śrīmacchaṅkarabhagavatpūjyapādaviracitam

taittirīyopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

yasmājjātaṁ jagatsarvaṁ yasminneva pralīyate ।
yenedaṁ dhāryate caiva tasmai jñānātmane namaḥ ॥ 1 ॥
yairime gurubhiḥ pūrvaṁ padavākyapramāṇataḥ ।
vyākhyātāḥ sarvavedāntāstānnityaṁ praṇato'smyaham ॥ 2 ॥
taittirīyakasārasya mayācāryaprasādataḥ ।
vispaṣṭārtharucīnāṁ hi vyākhyeyaṁ sampraṇīyate ॥ 3 ॥
nityānyadhigatāni karmāṇi upāttaduritakṣayārthāni, kāmyāni ca phalārthināṁ pūrvasmingranthe । idānīṁ karmopādānahetuparihārāya brahmavidyā prastūyate । karmahetuḥ kāmaḥ syāt , pravartakatvāt । āptakāmānāṁ hi kāmābhāve svātmanyavasthānātpravṛttyanupapattiḥ । ātmakāmatve cāptakāmatā । ātmā ca brahma । tadvido hi paraprāptiṁ vakṣyati । ataḥ avidyānivṛttau svātmanyavasthānaṁ paraprāptiḥ, abhayaṁ pratiṣṭhāṁ vindate’ (tai. u. 2 । 7 । 1) etamānandamayamātmānamupasaṅkrāmati’ (tai. u. 2 । 8 । 5)ityādi śruteḥ । kāmyapratiṣiddhayoranārambhāt ārabdhasya ca upabhogena kṣayāt nityānuṣṭhānena ca pratyavāyābhāvāt ayatnata eva svātmanyavasthānaṁ mokṣaḥ । athavā, niratiśayāyāḥ prīteḥ svargaśabdavācyāyā karmahetutvātkarmabhya eva mokṣa iti cet , na ; karmānekatvāt । anekāni hi ārabdhaphalāni anārabdhaphalāni ca anekajanmāntarakṛtāni viruddhaphalāni karmāṇi sambhavanti । ataḥ teṣvanārabdhaphalānāmekasmiñjanmanyupabhogena kṣayāsambhavāt śeṣakarmanimittaśarīrārambhopapattiḥ । karmaśeṣasadbhāvasiddhiśca tadya iha ramaṇīyacaraṇāḥ’ (chā. u. 5 । 10 । 7) tataḥ śeṣeṇa’ (ā. dha. 2 । 2 । 2 । 3)(go. smṛ. 11) ityādi śrutismṛtiśatebhyaḥ । iṣṭāniṣṭaphalānāmanārabdhānāṁ kṣayārthāni nityāni iti cet , na ; akaraṇe pratyavāyaśravaṇāt । pratyavāyaśabdo hi aniṣṭaviṣayaḥ । nityākaraṇanimittasya pratyavāyasya duḥkharūpasya āgāminaḥ parihārārthāni nityānītyabhyupagamāt na anārabdhaphalakarmakṣayārthāni । yadi nāma anārabdhaphalakarmakṣayārthāni nityāni karmāṇi, tathāpyaśuddhameva kṣapayeyuḥ ; na śuddham , virodhābhāvāt । na hi iṣṭaphalasya karmaṇaḥ śuddharūpatvānnityairvirodha upapadyate । śuddhāśuddhayorhi virodho yuktaḥ । na ca karmahetūnāṁ kāmānāṁ jñānābhāve nivṛttyasambhavādaśeṣakarmakṣayopapattiḥ । anātmavido hi kāmaḥ, anātmaphalaviṣayatvāt । svātmani ca kāmānupapattiḥ, nityaprāptatvāt । svayaṁ cātmā paraṁ brahmetyuktam । nityānāṁ ca akaraṇamabhāvaḥ tataḥ pratyavāyānupapattiriti । ataḥ pūrvopacitaduritebhyaḥ prāpyamāṇāyāḥ pratyavāyakriyāyā nityākaraṇaṁ lakṣaṇamiti śatṛpratyayasya nānupapattiḥ - akurvanvihitaṁ karma’ (manu. 11 । 44) iti । anyathā hi abhāvādbhāvotpattiriti sarvapramāṇavyākopa iti । ataḥ ayatnataḥ svātmanyavasthānamityanupapannam । yaccoktaṁ niratiśayaprīteḥ svargaśabdavācyāyāḥ karmanimittatvātkarmārabhya eva mokṣa iti, tanna, nityatvānmokṣasya । na hi nityaṁ kiñcidārabhyate, loke yadārabdham , tadanityamiti । ato na karmārabhyo mokṣaḥ । vidyāsahitānāṁ karmaṇāṁ nityārambhasāmarthyamiti cet , na ; virodhāt । nityaṁ cārabhyata iti viruddham । yaddhi naṣṭam , tadeva notpadyata iti pradhvaṁsābhāvavannityo'pi mokṣa ārabhya eveti cet , na ; mokṣasya bhāvarūpatvāt । pradhvaṁsābhāvo'pyārabhyata iti na sambhavati abhāvasya viśeṣābhāvādvikalpamātrametat । bhāvapratiyogī hyabhāvaḥ । yathā hyabhinno'pi bhāvo ghaṭapaṭādibhirviśeṣyate bhinna iva ghaṭabhāvaḥ paṭabhāva iti, evaṁ nirviśeṣo'pyabhāvaḥ kriyāguṇayogāddravyādivadvikalpyate । na hyabhāva utpalādivadviśeṣaṇasahabhāvī । viśeṣaṇavattve bhāva eva syāt । vidyākarmakarturnityatvāt vidyākarmasantānajanitamokṣanityatvamiti cet , na ; gaṅgāsrotovatkartṛtvasya duḥkharūpatvāt , kartṛtvoparame ca mokṣavicchedāt । tasmādavidyākāmakarmopādānahetunivṛttau svātmanyavasthānaṁ mokṣa iti । svayaṁ cātmā brahma । tadvijñānādavidyānivṛttiriti । ataḥ brahmavidyārthopaniṣadārabhyate । upaniṣaditi vidyocyate, tatsevināṁ garbhajanmajarādiniśātanāt , tadavasādanādvā brahmaṇa upanigamayitṛtvāt ; upaniṣaṇṇaṁ asyāṁ paraṁ śreya iti । tadarthatvādgrantho'pyupaniṣat
ॐ śaṁ no mitraḥ śaṁ varuṇaḥ । śaṁ no bhavatvaryamā । śaṁ na indro bṛhaspatiḥ । śaṁ no viṣṇururukramaḥ । namo brahmaṇe । namaste vāyo । tvameva pratyakṣaṁ brahmāsi । tvāmeva pratyakṣaṁ brahma vadiṣyāmi । ṛtaṁ vadiṣyāmi । satyaṁ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu । avatu mām । avatu vaktāram ॥ ॐ śāntiḥ śāntiḥ śāntiḥ ॥ 1 ॥
śaṁ sukhaṁ prāṇavṛtterahnaścābhimānī devatātmā mitraḥ naḥ asmākaṁ bhavatu । tathaiva apānavṛtteḥ rātreścābhimānī devatātmā varuṇaḥ ; cakṣuṣi āditye cābhimānī aryamā ; bale indraḥ ; vāci buddhau ca bṛhaspatiḥ ; viṣṇuḥ urukramaḥ vistīrṇakramaḥ pādayorabhimānī ; evamādyā adhyātmadevatāḥ śaṁ naḥ ; bhavatu iti sarvatrānuṣaṅgaḥ । tāsu hi sukhakṛtsu vidyāśravaṇadhāraṇopayogāḥ apratibandhena bhaviṣyantīti tatsukhakṛttvaṁ prārthyate - śaṁ no bhavatu iti । brahmavidyāvividiṣuṇā namaskārabrahmavadanakriye vāyuviṣaye brahmavidyopasargaśāntyarthe kriyete - sarvatra kriyāphalānāṁ tadadhīnatvāt । brahma vāyuḥ, tasmai brahmaṇe namaḥ prahvībhāvam , karomīti vākyaśeṣaḥ । namaḥ te tubhyaṁ he vāyo namaskaromi iti parokṣapratyakṣābhyāṁ vāyurevābhidhīyate । kiṁ ca, tvameva cakṣurādyapekṣya bāhyaṁ saṁnikṛṣṭamavyavahitaṁ pratyakṣaṁ brahmāsi yasmāt , tasmāt tvāmeva pratyakṣaṁ brahma vadiṣyāmi ; ṛtaṁ yathāśāstraṁ yathākartavyaṁ buddhau supariniścitamarthaṁ tvadadhīnatvāt tvāmeva vadiṣyāmi ; satyamiti sa eva vākkāyābhyāṁ sampādyamānaḥ, so'pi tvadadhīna eva sampādyata iti tvāmeva satyaṁ vadiṣyami । tat sarvātmakaṁ vāyvākhyaṁ brahma mayaivaṁ stutaṁ sat vidyārthinaṁ mām avatu vidyāsaṁyojanena । tadeva brahma vaktāram ācāryaṁ ca vaktṛtvasāmarthyasaṁyojanena avatu । avatu mām avatu vaktāram iti punarvacanamādarārtham । śāntiḥ śāntiḥ śāntiḥ iti trirvacanam ādhyātmikādhibhautikādhidaivikānāṁ vidyāprāptyupasargāṇāṁ praśamanārtham
