 iti । bho3 iti apratirūpamapi kṣattriyaṁ prati uktavān kruddhaḥ san । anuśiṣṭaḥ anuśāsito'si bhavasi kiṁ pitrā — ityuvāca rājā । pratyāha itaraḥ — omiti, bāḍhamanuśiṣṭo'smi, pṛccha yadi saṁśayaste ॥
vettha yathemāḥ prajāḥ prayatyo vipratipadyantā3 iti neti hovāca vettho yathemaṁ lokaṁ punarāpadyantā3 iti neti haivovāca vettho yathāsau loka evaṁ bahubhiḥ punaḥ punaḥ prayadbhirna sampūryatā3 iti neti haivovāca vettho yatithyāmāhutyāṁ hutāyāmāpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti neti haivovāca vettho devayānasya vā pathaḥ pratipadaṁ pitṛyāṇasya vā yatkṛtvā devayānaṁ vā panthānaṁ pratipadyante pitṛyāṇaṁ vāpi hi na ṛṣervacaḥ śrutaṁ dve sṛtī aśṛṇavaṁ pitṛṇāmahaṁ devānāmuta martyānāṁ tābhyāmidaṁ viśvamejatsameti yadantarā pitaraṁ mātaraṁ ceti nāhamata ekañcana vedeti hovāca ॥ 2 ॥
yadyevam , vettha vijānāsi kim , yathā yena prakāreṇa imāḥ prajāḥ prasiddhāḥ, prayatyaḥ mriyamāṇāḥ, vipratipadyantā3 iti vipratipadyante ; vicāraṇārthā plutiḥ ; samānena mārgeṇa gacchantīnāṁ mārgadvaividhyaṁ yatra bhavati, tatra kāścitprajā anyena mārgeṇa gacchanti kāścidanyeneti vipratipattiḥ ; yathā tāḥ prajā vipratipadyante, tat kiṁ vetthetyarthaḥ । neti hovāca itaraḥ । tarhi vettha u yathā imaṁ lokaṁ punaḥ āpadyantā3 iti, punarāpadyante, yathā punarāgacchanti imaṁ lokam । neti haivovāca śvetaketuḥ । vettha u yathā asau loka evaṁ prasiddhena nyāyena punaḥ punarasakṛt prayadbhiḥ mriyamāṇaiḥ yathā yena prakāreṇa na sampūryatā3 iti, na sampūryate'sau lokaḥ, tatkiṁ vettha । neti haivovāca । vettha u yatithyāṁ yatsaṅkhyākāyām āhutyām āhutau hutāyam āpaḥ puruṣavācaḥ, puruṣasya yā vāk saiva yāsāṁ vāk , tāḥ puruṣavāco bhūtvā puruṣaśabdavācyā vā bhūtvā ; yadā puruṣākārapariṇatāḥ, tadā puruṣavāco bhavanti ; samutthāya samyagutthāya udbhūtāḥ satyaḥ vadantī3 iti । neti haivovāca । yadyevaṁ vettha u devayānasya patho mārgasya pratipadam , pratipadyate yena sā pratipat tāṁ pratipadam , pitṛyāṇasya vā pratipadam ; pratipacchabdavācyamarthamāha — yatkarma kṛtvā yathāviśiṣṭaṁ karma kṛtvetyarthaḥ, devayānaṁ vā panthānaṁ mārgaṁ pratipadyante, pitṛyāṇaṁ vā yatkarma kṛtvā pratipadyante, tatkarma pratipaducyate ; tāṁ pratipadaṁ kiṁ vettha, devalokapitṛlokapratipattisādhanaṁ kiṁ vetthetyarthaḥ । apyatra asyārthasya prakāśakam ṛṣeḥ mantrasya vacaḥ vākyam naḥ śrutamasti, mantro'pi asyārthasya prakāśako vidyata ityarthaḥ । ko'sau mantra ityucyate — dve sṛtī dvau mārgāvaśṛṇavaṁ śrutavānasmi ; tayoḥ ekā pitṛṇāṁ prāpikā pitṛlokasambaddhā, tayā sṛtyā pitṛlokaṁ prāpnotītyarthaḥ ; ahamaśṛṇavamiti vyavahitena sambandhaḥ ; devānām uta api devānāṁ sambandhinī anyā, devānprāpayati sā । ke punaḥ ubhābhyāṁ sṛtibhyāṁ pitṝn devāṁśca gacchantītyucyate — uta api martyānāṁ manuṣyāṇāṁ sambandhinyau ; manuṣyā eva hi sṛtibhyāṁ gacchantītyarthaḥ । tābhyāṁ sṛtibhyām idaṁ viśvaṁ samastam ejat gacchat sameti saṅgacchate । te ca dve sṛtī yadantarā yayorantarā yadantarā, pitaraṁ mātaraṁ ca, mātāpitroḥ antarā madhye ityarthaḥ । kau tau mātāpitarau ? dyāvāpṛthivyau aṇḍakapāle ; ‘iyaṁ vai mātā asau pitā’ (śata. brā. 13 । 3 । 9 । 7) iti hi vyākhyātaṁ brāhmaṇena । aṇḍakapālayormadhye saṁsāraviṣaye eva ete sṛtī, na ātyantikāmṛtatvagamanāya । itara āha — na aham ataḥ asmāt praśnasamudāyāt ekañcana ekamapi praśnam , na veda, nāhaṁ vedeti hovāca śvetaketuḥ ॥
athainaṁ vasatyopamantrayāñcakre'nādṛtya vasatiṁ kumāraḥ pradudrāva sa ājagāma pitaraṁ taṁ hovāceti vāva kila no bhavānpurānuśiṣṭānavoca iti kathaṁ sumedha iti pañca mā praśnānrājanyabandhuraprākṣīttato naikañcana vedeti katame ta itīma iti ha pratīkānyudājahāra ॥ 3 ॥
atha anantaram apanīya vidyābhimānagarvam enaṁ prakṛtaṁ śvetaketum , vasatyā vasatiprayojanena upamantrayāñcakre ; iha vasantu bhavantaḥ, pādyamarghyaṁ ca ānīyatām — ityupamantraṇaṁ kṛtavānrājā । anādṛtya tāṁ vasatiṁ kumāraḥ śvetaketuḥ pradudrāva pratigatavān pitaraṁ prati । sa ca ājagāma pitaram , āgatya ca uvāca tam , kathamiti — vāva kila evaṁ kila, naḥ asmān bhavān purā samāvartanakāle anuśiṣṭān sarvābhirvidyābhiḥ avocaḥ avocaditi । sopālambhaṁ putrasya vacaḥ śrutvā āha pitā — kathaṁ kena prakāreṇa tava duḥkhamupajātam , he sumedhaḥ, śobhanā medhā yasyeti sumedhāḥ । śṛṇu, mama yathā vṛttam ; pañca pañcasaṅkhyākān praśnān mā māṁ rājanyabandhuḥ rājanyā bandhavo yasyeti ; paribhavavacanametat rājanyabandhuriti ; aprākṣīt pṛṣṭavān ; tataḥ tasmāt na ekañcana ekamapi na veda na vijñātavānasmi । katame te rājñā pṛṣṭāḥ praśnā iti pitrā uktaḥ putraḥ ‘ime te’ iti ha pratīkāni mukhāni praśnānām udājahāra udāhṛtavān ॥
sa hovāca tathā nastvaṁ tāta jānīthā yathā yadahaṁ kiñca veda sarvamahaṁ tattubhyamavocaṁ prehi tu tatra pratītya brahmacaryaṁ vatsyāva iti bhavāneva gacchatviti sa ājagāma gautamo yatra pravāhaṇasya jaivalerāsa tasmā āsanamāhṛtyodakamāhārayāñcakārātha hāsmā arghyaṁ cakāra taṁ hovāca varaṁ bhagavate gautamāya dadma iti ॥ 4 ॥
sa hovāca pitā putraṁ kruddhamupaśamayan — tathā tena prakāreṇa naḥ asmān tvam , he tāta vatsa, jānīthā gṛhṇīthāḥ, yathā yadahaṁ kiñca vijñānajātaṁ veda sarvaṁ tat tubhyam avocam ityeva jānīthāḥ ; ko'nyo mama priyataro'sti tvattaḥ, yadarthaṁ rakṣiṣye ; ahamapi etat na jānāmi, yat rājñā pṛṣṭam ; tasmāt prehi āgaccha ; tatra pratītya gatvā rājñi brahmacaryaṁ vatsyāvo vidyārthamiti । sa āha — bhavāneva gacchatviti, nāhaṁ tasya mukhaṁ nirīkṣitumutsahe । sa ājagāma, gautamaḥ gotrato gautamaḥ, āruṇiḥ, yatra pravāhaṇasya jaivalerāsa āsanam āsthāyikā ; ṣaṣṭhīdvayaṁ prathamāsthāne ; tasmai gautamāya āgatāya āsanam anurūpam āhṛtya udakaṁ bhṛtyairāhārayāñcakāra ; atha ha asmai arghyaṁ purodhasā kṛtavān mantravat , madhuparkaṁ ca । kṛtvā caivaṁ pūjāṁ taṁ hovāca — varaṁ bhagavate gautamāya tubhyaṁ dadma iti gośvādilakṣaṇam ॥
sa hovāca pratijñāto ma eṣa varo yāṁ tu kumārasyānte vācamabhāṣathāstāṁ me brūhīti ॥ 5 ॥
sa hovāca gautamaḥ — pratijñātaḥ me mama eṣa varaḥ tvayā ; asyāṁ pratijñāyāṁ dṛḍhīkuru ātmānam ; yāṁ tu vācaṁ kumārasya mama putrasya ante samīpe vācamabhāṣathāḥ praśnarūpām , tāmeva me brūhi ; sa eva no vara iti ॥
sa hovāca daiveṣu vai gautama tadvareṣu mānuṣāṇāṁ brūhīti ॥ 6 ॥
sa hovāca rājā — daiveṣu vareṣu tadvai gautama, yat tvaṁ prārthayase ; mānuṣāṇāmanyatamaṁ prārthaya varam ॥
sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṁ goaśvānāṁ dāsīnāṁ pravārāṇāṁ paridānasya mā no bhavānbahoranantasyāparyantasyābhyavadānyo bhūditi sa vai gautama tīrthenecchāsā ityupaimyahaṁ bhavantamiti vācā ha smaiva pūrva upayanti sa hopāyanakīrtyovāsa ॥ 7 ॥
