taittirīyopaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

ॐ śaṁ no mitraḥ śaṁ varuṇaḥ । śaṁ no bhavatvaryamā । śaṁ na indro bṛhaspatiḥ । śaṁ no viṣṇururukramaḥ । namo brahmaṇe । namaste vāyo । tvameva pratyakṣaṁ brahmāsi । tvāmeva pratyakṣaṁ brahma vadiṣyāmi । ṛtaṁ vadiṣyāmi । satyaṁ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu । avatu mām । avatu vaktāram ॥ ॐ śāntiḥ śāntiḥ śāntiḥ ॥ 1 ॥
iti prathamānuvākabhāṣyam ॥
śīkṣāṁ vyākhyāsyāmaḥ । varṇaḥ svaraḥ । mātrā balam । sāma santānaḥ । ityuktaḥ śīkṣādhyāyaḥ ॥ 1 ॥
iti dvitīyānuvākabhāṣyam ॥
saha nau yaśaḥ । saha nau brahmavarcasam । athātaḥ saṁ hitāyā upaniṣadaṁ vyākhyāsyāmaḥ । pañcasvadhikaraṇeṣu । adhilokamadhijyautiṣamadhividyamadhiprajamadhyātmam । tā mahāsaṁ hitā ityācakṣate । athādhi.ilokam । pṛthivī pūrvarūpam । dyauruttararūpam । ākāśaḥ sandhiḥ ॥ 1 ॥
vāyuḥ sandhānam । ityadhilokam । athādhijyautiṣam । agniḥ pūrvarūpam । āditya uttararūpam । āpaḥ sandhiḥ । vaidyutaḥ sandhānam । ityadhijyautiṣam । athādhividyam । ācāryaḥ pūrvarūpam ॥ 2 ॥
antevāsyuttararūpam । vidyā sandhiḥ । pravacanaṁ sandhānam । ityadhividyam । athādhiprajam । mātā pūrvarūpam । pitottararūpam । prajā sandhiḥ । prajananaṁ sandhānam । ityadhiprajam ॥ 3 ॥
athādhyātmam । adharā hanuḥ pūrvarūpam । uttarā hanuruttararūpam । vāksandhiḥ । jihvā sandhānam । ityadhyātmam । itīmā mahāsaṁ hitāḥ । ya evametā mahāsaṁ hitā vyākhyātā veda । sandhīyate prajayā paśubhiḥ । brahmavarcasenānnādyena suvargeṇa lokena ॥ 4 ॥
iti tṛtīyānuvākabhāṣyam ॥
yaśchandasāmṛṣabho viśvarūpaḥ । chandobhyo'dhyamṛtātsambabhūva । sa mendro medhayā spṛṇotu । amṛtasya deva dhāraṇo bhūyāsam । śarīraṁ me vicarṣaṇam । jihvā me madhumattamā । karṇābhyāṁ bhūri viśruvam । brahmaṇaḥ kośo'si medhayā pihitaḥ । śrutaṁ me gopāya । āvahantī vitanvānā ॥ 1 ॥
kurvāṇācīramātmanaḥ । vāsāṁ si mama gāvaśca । annapāne ca sarvadā । tato me śriyamāvaha । lomaśāṁ paśubhiḥ saha svāhā । āmāyantu brahmacāriṇaḥ svāhā । vimāyantu brahmacāriṇaḥ svāhā । pramāyantu brahmacāriṇaḥ svāhā । damāyantu brahmacāriṇaḥ svāhā । śamāyantu brahmacāriṇaḥ svāhā ॥ 2 ॥
yaśo jane'sāni svāhā । śreyān vasyaso'sāni svāhā । taṁ tvā bhaga praviśāni svāhā । sa mā bhaga praviśa svāhā । tasminsahasraśākhe । nibhagāhaṁ tvayi mṛje svāhā । yathāpaḥ pravatā yanti । yathā māsā aharjaram । evaṁ māṁ brahmacāriṇaḥ । dhātarāyantu sarvataḥ svāhā । prativeśo'si pramā pāhi pra mā padyasva ॥ 3 ॥
iti caturthānuvākabhāṣyam ॥
bhūrbhuvaḥ suvariti vā etāstisro vyāhṛtayaḥ । tāsāmu ha smaitāṁ caturthīm । māhācamasyaḥ pravedayate । maha iti । tadbrahma । sa ātmā । aṅgānyanyā devatāḥ । bhūriti vā ayaṁ lokaḥ । bhuva ityantarikṣam । suvarityasau lokaḥ ॥ 1 ॥