iti prathamānuvākabhāṣyam ॥
arthajñānapradhānatvādupaniṣadaḥ granthapāṭhe yatnoparamo bhūditi śīkṣādhyāya ārabhyate -
śīkṣāṁ vyākhyāsyāmaḥ । varṇaḥ svaraḥ । mātrā balam । sāma santānaḥ । ityuktaḥ śīkṣādhyāyaḥ ॥ 1 ॥
śikṣā śikṣyate anayeti varṇādyuccāraṇalakṣaṇam , śikṣyante asmin iti śikṣā varṇādayaḥ । śikṣaiva śīkṣā । dairghyaṁ chāndasam । tāṁ śīkṣāṁ vyākhyāsyāmaḥ vispaṣṭam ā samantātprakathayiṣyāmaḥ । cakṣiṅaḥ khyāñādiṣṭasya vyāṅpūrvasya vyaktavākkarmaṇa etadrūpam । tatra varṇaḥ akārādiḥ । svara udāttādiḥ । mātrā hrasvādyāḥ । balaṁ prayatnaviśeṣaḥ । sāma varṇānāṁ madhyamavṛttyoccāraṇaṁ samatā । santānaḥ santatiḥ, saṁhitetyarthaḥ । evaṁ śikṣitavyo'rthaḥ śikṣā yasminnadhyāye, so'yaṁ śīkṣādhyāyaḥ iti evam uktaḥ uditaḥ । ukta ityupasaṁhārārthaḥ
iti dvitīyānuvākabhāṣyam ॥
saha nau yaśaḥ । saha nau brahmavarcasam । athātaḥ saṁ hitāyā upaniṣadaṁ vyākhyāsyāmaḥ । pañcasvadhikaraṇeṣu । adhilokamadhijyautiṣamadhividyamadhiprajamadhyātmam । tā mahāsaṁ hitā ityācakṣate । athādhi.ilokam । pṛthivī pūrvarūpam । dyauruttararūpam । ākāśaḥ sandhiḥ ॥ 1 ॥
adhunā saṁhitopaniṣaducyate । tatra saṁhitādyupaniṣatparijñānanimittaṁ yat yaśaḥ prāpyate, tat nau āvayoḥ śiṣyārcāryayoḥ sahaiva astu । tannimittaṁ ca yat brahmavarcasaṁ tejaḥ, tacca sahaivāstu iti śiṣyavacanamāśīḥ । śiṣyasya hi akṛtārthatvātprārthanopapadyate ; nācāryasya, kṛtārthatvāt । kṛtārtho hyācāryo nāma bhavati । atha anantaram adhyayanalakṣaṇavidhānasya pūrvavṛttasya, ataḥ yato'tyarthaṁ granthabhāvitā buddhirna śakyate sahasārthajñānaviṣaye'vatārayitumityataḥ, saṁhitāyāḥ upaniṣadaṁ saṁhitāviṣayaṁ darśanamityetat granthasaṁnikṛṣṭāmeva vyākhyāsyāmaḥ, pañcasu adhikaraṇeṣu āśrayeṣu, jñānaviṣayeṣvityarthaḥ । kāni tānītyāha - - adhilokaṁ lokeṣvadhi yaddarśanam , tadadhilokam , tathā adhijyautiṣam adhividyam adhiprajam adhyātmamiti । tāḥ etāḥ pañcaviṣayā upaniṣadaḥ lokādimahāvastuviṣayatvātsaṁhitāviṣayatvācca mahatyaśca tāḥ saṁhitāśca mahāsaṁhitāḥ iti ācakṣate kathayanti vedavidaḥ । atha tāsāṁ yathopanyastānāṁ madhye adhilokaṁ darśanamucyate । darśanakramavivakṣārthaḥ athaśabdaḥ sarvatra । pṛthivī pūrvarūpam , pūrvo varṇaḥ pūrvarūpam , saṁhitāyāḥ pūrve varṇe pṛthivīdṛṣṭiḥ kartavyetyuktaṁ bhavati । tathā dyauḥ uttararūpam । ākāśaḥ antarikṣalokaḥ sandhiḥ madhyaṁ pūrvottararūpayoḥ sandhīyate asminpūrvottararūpe iti
vāyuḥ sandhānam । ityadhilokam । athādhijyautiṣam । agniḥ pūrvarūpam । āditya uttararūpam । āpaḥ sandhiḥ । vaidyutaḥ sandhānam । ityadhijyautiṣam । athādhividyam । ācāryaḥ pūrvarūpam ॥ 2 ॥
antevāsyuttararūpam । vidyā sandhiḥ । pravacanaṁ sandhānam । ityadhividyam । athādhiprajam । mātā pūrvarūpam । pitottararūpam । prajā sandhiḥ । prajananaṁ sandhānam । ityadhiprajam ॥ 3 ॥
athādhyātmam । adharā hanuḥ pūrvarūpam । uttarā hanuruttararūpam । vāksandhiḥ । jihvā sandhānam । ityadhyātmam । itīmā mahāsaṁ hitāḥ । ya evametā mahāsaṁ hitā vyākhyātā veda । sandhīyate prajayā paśubhiḥ । brahmavarcasenānnādyena suvargeṇa lokena ॥ 4 ॥
vāyuḥ sandhānam । sandhīyate aneneti sandhānam । iti adhilokaṁ darśanamuktam । athādhijyautiṣam ityādi samānam । itīmā iti uktā upapradarśyante । yaḥ kaścit evam etāḥ mahāsaṁhitāḥ vyākhyātāḥ veda upāste, vedetyupāsanaṁ syāt , vijñānādhikārāt , ‘iti prācīnayogyopāssvaiti ca vacanāt । upāsanaṁ ca yathāśāstraṁ tulyapratyayasantatirasaṅkīrṇā ca atatpratyayaiḥ śāstroktālambanaviṣayā ca । prasiddhaścopāsanaśabdārtho loke - - ‘gurumupāste’ ‘rājānamupāsteiti । yo hi gurvādīnsantatamupacarati, sa upāsta ityucyate । sa ca phalamāpnotyupāsanasya । ataḥ atrāpi ya evaṁ veda, sandhīyate prajādibhiḥ svargāntaiḥ । prajādiphalaṁ prāpnotītyarthaḥ
iti tṛtīyānuvākabhāṣyam ॥
yaśchandasāmṛṣabho viśvarūpaḥ । chandobhyo'dhyamṛtātsambabhūva । sa mendro medhayā spṛṇotu । amṛtasya deva dhāraṇo bhūyāsam । śarīraṁ me vicarṣaṇam । jihvā me madhumattamā । karṇābhyāṁ bhūri viśruvam । brahmaṇaḥ kośo'si medhayā pihitaḥ । śrutaṁ me gopāya । āvahantī vitanvānā ॥ 1 ॥
kurvāṇācīramātmanaḥ । vāsāṁ si mama gāvaśca । annapāne ca sarvadā । tato me śriyamāvaha । lomaśāṁ paśubhiḥ saha svāhā । āmāyantu brahmacāriṇaḥ svāhā । vimāyantu brahmacāriṇaḥ svāhā । pramāyantu brahmacāriṇaḥ svāhā । damāyantu brahmacāriṇaḥ svāhā । śamāyantu brahmacāriṇaḥ svāhā ॥ 2 ॥
yaśo jane'sāni svāhā । śreyān vasyaso'sāni svāhā । taṁ tvā bhaga praviśāni svāhā । sa mā bhaga praviśa svāhā । tasminsahasraśākhe । nibhagāhaṁ tvayi mṛje svāhā । yathāpaḥ pravatā yanti । yathā māsā aharjaram । evaṁ māṁ brahmacāriṇaḥ । dhātarāyantu sarvataḥ svāhā । prativeśo'si pramā pāhi pra mā padyasva ॥ 3 ॥