sa hovāca gautamaḥ — bhavatāpi vijñāyate ha mamāsti saḥ ; na tena prārthitena kṛtyaṁ mama, yaṁ tvaṁ ditsasi mānuṣaṁ varam ; yasmāt mamāpyasti hiraṇyasya prabhūtasya apāttaṁ prāptam ; goaśvānām apāttamastīti sarvatrānuṣaṅgaḥ ; dāsīnām , pravārāṇāṁ parivārāṇām , paridhānasya ca ; na ca yat mama vidyamānam , tat tvattaḥ prārthanīyam , tvayā vā deyam ; pratijñātaśca varaḥ tvayā ; tvameva jānīṣe, yadatra yuktam , pratijñā rakṣaṇīyā taveti ; mama punaḥ ayamabhiprāyaḥ — mā bhūt naḥ asmān abhi, asmāneva kevalānprati, bhavān sarvatra vadānyo bhūtvā, avadānyo mā bhūt kadaryo mā bhūdityarthaḥ ; bahoḥ prabhūtasya, anantasya anantaphalasyetyetat , aparyantasya aparisamāptikasya putrapautrādigāmikasyetyetat , īdṛśasya vittasya, māṁ pratyeva kevalam adātā mā bhūdbhavān ; na ca anyatra adeyamasti bhavataḥ । evamukta āha — sa tvaṁ vai he gautama tīrthena nyāyena śāstravihitena vidyāṁ mattaḥ icchāsai iccha anvāptum ; ityukto gautama āha — upaimi upagacchāmi śiṣyatvena ahaṁ bhavantamiti । vācā ha smaiva kila pūrve brāhmaṇāḥ kṣattriyān vidyārthinaḥ santaḥ vaiśyānvā, kṣattriyā vā vaiśyān āpadi upayanti śiṣyavṛttyā hi upagacchanti, na upāyanaśuśrūṣādibhiḥ ; ataḥ sa gautamaḥ ha upāyanakīrtyā upagamanakīrtanamātreṇaiva uvāsa uṣitavān , na upāyanaṁ cakāra ॥
sa hovāca tathā nastvaṁ gautama māparādhāstava ca pitāmahā yatheyaṁ vidyetaḥ pūrvaṁ na kasmiṁścana brāhmaṇa uvāsa tāṁ tvahaṁ tubhyaṁ vakṣyāmi ko hi tvaivaṁ bruvantamarhati pratyākhyātumiti ॥ 8 ॥
evaṁ gautamena āpadantare ukte, sa hovāca rājā pīḍita matvā kṣāmayan — tathā naḥ asmān prati, mā aparādhāḥ aparādhaṁ mā kārṣīḥ, asmadīyo'parādhaḥ na grahītavya ityarthaḥ ; tava ca pitāmahāḥ asmātpitāmaheṣu yathā aparādhaṁ na jagṛhuḥ, tathā pitāmahānāṁ vṛttam asmāsvapi bhavatā rakṣaṇīyamityarthaḥ । yathā iyaṁ vidyā tvayā prārthitā itaḥ tvatsampradānātpūrvam prāk na kasminnapi brāhmaṇe uvāsa uṣitavatī, tathā tvamapi jānīṣe ; sarvadā kṣattriyaparamparayā iyaṁ vidyā āgatā ; sā sthitiḥ mayāpi rakṣaṇīyā, yadi śakyate iti — uktam ‘daiveṣu gautama tadvareṣu mānuṣāṇāṁ brūhi’ iti ; na punaḥ tava adeyo vara iti ; itaḥ paraṁ na śakyate rakṣitum ; tāmapi vidyām ahaṁ tubhyaṁ vakṣyāmi । ko hi anyo'pi hi yasmāt evaṁ brūvantaṁ tvām arhati pratyākhyātum — na vakṣyāmīti ; ahaṁ punaḥ kathaṁ na vakṣye tubhyamiti ॥
asau vai loko'gnirgautama tasyāditya eva samidraśmayo dhūmo'hararcirdiśo'ṅgārā avāntaradiśo visphuliṅgāstasminnetasminnagnau devāḥ śraddhāṁ juhvati tasyā āhutyai somo rājā sambhavati ॥ 9 ॥
asau vai loko'gnirgautametyādi — caturthaḥ praśnaḥ prāthamyena nirṇīyate ; kramabhaṅgastu etannirṇayāyattatvāditarapraśnanirṇayasya । asau dyaurlokaḥ agniḥ he, gautama ; dyuloke agnidṛṣṭiḥ anagnau vidhīyate, yathā yoṣitpuruṣayoḥ ; tasya dyulokāgneḥ āditya eva samit , samindhanāt ; ādityena hi samidhyate asau lokaḥ ; raśmayo dhūmaḥ, samidha utthānasāmānyāt ; ādityāddhi raśmayo nirgatāḥ, samidhaśca dhūmo loke uttiṣṭhati ; ahaḥ arciḥ, prakāśasāmānyāt ; diśaḥ aṅgārāḥ, upaśamasāmānyāt ; avāntaradiśo visphuliṅgāḥ, visphuliṅgavadvikṣepāt ; tasmin etasmin evaṁguṇaviśiṣṭe dyulokāgnau, devāḥ indrādayaḥ, śraddhāṁ juhvati āhutidravyasthānīyāṁ prakṣipanti ; tasyā āhutyāḥ āhuteḥ somo rājā pitṛṇāṁ brāhmaṇānāṁ ca sambhavati । tatra ke devāḥ kathaṁ juhvati kiṁ vā śraddhākhyaṁ havirityataḥ uktamasmābhiḥ sambandhe ; ‘natvevainayostvamutkrāntim’ (śata. brā. 11 । 6 । 2 । 4) ityādipadārthaṣaṭkanirṇayārtham agnihotre uktam ; ‘te vā ete agnihotrāhutī hute satyāvutkrāmataḥ’ (śata. brā. 11 । 6 । 2 । 6, 7), ‘te antarikṣamāviśataḥ’ (śata. brā. 11 । 6 । 2 । 6), ‘te antarikṣamāhavanīyaṁ kurvāte vāyuṁ samidhaṁ marīcīreva śukrāmāhutim’, ‘te antarikṣaṁ tarpayataḥ’ (śata. brā. 11 । 6 । 2 । 6), ‘te tata utkrāmataḥ’ (śata. brā. 11 । 6 । 2 । 6), ‘te divamāviśataḥ’ (śata. brā. 11 । 6 । 2 । 7), ‘te divamāhavanīyaṁ kurvāte ādityaṁ samidham’ (śata. brā. 11 । 6 । 2 । 7) ityevamādi uktam । tatra agnihotrāhutī sasādhane eva utkrāmataḥ । yathā iha yaiḥ sādhanairviśiṣṭe ye jñāyete āhavanīyāgnisamiddhūmāṅgāravisphuliṅgāhutidravyaiḥ, te tathaiva utkrāmataḥ asmāllokāt amuṁ lokam । tatra agniḥ agnitvena, samit samittvena, dhūmo dhūmatvena, aṅgārāḥ aṅgāratvena, visphuliṅgā visphuliṅgatvena, āhutidravyamapi payaādyāhutidravyatvenaiva sargādau avyākṛtāvasthāyāmapi pareṇa sūkṣmeṇa ātmanā vyavatiṣṭhate । tat vidyamānameva sasādhanam agnihotralakṣaṇaṁ karma apūrveṇātmanā vyavasthitaṁ sat , tatpunaḥ vyākaraṇakāle tathaiva antarikṣādīnām āhavanīyādyagnyādibhāvaṁ kurvat vipariṇamate । tathaiva idānīmapi agnihotrākhyaṁ karma । evam agnihotrāhutyapūrvapariṇāmātmakaṁ jagat sarvamiti āhutyoreva stutyarthatvena utkrāntyādyāḥ lokaṁ pratyutthāyitāntāḥ ṣaṭ padārthāḥ karmaprakaraṇe adhastānnirṇītāḥ । iha tu kartuḥ karmavipākavivakṣāyāṁ dyulokāgnyādyārabhya pañcāgnidarśanam uttaramārgapratipattisādhanaṁ viśiṣṭakarmaphalopabhogāya vidhitsitamiti dyulokāgnyādidarśanaṁ prastūyate । tatra ye ādhyātmikāḥ prāṇāḥ iha agnihotrasya hotāraḥ, te eva ādhidaivikatvena pariṇatāḥ santaḥ indrādayo bhavanti ; ta eva tatra hotāro dyulokāgnau ; te ca iha agnihotrasya phalabhogāya agnihotraṁ hutavantaḥ ; te eva phalapariṇāmakāle'pi tatphalabhoktṛtvāt tatra tatra hotṛtvaṁ pratipadyante, tathā tathā vipariṇamamānā devaśabdavācyāḥ santaḥ । atra ca yat payodravyam agnihotrakarmāśrayabhūtam iha āhavanīye prakṣiptam agninā bhakṣitam adṛṣṭena sūkṣmeṇa rūpeṇa vipariṇatam saha kartrā yajamānena amuṁ lokam dhūmādikrameṇa antarikṣam antarikṣāt dyulokam āviśati ; tāḥ sūkṣmā āpaḥ āhutikāryabhūtā agnihotrasamavāyinyaḥ kartṛsahitāḥ śraddhāśabdavācyāḥ somaloke kartuḥ śarīrāntarārambhāya dyulokaṁ praviśantyaḥ hūyanta ityucyante ; tāḥ tatra dyulokaṁ praviśya somamaṇḍale kartuḥ śarīramārabhante । tadetaducyate — ‘devāḥ śraddhāṁ juhvati, tasyā āhutyai somo rājā sambhavati’ iti, ‘śraddhā vā āpaḥ’ (tai. saṁ. 1 । 6 । 8) iti śruteḥ । ‘vettha yatithyāmāhutyāṁ hutāyāmāpaḥ puruṣavāco bhūtvā samutthāya vadanti’ (bṛ. u. 6 । 2 । 2) iti praśnaḥ ; tasya ca nirṇayaviṣaye ‘asau vai loko'gniḥ’ iti prastutam ; tasmāt āpaḥ karmasamavāyinyaḥ kartuḥ śarīrārambhikāḥ śraddhāśabdavācyā iti niścīyate । bhūyastvāt ‘āpaḥ puruṣavācaḥ’ iti vyapadeśaḥ, na tu itarāṇi bhūtāni na santīti ; karmaprayuktaśca śarīrārambhaḥ ; karma ca apsamavāyi ; tataśca apāṁ prādhānyaṁ śarīrakartṛtve ; tena ca ‘āpaḥ puruṣavācaḥ’ iti vyapadeśaḥ ; karmakṛto hi janmārambhaḥ sarvatra । tatra yadyapi agnihotrāhutistutidvāreṇa utkrāntyādayaḥ prastutāḥ ṣaṭpadārthā agnihotre, tathāpi vaidikāni sarvāṇyeva karmāṇi agnihotraprabhṛtīni lakṣyante ; dārāgnisambaddhaṁ hi pāṅktaṁ karma prastutyoktam — ‘karmaṇā pitṛlokaḥ’ (bṛ. u. 1 । 5 । 16) iti ; vakṣyati ca — ‘atha ye yajñena dānena tapasā lokāñjayanti’ (bṛ. u. 6 । 2 । 15) iti ॥