maha ityādityaḥ । ādityena vāva sarve lokā mahīyante । bhūriti vā agniḥ । bhuva iti vāyuḥ । suvarityādityaḥ । maha iti candramāḥ । candramasā vāva sarvāṇi jyotīṁṣi mahīyante । bhūriti vā ṛcaḥ । bhuva iti sāmāni । suvariti yajūṁṣi ॥ 2 ॥
maha iti brahma । brahmaṇā vāva sarve vedā mahīyante । bhūriti vai prāṇaḥ । bhuva ityapānaḥ । suvariti vyānaḥ । maha ityannam । annena vāva sarve prāṇā mahīyante । tā vā etāścatasraścaturdhā । catasraścatasro vyāhṛtayaḥ । tā yo veda । sa veda brahma । sarve'smai devā balimāvahanti ॥ 3 ॥
iti pañcamānuvākabhāṣyam ॥
sa ya eṣo'ntarhṛdaya ākāśaḥ । tasminnayaṁ puruṣo manomayaḥ । amṛto hiraṇmayaḥ । antareṇa tāluke । ya eṣa stana ivāvalambate । sendrayoniḥ । yatrāsau keśānto vivartate । vyapohya śīrṣakapāle । bhūrityagnau pratitiṣṭhati । bhuva iti vāyau ॥ 1 ॥
suvarityāditye । maha iti brahmaṇi । āpnoti svārājyam । āpnoti manasaspatim । vākpatiścakṣuṣpatiḥ । śrotrapatirvijñānapatiḥ । etattato bhavati । ākāśaśarīraṁ brahma । satyātma prāṇārāmaṁ mana ānandam । śāntisamṛddhamamṛtam । iti prācīnayogyopāssva ॥ 2 ॥
iti ṣaṣṭhonuvākabhāṣyam ॥
pṛthivyantarikṣaṁ dyaurdiśo'vāntaradiśaḥ । agnirvāyurādityaścandramā nakṣatrāṇi । āpa oṣadhayo vanaspataya ākāśa ātmā । ityadhibhūtam । athādhyātmam । prāṇo vyāno'pāna udānaḥ samānaḥ । cakṣuḥ śrotraṁ mano vāk tvak । carma māṁsaṁsnāvāsthi majjā । etadadhividhāya ṛṣiravocat । pāṅktaṁ vā idaṁ sarvam । pāṅktenaiva pāṅktaṁ spṛṇotīti ॥ 1 ॥
iti saptamānuvākabhāṣyam ॥
omiti brahma । omitīdaṁ sarvam । omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti । omiti sāmāni gāyanti । ॐ śomiti śastrāṇi śaṁsanti । omityadhvaryuḥ pratigaraṁ pratigṛṇāti । omiti brahmā prasauti । omityagnihotramanujānāti । omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti । brahmaivopāpnoti ॥ 1 ॥
ityaṣṭamānuvākabhāṣyam ॥
ṛtaṁ ca svādhyāyapravacane ca । satyaṁ ca svādhyāyapravacane ca । tapaśca svādhyāyapravacane ca । damaśca svādhyāyapravacane ca । śamaśca svādhyāyapravacane ca । agnayaśya svādhyāyapravacane ca । agnihotraṁ ca svādhyāyapravacane ca । atithayaśca svādhyāyapravacane ca । mānuṣaṁ ca svādhyāyapravacane ca । prajā ca svādhyāyapravacane ca । prajanaśca svādhyāyapravacane ca । prajātiśca svādhyāyapravacane ca । satyamiti satyavacā rāthītaraḥ । tapa iti taponityaḥ pauruśiṣṭiḥ । svādhyāyapravacane eveti nāko maudgalyaḥ । taddhi tapastaddhi tapaḥ ॥ 1 ॥
iti navamānuvākabhāṣyam ॥