yaśchandasāmiti medhākāmasya śrīkāmasya ca tatprāptisādhanaṁ japahomāvucyete, ‘sa mendro medhayā spṛṇotu’ ‘tato me śriyamāvahaiti ca liṅgadarśanāt । yaḥ chandasāṁ vedānām ṛṣabha iva ṛṣabhaḥ, prādhānyāt । viśvarūpaḥ sarvarūpaḥ, sarvavāgvyāpteḥ tadyathā śaṅkunā sarvāṇi parṇāni santṛṇṇānyevamoṅkāreṇa sarvā vāksantṛṇṇoṅkāra evedaṁ sarvam’ (chā. u. 2 । 23 । 3) ityādiśrutyantarāt । ata eva ṛṣabhatvamoṅkārasya । oṅkāro hyatropāsya iti ṛṣabhādiśabdaiḥ stutirnyāyyaiva oṅkārasya । chandobhyaḥ vedebhyaḥ, vedā hyamṛtam , tasmāt amṛtāt adhi sambabhūva lokadevavedavyāhṛtibhyaḥ sāriṣṭhaṁ jighṛkṣoḥ prajāpatestapasyataḥ oṅkāraḥ sāriṣṭhatvena pratyabhādityarthaḥ । na hi nityasya oṅkārasya añjasaivotpattiravakalpate । saḥ evaṁbhūta oṅkāraḥ indraḥ sarvakāmeśaḥ parameśvaraḥ māṁ medhayā prajñayā spṛṇotu prīṇayatu, balayatu , prajñābalaṁ hi prārthyate । amṛtasya amṛtatvahetubhūtasya brahmajñānasya, tadadhikārāt ; he deva dhāraṇaḥ dhārayitā bhūyāsaṁ bhaveyam । kiṁ ca, śarīraṁ me mama vicarṣaṇaṁ vicakṣaṇaṁ yogyamityetat , bhūyāditi prathamapuruṣavipariṇāmaḥ । jihvā me mama madhumattamā madhumatī, atiśayena madhurabhāṣiṇītyarthaḥ । karṇābhyāṁ śrotrābhyāṁ bhūri bahu viśruvaṁ vyaśravam , śrotā bhūyāsamityarthaḥ । ātmajñānayogyaḥ kāryakaraṇasaṅghāto'stviti vākyārthaḥ । medhā ca tadarthameva hi prārthyate - brahmaṇaḥ paramātmanaḥ kośaḥ asi aseriva ; upalabdhyadhiṣṭhānatvāt ; tvaṁ hi brahmaṇaḥ pratīkam , tvayi brahmopalabhyate । medhayā laukikaprajñayā pihitaḥ ācchāditaḥ sa tvaṁ sāmānyaprajñairaviditatattva ityarthaḥ । śrutaṁ śravaṇapūrvakamātmajñānādikaṁ vijñānaṁ me gopāya rakṣa ; tatprāptyavismaraṇādikaṁ kurvityarthaḥ । japārthā ete mantrā medhākāmasya । śrīkāmasya homārthāstvadhunocyante mantrāḥ - āvahantī ānayantī ; vitanvānā vistārayantī ; tanotestatkarmakatvāt ; kurvāṇā nirvartayantī acīram aciraṁ kṣiprameva ; chāndaso dīrghaḥ ; ciraṁ ; kurvāṇā, ātmanaḥ mama ; kimityāha vāsāṁsi vastrāṇi, mama, gāvaśca gāśceti yāvat ; annapāne ca sarvadā ; evamādīni kurvāṇā śrīryā, tāṁ tataḥ medhānirvartanātparam āvaha ānaya ; amedhaso hi śrīranarthāyaiveti । kiṁviśiṣṭām ? lomaśām ajāvyādiyuktām anyaiśca paśubhiḥ saha yuktām āvaheti । adhikārādoṅkāra evābhisambadhyate । svāhā, svāhākāro homārthamantrāntajñāpanārthaḥ । āmāyantviti । āyantu, māmiti vyavahitena sambandhaḥ, brahmacāriṇaḥ । vimāyantu pramāyantu damāyantu śamāyantu ityādi । yaśojane yaśasvijaneṣu asāni bhavāni । śreyān praśasyataraḥ, vasyasaḥ vasīyasaḥ vasutarādvasumattarādvā dhanavajjātīyapuruṣādviśeṣavānahamasānītyarthaḥ । kiṁ ca, taṁ brahmaṇaḥ kośabhūtaṁ tvā tvāṁ he bhaga bhagavan pūjārha, praviśāni । praviśya cānanyastvadātmaiva bhavānītyarthaḥ । saḥ tvamapi māṁ bhaga bhagavan , praviśa ; āvayorekātmatvamevāstu । tasmin tvayi sahasraśākhe bahuśākhābhede he bhagavan , nimṛje śodhayāmi ahaṁ pāpakṛtyām । yathā loke āpaḥ pravatā pravaṇavatā nimnavatā deśena yanti gacchanti yathā ca māsāḥ aharjaram , saṁvatsaro'harjaraḥ ahobhiḥ parivartamāno lokāñjarayatīti ; ahāni asmin jīryanti antarbhavantītyaharjaraḥ ; taṁ ca yathā māsāḥ yanti, evaṁ māṁ brahmacāriṇaḥ he dhātaḥ sarvasya vidhātaḥ, mām āyantu āgacchantu sarvataḥ sarvadigbhyaḥ । prativeśaḥ śramāpanayanasthānam āsannaṁ gṛhamityarthaḥ । evaṁ tvaṁ prativeśa iva prativeśaḥ tvacchīlināṁ sarvapāpaduḥkhāpanayanasthānamasi । ataḥ māṁ prati prabhāhi prakāśayātmānam , pra padyasva prapadyasva ca mām । rasaviddhamiva lohaṁ tvanmayaṁ tvadātmānaṁ kurvityarthaḥ । śrīkāmo'sminvidyāprakaraṇe abhidhīyamāno dhanārthaḥ ; dhanaṁ ca karmārtham ; karma ca upāttaduritakṣayārtham ; tatkṣaye hi vidyā prakāśate । tathā ca smṛtiḥ - jñānamutpadyate puṁsāṁ kṣayātpāpasya karmaṇaḥ । yathādarśatale prakhye paśyatyātmānamātmani’ (ma. bhā. śāṁ. 204 । 8)(garuḍa. 1 । 237 । 6) iti
iti caturthānuvākabhāṣyam ॥
saṁhitāviṣayamupāsanamuktam । tadanu medhākāmasya śrīkāmasya cānukrāntā mantrāḥ । te ca pāramparyeṇa vidyopayogārthā eva । anantaraṁ vyāhṛtyātmano brahmaṇaḥ antarupāsanaṁ svārājyaphalaṁ prastūyate -
bhūrbhuvaḥ suvariti vā etāstisro vyāhṛtayaḥ । tāsāmu ha smaitāṁ caturthīm । māhācamasyaḥ pravedayate । maha iti । tadbrahma । sa ātmā । aṅgānyanyā devatāḥ । bhūriti vā ayaṁ lokaḥ । bhuva ityantarikṣam । suvarityasau lokaḥ ॥ 1 ॥
maha ityādityaḥ । ādityena vāva sarve lokā mahīyante । bhūriti vā agniḥ । bhuva iti vāyuḥ । suvarityādityaḥ । maha iti candramāḥ । candramasā vāva sarvāṇi jyotīṁṣi mahīyante । bhūriti vā ṛcaḥ । bhuva iti sāmāni । suvariti yajūṁṣi ॥ 2 ॥
maha iti brahma । brahmaṇā vāva sarve vedā mahīyante । bhūriti vai prāṇaḥ । bhuva ityapānaḥ । suvariti vyānaḥ । maha ityannam । annena vāva sarve prāṇā mahīyante । tā vā etāścatasraścaturdhā । catasraścatasro vyāhṛtayaḥ । tā yo veda । sa veda brahma । sarve'smai devā balimāvahanti ॥ 3 ॥
bhūrbhuvaḥ suvariti । itītyuktopapradarśanārthaḥ । etāstisra iti ca pradarśitānāṁ parāmarśārthaḥ parāmṛṣṭāḥ smaryante vai ityanena । tisra etāḥ prasiddhā vyāhṛtayaḥ smaryanta iti yāvat । tāsām iyaṁ caturthī vyāhṛtirmaha iti ; tāmetāṁ caturthīṁ mahācamasasyāpatyaṁ māhācamasyaḥ pravedayate, u ha sma ityeteṣāṁ vṛttānukathanārthatvāt viditavān dadarśetyarthaḥ । māhācamasyagrahaṇamārṣānusmaraṇārtham । ṛṣyanusmaraṇamapyupāsanāṅgamiti gamyate, ihopadeśāt । yeyaṁ māhācamasyena dṛṣṭā vyāhṛtiḥ maha iti, tat brahma । mahaddhi brahma ; mahaśca vyāhṛtiḥ । kiṁ punastat ? sa ātmā, āpnotervyāptikarmaṇaḥ ātmā ; itarāśca vyāhṛtayo lokā devā vedāḥ prāṇāśca maha ityanena vyāhṛtyātmanā ādityacandrabrahmānnabhūtena vyāpyante yataḥ, ata aṅgāni avayavāḥ anyāḥ devatāḥ । devatāgrahaṇamupalakṣaṇārthaṁ lokādīnām । maha ityasya vyāhṛtyātmano devā lokādayaśca sarve avayavabhūtā yataḥ, ata āha - ādityādibhirlokādayo mahīyanta iti । ātmanā hyaṅgāni mahīyante mahanaṁ vṛddhiḥ upacayaḥ । mahīyante vardhanta ityarthaḥ । ayaṁ lokaḥ agniḥ ṛgvedaḥ prāṇa iti prathamā vyāhṛtiḥ bhūḥ, antarikṣaṁ vāyuḥ sāmāni apānaḥ iti dvitīyā vyāhṛtiḥ bhuvaḥ ; asau lokaḥ ādityaḥ yajūṁṣi vyānaḥ iti tṛtīyā vyāhṛtiḥ suvaḥ ; ādityaḥ candramāḥ brahma annam iti caturthī vyāhṛtiḥ mahaḥ ityevam ekaikāścaturdhā bhavanti । maha iti brahma brahmetyoṅkāraḥ, śabdādhikāre anyasyāsambhavāt । uktārthamanyat । etāścatasraścaturdheti । vai etāḥ bhūrbhuvaḥsuvarmaha