parjanyo vā agnirgautama tasya saṁvatsara eva samidabhrāṇi dhūmo vidyudarciraśaniraṅgārā hrādunayo visphuliṅgāstasminnetasminnagnau devāḥ somaṁ rājānaṁ juhvati tasyā āhutyai vṛṣṭiḥ sambhavati ॥ 10 ॥
parjanyo vā agnirgautama, dvitīya āhutyādhāraḥ āhutyorāvṛttikrameṇa । parjanyo nāma vṛṣṭyupakaraṇābhimānī devatātmā । tasya saṁvatsara eva samit ; saṁvatsareṇa hi śaradādibhirgrīṣmāntaiḥ svāvayavairviparivartamānena parjanyo'gnirdīpyate । abhrāṇi dhūmaḥ, dhūmaprabhavatvāt dhūmavadupalakṣyatvādvā । vidyut arciḥ, prakāśasāmānyāt । aśaniḥ aṅgārāḥ, upaśāntakāṭhinyasāmānyābhyām । hrādunayaḥ hlādunayaḥ stanayitnuśabdāḥ visphuliṅgāḥ, vikṣepānekatvasāmānyāt । tasminnetasminniti āhutyadhikaraṇanirdeśaḥ । devā iti, te eva hotāraḥ somaṁ rājānaṁ juhvati ; yo'sau dyulokāgnau śraddhāyāṁ hutāyāmabhinirvṛttaḥ somaḥ, sa dvitīye parjanyāgnau hūyate ; tasyāśca somāhutervṛṣṭiḥ sambhavati ॥
ayaṁ vai loko'gnirgautama tasya pṛthivyeva samidagnirdhūmo rātrirarciścandramā aṅgārā nakṣatrāṇi visphuliṅgāstasminnetasminnagnau devā vṛṣṭiṁ juhvati tasyā āhutyā annaṁ sambhavati ॥ 11 ॥
ayaṁ vai loko'gnirgautama । ayaṁ loka iti prāṇijanmopabhogāśrayaḥ kriyākārakaphalaviśiṣṭaḥ, sa tṛtīyo'gniḥ । tasyāgneḥ pṛthivyeva samit ; pṛthivyā hi ayaṁ lokaḥ anekaprāṇyupabhogasampannayā samidhyate । agniḥ dhūmaḥ, pṛthivyāśrayotthānasāmānyāt ; pārthivaṁ hi indhanadravyam āśritya agniḥ uttiṣṭhati, yathā samidāśrayeṇa dhūmaḥ । rātriḥ arciḥ, samitsambandhaprabhavasāmānyāt ; agneḥ samitsambandhena hi arciḥ sambhavati, tathā pṛthivīsamitsambandhena śarvarī ; pṛthivīchāyāṁ hi śārvaraṁ tama ācakṣate । candramā aṅgārāḥ, tatprabhavatvasāmānyāt ; arciṣo hi aṅgārāḥ prabhavanti, tathā rātrau candramāḥ ; upaśāntatvasāmānyādvā । nakṣatrāṇi visphuliṅgāḥ, visphuliṅgavadvikṣepasāmānyāt । tasminnetasminnityādi pūrvavat । vṛṣṭiṁ juhvati, tasyā āhuteḥ annaṁ sambhavati, vṛṣṭiprabhavatvasya prasiddhatvāt vrīhiyavāderannasya ॥
puruṣo vā agnirgautama tasya vyāttameva samitprāṇo dhūmo vāgarciścakṣuraṅgārāḥ śrotraṁ visphuliṅgāstasminnetasminnagnau devā annaṁ juhvati tasyā āhutyai retaḥ sambhavati ॥ 12 ॥
puruṣo vā agnirgautama ; prasiddhaḥ śiraḥpāṇyādimān puruṣaḥ caturtho'gniḥ tasya vyāttaṁ vivṛtaṁ mukhaṁ samit ; vivṛtena hi mukhena dīpyate puruṣaḥ vacanasvādhyāyādau, yathā samidhā agniḥ । prāṇo dhūmaḥ tadutthānasāmānyāt ; mukhāddhi prāṇa uttiṣṭhati । vāk śabdaḥ arciḥ vyañjakatvasāmānyāt ; arciśca vyañjakam , tathā vāk śabdaḥ abhidheyavyañjakaḥ । cakṣuḥ aṅgārāḥ, upaśamasāmānyāt prakāśāśrayatvādvā । śrotraṁ visphuliṅgāḥ, vikṣepasāmānyāt । tasmin annaṁ juhvati । nanu naiva devā annamiha juhvato dṛśyante — naiṣa doṣaḥ, prāṇānāṁ devatvopapatteḥ ; adhidaivam indrādayo devāḥ ; te eva adhyātmaṁ prāṇāḥ ; te ca annasya puruṣe prakṣeptāraḥ ; tasyā āhuteḥ retaḥ sambhavati ; annapariṇāmo hi retaḥ ॥
yoṣā vā agnirgautama tasyā upastha eva samillomāni dhūmo yonirarciryadantaḥ karoti te'ṅgārā abhinandā visphuliṅgāstasminnetasminnagnau devā reto juhvati tasyā āhutyai puruṣaḥ sambhavati sa jīvati yāvajjīvatyatha yadā mriyate ॥ 13 ॥
yoṣā vā agnirgautama । yoṣeti strī pañcamo homādhikaraṇam agniḥ tasyāḥ upastha eva samit ; tena hi sā samidhyate । lomāni dhūmaḥ, tadutthānasāmānyāt । yoniḥ arciḥ, varṇasāmānyāt । yadantaḥ karoti, te'ṅgārāḥ ; antaḥkaraṇaṁ maithunavyāpāraḥ, te'ṅgārāḥ, vīryopaśamahetutvasāmānyāt ; vīryādyupaśamakāraṇaṁ maithunam , tathā aṅgārabhāvaḥ agnerupaśamakāraṇam । abhinandāḥ sukhalavāḥ kṣudratvasāmānyāt visphuliṅgāḥ । tasmin reto juhvati । tasyā āhuteḥ puruṣaḥ sambhavati । evaṁ dyuparjanyāyaṁlokapuruṣayoṣāgniṣu krameṇa hūyamānāḥ śraddhāsomavṛṣṭyannaretobhāvena sthūlatāratamyakramamāpadyamānāḥ śraddhāśabdavācyā āpaḥ puruṣaśabdamārabhante । yaḥ praśnaḥ caturthaḥ ‘vettha yatithyāmāhutyāṁ hutāyāmāpaḥ puruṣavāco bhūtvā samutthāya vadantī3’ (bṛ. u. 6 । 2 । 2) iti, sa eṣa nirṇītaḥ — pañcamyāmāhutau yoṣāgnau hutāyāṁ retobhūtā āpaḥ puruṣavāco bhavantīti । sa puruṣaḥ evaṁ krameṇa jāto jīvati ; kiyantaṁ kālamityucyate — yāvajjīvati yāvadasmin śarīre sthitinimittaṁ karma vidyate, tāvadityarthaḥ । atha tatkṣaye yadā yasminkāle mriyate ॥
athainamagnaye haranti tasyāgnirevāgnirbhavati samitsamiddhūmo dhūmo'rcirarciraṅgārā visphuliṅgā visphuliṅgāstasminnetasminnagnau devāḥ puruṣaṁ juhvati tasyā āhutyai puruṣo bhāsvaravarṇaḥ sambhavati ॥ 14 ॥
atha tadā enaṁ mṛtam agnaye agnyarthameva antyāhutyai haranti ṛtvijaḥ ; tasya āhutibhūtasya prasiddhaḥ agnireva homādhikaraṇam , na parikalpyo'gniḥ ; prasiddhaiva samit samit ; dhūmo dhūmaḥ ; arciḥ arciḥ ; aṅgārā aṅgārāḥ ; visphuliṅgā visphuliṅgāḥ ; yathāprasiddhameva sarvamityarthaḥ । tasmin puruṣam antyāhutiṁ juhvati ; tasyai āhutyai āhuteḥ, puruṣaḥ bhāsvaravarṇaḥ atiśayadīptimān , niṣekādibhirantyāhutyantaiḥ karmabhiḥ saṁskṛtatvāt , sambhavati niṣpadyate ॥
te ya evametadvidurye cāmī araṇye śraddhāṁ satyamupāsate te'rcirabhisambhavantyarciṣo'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaṇmāsānudaṅṅāditya eti māsebhyo devalokaṁ devalokādādityamādityādvaidyutaṁ tānvaidyutānpuruṣo mānasa etya brahmalokāngamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti teṣāṁ na punarāvṛttiḥ ॥ 15 ॥
idānīṁ prathamapraśnanirākaraṇārthamāha — te ; ke ? ye evaṁ yathoktaṁ pañcāgnidarśanametat viduḥ ; evaṁśabdāt agnisamiddhūmārciraṅgāravisphuliṅgaśraddhādiviśiṣṭāḥ pañcāgnayo nirdiṣṭāḥ ; tān evam etān pañcāgnīn vidurityarthaḥ ॥
nanu agnihotrāhutidarśanaviṣayameva etaddarśanam ; tatra hi uktam utkrāntyādipadārthaṣaṭkanirṇaye ‘divamevāhavanīyaṁ kurvāte’ (śata. brā. 11 । 6 । 2 । 7) ityādi ; ihāpi amuṣya lokasyāgnitvam , ādityasya ca samittvamityādi bahu sāmyam ; tasmāt taccheṣameva etaddarśanamiti — na, yatithyāmiti praśnaprativacanaparigrahāt ; yatithyāmityasya praśnasya prativacanasya yāvadeva parigrahaḥ, tāvadeva evaṁśabdena parāmraṣṭuṁ yuktam , anyathā praśnānarthakyāt ; nirjñātatvācca saṅkhyāyāḥ agnaya eva vaktavyāḥ ; atha nirjñātamapyanūdyate, yathāprāptasyaiva anuvadanaṁ yuktam , na tu ‘asau loko'gniḥ’ iti ; atha upalakṣaṇārthaḥ, tathāpi ādyena antyena ca upalakṣaṇaṁ yuktam । śrutyantarācca ; samāne hi prakaraṇe chāndogyaśrutau ‘pañcāgnīnveda’ (chā. u. 5 । 10 । 10) iti pañcasaṅkhyāyā evopādānāt anagnihotraśeṣam etat pañcāgnidarśanam । yattu agnisamidādisāmānyam , tat agnihotrastutyarthamityavocāma ; tasmāt na utkrāntyādipadārthaṣaṭkaparijñānāt arcirādipratipattiḥ, evamiti prakṛtopādānena arcirādipratipattividhānāt ॥
