na kañcana vasatau pratyācakṣīta । tadvratam । tasmādyayā kayā ca vidhayā bahvannaṁ prāpnuyāt । arādhyasmā annamityācakṣate । etadvai mukhato'nnaṁ rāddham । mukhato'smā annaṁ rādhyate । etadvai madhyato'nnaṁ rāddham । madhyato'smā annaṁ rādhyate । etadvā antato'nnaṁ rāddham । antato'smā annaṁ rādhyate ॥ 1 ॥
tathā pṛthivyākāśopāsakasya vasatau vasatinimittaṁ kañcana kañcidapi na pratyācakṣīta, vasatyarthamāgataṁ na nivārayedityarthaḥ । vāse ca datte avaśyaṁ hi aśanaṁ dātavyam । tasmādyayā kayā ca vidhayā yena kena ca prakāreṇa bahvannaṁ prāpnuyāt bahvannasaṅgrahaṁ kuryādityarthaḥ । yasmādannavanto vidvāṁsaḥ abhyāgatāya annārthine arādhi saṁsiddham asmai annam ityācakṣate, na nāstīti pratyākhyānaṁ kurvanti, tasmācca hetoḥ bahvannaṁ prāpnuyāditi pūrveṇa sambandhaḥ । api ca annadānasya māhātmyamucyate - yathā yatkālaṁ prayacchatyannam , tathā tatkālameva pratyupanamate । kathamiti tadetadāha - etadvai annaṁ mukhataḥ mukhye prathame vayasi mukhyayā vā vṛttyā pūjāpuraḥsaramabhyāgatāyānnārthine rāddhaṁ saṁsiddhaṁ prayacchatīti vākyaśeṣaḥ । tasya kiṁ phalaṁ syāditi, ucyate - mukhataḥ pūrve vayasi mukhyayā vā vṛttyā asmai annadāya annaṁ rādhyate ; yathādattamupatiṣṭhata ityarthaḥ । evaṁ madhyato madhyame vayasi madhyamena ca upacāreṇa ; tathā antataḥ ante vayasi jaghanyena ca upacāreṇa paribhavena tathaivāsmai rādhyate saṁsidhyatyannam ॥
ya evaṁ veda । kṣema iti vāci । yogakṣema iti prāṇāpānayoḥ । karmeti hastayoḥ । gatiriti pādayoḥ । vimuktiriti pāyau । iti mānuṣīḥ samājñāḥ । atha daivīḥ । tṛptiriti vṛṣṭau । balamiti vidyuti ॥ 2 ॥
ya evaṁ veda ya evamannasya yathoktaṁ māhātmyaṁ veda taddānasya ca phalam , tasya yathoktaṁ phalamupanamate । idānīṁ brahmaṇa upāsanaprakāraḥ ucyate - kṣema iti vāci । kṣemo nāma upāttaparirakṣaṇam । brahma vāci kṣemarūpeṇa pratiṣṭhitamityupāsyam । yogakṣema iti, yogaḥ anupāttasyopādānam । tau hi yogakṣemau prāṇāpānayoḥ balavatoḥ satorbhavataḥ yadyapi, tathāpi na prāṇāpānanimittāveva ; kiṁ tarhi, brahmanimittau । tasmādbrahma yogakṣemātmanā prāṇāpānayoḥ pratiṣṭhitamityupāsyam । evamuttareṣvanyeṣu tena tena ātmanā brahmaivopāsyam । karmaṇo brahmanirvartyatvāt hastayoḥ karmātmanā brahma pratiṣṭhitamityupāsyam । gatiriti pādayoḥ । vimuktiriti pāyau । ityetā mānuṣīḥ manuṣyeṣu bhavā mānuṣyāḥ samājñāḥ, ādhyātmikyaḥ samājñā jñānāni vijñānānyupāsanānītyarthaḥ । atha anantaraṁ daivīḥ daivyaḥ deveṣu bhavāḥ samājñā ucyante । tṛptiriti vṛṣṭau । vṛṣṭerannādidvāreṇa tṛptihetutvādbrahmaiva tṛptyātmanā vṛṣṭau vyavasthitamityupāsyam ; tathā anyeṣu tena tenātmanā brahmaivopāsyam । tathā balarūpeṇa vidyuti ॥
yaśa iti paśuṣu । jyotiriti nakṣatreṣu । prajātiramṛtamānanda ityupasthe । sarvamityākāśe । tatpratiṣṭhetyupāsīta । pratiṣṭhāvān bhavati । tanmaha ityupāsīta । mahān bhavati । tanmana ityupāsīta । mānavān bhavati ॥ 3 ॥