iti catasraḥ ekaikaśaḥ caturdhā catuḥprakārāḥ । dhā - śabdaḥ prakāravacanaḥ । catasraścatasraḥ satyaḥ caturdhā bhavantītyarthaḥ । tāsāṁ yathāklṛptānāṁ punarupadeśastathaivopāsananiyamārthaḥ । tāḥ yathoktā vyāhṛtīḥ yaḥ veda, sa veda vijānāti । kiṁ tat ? brahma । nanu, ‘tadbrahma sa ātmāiti jñāte brahmaṇi, na vaktavyamavijñātavatsa veda brahmaiti ; na ; tadviśeṣavivakṣutvādadoṣaḥ । satyaṁ vijñātaṁ caturthavyāhṛtyā ātmā brahmeti ; na tu tadviśeṣaḥ - hṛdayāntarupalabhyatvaṁ manomayatvādiśca । ‘śāntisamṛddhamityevamanto viśeṣaṇaviśeṣarūpo dharmapūgo na vijñāyata iti ; tadvivakṣu hi śāstramavijñātamiva brahma matvāsa veda brahmaityāha । ato na doṣaḥ । yo vakṣyamāṇena dharmapūgeṇa viśiṣṭaṁ brahma veda, sa veda brahma ityabhiprāyaḥ । ato vakṣyamāṇānuvākenaikavākyatā asya, ubhayorhyanuvākayorekamupāsanam । liṅgācca । ‘bhūrityagnau pratitiṣṭhatiityādikaṁ liṅgamupāsanaikatve । vidhāyakābhāvācca । na hi veda upāsīta veti vidhāyakaḥ kaścicchabdo'sti । vyāhṛtyanuvāke yo vedaiti tu vakṣyamāṇārthatvānnopāsanābhedakaḥ । vakṣyamāṇārthatvaṁ ca tadviśeṣavivakṣutvādityādinoktam । sarve devāḥ asmai evaṁviduṣe aṅgabhūtāḥ āvahanti ānayanti balim , svārājyaprāptau satyāmityarthaḥ
iti pañcamānuvākabhāṣyam ॥
bhūrbhuvaḥ suvaḥ svarūpā maha ityetasya hiraṇyagarbhasya vyāhṛtyātmano brahmaṇo'ṅgānyanyā devatā ityuktam । yasya aṅgabhūtāḥ, tasyaitasya brahmaṇaḥ sākṣādupalabdhyarthamupāsanārthaṁ ca hṛdayākāśaḥ sthānamucyate, sālagrāma iva viṣṇoḥ । tasminhi tadbrahma upāsyamānaṁ manomayatvādidharmaviśiṣṭaṁ sākṣādupalabhyate, pāṇāvivāmalakam । mārgaśca sarvātmabhāvapratipattaye vaktavya ityanuvāka ārabhyate -
sa ya eṣo'ntarhṛdaya ākāśaḥ । tasminnayaṁ puruṣo manomayaḥ । amṛto hiraṇmayaḥ । antareṇa tāluke । ya eṣa stana ivāvalambate । sendrayoniḥ । yatrāsau keśānto vivartate । vyapohya śīrṣakapāle । bhūrityagnau pratitiṣṭhati । bhuva iti vāyau ॥ 1 ॥
suvarityāditye । maha iti brahmaṇi । āpnoti svārājyam । āpnoti manasaspatim । vākpatiścakṣuṣpatiḥ । śrotrapatirvijñānapatiḥ । etattato bhavati । ākāśaśarīraṁ brahma । satyātma prāṇārāmaṁ mana ānandam । śāntisamṛddhamamṛtam । iti prācīnayogyopāssva ॥ 2 ॥
sa iti vyutkramya ayaṁ puruṣa ityanena sambandhyate । ya eṣa antarhṛdaye hṛdayasyāntaḥ । hṛdayamiti puṇḍarīkākāro māṁsapiṇḍaḥ prāṇāyatano'nekanāḍīsuṣira ūrdhvanālo'dhomukho viśasyamāne paśau prasiddha upalabhyate । tasyāntaḥ ya eṣa ākāśaḥ prasiddha eva karakākāśavat , tasmin so'yaṁ puruṣaḥ, puri śayanāt , pūrṇā bhūrādayo lokā yeneti puruṣaḥ manomayaḥ, manaḥ vijñānaṁ manuterjñānakarmaṇaḥ, tanmayaḥ tatprāyaḥ, tadupalabhyatvāt । manute aneneti manaḥ antaḥkaraṇam ; tadabhimānī tanmayaḥ, talliṅgo  । amṛtaḥ amaraṇadharmā । hiraṇmayaḥ jyotirmayaḥ । tasyaivaṁlakṣaṇasya hṛdayākāśe sākṣātkṛtasya viduṣa ātmabhūtasya īśvararūpasya pratipattaye mārgo'bhidhīyate - hṛdayādūrdhvaṁ pravṛttā suṣumnā nāma nāḍī yogaśāstreṣu prasiddhā । ca antareṇa tāluke madhye tālukayorgatā । yaśca eṣa tālukayormadhye stana iva avalambate māṁsakhaṇḍaḥ, tasya ca antareṇa ityetat । yatra ca asau keśāntaḥ keśānāmanto mūlaṁ keśāntaḥ vivartate vibhāgena vartate, mūrdhapradeśa ityarthaḥ ; taṁ deśaṁ prāpya tenāntareṇa vyapohya vibhajya vidārya śīrṣakapāle śiraḥkapāle, vinirgatā , indrayoniḥ indrasya brahmaṇaḥ yoniḥ mārgaḥ, svarūpapratipattidvāramityarthaḥ । tathā evaṁ vidvānmanomayātmadarśī mūrdhno viniṣkramya asya lokasyādhiṣṭhātā bhūriti vyāhṛtirūpo yo'gniḥ mahato brahmaṇo'ṅgabhūtaḥ, tasmin agnau pratitiṣṭhati, agnyātmanā imaṁ lokaṁ vyāpnotītyarthaḥ । tathā bhuva iti dvitīyavyāhṛtyātmani vāyau, pratitiṣṭhatītyanuvartate । suvariti tṛtīyavyāhṛtyātmani āditye । maha ityaṅgini caturthavyāhṛtyātmani brahmaṇi pratitiṣṭhatīti । teṣvātmabhāvena sthitvā āpnoti brahmabhūtaṁ svārājyaṁ svarāḍbhāvaṁ svayameva rājā adhipatirbhavati aṅgabhūtānāṁ devatānāṁ yathā brahma ; devāśca sarve asmai aṅgine balimāvahanti aṅgabhūtāḥ yathā brahmaṇe । āpnoti manasaspatim , sarveṣāṁ hi manasāṁ patiḥ, sarvātmakatvādbrahmaṇaḥ sarvairhi manobhistanmanute । tadāpnotyevaṁ vidvān । kiṁ ca, vākpatiḥ sarvāsāṁ vācāṁ patirbhavati । tathaiva cakṣuṣpatiḥ cakṣuṣāṁ patiḥ । śrotrapatiḥ śrotrāṇāṁ ca patiḥ । vijñānapatiḥ vijñānānāṁ ca patiḥ । sarvātmakatvātsarvaprāṇināṁ karaṇaistadvānbhavatītyarthaḥ । kiṁ ca, tato'pi adhikataram etat bhavati । kiṁ tat ? ucyate - ākāśaśarīram ākāśaḥ śarīramasya, ākāśavadvā sūkṣmaṁ śarīramasyetyākāśaśarīram । kiṁ tat ? prakṛtaṁ brahma । satyātma, satyaṁ mūrtāmūrtam avitathaṁ svarūpaṁ ātmā svabhāvo'sya, tadidaṁ satyātma । prāṇārāmam , prāṇeṣvāramaṇamākrīḍā yasya tatprāṇārāmam ; prāṇānāṁ ārāmo yasmin , tatprāṇārāmam । mana ānandam , ānandabhūtaṁ sukhakṛdeva yasya manaḥ, tanmana ānandam । śāntisamṛddham , śāntirupaśamaḥ, śāntiśca tatsamṛddhaṁ ca śāntisamṛddham ; śāntyā samṛddhavattadupalabhyata iti śāntisamṛddham । amṛtam amaraṇadharmi, etaccādhikaraṇaviśeṣaṇaṁ tatraiva manomaya ityādau draṣṭavyamiti । evaṁ manomayatvādidharmairviśiṣṭaṁ yathoktaṁ brahma he prācīnayogya, upāssva ityācāryavacanoktirādarārthā । uktastūpāsanāśabdārthaḥ
iti ṣaṣṭhonuvākabhāṣyam ॥
yadetadvyāhṛtyātmakaṁ brahmopāsyamuktam , tasyaivedānīṁ pṛthivyādipāṅktasvarūpeṇopāsanamucyate -
pṛthivyantarikṣaṁ dyaurdiśo'vāntaradiśaḥ । agnirvāyurādityaścandramā nakṣatrāṇi । āpa oṣadhayo vanaspataya ākāśa ātmā । ityadhibhūtam । athādhyātmam । prāṇo vyāno'pāna udānaḥ samānaḥ । cakṣuḥ śrotraṁ mano vāk tvak । carma māṁsaṁsnāvāsthi majjā । etadadhividhāya ṛṣiravocat । pāṅktaṁ vā idaṁ sarvam । pāṅktenaiva pāṅktaṁ spṛṇotīti ॥ 1 ॥