ke punaste, ye evaṁ viduḥ ? gṛhasthā eva । nanu teṣāṁ yajñādisādhanena dhūmādipratipattiḥ vidhitsitā — na, anevaṁvidāmapi gṛhasthānāṁ yajñādisādhanopapatteḥ, bhikṣuvānaprasthayośca araṇyasambandhena grahaṇāt , gṛhasthakarmasambaddhatvācca pañcāgnidarśanasya । ataḥ nāpi brahmacāriṇaḥ ‘evaṁ viduḥ’ iti gṛhyante ; teṣāṁ tu uttare pathi praveśaḥ smṛtiprāmāṇyāt — ‘aṣṭāśītisahasrāṇāmṛṣīṇāmūrdhvaretasām । uttareṇāryamṇaḥ panthāste'mṛtatvaṁ hi bhejire’ ( ? )iti । tasmāt ye gṛhasthāḥ evam — agnijo'ham , agnyapatyam — iti, evam krameṇa agnibhyo jātaḥ agnirūpaḥ ityevam , ye viduḥ, te ca, ye ca amī araṇye vānaprasthāḥ parivrājakāścāraṇyanityāḥ, śraddhāṁ śraddhāyuktāḥ santaḥ, satyaṁ brahma hiraṇyagarbhātmānamupāsate, na punaḥ śraddhāṁ ca upāsate, te sarve'rcirabhisambhavanti । yāvat gṛhasthāḥ pañcāgnividyāṁ satyaṁ vā brahma na viduḥ, tāvat śraddhādyāhutikrameṇa pañcamyāmāhutau hutāyāṁ tato yoṣāgnerjātāḥ, punarlokaṁ pratyutthāyinaḥ agnihotrādikarmānuṣṭhātāro bhavanti ; tena karmaṇā dhūmādikrameṇa punaḥ pitṛlokam , punaḥ parjanyādikrameṇa imam āvartante । tataḥ punaryoṣāgnerjātāḥ punaḥ karma kṛtvā — ityevameva ghaṭīyantravat gatyāgatibhyāṁ punaḥ punaḥ āvartante । yadā tu evaṁ viduḥ, tato ghaṭīyantrabhramaṇādvinirmuktāḥ santaḥ arcirabhisambhavanti ; arciriti na agnijvālāmātram , kiṁ tarhi arcirabhimāninī arciḥśabdavācyā devatā uttaramārgalakṣaṇā vyavasthitaiva ; tāmabhisambhavanti ; na hi parivrājakānām agnyarciṣaiva sākṣātsambandho'sti ; tena devataiva parigṛhyate arciḥśabdavācyā । ataḥ ahardevatām ; maraṇakālaniyamānupapatteḥ ahaḥśabdo'pi devataiva ; āyuṣaḥ kṣaye hi maraṇam ; na hi evaṁvidā ahanyeva martavyamiti ahaḥ maraṇakālo niyantuṁ śakyate ; na ca rātrau pretāḥ santaḥ ahaḥ pratīkṣante, ‘sa yāvatkṣipyetmanastāvadādityaṁ gacchati’ (chā. u. 8 । 6 । 5) iti śrutyantarāt । ahna āpūryamāṇapakṣam , ahardevatayā ativāhitā āpūryamāṇapakṣadevatāṁ pratipadyante, śuklapakṣadevatāmityetat । āpūryamāṇapakṣāt yān ṣaṇmāsān udaṅ uttarāṁ diśam ādityaḥ savitā eti, tānmāsānpratipadyante śuklapakṣadevatayā ativāhitāḥ santaḥ ; māsāniti bahuvacanāt saṅghacāriṇyaḥ ṣaṭ uttarāyaṇadevatāḥ ; tebhyo māsebhyaḥ ṣaṇmāsadevatābhirativāhitāḥ devalokābhimāninīṁ devatāṁ pratipadyante । devalokāt ādityam ; ādityāt vaidyutaṁ vidyudabhimāninīṁ devatāṁ pratipadyante । vidyuddevatāṁ prāptān brahmalokavāsī puruṣaḥ brahmaṇā manasā sṛṣṭo mānasaḥ kaścit etya āgatya brahmalokāngamayati ; brahmalokāniti adharottarabhūmibhedena bhinnā iti gamyante, bahuvacanaprayogāt , upāsanatāratamyopapatteśca । te tena puruṣeṇa gamitāḥ santaḥ, teṣu brahmalokeṣu parāḥ prakṛṣṭāḥ santaḥ, svayaṁ parāvataḥ prakṛṣṭāḥ samāḥ saṁvatsarānanekān vasanti, brahmaṇo'nekānkalpānvasantītyarthaḥ । teṣāṁ brahmalokaṁ gatānāṁ nāsti punarāvṛttiḥ asminsaṁsāre na punarāgamanam , ‘iha’ iti śākhāntarapāṭhāt ; iheti ākṛtimātragrahaṇamiti cet , ‘śvobhūte paurṇamāsīm’ ( ? ) iti yadvat — na, ihetiviśeṣaṇānarthakyāt , yadi hi nāvartanta eva ihagrahaṇamanarthakameva syāt ; ‘śvobhūte paurṇamāsīm’ ( ? ) ityatra paurṇamāsyāḥ śvobhūtatvamanuktaṁ na jñāyata iti yuktaṁ viśeṣayitum ; na hi tatra śvaākṛtiḥ śabdārtho vidyata iti śvaḥśabdo nirarthaka eva prayujyate ; yatra tu viśeṣaṇaśabde prayukte anviṣyamāṇe viśeṣaṇaphalaṁ cenna gamyate, tatra yukto nirarthakatvena utsraṣṭuṁ viśeṣaṇaśabdaḥ ; na tu satyāṁ viśeṣaṇaphalāgatau । tasmāt asmātkalpādūrdhvam āvṛttirgamyate ॥
atha ye yajñena dānena tapasā lokāñjayanti te dhūmamabhisambhavanti dhūmādrātriṁ rātrerapakṣīyamāṇapakṣamapakṣīyamāṇapakṣādyānṣaṇmāsāndakṣiṇāditya eti māsebhyaḥ pitṛlokaṁ pitṛlokāccandraṁ te candraṁ prāpyānnaṁ bhavanti tāṁstatra devā yathā somaṁ rājānamāpyāyasvāpakṣīyasvetyevamenāṁstatra bhakṣayanti teṣāṁ yadā tatparyavaityathemamevākāśamabhiniṣpadyanta ākāśādvāyuṁ vāyorvṛṣṭiṁ vṛṣṭeḥ pṛthivīṁ te pṛthivīṁ prāpyānnaṁ bhavanti te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante lokānpratyutthāyinasya evamevānuparivartante'tha ya etau panthānau na viduste kīṭāḥ pataṅgā yadidaṁ dandaśūkam ॥ 16 ॥
atha punaḥ ye naivaṁ viduḥ, utkrāntyādyagnihotrasambaddhapadārthaṣaṭkasyaiva veditāraḥ kevalakarmiṇaḥ, yajñenāgnihotrādinā, dānena bahirvedi bhikṣamāṇeṣu dravyasaṁvibhāgalakṣaṇena, tapasā bahirvedyeva dīkṣādivyatiriktena kṛcchracāndrāyaṇādinā, lokān jayanti ; lokāniti bahuvacanāt tatrāpi phalatāratamyamabhipretam । te dhūmamabhisambhavanti ; uttaramārga iva ihāpi devatā eva dhūmādiśabdavācyāḥ, dhūmadevatāṁ pratipadyanta ityarthaḥ ; ātivāhikatvaṁ ca devatānāṁ tadvadeva । dhūmāt rātriṁ rātridevatām , tataḥ apakṣīyamāṇapakṣam apakṣīyamāṇapakṣadevatām , tato yānṣaṇmāsān dakṣiṇāṁ diśamāditya eti tān māsadevatāviśeṣān pratipadyante । māsebhyaḥ pitṛlokam , pitṛlokāccandram । te candraṁ prāpya annaṁ bhavanti ; tān tatrānnabhūtān , yathā somaṁ rājānamiha yajñe ṛtvijaḥ āpyāyasva apakṣīyasveti bhakṣayanti, evam enān candraṁ prāptān karmiṇaḥ bhṛtyāniva svāminaḥ bhakṣayanti upabhuñjate devāḥ ; ‘āpyāyasvāpakṣīyasva’ iti na mantraḥ ; kiṁ tarhi āpyāyya āpyāyya camasastham , bhakṣaṇena apakṣayaṁ ca kṛtvā, punaḥ punarbhakṣayantītyarthaḥ ; evaṁ devā api somaloke labdhaśarīrān karmiṇaḥ upakaraṇabhūtān punaḥ punaḥ viśrāmayantaḥ karmānurūpaṁ phalaṁ prayacchantaḥ — taddhi teṣāmāpyāyanaṁ somasya āpyāyanamiva upabhuñjate upakaraṇabhūtān devāḥ । teṣāṁ karmiṇām yadā yasminkāle, tat yajñadānādilakṣaṇaṁ somalokaprāpakaṁ karma, paryavaiti parigacchati parikṣīyata ityarthaḥ, atha tadā imameva prasiddhamākāśamabhiniṣpadyante ; yāstāḥ śraddhāśabdavācyā dyulokāgnau hutā āpaḥ somākārapariṇatāḥ, yābhiḥ somaloke karmiṇāmupabhogāya śarīramārabdham ammayam , tāḥ karmakṣayāt himapiṇḍa ivātapasamparkāt pravilīyante ; pravilīnāḥ sūkṣmā ākāśabhūtā iva bhavanti ; tadidamucyate — ‘imamevākāśamabhiniṣpadyante’ iti । te punarapi karmiṇaḥ taccharīrāḥ santaḥ purovātādinā itaśca amutaśca nīyante antarikṣagāḥ ; tadāha — ākāśādvāyumiti । vāyorvṛṣṭiṁ pratipadyante ; taduktam — parjanyāgnau somaṁ rājānaṁ juhvatīti । tato vṛṣṭibhūtā imāṁ pṛthivīṁ patanti । te pṛthivīṁ prāpya vrīhiyavādi annaṁ bhavanti ; taduktam — asmiṁlloke'gnau vṛṣṭiṁ juhvati tasyā āhutyā annaṁ sambhavatīti । te punaḥ puruṣāgnau hūyante annabhūtā retaḥsici ; tato retobhūtā yoṣāgnau hūyante ; tato jāyante ; lokaṁ pratyutthāyinaḥ te lokaṁ pratyuttiṣṭhantaḥ agnihotrādikarma anutiṣṭhanti । tato dhūmādinā punaḥ punaḥ somalokam , punarimaṁ lokamiti — te evaṁ karmiṇaḥ anuparivartante ghaṭīyantravat cakrībhūtā bambhramatītyarthaḥ, uttaramārgāya sadyomuktaye vā yāvadbrahma na viduḥ ; ‘iti nu kāmayamānaḥ saṁsarati’ (bṛ. u. 4 । 4 । 6) ityuktam । atha punaḥ ye uttaraṁ dakṣiṇaṁ ca etau panthānau na viduḥ, uttarasya dakṣiṇasya vā pathaḥ pratipattaye jñānaṁ karma vā nānutiṣṭhantītyarthaḥ ; te kiṁ bhavantītyucyate — te kīṭāḥ pataṅgāḥ, yadidaṁ yaccedaṁ dandaśūkaṁ daṁśamaśakamityetat , bhavanti । evaṁ hi iyaṁ saṁsāragatiḥ kaṣṭā, asyāṁ nimagnasya punaruddhāra eva durlabhaḥ । tathā ca śrutyantaram — ‘tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti jāyasva mriyasva’ (chā. u. 5 । 