yaśorūpeṇa paśuṣu । jyotīrūpeṇa nakṣatreṣu । prajātiḥ amṛtam amṛtatvaprāptiḥ putreṇa ṛṇavimokṣadvāreṇa ānandaḥ sukhamityetatsarvamupasthanimittaṁ brahmaiva anenātmanā upasthe pratiṣṭhitamityupāsyam । sarvaṁ hi ākāśe pratiṣṭhitam ; ato yatsarvamākāśe tadbrahmaivetyupāsyam ; taccākāśaṁ brahmaiva । tasmāt tat sarvasya pratiṣṭhetyupāsīta । pratiṣṭhāguṇopāsanāt pratiṣṭhāvān bhavati । evaṁ sarveṣvapi । yadyatrādhigataṁ phalam , tat brahmaiva ; tadupāsanāttadvānbhavatīti draṣṭavyam ; śrutyantarācca - ‘taṁ yathā yathopāsate tadeva bhavati’ iti । tanmaha ityupāsīta । mahaḥ mahattvaguṇavat tadupāsīta । mahānbhavati । tanmana ityupāsīta । mananaṁ manaḥ । mānavānbhavati mananasamartho bhavati ॥
tannama ityupāsīta । namyante'smai kāmāḥ । tadbrahmetyupāsīta । brahmavān bhavati । tadbrahmaṇaḥ parimara ityupāsīta । paryeṇaṁ mriyante dviṣantaḥ sapatnāḥ । pari ye'priyā bhrātṛvyāḥ । sa yaścāyaṁ puruṣe । yaścāsāvāditye । sa ekaḥ ॥ 4 ॥
tannama ityupāsīta namanaṁ namaḥ namanaguṇavat tadupāsīta । namyante prahvībhavanti asmai upāsitre kāmāḥ kāmyanta iti bhogyā viṣayā ityarthaḥ । tadbrahmetyupāsīta । brahma paribṛḍhatamamityupāsīta । brahmavān tadguṇo bhavati । tadbrahmaṇaḥ parimara ityupāsīta brahmaṇaḥ parimaraḥ parimriyante'sminpañca devatā vidyudvṛṣṭiścandramā ādityo'gnirityetāḥ । ataḥ vāyuḥ parimaraḥ, śrutyantaraprasiddheḥ । sa evāyaṁ vāyurākāśenānanya ityākāśo brahmaṇaḥ parimaraḥ ; tasmādākāśaṁ vāyvātmānaṁ brahmaṇaḥ parimara ityupāsīta । enam evavidaṁ pratispardhino dviṣantaḥ ; adviṣanto'pi sapatnā yato bhavanti, ato viśeṣyante dviṣantaḥ sapatnā iti । enaṁ dviṣantaḥ sapatnāḥ te parimriyante prāṇān jahati । kiṁ ca, ye ca apriyā asya bhrātṛvyā adviṣanto'pi te ca parimriyante ॥
‘
prāṇo vā annaṁ śarīramannādam’
ityārabhya ākāśāntasya kāryasyaiva annānnādatvamuktam ।
uktaṁ nāma -
kiṁ tena ?
tenaitatsiddhaṁ bhavati -
kāryaviṣaya eva bhojyabhoktṛtvakṛtaḥ saṁsāraḥ,
na tvātmanīti ।
ātmani tu bhrāntyā upacaryate ।
nanvātmāpi paramātmanaḥ kāryam ,
tato yuktaḥ tasya saṁsāra iti ;
na,
asaṁsāriṇa eva praveśaśruteḥ ।
‘tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) ityākāśādikāraṇasya hi asaṁsāriṇa eva paramātmanaḥ kāryeṣvanupraveśaḥ śrūyate ।
tasmātkāryānupraviṣṭo jīva ātmā para eva asaṁsārī ;
sṛṣṭvā anuprāviśaditi samānakartṛtvopapatteśca ।
sargapraveśakriyayoścaikaścetkartā,
tataḥ ktvāpratyayo yuktaḥ ।
praviṣṭasya tu bhāvāntarāpattiriti cet ,
na ;
praveśasyānyārthatvena pratyākhyātatvāt ।
‘anena jīvena ātmanā’ (chā. u. 6 । 3 । 2)iti viśeṣaśruteḥ dharmāntareṇānupraveśa iti cet ,
na ; ‘
tat satyam’ ‘
sa ātmā’
‘tat tvamasi’ (chā. u. 6 । 8 । 16) iti sāmānādhikaraṇyāt ।
dṛṣṭaṁ jīvasya saṁsāritvamiti cet ,
na ;
upalabdhuranupalabhyatvāt ।
saṁsāradharmaviśiṣṭa ātmopalabhyata iti cet ,
na ;
dharmāṇāṁ dharmiṇo'vyatirekāt karmatvānupapatteḥ ।
uṣṇaprakāśayordāhyaprakāśyatvānupapattivat trāsādidarśanādduḥkhitvādyanumīyata iti cet ,
na ;
trāsāderduḥkhasya ca upalabhyamānatvāt nopalabdhṛdharmatvam ।