pañcasaṅkhyāyogātpaṅkticchandaḥ sampaktiḥ ; tataḥ pāṅktatvaṁ sarvasya । pāṅktaśca yajñaḥ, ‘pañcapadā paṅktiḥ pāṅkto yajñaḥiti śruteḥ । tena yatsarvaṁ lokādyātmāntaṁ ca pāṅktaṁ parikalpayati, yajñameva tatparikalpayati । tena yajñena parikalpitena pāṅktātmakaṁ prajāpatimabhisampadyate । tatkathaṁ pāṅktaṁ idaṁ sarvamityata āha - pṛthivī antarikṣaṁ dyauḥ diśaḥ avāntaradiśaḥ iti lokapāṅktam । agniḥ vāyuḥ ādityaḥ candramāḥ nakṣatrāṇi iti devatāpāṅktam । āpaḥ oṣadhayaḥ vanaspatayaḥ ākāśaḥ ātmā iti bhūtapāṅktam । ātmeti virāṭ , bhūtādhikārāt । ityadhibhūtamiti adhilokādhidaivatapāṅktadvayopalakṣaṇārtham , lokadevatāpāṅktayordvayoścābhihitatvāt । atha anantaram adhyātmaṁ pāṅktatrayamucyate - prāṇādi vāyupāṅktam । cakṣurādi indriyapāṅktam । carmādi dhātupāṅktam । etāvaddhīdaṁ sarvamadhyātmaṁ bāhyaṁ ca pāṅktameva iti etat evam adhividhāya parikalpya ṛṣiḥ vedaḥ etaddarśanasampanno kaścidṛṣiḥ, avocat uktavān । kimityāha - pāṅktaṁ idaṁ sarvaṁ pāṅktenaiva ādhyātmikena, saṅkhyāsāmānyāt , pāṅktaṁ bāhyaṁ spṛṇoti balayati pūrayati ekātmatayopalabhyata ityetat । evaṁ pāṅktamidaṁ sarvamiti yo veda, sa prajāpatyātmaiva bhavatītyarthaḥ
iti saptamānuvākabhāṣyam ॥
vyāhṛtyātmano brahmaṇa upāsanamuktam । anantaraṁ ca pāṅktasvarūpeṇa tasyaivopāsanamuktam । idānīṁ sarvopāsanāṅgabhūtasya oṅkārasyopāsanaṁ vidhitsyate ।
omiti brahma । omitīdaṁ sarvam । omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti । omiti sāmāni gāyanti । ॐ śomiti śastrāṇi śaṁsanti । omityadhvaryuḥ pratigaraṁ pratigṛṇāti । omiti brahmā prasauti । omityagnihotramanujānāti । omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti । brahmaivopāpnoti ॥ 1 ॥
parāparabrahmadṛṣṭyā hi upāsyamāna oṅkāraḥ śabdamātro'pi parāparabrahmaprāptisādhanaṁ bhavati ; sa hyālambanaṁ brahmaṇaḥ parasyāparasya ca, pratimeva viṣṇoḥ, etenaivāyatanenaikataramanveti’ (pra. u. 5 । 2) iti śruteḥ । omiti, itiśabdaḥ svarūpaparicchedārthaḥ ; ityetacchabdarūpaṁ brahma iti manasā dhārayet upāsīta ; yataḥ iti idaṁ sarvaṁ hi śabdasvarūpamoṅkāreṇa vyāptam , tadyathā śaṅkunā’ (chā. u. 2 । 23 । 3) iti śrutyantarāt । ‘abhidhānatantraṁ hyabhidheyamityataḥ idaṁ sarvamoṅkāra ityucyate । oṅkārastutyartha uttaro granthaḥ, upāsyatvāttasya । ityetat anukṛtiḥ anukaraṇam । karomi yāsyāmi ceti kṛtamukta omityanukarotyanyaḥ, ataḥ oṅkāro'nukṛtiḥ । ha sma vai iti prasiddhārthadyotakāḥ । prasiddhaṁ hyoṅkārasyānukṛtitvam । api ca ośrāvaya iti praiṣapūrvamāśrāvayanti pratiśrāvayanti । tathā iti sāmāni gāyanti sāmagāḥ । śomiti śastrāṇi śaṁsanti śastraśaṁsitāro'pi । tathā iti adhvaryuḥ pratigaraṁ pratigṛṇāti । iti brahmā prasauti anujānāti । iti agnihotram anujānāti juhomītyukte ityeva anujñāṁ prayacchati । ityeva brāhmaṇaḥ pravakṣyan pravacanaṁ kariṣyan adhyeṣyamāṇaḥ omityāha omityeva pratipadyate adhyetumityarthaḥ ; brahma vedam upāpnavāni iti prāpnuyāṁ grahīṣyāmīti upāpnotyeva brahma । athavā, brahma paramātmānam upāpnavānītyātmānaṁ pravakṣyan prāpayiṣyan omityevāha । sa ca tenoṅkāreṇa brahma prāpnotyeva । oṅkārapūrvaṁ pravṛttānāṁ kriyāṇāṁ phalavattvaṁ yasmāt , tasmādoṅkāraṁ brahmetyupāsīteti vākyārthaḥ
ityaṣṭamānuvākabhāṣyam ॥
vijñānādevāpnoti svārājyamityuktatvāt śrautasmārtānāṁ karmaṇāmānarthakyaṁ prāptamityetanmā prāpaditi karmaṇāṁ puruṣārthaṁ prati sādhanatvapradarśanārtha ihopanyāsaḥ -
ṛtaṁ ca svādhyāyapravacane ca । satyaṁ ca svādhyāyapravacane ca । tapaśca svādhyāyapravacane ca । damaśca svādhyāyapravacane ca । śamaśca svādhyāyapravacane ca । agnayaśya svādhyāyapravacane ca । agnihotraṁ ca svādhyāyapravacane ca । atithayaśca svādhyāyapravacane ca । mānuṣaṁ ca svādhyāyapravacane ca । prajā ca svādhyāyapravacane ca । prajanaśca svādhyāyapravacane ca । prajātiśca svādhyāyapravacane ca । satyamiti satyavacā rāthītaraḥ । tapa iti taponityaḥ pauruśiṣṭiḥ । svādhyāyapravacane eveti nāko maudgalyaḥ । taddhi tapastaddhi tapaḥ ॥ 1 ॥
ṛtamiti vyākhyātam । svādhyāyaḥ adhyayanam । pravacanamadhyāpanaṁ brahmayajño  । etāni ṛtādīni, anuṣṭheyāni iti vākyaśeṣaḥ । satyaṁ satyavacanaṁ yathāvyākhyātārthaṁ  । tapaḥ kṛcchrādi । damaḥ bāhyakaraṇopaśamaḥ । śamaḥ antaḥkaraṇopaśamaḥ । agnayaśca ādhātavyāḥ । agnihotraṁ ca hotavyam । atithayaśca pūjyāḥ । mānuṣamiti laukikaḥ saṁvyavahāraḥ । tacca yathāprāptamanuṣṭheyam । prajā ca utpādyā । prajanaśca prajananam ; ṛtau bhāryāgamanamityarthaḥ । prajātiḥ pautrotpattiḥ ; putro niveśayitavya ityetat । sarvairetaiḥ karmabhiryuktasyāpi svādhyāyapravacane yatnato'nuṣṭheye ityevamarthaṁ sarveṇa saha svādhyāyapravacanagrahaṇam । svādhyāyādhīnaṁ hyarthajñānam । arthajñānādhīnaṁ ca paraṁ śreyaḥ । pravacanaṁ ca tadavismaraṇārthaṁ dharmavṛddhyarthaṁ ca । tataḥ svādhyāyapravacanayorādaraḥ kāryaḥ । satyamiti satyamevānuṣṭheyamiti satyavacāḥ satyameva vaco yasya so'yaṁ satyavacāḥ, nāma tasya ; rāthītaraḥ rathītarasagotraḥ rāthītara ācāryo manyate । tapa iti tapa eva kartavyamiti taponityaḥ tapasi nityaḥ tapaḥparaḥ, taponitya iti nāma ; pauruśiṣṭiḥ puruśiṣṭasyāpatyaṁ pauruśiṣṭirācāryo manyate । svādhyāyapravacane eva anuṣṭheye iti nāko nāmataḥ mudgalasyāpatyaṁ maudgalya ācāryo manyate । taddhi tapastaddhi tapaḥ । yasmātsvādhyāyapravacane eva tapaḥ, tasmātte evānuṣṭheye iti । uktānāmapi satyatapaḥsvādhyāyapravacanānāṁ punargrahaṇamādarārtham
iti navamānuvākabhāṣyam ॥
ahaṁ vṛkṣasya rerivā । kīrtiḥ pṛṣṭhaṁ gireriva । ūrdhvapavitro vājinīva svamṛtamasmi । draviṇaṁ savarcasam । sumedhā amṛtokṣitaḥ । iti triśaṅkorvedānuvacanam ॥ 1 ॥