ahaṁ vṛkṣasya rerivā । kīrtiḥ pṛṣṭhaṁ gireriva । ūrdhvapavitro vājinīva svamṛtamasmi । draviṇaṁ savarcasam । sumedhā amṛtokṣitaḥ । iti triśaṅkorvedānuvacanam ॥ 1 ॥
iti daśamānuvākabhāṣyam ॥
vedamanūcyācāryo'ntevāsinamanuśāsti । satyaṁ vada । dharmaṁ cara । svādhyāyānmā pramadaḥ । ācāryāya priyaṁ dhanamāhṛtya prajātantuṁ mā vyavacchetsīḥ । satyānna pramaditavyam । dharmānna pramaditavyam । kuśalānna pramaditavyam । bhūtyai na pramaditavyam । svādhyāyapravacanābhyāṁ na pramaditavyam ॥ 1 ॥
devapitṛkāryābhyāṁ na pramaditavyam । mātṛdevo bhava । pitṛdevo bhava । ācāryadevo bhava । atithidevo bhava । yānyanavadyāni karmāṇi । tāni sevitavyāni । no itarāṇi । yānyasmākaṁ sucaritāni । tāni tvayopāsyāni ॥ 2 ॥
no itarāṇi । ye ke cāsmacchreyāṁso brāhmaṇāḥ । teṣāṁ tvayāsanena praśvasitavyam । śraddhayā deyam । aśraddhayādeyam । śriyā deyam । hriyā deyam । bhiyā deyam । saṁvidā deyam । atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt ॥ 3 ॥
ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te tatra varteran । tathā tatra vartethāḥ । athābhyākhyāteṣu । ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te teṣu varteran । tathā teṣu vartethāḥ । eṣa ādeśaḥ । eṣa upadeśaḥ । eṣā vedopaniṣat । etadanuśāsanam । evamupāsitavyam । evamu caitadupāsyam ॥ 4 ॥
ityekādaśānuvākabhāṣyam ॥
śaṁ no mitraḥ śaṁ varuṇaḥ । śaṁ no bhavatvaryamā । śaṁ na indro bṛhaspatiḥ । śaṁ no viṣṇururukramaḥ । namo brahmaṇe । namaste vāyo । tvameva pratyakṣaṁ brahmāsi । tvāmeva pratyakṣaṁ brahmāvādiṣam । ṛtamavādiṣam । satyamavādiṣam । tanmāmāvīt । tadvaktāramāvīt । āvīnmām । āvīdvaktāram ॥
iti dvādaśānuvākabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣye śīkṣāvallībhāṣyam sampūrṇam ॥
ॐ saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai । tejasvi nāvadhītamastu mā vidviṣāvahai ॥ ॐ śāntiḥ śāntiḥ śāntiḥ ॥
brahmavidāpnoti param । tadeṣābhyuktā । satyaṁ jñānamanantaṁ brahma । yo veda nihitaṁ guhāyāṁ parame vyoman । so'śnute sarvān kāmān saha । brahmaṇā vipaściteti । tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ । ākāśādvāyuḥ । vāyoragniḥ । agnerāpaḥ । adbhyaḥ pṛthivī । pṛthivyā oṣadhayaḥ । oṣadhībhyo'nnam । annātpuruṣaḥ । sa vā eṣa puruṣo'nnarasamayaḥ । tasyedameva śiraḥ । ayaṁ dakṣiṇaḥ pakṣaḥ । ayamuttaraḥ pakṣaḥ । ayamātmā । idaṁ pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
iti prathamānuvākabhāṣyam ॥