kāpilakāṇādāditarkaśāstravirodha iti cet ,
na ;
teṣāṁ mūlābhāve vedavirodhe ca bhrāntatvopapatteḥ ।
śrutyupapattibhyāṁ ca siddham ātmano'saṁsāritvam ,
ekatvācca ।
kathamekatvamiti,
ucyate -
sa yaścāyaṁ puruṣe yaścāsāvāditye sa ekaḥ ityevamādi pūrvavatsarvam ॥
kaḥ punarasau vismaya iti, ucyate -
etatsāma+gāyannāste+ahamannamahamannamahamannam
ahamannamahamannamahamannam । ahamannādo3'hamannādo3'hamannādaḥ । ahaṁ ślokakṛdahaṁ ślokakṛdahaṁ ślokakṛt । ahamasmi prathamajā ṛtā3sya । pūrvaṁ devebhyo'mṛtasya nā3bhāyi । yo mā dadāti sa ideva mā3vāḥ । ahamannamannamadantamā3dmi । ahaṁ viśvaṁ bhuvanamabhyabhavā3m । suvarna jyotīḥ । ya evaṁ veda । ityupaniṣat ॥ 6 ॥
advaita ātmā nirañjano'pi san ahamevānnamannādaśca । kiñca, ahameva ślokakṛt । śloko nāma annānnādayoḥ saṅghātaḥ, tasya kartā cetanāvān । annasyaiva vā parārthasya annādārthasya sato'nekātmakasya pārārthyena hetunā saṅghātakṛt । triruktiḥ vismayatvakhyāpanārthā । ahamasmi bhavāmi । prathamajāḥ prathamajaḥ prathamotpannaḥ । ṛtasya satyasya mūrtāmūrtasyāsya jagato devebhyaśca pūrvamamṛtasya nābhiḥ amṛtatvasya nābhiḥ, madhyaṁ matsaṁstham amṛtatvaṁ prāṇināmityarthaḥ । yaḥ kaścit mā mām annamannārthibhyo dadāti prayacchati - annātmanā bravīti, saḥ it itthamevetyarthaḥ, evamavinaṣṭaṁ yathābhūtaṁ mām āvā avatītyarthaḥ । yaḥ punaranyo māmadatvā arthibhyaḥ kāle prāpte'nnamatti tamannamadantaṁ bhakṣayantaṁ puruṣamahamannameva saṁpratyadmi bhakṣayāmi । atrāha - evaṁ tarhi bibhemi sarvātmatvaprāptermokṣāt ; astu saṁsāra eva, yato mukto'pyaham annabhūtaḥ adyaḥ syām anyasya । evaṁ mā bhaiṣīḥ ; saṁvyavahāraviṣayatvāt sarvakāmāśanasya ; atītyāyaṁ saṁvyavahāraviṣayamannānnādādilakṣaṇamavidyākṛtaṁ vidyayā brahmatvamāpannaḥ vidvān ; tasya naiva dvitīyaṁ vastvantaramasti, yato bibheti ; ato na bhetavyaṁ mokṣāt । evaṁ tarhi kimidamāha - ahamannamahamannāda iti ? ucyate । yo'yamannānnādādilakṣaṇaḥ saṁvyavahāraḥ kāryabhūtaḥ, sa saṁvyavahāramātrameva ; na paramārthavastu । sa evaṁbhūto'pi brahmanimitto brahmavyatirekeṇāsanniti kṛtvā brahmavidyākāryasya brahmabhāvasya stutyarthamucyate - ‘ahamannamahamannamahamannam । ahamannādo'hamannādo'hamannādaḥ’ ityādi । ataḥ bhayādidoṣagandho'pi avidyānimittaḥ avidyocchedādbrahmabhūtasya nāstīti । ahaṁ viśvaṁ samastaṁ bhuvanaṁ bhūtaiḥ sambhajanīyaṁ brahmādibhirbhavantīti vā asmin bhūtānīti bhuvanam abhyabhavām abhibhavāmi pareṇeśvareṇa svarūpeṇa । suvarna jyotīḥ suvaḥ ādityaḥ ; nakāra upamārthe ; āditya iva sakṛdvibhātamasmadīyaṁ jyotīḥ jyotiḥ, prakāśa ityarthaḥ । iti vallīdvayavihitā upaniṣat paramātmajñānam ; tāmetāṁ yathoktāmupaniṣadaṁ śānto dānta uparatastitikṣuḥ samāhito bhūtvā bhṛguvat tapo mahadāsthāya ya evaṁ veda, tasyedaṁ phalaṁ yathoktamokṣa iti ॥
iti daśamānuvākabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣye bhṛguvallībhāṣyaṁ sampūrṇam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣyaṁ sampūrṇam ॥