ahaṁ vṛkṣasya reriveti svādhyāyārtho mantrāmnāyaḥ । svādhyāyaśca vidyotpattaye, prakaraṇāt । vidyārthaṁ hīdaṁ prakaraṇam , na ca anyārthatvamavagamyate । svādhyāyena ca viśuddhasattvasya vidyotpattiravakalpate । ahaṁ vṛkṣasya ucchedyātmakasya saṁsāravṛkṣasya rerivā prerayitā antaryāmyātmanā । kīrtiḥ khyātiḥ gireḥ pṛṣṭhamiva ucchritā mama । ūrdhvapavitraḥ ūrdhvaṁ kāraṇaṁ pavitraṁ pāvanaṁ jñānaprakāśyaṁ paraṁ brahma yasya sarvātmano mama, so'hamūrdhvapavitraḥ ; vājini iva vājavatīva, vājamannam , tadvati savitarīvetyarthaḥ ; yathā savitari amṛtamātmatattvaṁ viśuddhaṁ prasiddhaṁ śrutismṛtiśatebhyaḥ, evaṁ su amṛtaṁ śobhanaṁ viśuddhamātmatattvam asmi bhavāmi । draviṇaṁ dhanaṁ savarcasaṁ dīptimat tadeva ātmatattvam , asmītyanuvartate । brahmajñānaṁ ātmatattvaprakāśakatvātsavarcasam , draviṇamiva draviṇam , mokṣasukhahetutvāt । asminpakṣe prāptaṁ mayetyadhyāhāraḥ kartavyaḥ । sumedhāḥ śobhanā medhā sarvajñatvalakṣaṇā yasya mama, so'haṁ sumedhāḥ, saṁsārasthityutpattisaṁhārakauśalayogātsumedhastvam ; ata eva amṛtaḥ amaraṇadharmā, akṣitaḥ akṣīṇaḥ avyayaḥ akṣato , amṛtena ukṣitaḥ siktaḥamṛtokṣito'hamityādi brāhmaṇam । iti evaṁ triśaṅkoḥ ṛṣeḥ brahmabhūtasya brahmavidaḥ vedānuvacanam , vedaḥ vedanam ātmaikatvavijñānam , tasya prāptimanu vacanaṁ vedānuvacanam ; ātmanaḥ kṛtakṛtyatāprakhyāpanārthaṁ vāmadevavattriśaṅkunā ārṣeṇa darśanena dṛṣṭo mantrāmnāya ātmavidyāprakāśaka ityarthaḥ । asya ca japo vidyotpattyartho'dhigamyate । ‘ṛtaṁ caiti dharmopanyāsādanantaraṁ ca vedānuvacanapāṭhādetadavagamyate । evaṁ śrautasmārteṣu nityeṣu karmasu yuktasya niṣkāmasya paraṁ brahma vividiṣorārṣāṇi darśanāni prādurbhavantyātmādiviṣayāṇīti
iti daśamānuvākabhāṣyam ॥
vedamanūcyācāryo'ntevāsinamanuśāsti । satyaṁ vada । dharmaṁ cara । svādhyāyānmā pramadaḥ । ācāryāya priyaṁ dhanamāhṛtya prajātantuṁ mā vyavacchetsīḥ । satyānna pramaditavyam । dharmānna pramaditavyam । kuśalānna pramaditavyam । bhūtyai na pramaditavyam । svādhyāyapravacanābhyāṁ na pramaditavyam ॥ 1 ॥
devapitṛkāryābhyāṁ na pramaditavyam । mātṛdevo bhava । pitṛdevo bhava । ācāryadevo bhava । atithidevo bhava । yānyanavadyāni karmāṇi । tāni sevitavyāni । no itarāṇi । yānyasmākaṁ sucaritāni । tāni tvayopāsyāni ॥ 2 ॥
no itarāṇi । ye ke cāsmacchreyāṁso brāhmaṇāḥ । teṣāṁ tvayāsanena praśvasitavyam । śraddhayā deyam । aśraddhayādeyam । śriyā deyam । hriyā deyam । bhiyā deyam । saṁvidā deyam । atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt ॥ 3 ॥
ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te tatra varteran । tathā tatra vartethāḥ । athābhyākhyāteṣu । ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te teṣu varteran । tathā teṣu vartethāḥ । eṣa ādeśaḥ । eṣa upadeśaḥ । eṣā vedopaniṣat । etadanuśāsanam । evamupāsitavyam । evamu caitadupāsyam ॥ 4 ॥
vedamanūcyetyevamādikartavyatopadeśārambhaḥ prāgbrahmātmavijñānānniyamena kartavyāni śrautasmārtāni karmāṇītyevamarthaḥ, anuśāsanaśruteḥ puruṣasaṁskārārthatvāt । saṁskṛtasya hi viśuddhasattvasya ātmajñānamañjasaivopajāyate । tapasā kalmaṣaṁ hanti vidyayāmṛtamaśnute’ (manu. 12 । 104) iti hi smṛtiḥ । vakṣyati ca - tapasā brahma vijijñāsasva’ (tai. u. 3 । 2 । 1) iti । ato vidyotpattyarthamanuṣṭheyāni karmāṇi । anuśāstītyanuśāsanaśabdādanuśāsanātikrame hi doṣotpattiḥ । prāgupanyāsācca karmaṇām , kevalabrahmavidyārambhācca pūrvaṁ karmāṇyupanyastāni । uditāyāṁ ca brahmavidyāyām abhayaṁ pratiṣṭhāṁ vindate’ (tai. u. 2 । 7 । 1) na bibheti kutaścana’ (tai. u. 2 । 9 । 1) kimahaṁ sādhu nākaravam’ (tai. u. 2 । 9 । 1) ityādinā karmanaiṣkiñcanyaṁ darśayiṣyati । ataḥ avagamyate - pūrvopacitaduritakṣayadvāreṇa vidyotpattyarthāni karmāṇīti । mantravarṇācca - avidyayā mṛtyuṁ tīrtvā vidyayāmṛtamaśnute’ (ī. u. 11) iti ṛtādīnāṁ pūrvatropadeśaḥ ānarthakyaparihārārthaḥ ; iha tu jñānotpattyarthatvātkartavyatāniyamārthaḥ । vedam anūcya adhyāpya ācāryaḥ antevāsinaṁ śiṣyam anuśāsti granthagrahaṇāt anu paścāt śāsti tadarthaṁ grāhayatītyarthaḥ । ato'vagamyate adhītavedasya dharmajijñāsāmakṛtvā gurukulānna samāvartitavyamiti । ‘buddhvā karmāṇi kurvītaiti smṛteśca । kathamanuśāstītyata āha - satyaṁ vada yathāpramāṇāvagataṁ vaktavyaṁ ca vada । tadvat dharmaṁ cara ; dharma ityanuṣṭheyānāṁ sāmānyavacanam , satyādiviśeṣanirdeśāt । svādhyāyāt adhyayanāt pramadaḥ pramādaṁ kārṣīḥ । ācāryāya ācāryārthaṁ priyam iṣṭaṁ dhanam āhṛtya ānīya dattvā vidyāniṣkrayārtham ācāryeṇa ca anujñātaḥ anurūpāndārānāhṛtya prajātantuṁ prajāsantānaṁ vyavacchetsīḥ ; prajāsantatervicchittirna kartavyā ; anutpadyamāne'pi putre putrakāmyādikarmaṇā tadutpattau yatnaḥ kartavya ityabhiprāyaḥ, prajāprajanaprajātitrayanirdeśasāmarthyāt ; anyathā prajanaścetyetadekamevāvakṣyat । satyāt na pramaditavyaṁ pramādo na kartavyaḥ ; satyācca pramadanamanṛtaprasaṅgaḥ ; pramādaśabdasāmarthyādvismṛtyāpyanṛtaṁ na vaktavyamityarthaḥ ; anyathā asatyavadanapratiṣedha eva syāt । dharmāt na pramaditavyam , dharmaśabdasyānuṣṭheyaviśeṣaviṣayatvādananuṣṭhānaṁ pramādaḥ, sa na kartavyaḥ, anuṣṭhātavya eva dharma iti yāvat । evaṁ kuśalāt ātmarakṣārthātkarmaṇaḥ na pramaditavyam । bhūtiḥ vibhūtiḥ, tasyai bhūtyai bhūtyarthānmaṅgalayuktātkarmaṇaḥ na pramaditavyam । svādhyāyapravacanābhyāṁ na pramaditavyam , te hi niyamena kartavye ityarthaḥ । tathā devapitṛkāryābhyāṁ na pramaditavyam , daivapitrye karmaṇī kartavye । mātṛdevaḥ mātā devo yasya saḥ, tvaṁ mātṛdevaḥ bhava syāḥ । evaṁ pitṛdevo bhava ; ācāryadevo bhava ; atithidevo bhava ; devatāvadupāsyā ete ityarthaḥ । yānyapi ca anyāni anavadyāni aninditāni