śrīmacchaṅkarabhagavatpūjyapādaviracitam
karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।
ॐ śaṁ no mitraḥ śaṁ varuṇaḥ । śaṁ no bhavatvaryamā । śaṁ na indro bṛhaspatiḥ । śaṁ no viṣṇururukramaḥ । namo brahmaṇe । namaste vāyo । tvameva pratyakṣaṁ brahmāsi । tvāmeva pratyakṣaṁ brahma vadiṣyāmi । ṛtaṁ vadiṣyāmi । satyaṁ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu । avatu mām । avatu vaktāram ॥ ॐ śāntiḥ śāntiḥ śāntiḥ ॥ 1 ॥
śīkṣāṁ vyākhyāsyāmaḥ । varṇaḥ svaraḥ । mātrā balam । sāma santānaḥ । ityuktaḥ śīkṣādhyāyaḥ ॥ 1 ॥
saha nau yaśaḥ । saha nau brahmavarcasam । athātaḥ saṁ hitāyā upaniṣadaṁ vyākhyāsyāmaḥ । pañcasvadhikaraṇeṣu । adhilokamadhijyautiṣamadhividyamadhiprajamadhyātmam । tā mahāsaṁ hitā ityācakṣate । athādhi.ilokam । pṛthivī pūrvarūpam । dyauruttararūpam । ākāśaḥ sandhiḥ ॥ 1 ॥
athādhyātmam । adharā hanuḥ pūrvarūpam । uttarā hanuruttararūpam । vāksandhiḥ । jihvā sandhānam । ityadhyātmam । itīmā mahāsaṁ hitāḥ । ya evametā mahāsaṁ hitā vyākhyātā veda । sandhīyate prajayā paśubhiḥ । brahmavarcasenānnādyena suvargeṇa lokena ॥ 4 ॥
yaśo jane'sāni svāhā । śreyān vasyaso'sāni svāhā । taṁ tvā bhaga praviśāni svāhā । sa mā bhaga praviśa svāhā । tasminsahasraśākhe । nibhagāhaṁ tvayi mṛje svāhā । yathāpaḥ pravatā yanti । yathā māsā aharjaram । evaṁ māṁ brahmacāriṇaḥ । dhātarāyantu sarvataḥ svāhā । prativeśo'si pramā pāhi pra mā padyasva ॥ 3 ॥
maha iti brahma । brahmaṇā vāva sarve vedā mahīyante । bhūriti vai prāṇaḥ । bhuva ityapānaḥ । suvariti vyānaḥ । maha ityannam । annena vāva sarve prāṇā mahīyante । tā vā etāścatasraścaturdhā । catasraścatasro vyāhṛtayaḥ । tā yo veda । sa veda brahma । sarve'smai devā balimāvahanti ॥ 3 ॥
suvarityāditye । maha iti brahmaṇi । āpnoti svārājyam । āpnoti manasaspatim । vākpatiścakṣuṣpatiḥ । śrotrapatirvijñānapatiḥ । etattato bhavati । ākāśaśarīraṁ brahma । satyātma prāṇārāmaṁ mana ānandam । śāntisamṛddhamamṛtam । iti prācīnayogyopāssva ॥ 2 ॥
pṛthivyantarikṣaṁ dyaurdiśo'vāntaradiśaḥ । agnirvāyurādityaścandramā nakṣatrāṇi । āpa oṣadhayo vanaspataya ākāśa ātmā । ityadhibhūtam । athādhyātmam । prāṇo vyāno'pāna udānaḥ samānaḥ । cakṣuḥ śrotraṁ mano vāk tvak । carma māṁsaṁsnāvāsthi majjā । etadadhividhāya ṛṣiravocat । pāṅktaṁ vā idaṁ sarvam । pāṅktenaiva pāṅktaṁ spṛṇotīti ॥ 1 ॥
omiti brahma । omitīdaṁ sarvam । omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti । omiti sāmāni gāyanti । ॐ śomiti śastrāṇi śaṁsanti । omityadhvaryuḥ pratigaraṁ pratigṛṇāti । omiti brahmā prasauti । omityagnihotramanujānāti । omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti । brahmaivopāpnoti ॥ 1 ॥
ṛtaṁ ca svādhyāyapravacane ca । satyaṁ ca svādhyāyapravacane ca । tapaśca svādhyāyapravacane ca । damaśca svādhyāyapravacane ca । śamaśca svādhyāyapravacane ca । agnayaśya svādhyāyapravacane ca । agnihotraṁ ca svādhyāyapravacane ca । atithayaśca svādhyāyapravacane ca । mānuṣaṁ ca svādhyāyapravacane ca । prajā ca svādhyāyapravacane ca । prajanaśca svādhyāyapravacane ca । prajātiśca svādhyāyapravacane ca । satyamiti satyavacā rāthītaraḥ । tapa iti taponityaḥ pauruśiṣṭiḥ । svādhyāyapravacane eveti nāko maudgalyaḥ । taddhi tapastaddhi tapaḥ ॥ 1 ॥
ahaṁ vṛkṣasya rerivā । kīrtiḥ pṛṣṭhaṁ gireriva । ūrdhvapavitro vājinīva svamṛtamasmi । draviṇaṁ savarcasam । sumedhā amṛtokṣitaḥ । iti triśaṅkorvedānuvacanam ॥ 1 ॥
ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te tatra varteran । tathā tatra vartethāḥ । athābhyākhyāteṣu । ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te teṣu varteran । tathā teṣu vartethāḥ । eṣa ādeśaḥ । eṣa upadeśaḥ । eṣā vedopaniṣat । etadanuśāsanam । evamupāsitavyam । evamu caitadupāsyam ॥ 4 ॥
śaṁ no mitraḥ śaṁ varuṇaḥ । śaṁ no bhavatvaryamā । śaṁ na indro bṛhaspatiḥ । śaṁ no viṣṇururukramaḥ । namo brahmaṇe । namaste vāyo । tvameva pratyakṣaṁ brahmāsi । tvāmeva pratyakṣaṁ brahmāvādiṣam । ṛtamavādiṣam । satyamavādiṣam । tanmāmāvīt । tadvaktāramāvīt । āvīnmām । āvīdvaktāram ॥