annādvai prajāḥ prajāyante । yāḥ kāśca pṛthivīṁ śritāḥ । atho annenaiva jīvanti । athainadapi yantyantataḥ । annaṁ hi bhūtānāṁ jyeṣṭham । tasmātsarvauṣadhamucyate । sarvaṁ vai te'nnamāpnuvanti । ye'nnaṁ brahmopāsate । annaṁ hi bhūtānāṁ jyeṣṭham । tasmātsarvauṣadhamucyate । annādbhūtāni jāyante । jātānyannena vardhante । adyate'tti ca bhūtāni । tasmādannaṁ taducyata iti । tasmādvā etasmādannarasamayāt । anyo'ntara ātmā prāṇamayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣavidhatām । anvayaṁ puruṣavidhaḥ । tasya prāṇa eva śiraḥ । vyāno dakṣiṇaḥ pakṣaḥ । apāna uttaraḥ pakṣaḥ । ākāśa ātmā । pṛthivī pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
iti dvitīyānuvākabhāṣyam ॥
prāṇaṁ devā anu prāṇanti । manuṣyāḥ paśavaśca ye । prāṇo hi bhūtānāmāyuḥ । tasmātsarvāyuṣamucyate । sarvameva ta āyuryanti । ye prāṇaṁ brahmopāsate । prāṇo hi bhūtānāmāyuḥ । tasmātsarvāyuṣamucyata iti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । tasmādvā etasmātprāṇamayāt । anyo'ntara ātmā manomayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣavidhatām । anvayaṁ puruṣavidhaḥ । tasya yajureva śiraḥ । ṛgdakṣiṇaḥ pakṣaḥ । sāmottaraḥ pakṣaḥ । ādeśa ātmā । atharvāṅgirasaḥ pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
iti tṛtīyānuvākabhāṣyam ॥
yato vāco nivartante । aprāpya manasā saha । ānandaṁ brahmaṇo vidvān । na bibheti kadācaneti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । tasmādvā etasmānmanomayāt । anyo'ntara ātmā vijñānamayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣavidhatām । anvayaṁ puruṣavidhaḥ । tasya śraddhaiva śiraḥ । ṛtaṁ dakṣiṇaḥ pakṣaḥ । satyamuttaraḥ pakṣaḥ । yoga ātmā । mahaḥ pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
iti caturthānuvākabhāṣyam ॥
vijñānaṁ yajñaṁ tanute । karmāṇi tanute'pi ca । vijñānaṁ devāḥ sarve । brahma jyeṣṭhamupāsate । vijñānaṁ brahma cedveda । tasmāccenna pramādyati । śarīre pāpmano hitvā । sarvānkāmānsamaśnuta iti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । tasmādvā etasmādvijñānamayāt । anyo'ntara ātmānandamayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣa vidhatām । anvayaṁ puruṣavidhaḥ । tasya priyameva śiraḥ । modo dakṣiṇaḥ pakṣaḥ । pramoda uttaraḥ pakṣaḥ । ānanda ātmā । brahma pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
iti pañcamānuvākabhāṣyam ॥
asanneva sa bhavati । asadbrahmeti veda cet । asti brahmeti cedveda । santamena ntato viduriti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । athāto'nupraśnāḥ । utāvidvānamuṁ lokaṁ pretya । kaścana gacchatī 3 । āho vidvānamuṁ lokaṁ pretya । kaścitsamaśnutā 3 u । so'kāmayata । bahu syāṁ prajāyeyeti । sa tapo'tapyata । sa tapastaptvā । idaṁ sarvamasṛjata । yadidaṁ kiñca । tatsṛṣṭvā । tadevānuprāviśat । tadanupraviśya । sacca tyaccābhavat । niruktaṁ cāniruktaṁ ca । nilayanaṁ cānilayanaṁ ca । vijñānaṁ cāvijñānaṁ ca । satyaṁ cānṛtaṁ ca satyamabhavat । yadidaṁ kiñca । tatsatyamityācakṣate । tadapyeṣa śloko bhavati ॥ 1 ॥