śiṣṭācāralakṣaṇāni karmāṇi, tāni sevitavyāni kartavyāni tvayā । no na kartavyāni itarāṇi sāvadyāni śiṣṭakṛtānyapi । yāni asmākam ācāryāṇāṁ sucaritāni śobhanacaritāni āmnāyādyaviruddhāni, tānyeva tvayā upāsyāni adṛṣṭārthānyanuṣṭheyāni ; niyamena kartavyānītyetat । no itarāṇi viparītānyācāryakṛtānyapi । ye ke ca viśeṣitā ācāryatvādidharmaiḥ asmat asmattaḥ śreyāṁsaḥ praśastatarāḥ, te ca brāhmaṇāḥ, na kṣatriyādayaḥ, teṣām āsanena āsanadānādinā tvayā praśvasitavyam , praśvasanaṁ praśvāsaḥ śramāpanayaḥ ; teṣāṁ śramastvayā apanetavya ityarthaḥ । teṣāṁ āsane goṣṭhīnimitte samudite, teṣu na praśvasitavyaṁ praśvāso'pi na kartavyaḥ ; kevalaṁ taduktasāragrāhiṇā bhavitavyam । kiṁ ca, yatkiñciddeyam , tat śraddhayaiva dātavyam । aśraddhayā adeyaṁ na dātavyam । śriyā vibhūtyā deyaṁ dātavyam । hriyā lajjayā ca deyam । bhiyā bhītyā ca deyam । saṁvidā ca maitryyādikāryeṇa deyam । atha evaṁ vartamānasya yadi kadācit te tava śraute smārte karmaṇi vṛtte ācāralakṣaṇe vicikitsā saṁśayaḥ syāt bhavet , ye tatra tasmindeśe kāle brāhmaṇāḥ tatra karmādau yuktā iti vyavahitena sambandhaḥ kartavyaḥ ; saṁmarśinaḥ vicārakṣamāḥ, yuktāḥ abhiyuktāḥ, karmaṇi vṛtte āyuktāḥ aparaprayuktāḥ, alūkṣāḥ arūkṣāḥ akrūramatayaḥ, dharmakāmāḥ adṛṣṭārthinaḥ akāmahatā ityetat ; syuḥ bhaveyuḥ, te brāhmaṇāḥ yathā yena prakāreṇa tatra tasminkarmaṇi vṛtte varteran , tathā tvamapi vartethāḥ । atha abhyākhyāteṣu, abhyākhyātā abhyuktāḥ doṣeṇa sandihyamānena saṁyojitāḥ kenacit , teṣu ca ; yathoktaṁ sarvamupanayet - ye tatretyādi । eṣaḥ ādeśaḥ vidhiḥ । eṣaḥ upadeśaḥ putrādibhyaḥ pitrādīnāmapi । eṣā vedopaniṣat vedarahasyam , vedārtha ityetat । etadeva anuśāsanam īśvaravacanam , ādeśavācyasya vidheruktatvāt । sarveṣāṁ pramāṇabhūtānāmanuśāsanametat । yasmādevam , tasmāt evaṁ yathoktaṁ sarvam upāsitavyaṁ kartavyam । evamu ca etat upāsyam upāsyameva caitat nānupāsyam ityādarārthaṁ punarvacanam
atraitaccintyate vidyākarmaṇorvivekārtham - kiṁ karmabhya eva kevalebhyaḥ paraṁ śreyaḥ, uta vidyāsaṁvyapekṣebhyaḥ, āhosvidvidyākarmabhyāṁ saṁhatābhyām , vidyāyā karmāpekṣāyāḥ, uta kevalāyā eva vidyāyā iti । tatra kevalebhya eva karmabhyaḥ syāt , samastavedārthajñānavataḥ karmādhikārātvedaḥ kṛtsno'dhigantavyaḥ sarahasyo dvijanmanāiti smaraṇāt । adhigamaśca sahopaniṣadarthenātmajñānādinā । ‘vidvānyajate’ ‘vidvānyājayatiiti ca viduṣa eva karmaṇyadhikāraḥ pradarśyate sarvatra jñātvānuṣṭhānamiti ca । kṛtsnaśca vedaḥ karmārtha iti hi manyante kecit । karmabhyaścetparaṁ śreyo nāvāpyate, vedo'narthakaḥ syāt । na ; nityatvānmokṣasya । nityo hi mokṣa iṣyate । karmakāryasya cānityatvaṁ prasiddhaṁ loke । karmabhyaścecchreyaḥ, anityaṁ syāt ; taccāniṣṭam । nanu kāmyapratiṣiddhayoranārambhāt ārabdhasya ca karmaṇa upabhogenaiva kṣayāt nityānuṣṭhānācca pratyavāyānupapatteḥ jñānanirapekṣa eva mokṣa iti cet , tacca na, karmaśeṣasambhavāttannimittā śarīrāntarotpattiḥ prāpnotīti pratyuktam ; karmaśeṣasya ca nityānuṣṭhānenāvirodhātkṣayānupapattiriti ca । yaduktaṁ samastavedārthajñānavataḥ karmādhikārādityādi, tacca na ; śrutajñānavyatirekādupāsanasya । śrutajñānamātreṇa hi karmaṇyadhikriyate, nopāsanajñānamapekṣate । upāsanaṁ ca śrutajñānādarthāntaraṁ vidhīyate mokṣaphalam ; arthāntaraprasiddheśca syāt ; ‘śrotavyaḥityuktvā tadvyatirekeṇamantavyo nididhyāsitavyaḥiti yatnāntaravidhānāt manananididhyāsanayośca prasiddhaṁ śravaṇajñānādarthāntaratvam । evaṁ tarhi vidyāsaṁvyapekṣebhyaḥ karmabhyaḥ syānmokṣaḥ ; vidyāsahitānāṁ ca karmaṇāṁ bhavetkāryāntarārambhasāmarthyam ; yathā svato maraṇajvarādikāryārambhasamarthānāmapi viṣadadhyādīnāṁ mantrasaśarkarādisaṁyuktānāṁ kāryāntarārambhasāmarthyam , evaṁ vidyāhitaiḥ karmabhiḥ mokṣa ārabhyata iti cet , na ; ārabhyasyānityatvādityukto doṣaḥ । vacanādārabhyo'pi nitya eveti cet , na ; jñāpakatvādvacanasya । vacanaṁ nāma yathābhūtasyārthasya jñāpakam , nāvidyamānasya kartṛ । na hi vacanaśatenāpi nityamārabhyate, ārabdhaṁ avināśi bhavet । etena vidyākarmaṇoḥ saṁhatayormokṣārambhakatvaṁ pratyuktam
vidyākarmaṇī mokṣapratibandhahetunivartake iti cet , na ; karmaṇaḥ phalāntaradarśanāt । utpattivikārasaṁskārāptayo hi phalaṁ karmaṇo dṛśyante । utpattyādiphalaviparītaśca mokṣaḥ । gatiśruterāpya iti cet - ‘sūryadvāreṇatayordhvamāyan’ (ka. u. 2 । 3 । 16) ityevamādigatiśrutibhyaḥ prāpyo mokṣa iti cet , na ; sarvagatatvāt gantṛbhyaścānanyatvāt । ākāśādikāraṇatvātsarvagataṁ brahma, brahmāvyatiriktāśca sarve vijñānātmānaḥ ; ato nāpyo mokṣaḥ । ganturanyadvibhinnadeśaṁ ca bhavati gantavyam । na hi, yenaivāvyatiriktaṁ yat , tattenaiva gamyate । tadananyatvasiddhiśca tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu’ (bha. gī. 13 । 2) ityevamādiśrutismṛtiśatebhyaḥ । gatyaiśvaryādiśrutivirodha iti cet - athāpi syāt yadyaprāpyo mokṣaḥ, tadā gatiśrutīnām sa ekadhā’ (chā. u. 7 । 26 । 2) sa yadi pitṛlokakāmaḥ bhavati’ (chā. u. 8 । 2 । 1) strībhirvā yānairvā’ (chā. u. 8 । 12 । 3) ityādiśrutīnāṁ ca kopaḥ syāt iti cet , na ; kāryabrahmaviṣayatvāttāsām । kārye hi brahmaṇi stryādayaḥ syuḥ, na kāraṇe ; ekamevādvitīyam’ (chā. u. 6 । 2 । 1) yatra nānyatpaśyati’ (chā. u. 7 । 24 । 1) tatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14)(bṛ. u. 4 । 5 । 15) ityādiśrutibhyaḥ । virodhācca vidyākarmaṇoḥ samuccayānupapattiḥ । pralīnakartrādikārakaviśeṣatattvaviṣayā hi vidyā tadviparītakārakasādhyena karmaṇā virudhyate । na hyekaṁ vastu paramārthataḥ kartrādiviśeṣavat tacchūnyaṁ ceti ubhayathā draṣṭuṁ śakyate । avaśyaṁ hyantaranmithyā syāt । anyatarasya ca mithyātvaprasaṅge yuktaṁ yatsvābhāvikājñānaviṣayasya dvaitasya mithyātvam ; yatra hi dvaitamiva bhavati’ (bṛ. u. 2 । 4 । 14) ‘mṛtyoḥ sa mṛtyumāpnoti’ (ka. u. 2 । 1 । 10)(bṛ. u. 4 । 4 । 19) atha yatrānyatpaśyati tadalpam’ (chā. u. 7 । 24 । 1) anyo'sāvanyo'hamasmi’ (bṛ. u. 1 । 4 । 10)udaramantaraṁ kuruteatha tasya bhayaṁ bhavati’ (tai. u. 2 । 7 । 1) ityādiśrutiśatebhyaḥ । satyatvaṁ ca ekatvasya ekadhaivānudraṣṭavyam’ (bṛ. u. 4 । 4 । 20) ekamevādvitīyam’ (chā. u. 6 । 2 । 1)brahmaivedaṁ sarvamātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) ityādiśrutibhyaḥ । na ca sampradānādikārakabhedādarśane karmopapadyate । anyatvadarśanāpavādāśca vidyāviṣaye sahasraśaḥ śrūyante । ato virodho vidyākarmaṇoḥ । ataśca samuccayānupapattiḥ