1 । 8) iti । tasmātsarvotsāhena yathāśakti svābhāvikakarmajñānahānena dakṣiṇottaramārgapratipattisādhanaṁ śāstrīyaṁ karma jñānaṁ vā anutiṣṭhediti vākyārthaḥ ; tathā coktam — ‘ato vai khalu durniṣprapataraṁ tasmājjugupseta’ (chā. u. 5 । 10 । 6) iti śrutyantarāt mokṣāya prayatetetyarthaḥ । atrāpi uttaramārgapratipattisādhana eva mahān yatnaḥ kartavya iti gamyate, ‘evamevānuparivartante’ ityuktatvāt । evaṁ praśnāḥ sarve nirṇītāḥ ; ‘asau vai lokaḥ’ (bṛ. u. 6 । 2 । 9) ityārabhya ‘puruṣaḥ sambhavati’ (bṛ. u. 6 । 2 । 13) iti caturthaḥ praśnaḥ ‘yatithyāmāhutyām’ (bṛ. u. 6 । 2 । 2) ityādiḥ prāthamyena ; pañcamastu dvitīyatvena devayānasya vā pathaḥ pratipadaṁ pitṛyāṇasya veti dakṣiṇottaramārgapratipattisādhanakathanena ; tenaiva ca prathamo'pi — agnerārabhya kecidarciḥ pratipadyante keciddhūmamiti vipratipattiḥ ; punarāvṛttiśca dvitīyaḥ praśnaḥ — ākāśādikrameṇemaṁ lokamāgacchantīti ; tenaiva — asau loko na sampūryate kīṭapataṅgādipratipatteśca keṣāñciditi, tṛtīyo'pi praśno nirṇītaḥ ॥
iti ṣaṣṭhādhyāyasya dvitīyaṁ brāhmaṇam ॥
sa yaḥ kāmayeta mahatprāpnuyāmityudagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāhamupasadvratī bhūtvaudumbare kaṁse camase vā sarvauṣadhaṁ phalānīti sambhṛtya parisamuhya parilipyāgnimupasamādhāya paristīryāvṛtājyaṁ saṁskṛtya puṁsā nakṣatreṇa manthaṁ sannīya juhoti । yāvanto devāstvayi jātavedastiryañco ghnanti puruṣasya kāmān । tebhyo'haṁ bhāgadheyaṁ juhomi te mā tṛptāḥ sarvaiḥ kāmaistarpayantu svāhā । yā tiraścī nipadyate'haṁ vidharaṇī iti tāṁ tvā ghṛtasya dhārayā yaje saṁrādhanīmahaṁ svāhā ॥ 1 ॥
sa yaḥ kāmayeta । jñānakarmaṇorgatiruktā ; tatra jñānaṁ svatantram ; karma tu daivamānuṣavittadvayāyattam ; tena karmārthaṁ vittamupārjanīyam ; tac ca apratyavāyakāriṇopāyeneti tadarthaṁ manthākhyaṁ karma ārabhyate mahattvaprāptaye ; mahattve ca sati arthasiddhaṁ hi vittam । taducyate — sa yaḥ kāmayeta, sa yo vittārthī karmaṇyadhikṛtaḥ yaḥ kāmayeta ; kim ? mahat mahattvam prāpnuyām , mahānsyāmitītyarthaḥ । tatra manthakarmaṇo vidhitsitasya kālo'bhidhīyate — udagayane ādityasya ; tatra sarvatra prāptau āpūryamāṇapakṣasya śuklapakṣasya ; tatrāpi sarvatra prāptau, puṇyāhe anukūle ātmanaḥ karmasiddhikara ityarthaḥ ; dvādaśāham , yasminpuṇye'nukūle karma cikīrṣati tataḥ prāk puṇyāhamevārabhya dvādaśāham , upasadvratī, upasatsu vratam , upasadaḥ prasiddhā jyotiṣṭome, tatra ca stanopacayāpacayadvāreṇa payobhakṣaṇaṁ tadvratam ; atra ca tatkarmānupasaṁhārāt kevalamitikartavyatāśūnyaṁ payobhakṣaṇamātramupādīyate ; nanu upasado vratamiti yadā vigrahaḥ, tadā sarvamitikartavyatārūpaṁ grāhyaṁ bhavati, tat kasmāt na parigṛhyata ityucyate — smārtatvātkarmaṇaḥ ; smārtaṁ hīdaṁ manthakarma । nanu śrutivihitaṁ sat kathaṁ smārtaṁ bhavitumarhati — smṛtyanuvādinī hi śrutiriyam ; śrautatve hi prakṛtivikārabhāvaḥ ; tataśca prākṛtadharmagrāhitvaṁ vikārakarmaṇaḥ ; na tu iha śrautatvam ; ata eva ca āvasathyāgnau etatkarma vidhīyate, sarvā ca āvṛt smārtaiveti । upasadvratī bhūtvā payovratī sannityarthaḥ audumbare udumbaravṛkṣamaye, kaṁse camase vā, tasyaiva viśeṣaṇam — kaṁsākāre camasākare vā audumbara eva ; ākāre tu vikalpaḥ, na audumbaratve । atra sarvauṣadhaṁ sarvāsāmoṣadhīnāṁ samūhaṁ yathāsambhavaṁ yathāśakti ca sarvā oṣadhīḥ samāhṛtya ; tatra grāmyāṇāṁ tu daśa niyamena grāhyā vrīhiyavādyā vakṣyamāṇāḥ ; adhikagrahaṇe tu na doṣaḥ ; grāmyāṇāṁ phalāni ca yathāsambhavaṁ yathāśakti ca ; itiśabdaḥ samastasambhāropacayapradarśanārthaḥ ; anyadapi yatsambharaṇīyaṁ tatsarvaṁ sambhṛtyetyarthaḥ ; kramastatra gṛhyokto draṣṭavyaḥ । parisamūhanaparilepane bhūmisaṁskāraḥ । agnimupasamādhāyeti vacanāt āvasathye'gnāviti gamyate, ekavacanāt upasamādhānaśravaṇācca ; vidyamānasyaiva upasamādhānam ; paristīrya darbhān ; āvṛtā — smārtatvātkarmaṇaḥ sthālīpākāvṛt parigṛhyate — tayā ājyaṁ saṁskṛtya ; puṁsā nakṣatreṇa punnāmnā nakṣatreṇa puṇyāhasaṁyuktena, manthaṁ sarvauṣadhaphalapiṣṭaṁ tatraudumbare camase dadhani madhuni ghṛte ca upasicya ekayā upamanthanyā upasammathya, sannīya madhye saṁsthāpya, audumbareṇa sruveṇa āvāpasthāne ājyasya juhoti etairmantraiḥ ‘yāvanto devāḥ’ ityādyaiḥ ॥
jyeṣṭhāya svāhā śreṣṭhāya svāhetyagnau hutvā manthe saṁsravamavanayati prāṇāya svāhā vasiṣṭhāyai svāhetyagnau hutvā manthe saṁsravamavanayati vāce svāhā pratiṣṭhāyai svāhetyagnau hutvā manthe saṁsravamavanayati cakṣuṣe svāhā sampade svāhetyagnau hutvā manthe saṁsravamavanayati śrotrāya svāhāyatanāya svāhetyagnau hutvā manthe saṁsravamavanayati manase svāhā prajātyai svāhetyagnau hutvā manthe saṁsravamavanayati retase svāhetyagnau hutvā saṁsravamavanayati ॥ 2 ॥
agnaye svāhetyagnau hutvā manthe saṁsravamavanayati somāya svāhetyagnau hutvā manthe saṁsravamavanayati bhūḥ svāhetyagnau hutvā manthe saṁsravamavanayati bhuvaḥ svāhetyagnau hutvā manthe saṁsravamavanayati svaḥ svāhetyagnau hutvā manthe saṁsravamavanayati bhūrbhuvaḥsvaḥ svāhetyagnau hutvā manthe saṁsravamavanayati brahmaṇe svāhetyagnau hutvā manthe saṁsravamavanayati kṣattrāya svāhetyagnau hutvā manthe saṁsravamavanayati bhūtāya svāhetyagnau hutvā manthe saṁsravamavanayati bhaviṣyate svāhetyagnau hutvā manthe saṁsravamavanayati viśvāya svāhetyagnau hutvā manthe saṁsravamavanayati sarvāya svāhetyagnau hutvā manthe saṁsravamavanayati prajāpataye svāhetyagnau hutvā manthe saṁsravamavanayati ॥ 3 ॥
jyeṣṭhāya svāhā śreṣṭhāya svāhetyārabhya dve dve āhutī hutvā manthe saṁsravamavanayati, sruvāvalepanamājyaṁ manthe saṁsrāvayati । etasmādeva jyeṣṭhāya śreṣṭhāyetyādiprāṇaliṅgāt jyeṣṭhaśreṣṭhādiprāṇavida eva asmin karmaṇyadhikāraḥ । ‘retase’ ityārabhya ekaikāmāhutiṁ hutvā manthe saṁsravamavanayati, aparayā upamanthanyā punarmathnāti ॥
athainamabhimṛśati bhramadasi jvaladasi pūrṇamasi prastabdhamasyekasabhamasi hiṅkṛtamasi hiṅkriyamāṇamasyudgīthamasyudgīyamānamasi śrāvitamasi pratyāśrāvitamasyārdre sandīptamasi vibhūrasi prabhūrasyannamasi jyotirasi nidhanamasi saṁvargo'sīti ॥ 4 ॥
athainamabhimṛśati ‘bhramadasi’ ityanena mantreṇa ॥
athainamudyacchatyāmaṁ syāmaṁ hi te mahi sa hi rājeśāno'dhipatiḥ sa māṁ rājeśāno'dhipatiṁ karotviti ॥ 5 ॥
athainamudyacchati saha pātreṇa haste gṛhṇāti ‘āmaṁsyāmaṁhi te mahi’ ityanena ॥
