śrīmacchaṅkarabhagavatpūjyapādaviracitam

taittirīyopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

yasmājjātaṁ jagatsarvaṁ yasminneva pralīyate ।
yenedaṁ dhāryate caiva tasmai jñānātmane namaḥ ॥ 1 ॥
yairime gurubhiḥ pūrvaṁ padavākyapramāṇataḥ ।
vyākhyātāḥ sarvavedāntāstānnityaṁ praṇato'smyaham ॥ 2 ॥
taittirīyakasārasya mayācāryaprasādataḥ ।
vispaṣṭārtharucīnāṁ hi vyākhyeyaṁ sampraṇīyate ॥ 3 ॥
nityānyadhigatāni karmāṇi upāttaduritakṣayārthāni, kāmyāni ca phalārthināṁ pūrvasmingranthe । idānīṁ karmopādānahetuparihārāya brahmavidyā prastūyate । karmahetuḥ kāmaḥ syāt , pravartakatvāt । āptakāmānāṁ hi kāmābhāve svātmanyavasthānātpravṛttyanupapattiḥ । ātmakāmatve cāptakāmatā । ātmā ca brahma । tadvido hi paraprāptiṁ vakṣyati । ataḥ avidyānivṛttau svātmanyavasthānaṁ paraprāptiḥ, abhayaṁ pratiṣṭhāṁ vindate’ (tai. u. 2 । 7 । 1) etamānandamayamātmānamupasaṅkrāmati’ (tai. u. 2 । 8 । 5)ityādi śruteḥ । kāmyapratiṣiddhayoranārambhāt ārabdhasya ca upabhogena kṣayāt nityānuṣṭhānena ca pratyavāyābhāvāt ayatnata eva svātmanyavasthānaṁ mokṣaḥ । athavā, niratiśayāyāḥ prīteḥ svargaśabdavācyāyā karmahetutvātkarmabhya eva mokṣa iti cet , na ; karmānekatvāt । anekāni hi ārabdhaphalāni anārabdhaphalāni ca anekajanmāntarakṛtāni viruddhaphalāni karmāṇi sambhavanti । ataḥ teṣvanārabdhaphalānāmekasmiñjanmanyupabhogena kṣayāsambhavāt śeṣakarmanimittaśarīrārambhopapattiḥ । karmaśeṣasadbhāvasiddhiśca tadya iha ramaṇīyacaraṇāḥ’ (chā. u. 5 । 10 । 7) tataḥ śeṣeṇa’ (ā. dha. 2 । 2 । 2 । 3)(go. smṛ. 11) ityādi śrutismṛtiśatebhyaḥ । iṣṭāniṣṭaphalānāmanārabdhānāṁ kṣayārthāni nityāni iti cet , na ; akaraṇe pratyavāyaśravaṇāt । pratyavāyaśabdo hi aniṣṭaviṣayaḥ । nityākaraṇanimittasya pratyavāyasya duḥkharūpasya āgāminaḥ parihārārthāni nityānītyabhyupagamāt na anārabdhaphalakarmakṣayārthāni । yadi nāma anārabdhaphalakarmakṣayārthāni nityāni karmāṇi, tathāpyaśuddhameva kṣapayeyuḥ ; na śuddham , virodhābhāvāt । na hi iṣṭaphalasya karmaṇaḥ śuddharūpatvānnityairvirodha upapadyate । śuddhāśuddhayorhi virodho yuktaḥ । na ca karmahetūnāṁ kāmānāṁ jñānābhāve nivṛttyasambhavādaśeṣakarmakṣayopapattiḥ । anātmavido hi kāmaḥ, anātmaphalaviṣayatvāt । svātmani ca kāmānupapattiḥ, nityaprāptatvāt । svayaṁ cātmā paraṁ brahmetyuktam । nityānāṁ ca akaraṇamabhāvaḥ tataḥ pratyavāyānupapattiriti । ataḥ pūrvopacitaduritebhyaḥ prāpyamāṇāyāḥ pratyavāyakriyāyā nityākaraṇaṁ lakṣaṇamiti śatṛpratyayasya nānupapattiḥ - akurvanvihitaṁ karma’ (manu. 11 । 