tatra yaduktaṁ saṁhatābhyāṁ vidyākarmabhyāṁ mokṣa ityetadanupapannamiti, tadayuktam , tadvihitatvātkarmaṇāṁ śrutivirodha iti cet - yadyupamṛdya kartrādikārakaviśeṣamātmaikatvavijñānaṁ vidhīyate sarpādibhrāntijñānopamardakarajjvādiviṣayavijñānavat , prāptaḥ karmavidhiśrutīnāṁ nirviṣayatvādvirodhaḥ । vihitāni ca karmāṇi । sa ca virodho na yuktaḥ, pramāṇatvācchrutīnāmiti cet , na ; puruṣārthopadeśaparatvācchrutīnām । vidyopadeśaparā tāvacchrutiḥ saṁsārātpuruṣo mokṣayitavya iti saṁsārahetoravidyāyāḥ vidyayā nivṛttiḥ kartavyeti vidyāprakāśakatvena pravṛtteti na virodhaḥ । evamapi kartrādikārakasadbhāvapratipādanaparaṁ śāstraṁ virudhyata eveti cet , na ; yathāprāptameva kārakāstitvamupādāya upāttaduritakṣayārthaṁ karmāṇi vidadhacchāstraṁ mumukṣūṇāṁ phalārthināṁ ca phalasādhanaṁ na kārakāstitve vyāpriyate । upacitaduritapratibandhasya hi vidyotpattirnāvakalpate । tatkṣaye ca vidyotpattiḥ syāt , tataścāvidyānivṛttiḥ, tata ātyantikaḥ saṁsāroparamaḥ । api ca, anātmadarśino hyanātmaviṣayaḥ kāmaḥ ; kāmayamānaśca karoti karmāṇi ; tatastatphalopabhogāya śarīrādyupādānalakṣaṇaḥ saṁsāraḥ । tadvyatirekeṇātmaikatvadarśino viṣayābhāvātkāmānupapattiḥ, ātmani cānanyatvātkāmānupapattau svātmanyavasthānaṁ mokṣa ityato'pi vidyākarmaṇorvirodhaḥ । virodhādeva ca vidyā mokṣaṁ prati na karmāṇyapekṣate । svātmalābhe tu pūrvopacitaduritapratibandhāpanayanadvāreṇa vidyāhetutvaṁ pratipadyante karmāṇi nityānīti । ata evāsminprakaraṇe upanyastāni karmāṇītyavocāma । evaṁ ca avirodhaḥ karmavidhiśrutīnām । ataḥ kevalāyā eva vidyāyāḥ paraṁ śreya iti siddham
evaṁ tarhi āśramāntarānupapattiḥ, karmanimittatvādvidyotpatteḥ । gṛhasthasyaiva vihitāni karmāṇītyaikāśramyameva । ataśca yāvajjīvādiśrutayaḥ anukūlatarāḥ syuḥ । na ; karmānekatvāt । na hyagnihotrādīnyeva karmāṇi, brahmacaryaṁ tapaḥ satyavacanaṁ śamaḥ damaḥ ahiṁsā ityevamādīnyapi karmāṇi itarāśramaprasiddhāni vidyotpattau sādhakatamānyasaṅkīrṇā vidyante dhyānadhāraṇādilakṣaṇāni ca । vakṣyati ca - tapasā brahma vijijñāsasva’ (tai. u. 3 । 2 । 1) iti । janmāntarakṛtakarmabhyaśca prāgapi gārhasthyādvidyotpattisambhavāt , karmārthatvācca gārhasthyapratipatteḥ, karmasādhyāyāṁ ca vidyāyāṁ satyāṁ gārhasthyapratipattiranarthikaiva । lokārthatvācca putrādīnām । putrādisādhyebhyaśca ayaṁ lokaḥ pitṛloko devaloka ityetebhyo vyāvṛttakāmasya, nityasiddhātmadarśinaḥ, karmaṇi prayojanamapaśyataḥ, kathaṁ pravṛttirupapadyate ? pratipannagārhasthyasyāpi vidyotpattau vidyāparipākādviraktasya karmasu prayojanamapaśyataḥ karmabhyo nivṛttireva syāt , pravrajiṣyanvā are'hamasmātsthānādasmi’ (bṛ. u. 4 । 5 । 2) ityevamādiśrutiliṅgadarśanāt । karma prati śruteryatnādhikyadarśanādayuktamiti cet , - agnihotrādikarma prati śruteradhiko yatnaḥ ; mahāṁśca karmaṇyāyāsaḥ, anekasādhanasādhyatvādagnihotrādīnām ; tapobrahmacaryādīnāṁ ca itarāśramakarmaṇāṁ gārhasthye'pi samānatvādalpasādhanāpekṣatvāccetareṣāṁ na yuktastulyavadvikalpa āśramibhistasya iti cet , na ; janmāntarakṛtānugrahāt । yaduktaṁ karmaṇi śruteradhiko yatna ityādi, nāsau doṣaḥ, yato janmāntarakṛtamapyagnihotrādilakṣaṇaṁ karma brahmacaryādilakṣaṇaṁ cānugrāhakaṁ bhavati vidyotpattiṁ prati ; yena ca janmanaiva viraktā dṛśyante kecit ; kecittu karmasu pravṛttā aviraktā vidyāvidveṣiṇaḥ । tasmājjanmāntarakṛtasaṁskārebhyo viraktānāmāśramāntarapratipattireveṣyate । karmaphalabāhulyācca । putrasvargabrahmavarcasādilakṣaṇasya karmaphalasyāsaṅkhyeyatvāt tatprati ca puruṣāṇāṁ kāmabāhulyāttadarthaḥ śruteradhiko yatnaḥ karmasūpapadyate, āśiṣāṁ bāhulyadarśanāt - idaṁ me syādidaṁ me syāditi । upāyatvācca । upāyabhūtāni hi karmāṇi vidyāṁ prati ityavocāma । upāye ca adhiko yatnaḥ kartavyaḥ, na upeye । karmanimittatvādvidyāyā yatnāntarānarthakyamiti cet - karmabhya eva pūrvopacitaduritapratibandhakṣayādvidyotpadyate cet , karmabhyaḥ pṛthagupaniṣacchravaṇādiyatno'narthaka iti cet , na ; niyamābhāvāt । na hi, ‘pratibandhakṣayādeva vidyotpadyate, na tvīśvaraprasādatapodhyānādyanuṣṭhānātiti niyamo'sti ; ahiṁsābrahmacaryādīnāṁ ca vidyāṁ pratyupakārakatvāt , sākṣādeva ca kāraṇatvācchravaṇamanananididhyāsanādīnām । ataḥ siddhānyāśramāntarāṇi । sarveṣāṁ cādhikāro vidyāyām , paraṁ ca śreyaḥ kevalāyā vidyāyā eveti siddham
ityekādaśānuvākabhāṣyam ॥
atītavidyāprāptyupasargaśamanārthāṁ śāntiṁ paṭhati -
śaṁ no mitraḥ śaṁ varuṇaḥ । śaṁ no bhavatvaryamā । śaṁ na indro bṛhaspatiḥ । śaṁ no viṣṇururukramaḥ । namo brahmaṇe । namaste vāyo । tvameva pratyakṣaṁ brahmāsi । tvāmeva pratyakṣaṁ brahmāvādiṣam । ṛtamavādiṣam । satyamavādiṣam । tanmāmāvīt । tadvaktāramāvīt । āvīnmām । āvīdvaktāram ॥
śaṁ no mitra ityādi । vyākhyātametatpūrvam
iti dvādaśānuvākabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣye śīkṣāvallībhāṣyam sampūrṇam ॥