athainamācāmati tatsaviturvareṇyam । madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ । mādhvīrnaḥ santvoṣadhīḥ । bhūḥ svāhā । bhargo devasya dhīmahi । madhu naktamutoṣaso madhumatpārthivaṁ rajaḥ । madhu dyaurastu naḥ pitā । bhuvaḥ svāhā । dhiyo yo naḥ pracodayāt । madhumānno vanaspatirmadhumāṁ astu sūryaḥ । mādhvīrgāvo bhavantu naḥ । svaḥ svāheti । sarvāṁ ca sāvitrīmanvāha sarvāśca madhumatīrahamevedaṁ sarvaṁ bhūyāsaṁ bhūrbhuvaḥ svaḥ svāhetyantata ācamya pāṇī prakṣālya jaghanenāgniṁ prākśirāḥ saṁviśati prātarādityamupatiṣṭhate diśāmekapuṇḍarīkamasyahaṁ manuṣyāṇāmekapuṇḍarīkaṁ bhūyāsamiti yathetametya jaghanenāgnimāsīno vaṁśaṁ japati ॥ 6 ॥
athainam ācāmati bhakṣayati, gāyatryāḥ prathamapādena madhumatyā ekayā vyāhṛtyā ca prathamayā prathamagrāsamācāmati ; tathā gāyatrīdvitīyapādena madhumatyā dvitīyayā dvitīyayā ca vyāhṛtyā dvitīyaṁ grāsam ; tathā tṛtīyena gāyatrīpādena tṛtīyayā madhumatyā tṛtīyayā ca vyāhṛtyā tṛtīyaṁ grāsam । sarvāṁ sāvitrīṁ sarvāśca madhumatīruktvā ‘ahamevedaṁ sarvaṁ bhūyāsam’ iti ca ante ‘bhūrbhuvaḥsvaḥ svāhā’ iti samastaṁ bhakṣayati । yathā caturbhirgrāsaiḥ taddravyaṁ sarvaṁ parisamāpyate, tathā pūrvameva nirūpayet । yat pātrāvaliptam , tat pātraṁ sarvaṁ nirṇijya tūṣṇīṁ pibet । pāṇī prakṣālya āpa ācamya jaghanenāgniṁ paścādagneḥ prākśirāḥ saṁviśati । prātaḥsandhyāmupāsya ādityamupatiṣṭhate ‘diśāmekapuṇḍarīkam’ ityanena mantreṇa । yathetaṁ yathāgatam , etya āgatya jaghanenāgnim āsīno vaṁśaṁ japati ॥
taṁ haitamuddālaka āruṇirvājasaneyāya yājñavalkyāyāntevāsina uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 7 ॥
etamu haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 8 ॥
etamu haiva madhukaḥ paiṅgyaścūlāya bhāgavittaye'ntevāsina uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 9 ॥
etamu haiva cūlo bhāgavittirjānakāya āyasthūṇāyāntevāsina uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 10 ॥
etamu haiva jānakirāyasthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 11 ॥
etamu haiva satyakāmo jābālo'ntevāsibhya uktvovācāpi ya enaṁ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti tametaṁ nāputrāya vāntevāsine vā brūyāt ॥ 12 ॥
‘taṁ haitamuddālakaḥ’ ityādi satyakāmo jābālontevāsibhya uktvā uvāca — api yaḥ enaṁ śuṣke sthāṇau niṣiñcet , jāyeranneva asmin śākhāḥ praroheyuḥ palāśāni — ityevamantam enaṁ mantham uddālakātprabhṛti ekaikācāryakramāgataṁ satyakāma ācāryo bahubhyo'ntevāsibhya uktvovāca । kimanyaduvācetyucyate — api yaḥ enaṁ śaṣke sthāṇau gataprāṇe'pi enaṁ manthaṁ bhakṣaṇāya saṁskṛtaṁ niṣiñcet prakṣipet , jāyeran utpadyeranneva asmin sthāṇau śākhā avayavā vṛkṣasya, praroheyuśca palāśāni parṇāni, yathā jīvataḥ sthāṇoḥ ; kimuta anena karmaṇā kāmaḥ sidhyediti ; dhruvaphalamidaṁ karmeti karmastutyarthametat । vidyādhigame ṣaṭ tīrthāni ; teṣāmiha saprāṇadarśanasya manthavijñānasyādhigame dve eva tīrthe anujñāyete, putraścāntevāsī ca ॥
caturaudumbaro bhavatyaudumbaraḥ sruva audumbaraścamasa audumbara idhma audumbaryā upamanthanyau daśa grāmyāṇi dhānyāni bhavanti vrīhiyavāstilamāṣā aṇupriyaṅgavo godhūmāśca masūrāśca khalvāśca khalakulāśca tānpiṣṭāndadhani madhuni ghṛta upasiñcatyājyasya juhoti ॥ 13 ॥
caturaudumbaro bhavatīti vyākhyātam । daśa grāmyāṇi dhānyāni bhavanti, grāmyāṇāṁ tu dhānyānāṁ daśa niyamena grāhyā ityavocāma । ke ta iti nirdiśyante — vrīhiyavāḥ, tilamāṣāḥ, aṇupriyaṅgavaḥ aṇavaśca aṇuśabdavācyāḥ, kvaciddeśe priyaṅgavaḥ prasiddhāḥ kaṅguśabdena, khalvā niṣpāvāḥ vallaśabdavācyā loke, khalakulāḥ kulatthāḥ । etadvyatirekeṇa yathāśakti sarvauṣadhayo.. grāhyāḥ phalāni ca — ityavocāma, ayājñikāni varjayitvā ॥
iti ṣaṣṭhādhyāyasya tṛtīyaṁ brāhmaṇam ॥
eṣāṁ vai bhūtānāṁ pṛthivī rasaḥ pṛthivyā āpo'pāmoṣadhaya oṣadhīnāṁ puṣpāṇi puṣpāṇāṁ phalāni phalānāṁ puruṣaḥ puruṣasya retaḥ ॥ 1 ॥
yādṛgjanmā yathotpāditaḥ yairvā guṇairviśiṣṭaḥ putra ātmanaḥ pituśca lokyo bhavatīti, tatsampādanāya brāhmaṇamārabhyate । prāṇadarśinaḥ śrīmanthaṁ karma kṛtavataḥ putramanthe'dhikāraḥ । yadā putramanthaṁ cikīrṣati tadā śrīmanthaṁ kṛtvā ṛtukālaṁ patnyāḥ pratīkṣata ityetat retasa oṣadhyādirasatamatvastutyā avagamyate । eṣāṁ vai carācarāṇāṁ bhūtānāṁ pṛthivī rasaḥ sārabhūtaḥ, sarvabhūtānāṁ madhviti hyuktam । pṛthivyā āpo rasaḥ, apsu hi pṛthivyotā ca protā ca apāmoṣadhayo rasaḥ, kāryatvāt rasatvamoṣadhyādīnāṁ । oṣadhīnāṁ puṣpāṇi । puṣpāṇāṁ phalāni । phalānāṁ puruṣaḥ । puruṣasya retaḥ, ‘sarvebhyo'ṅgebhyastejaḥ sambhūtam’ (ai. u. 2 । 1 । 1) iti śrutyantarāt ॥
sa ha prajāpatirīkṣāñcakre hantāsmai pratiṣṭhāṁ kalpayānīti sa striyaṁ sasṛje tāṁ sṛṣṭvādha upāsta tasmātstriyamadha upāsīta sa etaṁ prāñcaṁ grāvāṇamātmana eva samudapārayattenaināmabhyasṛjat ॥ 2 ॥
yata evaṁ sarvabhūtānāṁ sāratamam etat retaḥ, ataḥ kānu khalvasya yogyā pratiṣṭeti sa ha sraṣṭā prajāpatirīkṣāñcakre । īkṣāṁ kṛtvā sa striyaṁ sasṛje । tāṁ ca sṛṣṭvā adha upāsta maithunākhyaṁ karma adhaupāsanaṁ nāma kṛtavān । tasmātstriyamadha upāsīta ; śreṣṭhānuśrayaṇā hi prajāḥ । atra vājapeyasāmānyaklṛptimāha — sa enaṁ prāñcaṁ prakṛṣṭagatiyuktam ātmano grāvāṇaṁ somābhiṣavopalasthānīyaṁ kāṭhinyasāmānyāt prajananendriyam , udapārayat utpūritavān strīvyañjanaṁ prati ; tena enāṁ striyam abhyasṛjat abhisaṁsargaṁ kṛtavān ॥
tasyā vedirupastho lomāni barhiścarmādhiṣavaṇe samiddho madhyatastau muṣkau sa yāvānha vai vājapeyena yajamānasya loko bhavati tāvānasya loko bhavati ya evaṁ vidvānadhopahāsaṁ caratyāsāṁ strīṇāṁ sukṛtaṁ vṛṅkte'tha ya idamavidvānadhopahāsaṁ caratyāsya striyaḥ sukṛtaṁ vṛñjate ॥ 3 ॥
tasyā vedirityādi sarvaṁ sāmānyaṁ prasiddham । samiddho'gniḥ madhyataḥ strīvyañjanasya ; tau muṣkau adhiṣavaṇaphalake iti vyavahitena sambadhyate । vājapeyayājino yāvān lokaḥ prasiddhaḥ, tāvān viduṣaḥ maithunakarmaṇo lokaḥ phalamiti stūyate । tasmāt bībhatsā no kāryeti । ya evaṁ vidvānadhopahāsaṁ carati āsāṁ strīṇāṁ sukṛtaṁ vṛṅkte āvarjayati । atha punaḥ yaḥ vājapeyasampattiṁ na jānāti avidvān retaso rasatamatvaṁ ca adhopahāsaṁ carati, ā asya striyaḥ sukṛtam āvṛñjate aviduṣaḥ ॥
etadaddha sma vai tadvidvānuddālaka āruṇirāhaitaddha sma vai tadvidvānnāko maudgalya āhaitaddha sma vai tadvidvānkumārahārita āha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto'smāllokātprayanti ya idamavidvāṁso'dhopahāsaṁ carantīti bahu vā idaṁ suptasya vā jāgrato vā retaḥ skandati ॥ 4 ॥
etaddha sma vai tat vidvān uddālaka āruṇiḥ āha adhopahāsākhyaṁ maithunakarma vājapeyasampannaṁ vidvānityarthaḥ । tathā nāko maudgalyaḥ kumārahāritaśca । kiṁ ta āhurityucyate — bahavo maryā maraṇadharmiṇo manuṣyāḥ, brāhmaṇā ayanaṁ yeṣāṁ te brāhmaṇāyanāḥ brahmabandhavaḥ jātimātropajīvina ityetat , nirindriyāḥ viśliṣṭendriyāḥ, visukṛtaḥ vigatasukṛtakarmāṇaḥ, avidvāṁsaḥ maithunakarmāsaktā ityarthaḥ ; te kim ? asmāt lokāt prayanti paralokāt paribhraṣṭā iti । maithunakarmaṇo'tyantapāpahetutvaṁ darśayati — ya idamavidvāṁso'dhopahāsaṁ carantīti । śrīmanthaṁ kṛtvā patnyā ṛtukālaṁ brahmacaryeṇa pratīkṣate ; yadi idaṁ retaḥ skandati, bahu vā alpaṁ vā, suptasya vā jāgrato vā, rāgaprābalyāt ॥4॥