iti ṣaṣṭhānuvākabhāṣyam ॥
asadvā idamagra āsīt । tato vai sadajāyata । tadātmānaṁ svayamakuruta । tasmāttatsukṛtamucyata iti । yadvai tatsukṛtam । raso vai saḥ । rasaṁ hyevāyaṁ labdhvānandī bhavati । ko hyevānyātkaḥ prāṇyāt । yadeṣa ākāśa ānando na syāt । eṣa hyevānandayāti । yadā hyevaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhayaṁ pratiṣṭhāṁ vindate । atha so'bhayaṁ gato bhavati । yadā hyevaiṣa etasminnudaramantaraṁ kurute । atha tasya bhayaṁ bhavati । tattveva bhayaṁ viduṣo'manvānasya । tadapyeṣa śloko bhavati ॥ 1 ॥
iti saptamanuvākabhāṣyam ॥
bhīṣāsmādvātaḥ pavate । bhīṣodeti sūryaḥ । bhīṣāsmādagniścendraśca । mṛtyurdhāvati pañcama iti । saiṣānandasya mīmāṁ sā bhavati । yuvā syātsādhuyuvādhyāyakaḥ । āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ । tasyeyaṁ pṛthivī sarvā vittasya pūrṇā syāt । sa eko mānuṣa ānandaḥ । te ye śataṁ mānuṣā ānandāḥ ॥ 1 ॥
sa eko manuṣyagandharvāṇāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ manuṣyagandharvāṇāmānandāḥ । sa eko devagandharvāṇāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ devagandharvāṇāmānandāḥ । sa ekaḥ pitṝṇāṁ ciralokalokānāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ pitṝṇāṁ ciralokalokānāmānandāḥ । sa eka ājānajānāṁ devānāmānandaḥ ॥ 2 ॥
śrotriyasya cākāmahatasya । te ye śatamājānajānāṁ devānāmānandāḥ । sa ekaḥ karmadevānāṁ devānāmānandaḥ । ye karmaṇā devānapiyanti । śrotriyasya cākāmahatasya । te ye śataṁ karmadevānāṁ devānāmānandāḥ । sa eko devānāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ devānāmānandāḥ । sa eka indrasyānandaḥ ॥ 3 ॥
śrotriyasya cākāmahatasya । te ye śatamindrasyānandāḥ । sa eko bṛhaspaterānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ bṛhaspaterānandāḥ । sa ekaḥ prajāpaterānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ prajāpaterānandāḥ । sa eko brahmaṇa ānandaḥ । śrotriyasya cākāmahātasya ॥ 4 ॥
sa yaścāyaṁ puruṣe । yaścāsāvāditye । sa ekaḥ । sa ya evaṁvit । asmāllokātpretya । etamannamayamātmānamupasaṅkrāmati । etaṁ prāṇamayamātmānamupasaṅkrāmati । etaṁ manomayamātmānamupasaṅkrāmati । etaṁ vijñānamayamātmānamupasaṅkrāmati । etamānandamayamātmānamupasaṅkrāmati । tadapyeṣa śloko bhavati ॥ 5 ॥
iti aṣṭamānuvākabhāṣyam ॥
yato vāco nivartante । aprāpya manasā saha । ānandaṁ brahmaṇo vidvān । na bibheti kutaścaneti । etaṁ ha vāva na tapati । kimahaṁ sādhu nā karavam । kimahaṁ pāpamakaravamiti । sa ya evaṁ vidvānete ātmānaṁ spṛṇute । ubhe hyevaiṣa ete ātmānaṁ spṛṇute । ya evaṁ veda । ityupaniṣat ॥ 1 ॥