44) iti । anyathā hi abhāvādbhāvotpattiriti sarvapramāṇavyākopa iti । ataḥ ayatnataḥ svātmanyavasthānamityanupapannam । yaccoktaṁ niratiśayaprīteḥ svargaśabdavācyāyāḥ karmanimittatvātkarmārabhya eva mokṣa iti, tanna, nityatvānmokṣasya । na hi nityaṁ kiñcidārabhyate, loke yadārabdham , tadanityamiti । ato na karmārabhyo mokṣaḥ । vidyāsahitānāṁ karmaṇāṁ nityārambhasāmarthyamiti cet , na ; virodhāt । nityaṁ cārabhyata iti viruddham । yaddhi naṣṭam , tadeva notpadyata iti pradhvaṁsābhāvavannityo'pi mokṣa ārabhya eveti cet , na ; mokṣasya bhāvarūpatvāt । pradhvaṁsābhāvo'pyārabhyata iti na sambhavati abhāvasya viśeṣābhāvādvikalpamātrametat । bhāvapratiyogī hyabhāvaḥ । yathā hyabhinno'pi bhāvo ghaṭapaṭādibhirviśeṣyate bhinna iva ghaṭabhāvaḥ paṭabhāva iti, evaṁ nirviśeṣo'pyabhāvaḥ kriyāguṇayogāddravyādivadvikalpyate । na hyabhāva utpalādivadviśeṣaṇasahabhāvī । viśeṣaṇavattve bhāva eva syāt । vidyākarmakarturnityatvāt vidyākarmasantānajanitamokṣanityatvamiti cet , na ; gaṅgāsrotovatkartṛtvasya duḥkharūpatvāt , kartṛtvoparame ca mokṣavicchedāt । tasmādavidyākāmakarmopādānahetunivṛttau svātmanyavasthānaṁ mokṣa iti । svayaṁ cātmā brahma । tadvijñānādavidyānivṛttiriti । ataḥ brahmavidyārthopaniṣadārabhyate । upaniṣaditi vidyocyate, tatsevināṁ garbhajanmajarādiniśātanāt , tadavasādanādvā brahmaṇa upanigamayitṛtvāt ; upaniṣaṇṇaṁ asyāṁ paraṁ śreya iti । tadarthatvādgrantho'pyupaniṣat
ॐ śaṁ no mitraḥ śaṁ varuṇaḥ । śaṁ no bhavatvaryamā । śaṁ na indro bṛhaspatiḥ । śaṁ no viṣṇururukramaḥ । namo brahmaṇe । namaste vāyo । tvameva pratyakṣaṁ brahmāsi । tvāmeva pratyakṣaṁ brahma vadiṣyāmi । ṛtaṁ vadiṣyāmi । satyaṁ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu । avatu mām । avatu vaktāram ॥ ॐ śāntiḥ śāntiḥ śāntiḥ ॥ 1 ॥
śaṁ sukhaṁ prāṇavṛtterahnaścābhimānī devatātmā mitraḥ naḥ asmākaṁ bhavatu । tathaiva apānavṛtteḥ rātreścābhimānī devatātmā varuṇaḥ ; cakṣuṣi āditye cābhimānī aryamā ; bale indraḥ ; vāci buddhau ca bṛhaspatiḥ ; viṣṇuḥ urukramaḥ vistīrṇakramaḥ pādayorabhimānī ; evamādyā adhyātmadevatāḥ śaṁ naḥ ; bhavatu iti sarvatrānuṣaṅgaḥ । tāsu hi sukhakṛtsu vidyāśravaṇadhāraṇopayogāḥ apratibandhena bhaviṣyantīti tatsukhakṛttvaṁ prārthyate - śaṁ no bhavatu iti । brahmavidyāvividiṣuṇā namaskārabrahmavadanakriye vāyuviṣaye brahmavidyopasargaśāntyarthe kriyete - sarvatra kriyāphalānāṁ tadadhīnatvāt । brahma vāyuḥ, tasmai brahmaṇe namaḥ prahvībhāvam , karomīti vākyaśeṣaḥ । namaḥ te tubhyaṁ he vāyo namaskaromi iti parokṣapratyakṣābhyāṁ vāyurevābhidhīyate । kiṁ ca, tvameva cakṣurādyapekṣya bāhyaṁ saṁnikṛṣṭamavyavahitaṁ pratyakṣaṁ brahmāsi yasmāt , tasmāt tvāmeva pratyakṣaṁ brahma vadiṣyāmi ; ṛtaṁ yathāśāstraṁ yathākartavyaṁ buddhau supariniścitamarthaṁ tvadadhīnatvāt tvāmeva vadiṣyāmi ; satyamiti sa eva vākkāyābhyāṁ sampādyamānaḥ, so'pi tvadadhīna eva sampādyata iti tvāmeva satyaṁ vadiṣyami । tat sarvātmakaṁ vāyvākhyaṁ brahma mayaivaṁ stutaṁ sat vidyārthinaṁ mām avatu vidyāsaṁyojanena । tadeva brahma vaktāram ācāryaṁ ca vaktṛtvasāmarthyasaṁyojanena avatu । avatu mām avatu vaktāram iti punarvacanamādarārtham । śāntiḥ śāntiḥ śāntiḥ iti trirvacanam ādhyātmikādhibhautikādhidaivikānāṁ vidyāprāptyupasargāṇāṁ praśamanārtham