tadabhimṛśedanu vā mantrayeta yanme'dya retaḥ pṛthivīmaskāntsīdyadoṣadhīrapyasaradyadapaḥ । idamahaṁ tadreta ādade punarmāmaitvindriyaṁ punastejaḥ punarbhagaḥ । punaragnirdhiṣṇyā yathāsthānaṁ kalpantāmityanāmikāṅguṣṭhābhyāmādāyāntareṇa stanau vā bhruvau vā nimṛjyāt ॥ 5 ॥
tadabhimṛśet , anumantrayeta vā anujapedityarthaḥ । yadā abhimṛśati, tadā anāmikāṅguṣṭhābhyāṁ tadreta ādatte ‘ādade’ ityevamantena mantreṇa ; ‘punarmām’ ityetena nimṛjyāt antareṇa madhye bhruvau bhruvorvā, stanau stanayorvā ॥
atha yadyudaka ātmānaṁ paśyettadabhimantrayeta mayi teja indriyaṁ yaśo draviṇaṁ sukṛtamiti śrīrha vā eṣā strīṇāṁ yanmalodvāsāstasmānmalodvāsasaṁ yaśasvinīmabhikramyopamantrayeta ॥ 6 ॥
atha yadi kadācit udake ātmānam ātmacchāyāṁ paśyet , tatrāpi abhimantrayeta anena mantreṇa ‘mayi tejaḥ’ iti । śrīrha vā eṣā patnī strīṇāṁ madhye yat yasmāt malodvāsāḥ udgatamalavadvāsāḥ, tasmāt tāṁ malodvāsasaṁ yaśasvinīṁ śrīmatīmabhikramya abhigatya upamantrayeta idam — adya āvābhyāṁ kāryaṁ yatputrotpādanamiti, trirātrānte āplutām ॥
sā cedasmai na dadyātkāmamenāmavakrīṇīyātsā cedasmai naiva dadyātkāmamenāṁ yaṣṭyā vā pāṇinā vopahatyātikrāmedindriyeṇa te yaśasā yaśa ādada ityayaśā eva bhavati ॥ 7 ॥
sā cedasmai na dadyāt maithunaṁ kartum , kāmam enām avakrīṇīyāt ābharaṇādinā jñāpayet । tathāpi sā naiva dadyāt , kāmamenāṁ yaṣṭyā vā pāṇinā vā upahatya atikrāmet maithunāya । śapsyāmi tvāṁ durbhagāṁ kariṣyāmīti prakhyāpya, tāmanena mantreṇopagacchet — ‘indriyeṇa te yaśasā yaśa ādade’ iti । sā tasmāt tadabhiśāpāt vandhyā durbhageti khyātā ayaśā eva bhavati ॥
sā cedasmai dadyādindriyeṇa te yaśasā yaśa ādadhāmīti yaśasvināveva bhavataḥ ॥ 8 ॥
sā cedasmai dadyāt , anuguṇaiva syādbhartuḥ, tadā anena mantreṇa upagacchet ‘indriyeṇa te yaśasā yaśa ādadhāmi’ iti ; tadā yaśasvināveva ubhāvapi bhavataḥ ॥
sa yāmicchetkāmayeta meti tasyāmarthaṁ niṣṭhāya mukhena mukhaṁ sandhāyopasthamasyā abhimṛśya japedaṅgādaṅgātsambhavasi hṛdayādadhijāyase । sa tvamaṅgakaṣāyo'si digdhaviddhamiva mādayemāmamūṁ mayīti ॥ 9 ॥
sa yāṁ svabhāryāmicchet — iyaṁ māṁ kāmayeteti, tasyām arthaṁ prajananendriyam niṣṭhāya nikṣipya, mukhena mukhaṁ sandhāya, upasthamasyā abhimṛśya, japedimaṁ mantram — ‘aṅgādaṅgāt’ iti ॥
atha yāmicchenna garbhaṁ dadhīteti tasyāmarthaṁ niṣṭhāya mukhena mukhaṁ sandhāyābhiprāṇyāpānyādindriyeṇa te retasā reta ādada ityaretā eva bhavati ॥ 10 ॥
atha yāmicchet — na garbhaṁ dadhīta na dhārayet garbhiṇī mā bhūditi, tasyām arthamiti pūrvavat । abhiprāṇya abhiprāṇanaṁ prathamaṁ kṛtvā, paścāt apānyāt — ‘indriyeṇa te retasā reta ādade’ ityanena mantreṇa ; aretā eva bhavati, na garbhiṇī bhavatītyarthaḥ ॥
atha yāmiccheddadhīteti tasyāmarthaṁ niṣṭhāya mukhena mukhaṁ sandhāyāpānyābhiprāṇyādindriyeṇa te retasā reta ādadhāmīti garbhiṇyeva bhavati ॥ 11 ॥
atha yāmicchet — dadhīta garbhamiti, tasyāmarthamityādi pūrvavat । pūrvaviparyayeṇa apānya abhiprāṇyāt ‘indriyeṇa te retasā reta ādadhāmi’ iti ; garbhiṇyeva bhavati ॥
atha yasya jāyāyai jāraḥ syāttaṁ ceddviṣyādāmapātre'gnimupasamādhāya pratilomaṁ śarabarhistīrtvā tasminnetāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyānmama samiddhe'hauṣīḥ prāṇāpānau ta ādade'sāviti mama samiddhe'hauṣīḥ putrapaśūṁsta ādade'sāviti mama samiddhe'hauṣīriṣṭāsukṛte ta ādade'sāviti mama samiddhe'hauṣīrāśāparākāśau ta ādade'sāviti sa vā eṣa nirindriyo visukṛto'smāllokātpraiti yamevaṁvidbrāhmaṇaḥ śapati tasmādevaṁvicchrotriyasya dāreṇa nopahāsamiccheduta hyevaṁvitparo bhavati ॥ 12 ॥
atha punaryasya jāyāyai jāraḥ upapatiḥ syāt , taṁ cet dviṣyāt , abhicariṣyāmyenamiti manyeta, tasyedaṁ karma । āmapātre agnimupasamādhāya sarvaṁ pratilomaṁ kuryāt ; tasmin agnau etāḥ śarabhṛṣṭīḥ śareṣīkāḥ pratilomāḥ sarpiṣā aktāḥ ghṛtābhyaktāḥ juhuyāt ‘mama samiddhe'hauṣīḥ’ ityādyā āhutīḥ ; ante sarvāsām asāviti nāmagrahaṇaṁ pratyekam ; sa eṣaḥ evaṁvit , yaṁ brāhmaṇaḥ śapati, saḥ visukṛtaḥ vigatapuṇyakarmā praiti । tasmāt evaṁvit śrotriyasya dāreṇa nopahāsamicchet narmāpi na kuryāt , kimuta adhopahāsam ; hi yasmāt evaṁvidapi tāvat paro bhavati śatrurbhavatītyarthaḥ ॥
atha yasya jāyāmārtavaṁ vindettryahaṁ kaṁsena pibedahatavāsā naināṁ vṛṣalo na vṛṣalyupahanyāttrirātrānta āplutya vrīhīnavaghātayet ॥ 13 ॥
atha yasya jāyām ārtavaṁ vindet ṛtubhāvaṁ prāpnuyāt — ityevamādigranthaḥ ‘śrīrha vā eṣā strīṇām’ ityataḥ pūrvaṁ draṣṭavyaḥ, sāmarthyāt । tryahaṁ kaṁsena pibet , ahatavāsāśca syāt ; naināṁ snātām asnātāṁ ca vṛṣalo vṛṣalī vā nopahanyāt nopaspṛśet । trirātrānte trirātravratasamāptau āplutya snātvā ahatavāsāḥ syāditi vyavahitena sambandhaḥ ; tām āplutāṁ vrīhan avaghātayet vrīhyavaghātāya tāmeva viniyuñjyāt ॥
sa ya icchetputro me śuklo jāyeta vedamanubruvīta sarvamāyuriyāditi kṣīraudanaṁ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai ॥ 14 ॥
sa ya icchet — putro me śuklo varṇato jāyeta, vedamekamanubruvīta, sarvamāyuriyāt — varṣaśataṁ kṣīraudanaṁ pācayitvā sarpiṣmantamaśnīyātām īśvarau samarthau janayitavai janayitum ॥
atha ya icchetputro me kapilaḥ piṅgalo jāyate dvau vedāvanubruvīt sarvamāyuriyāditi dadhyodanaṁ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai ॥ 15 ॥
dadhyodanaṁ dadhnā caruṁ pācayitvā ; dvivedaṁ cedicchati putram , tadā evamaśananiyamaḥ ॥
atha ya icchetputro me śyāmo lohitākṣo jāyeta trīnvedānanubruvīta sarvamāyuriyādityudaudanaṁ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai ॥ 16 ॥
kevalameva svābhāvikamodanam । udagrahaṇam anyaprasaṅganivṛttyartham ॥
atha ya icchedduhitā me paṇḍitā jāyeta sarvamāyuriyāditi tilaudanaṁ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai ॥ 17 ॥
duhituḥ pāṇḍityaṁ gṛhatantraviṣayameva, vede'nadhikārāt । tilaudanaṁ kṛśaram ॥
atha ya icchetputro me paṇḍito vigītaḥ samitiṅgamaḥ śuśrūṣitāṁ vācaṁ bhāṣitā jāyeta sarvānvedānanubruvīta sarvamāyuriyāditi māṁsaudanaṁ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavā aukṣeṇa vārṣabheṇa vā ॥ 18 ॥
vividhaṁ gīto vigītaḥ prakhyāta ityarthaḥ ; samitiṅgamaḥ sabhāṁ gacchatīti pragalbha ityarthaḥ, pāṇḍityasya pṛthaggrahaṇāt ; śuśrūṣitāṁ śrotumiṣṭāṁ ramaṇīyāṁ vācaṁ bhāṣitā saṁskṛtāyā arthavatyā vāco bhāṣitetyarthaḥ । māṁsamiśramodanaṁ māṁsaudanam । tanmāṁsaniyamārthamāha — aukṣeṇa vā māṁsena ; ukṣā secanasamarthaḥ puṅgavaḥ, tadīyaṁ māṁsam ; ṛṣabhaḥ tato'pyadhikavayāḥ, tadīyam ārṣabhaṁ māṁsam ॥