iti navamānuvākabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣye brahmānandavallībhāṣyaṁ sampūrṇam ॥
ॐ saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai । tejasvi nāvadhītamastu mā vidviṣāvahai ॥ ॐ śāntiḥ śāntiḥ śāntiḥ ॥
bhṛgurvai vāruṇiḥ । varuṇaṁ pitaramupasasāra । adhīhi bhagavo brahmeti । tasmā etatprovāca । annaṁ prāṇaṁ cakṣuḥ śrotraṁ mano vācamiti । taṁ hovāca । yato vā imāni bhūtāni jāyante । yena jātāni jīvanti । yatprayantyabhisaṁviśanti । tadvijijñāsasva । tadbrahmeti । sa tapo'tapyata । sa tapastaptvā ॥ 1 ॥
iti prathamānuvākabhāṣyam ॥
annaṁ brahmeti vyajānāt । annāddhyeva khalvimāni bhūtāni jāyante । annena jātāni jīvanti । annaṁ prayantyabhisaṁviśantīti । tadvijñāya । punareva varuṇaṁ pitaramupasasāra । adhīhi bhagavo brahmeti । taṁ hovāca । tapasā brahma vijijñāsasva । tapo brahmeti । sa tapo'tapyata । sa tapastaptvā ॥ 1 ॥
iti dvitīyānuvākabhāṣyam ॥
prāṇo brahmeti vyajānāt । prāṇāddhyeva khalvimāni bhūtāni jāyante । prāṇena jātāni jīvanti । prāṇaṁ prayantyabhisaṁviśantīti । tadvijñāya । punareva varuṇaṁ pitaramupasasāra । adhīhī bhagavo brahmeti । taṁ hovāca । tapasā brahma vijijñāsasva । tapo brahmeti । sa tapo'tapyata । sa tapastaptvā ॥ 1 ॥
iti tṛtīyo'nuvākaḥ ॥
mano brahmeti vyajānāt । manaso hyeva khalvimāni bhūtāni jāyante । manasā jātāni jīvanti । manaḥ prayantyabhisaṁviśantīti । tadvijñāya । punareva varuṇaṁ pitaramusasāra । adhīhi bhagavo brahmeti । taṁ hovāca । tapasā brahma vijijñāsasva । tapo brahmeti । sa tapo'tapyata । sa tapastaptvā ॥ 1 ॥
iti caturtho'nuvākaḥ ॥
vijñānaṁ brahmeti vyajānāt । vijñānāddhyeva khalvimāni bhūtāni jāyante । vijñānena jātāni jīvanti । vijñānaṁ prayantyabhisaṁviśantīti । tadvijñāya । punareva varuṇaṁ pitaramupasasāra । adhīhi bhagavo brahmeti । taṁ hovāca । tapasā brahma vijijñāsasva । tapo brahmeti । sa tapo'tapyata । sa tapastaptvā ॥ 1 ॥
iti pañcamo'nuvākaḥ ॥
ānando brahmeti vyajānāt । ānandāddhyeva khalvimāni bhūtāni jāyante । ānandena jātāni jīvanti । ānandaṁ prayantyabhisaṁviśantīti । saiṣā bhārgavī vāruṇī vidyā । parame vyoman pratiṣṭhitā । sa ya evaṁ veda pratitiṣṭhati । annavānannādo bhavati । mahān bhavati । prajayā paśubhirbrahmavarcasena । mahān kīrtyā ॥ 1 ॥
iti ṣaṣṭhānuvākabhāṣyam ॥
annaṁ na nindyāt । tadvratam । prāṇo vā annam । śarīramannādam । prāṇe śarīraṁ pratiṣṭhitam । śarīre prāṇaḥ pratiṣṭhitaḥ । tadetadannamanne pratiṣṭhitam । sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati । annavānannādo bhavati । mahān bhavati । prajayā paśubhirbrahmavarcasena । mahān kīrtyā ॥ 1 ॥