athābhiprātareva sthālīpākāvṛtājyaṁ ceṣṭitvā sthālīpākasyopaghātaṁ juhotyagnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti hutvoddhṛtya prāśnāti prāśyetarasyāḥ prayacchati prakṣālya pāṇī udapātraṁ pūrayitvā tenaināṁ trirabhyukṣatyuttiṣṭhāto viśvāvaso'nyāmiccha prapūrvyāṁ saṁ jāyāṁ patyā saheti ॥ 19 ॥
athābhiprātareva kāle avaghātanirvṛttān taṇḍulānādāya sthālīpākāvṛtā sthālīpākavidhinā, ājyaṁ ceṣṭitvā, ājyasaṁskāraṁ kṛtvā, caruṁ śrapayitvā, sthālīpākasya āhutīḥ juhoti, upaghātam upahatyopahatya ‘agnaye svāhā’ ityādyāḥ । gārhyaḥ sarvo vidhiḥ draṣṭavyaḥ atra ; hutvā uddhṛtya caruśeṣaṁ prāśnāti ; svayaṁ prāśya itarasyāḥ patnyai prayacchati ucchiṣṭam । prakṣālya pāṇī ācamya udapātraṁ pūrayitvā tenodakena enāṁ trirabhyukṣati anena mantreṇa ‘uttiṣṭhātaḥ’ iti, sakṛnmantroccāraṇam ॥
athaināmabhipadyate'mo'hamasmi sā tvaṁ sā tvamasyamo'haṁ sāmāhamasmi ṛktvaṁ dyaurahaṁ pṛthivī tvaṁ tāvehi saṁrabhāvahai saha reto dadhāvahai puṁse putrāya vittaya iti ॥ 20 ॥
athaināmabhimantrya kṣīraudanādi yathāpatyakāmaṁ bhuktveti kramo draṣṭavyaḥ । saṁveśanakāle — ‘amo'hamasmi’ ityādimantreṇābhipadyate ॥
athāsyā ūrū vihāpayati vijihīthāṁ dyāvāpṛthivī iti tasyāmarthaṁ niṣṭhāya mukhena mukhaṁ sandhāya trirenāmanulomāmanumārṣṭi viṣṇuryoniṁ kalpayatu tvaṣṭā rūpāṇi piṁśatu । āsiñcatu prajāpatirdhātā garbhaṁ dadhātu te । garbhaṁ dhehi sinīvāli garbhaṁ dhehi pṛthuṣṭuke । garbhaṁ te aśvinau devāvādhattāṁ puṣkarasrajau ॥ 21 ॥
athāsyā ūrū vihāpayati ‘vijihīthāṁ dyāvāpṛthivī’ ityanena । tasyāmarthamityādi pūrvavat । triḥ enāṁ śiraḥprabhṛti anulomāmanumārṣṭi ‘viṣṇuryonim’ ityādi pratimantram ॥
hiraṇmayī araṇī yābhyāṁ nirmanthatāmaśvinau । taṁ te garbhaṁ havāmahe daśame māsi sūtaye । yathāgnigarbhā pṛthivī yathā dyaurindreṇa garbhiṇī । vāyurdiśāṁ yathā garbha evaṁ garbhaṁ dadhāmi te'sāviti ॥ 22 ॥
ante nāma gṛhṇāti — asāviti tasyāḥ ॥
soṣyantīmadbhirabhyukṣati । yathā vāyuḥ puṣkariṇīṁ samiṅgayati sarvataḥ । evā te garbha ejatu sahāvaitu jarāyuṇā । indrasyāyaṁ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ । tamindra nirjahi garbheṇa sāvarāṁ saheti ॥ 23 ॥
soṣyantīm adbhirabhyukṣati prasavakāle sukhaprasavanārtham anena mantreṇa — ‘yathā vāyuḥ puṣkariṇīṁ samiṅgayati sarvataḥ । evā te garbha ejatu’ iti ॥
jāte'gnimupasamādhāyāṅka ādhāya kaṁse pṛṣadājyaṁ sannīya pṛṣadājyasyopaghātaṁ juhotyasminsahasraṁ puṣyāsamedhamānaḥ sve gṛhe । asyopasandyāṁ mā cchaitsītprajayā ca paśubhiśca svāhā । mayi prāṇāṁstvayi manasā juhomi svāhā । yatkarmaṇātyarīricaṁ yadvā nyūnamihākaram । agniṣṭatsviṣṭakṛdvidvānsviṣṭaṁ suhutaṁ karotu naḥ svāheti ॥ 24 ॥
atha jātakarma । jāte'gnimupasamādhāya aṅke ādhāya putram , kaṁse pṛṣadājyaṁ sannīya saṁyojya dadhighṛte, pṛṣadājyasya upaghātaṁ juhoti ‘asminsahasram’ ityādyāvāpasthāne ॥
athāsya dakṣiṇaṁ karṇamabhinidhāya vāgvāgiti triratha dadhi madhu ghṛtaṁ sannīyānantarhitena jātarūpeṇa prāśayati । bhūste dadhāmi bhuvaste dadhāmi svaste dadhāmi bhūrbhuvaḥsvaḥ sarvaṁ tvayi dadhāmīti ॥ 25 ॥
athāsya dakṣiṇaṁ karṇamabhinidhāya svaṁ mukham ‘vāgvāk’ iti trirjapet । atha dadhi madhu ghṛtaṁ sannīya anantarhitena avyavahitena jātarūpeṇa hiraṇyena prāśayati etairmantraiḥ pratyekam ॥
athāsya nāma karoti vedo'sīti tadasya tadguhyameva nāma bhavati ॥ 26 ॥
athāsya nāmadheyaṁ karoti ‘vedo'si’ iti । tadasya tadguhyaṁ nāma bhavati — veda iti ॥
athainaṁ mātre pradāya stanaṁ prayacchati yaste stanaḥ śaśayo yo mayobhūryo ratnadhā vasuvidyaḥ sudatraḥ । yena viśvā puṣyasi vāryāṇi sarasvati tamiha dhātave kariti ॥ 27 ॥
athainaṁ mātre pradāya svāṅkastham , stanaṁ prayacchati ‘yaste stanaḥ’ ityādimantreṇa ॥
athāsya mātaramabhimantrayate । ilāsi maitrāvaruṇī vīre vīramajījanat । sā tvaṁ vīravatī bhava yāsmānvīravato'karaditi । taṁ vā etamāhuratipitā batābhūratipitāmaho batābhūḥ paramāṁ bata kāṣṭhāṁ prāpacchriyā yaśasā brahmavarcasena ya evaṁvido brāhmaṇasya putro jāyata iti ॥ 28 ॥
athāsya mātaramabhimantrayate ‘ilāsi’ ityanena । taṁ vā etamāhuriti — anena vidhinā jātaḥ putraḥ pitaraṁ pitāmahaṁ ca atiśete iti śriyā yaśasā brahmavarcasena paramāṁ niṣṭhāṁ prāpat — ityevaṁ stutyo bhavatītyarthaḥ । yasya ca evaṁvido brāhmaṇasya putro jāyate, sa ca evaṁ stutyo bhavatītyadhyāhāryam ॥
iti ṣaṣṭhādhyāyasya caturthaṁ brāhmaṇam ॥
atha vaṁśaḥ । pautimāṣīputraḥ kātyāyanīputrātkātyāyanīputro gautamīputrādgautamīputro bhāradvājīputrādbhāradvājīputraḥ pārāśarīputrātpārāśarīputra aupasvastīputrādaupasvastīputraḥ pārāśarīputrātpārāśarīputraḥ kātyāyanīputrātkātyāyanīputraḥ kauśikīputrātkauśikīputra ālambīputrācca vaiyāghrapadīputrācca vaiyāghrapadīputraḥ kāṇvīputrācca kāpīputrācca kāpīputraḥ ॥ 1 ॥
athedānīṁ samastapravacanavaṁśaḥ strīprādhānyāt । guṇavānputro bhavatīti prastutam ; ataḥ strīviśeṣaṇenaiva putraviśeṣaṇāt ācāryaparamparā kīrtyate । tānīmāni śuklānīti avyāmiśrāṇi brāhmaṇena । athavā yānīmāni yajūṁṣi tāni śuklāni śuddhānītyetat । prajāpatimārabhya yāvatpautimāṣīputraḥ tāvat adhomukho niyatācāryapūrvakramo vaṁśaḥ samānam ā sāñjīvīputrāt ; brahmaṇaḥ pravacanākhyasya ; taccaitat brahma prajāpatiprabandhaparamparayā āgatya asmāsvanekadhā viprasṛtam anādyanantaṁ svayambhu brahma nityam ; tasmai brahmaṇe namaḥ । namastadanuvartibhyo gurubhyaḥ ॥1-2-3-4॥
ātreyīputrādātreyīputro gautamīputrādgautamīputro bhāradvājīputrādbhāradvājīputraḥ pārāśarīputrātparāśarīputro vātsīputrādvātsīputraḥ pārāśarīputrātpārāśarīputro vārkāruṇīputrādvārkāruṇīputro vārkāruṇīputrādvārkāruṇīputra ārtabhāgīputrādārtabhāgīputraḥ śauṅgīputrācchauṅgīputraḥ sāṅkṛtīputrātsāṅkṛtīputra ālambāyanīputrādālambāyanīputra ālambīputrādālambīputro jāyantīputrājjāyantīputro māṇḍūkāyanīputrānmāṇḍūkāyanīputro māṇḍūkīputrānmāṇḍūkī putraḥ śāṇḍalīputrācchāṇḍalīputro rāthītarīputrādrāthītarīputro bhālukīputrādbhālukīputraḥ krauñcikīputrābhyāṁ krauñcikīputrau vaidabhṛtīputrādvaidabhṛtīputraḥ kārśakeyīputrātkārśakeyīputraḥ prācīnayogīputrātprācīnayogīputraḥ sāñjīvīputrātsāñjīvīputraḥ prāśnīputrādāsurivāsinaḥ prāśnīputra āsurāyaṇādāsurāyaṇa āsurerāsuriḥ ॥ 2 ॥
yājñavalkyādyājñavalkya uddālakāduddālako'ruṇādaruṇa upaveśerupaveśiḥ kuśreḥ kuśrirvājaśravaso vājaśravā jihvāvato bādhyogājjihvāvānbādhyogo'sitādvārṣagaṇādasito vārṣagaṇo haritātkaśyapāddharitaḥ kaśyapaḥ śilpātkaśyapācchilpaḥ kaśyapaḥ kaśyapānnaidhruveḥ kaśyapo naidhruvirvāco vāgambhiṇyā ambhiṇyādityādādityānīmāni śuklāni yajūṁṣi vājasaneyena yājñavalkyenākhyāyante ॥ 3 ॥
samānamā sāñjīvīputrātsāñjīvīputro māṇḍūkāyanermāṇḍūkāyanirmāṇḍavyānmāṇḍavyaḥ kautsātkautso māhitthermāhitthirvāmakakṣāyaṇādvāmakakṣāyaṇaḥ śāṇḍilyācchaṇḍilyo vātsyādvātsyaḥ kuśreḥ kuśriryajñavacaso rājastambāyanādyajñavacā rājastambāyanasturātkāvaṣeyātturaḥ kāvaṣeyaḥ prajāpateḥ prajāpatirbrahmaṇo brahma svayambhu brahmaṇe namaḥ ॥ 4 ॥
iti ṣaṣṭhādhyāyasya pañcamaṁ brāhmaṇam ॥