iti saptamānuvākabhāṣyam ॥
annaṁ na paricakṣīta । tadvratam । āpo vā annam । jyotirannādam । apsu jyotiḥ pratiṣṭhitam । jyotiṣyāpaḥ pratiṣṭhitāḥ । tadetadannamanne pratiṣṭhitam । sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati । annavānannādo bhavati । mahānbhavati । prajayā paśubhirbrahmavarcasena । mahānkīrtyā ॥
iti aṣṭamānuvākabhāṣyam ॥
annaṁ bahu kurvīta । tadvratam । pṛthivī vā annam । ākāśo'nnādaḥ । pṛthivyāmākāśaḥ pratiṣṭhitaḥ । ākāśe pṛthivī pratiṣṭhitā । tadetadannamanne pratiṣṭhitam । sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati । annavānannādo bhavati । mahānbhavati । prajayā paśubhirbrahmavarcasena । mahānkīrtyā ॥
iti navamānuvākabhāṣyam ॥
na kañcana vasatau pratyācakṣīta । tadvratam । tasmādyayā kayā ca vidhayā bahvannaṁ prāpnuyāt । arādhyasmā annamityācakṣate । etadvai mukhato'nnaṁ rāddham । mukhato'smā annaṁ rādhyate । etadvai madhyato'nnaṁ rāddham । madhyato'smā annaṁ rādhyate । etadvā antato'nnaṁ rāddham । antato'smā annaṁ rādhyate ॥ 1 ॥
ya evaṁ veda । kṣema iti vāci । yogakṣema iti prāṇāpānayoḥ । karmeti hastayoḥ । gatiriti pādayoḥ । vimuktiriti pāyau । iti mānuṣīḥ samājñāḥ । atha daivīḥ । tṛptiriti vṛṣṭau । balamiti vidyuti ॥ 2 ॥
yaśa iti paśuṣu । jyotiriti nakṣatreṣu । prajātiramṛtamānanda ityupasthe । sarvamityākāśe । tatpratiṣṭhetyupāsīta । pratiṣṭhāvān bhavati । tanmaha ityupāsīta । mahān bhavati । tanmana ityupāsīta । mānavān bhavati ॥ 3 ॥
tannama ityupāsīta । namyante'smai kāmāḥ । tadbrahmetyupāsīta । brahmavān bhavati । tadbrahmaṇaḥ parimara ityupāsīta । paryeṇaṁ mriyante dviṣantaḥ sapatnāḥ । pari ye'priyā bhrātṛvyāḥ । sa yaścāyaṁ puruṣe । yaścāsāvāditye । sa ekaḥ ॥ 4 ॥
sa ya evaṁvit । asmāllokātpretya । etamannamayamātmānamupasaṅkramya । etaṁ prāṇamayamātmānamupasaṅkramya । etaṁ manomayamātmānamupasaṅkramya । etaṁ vijñānamayamātmānamupasaṅkramya । etamānandamayamātmānamupasaṅkramya । imāṁllokānkāmānnī kāmarūpyanusañcaran । etatsāma gāyannāste । hā3vu hā3vu hā3vu ॥ 5 ॥
ahamannamahamannamahamannam । ahamannādo3'hamannādo3'hamannādaḥ । ahaṁ ślokakṛdahaṁ ślokakṛdahaṁ ślokakṛt । ahamasmi prathamajā ṛtā3sya । pūrvaṁ devebhyo'mṛtasya nā3bhāyi । yo mā dadāti sa ideva mā3vāḥ । ahamannamannamadantamā3dmi । ahaṁ viśvaṁ bhuvanamabhyabhavā3m । suvarna jyotīḥ । ya evaṁ veda । ityupaniṣat ॥ 6 ॥
iti daśamānuvākabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣye bhṛguvallībhāṣyaṁ sampūrṇam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣyaṁ sampūrṇam ॥