iti prathamānuvākabhāṣyam ॥
arthajñānapradhānatvādupaniṣadaḥ granthapāṭhe yatnoparamo bhūditi śīkṣādhyāya ārabhyate -
śīkṣāṁ vyākhyāsyāmaḥ । varṇaḥ svaraḥ । mātrā balam । sāma santānaḥ । ityuktaḥ śīkṣādhyāyaḥ ॥ 1 ॥
śikṣā śikṣyate anayeti varṇādyuccāraṇalakṣaṇam , śikṣyante asmin iti śikṣā varṇādayaḥ । śikṣaiva śīkṣā । dairghyaṁ chāndasam । tāṁ śīkṣāṁ vyākhyāsyāmaḥ vispaṣṭam ā samantātprakathayiṣyāmaḥ । cakṣiṅaḥ khyāñādiṣṭasya vyāṅpūrvasya vyaktavākkarmaṇa etadrūpam । tatra varṇaḥ akārādiḥ । svara udāttādiḥ । mātrā hrasvādyāḥ । balaṁ prayatnaviśeṣaḥ । sāma varṇānāṁ madhyamavṛttyoccāraṇaṁ samatā । santānaḥ santatiḥ, saṁhitetyarthaḥ । evaṁ śikṣitavyo'rthaḥ śikṣā yasminnadhyāye, so'yaṁ śīkṣādhyāyaḥ iti evam uktaḥ uditaḥ । ukta ityupasaṁhārārthaḥ
iti dvitīyānuvākabhāṣyam ॥
saha nau yaśaḥ । saha nau brahmavarcasam । athātaḥ saṁ hitāyā upaniṣadaṁ vyākhyāsyāmaḥ । pañcasvadhikaraṇeṣu । adhilokamadhijyautiṣamadhividyamadhiprajamadhyātmam । tā mahāsaṁ hitā ityācakṣate । athādhi.ilokam । pṛthivī pūrvarūpam । dyauruttararūpam । ākāśaḥ sandhiḥ ॥ 1 ॥
adhunā saṁhitopaniṣaducyate । tatra saṁhitādyupaniṣatparijñānanimittaṁ yat yaśaḥ prāpyate, tat nau āvayoḥ śiṣyārcāryayoḥ sahaiva astu । tannimittaṁ ca yat brahmavarcasaṁ tejaḥ, tacca sahaivāstu iti śiṣyavacanamāśīḥ । śiṣyasya hi akṛtārthatvātprārthanopapadyate ; nācāryasya, kṛtārthatvāt । kṛtārtho hyācāryo nāma bhavati । atha anantaram adhyayanalakṣaṇavidhānasya pūrvavṛttasya, ataḥ yato'tyarthaṁ granthabhāvitā buddhirna śakyate sahasārthajñānaviṣaye'vatārayitumityataḥ, saṁhitāyāḥ upaniṣadaṁ saṁhitāviṣayaṁ darśanamityetat granthasaṁnikṛṣṭāmeva vyākhyāsyāmaḥ, pañcasu adhikaraṇeṣu āśrayeṣu, jñānaviṣayeṣvityarthaḥ । kāni tānītyāha - - adhilokaṁ lokeṣvadhi yaddarśanam , tadadhilokam , tathā adhijyautiṣam adhividyam adhiprajam adhyātmamiti । tāḥ etāḥ pañcaviṣayā upaniṣadaḥ lokādimahāvastuviṣayatvātsaṁhitāviṣayatvācca mahatyaśca tāḥ saṁhitāśca mahāsaṁhitāḥ iti ācakṣate kathayanti vedavidaḥ । atha tāsāṁ yathopanyastānāṁ madhye adhilokaṁ darśanamucyate । darśanakramavivakṣārthaḥ athaśabdaḥ sarvatra । pṛthivī pūrvarūpam , pūrvo varṇaḥ pūrvarūpam , saṁhitāyāḥ pūrve varṇe pṛthivīdṛṣṭiḥ kartavyetyuktaṁ bhavati । tathā dyauḥ uttararūpam । ākāśaḥ antarikṣalokaḥ sandhiḥ madhyaṁ pūrvottararūpayoḥ sandhīyate asminpūrvottararūpe iti
vāyuḥ sandhānam । ityadhilokam । athādhijyautiṣam । agniḥ pūrvarūpam । āditya uttararūpam । āpaḥ sandhiḥ । vaidyutaḥ sandhānam । ityadhijyautiṣam । athādhividyam । ācāryaḥ pūrvarūpam ॥ 2 ॥
antevāsyuttararūpam । vidyā sandhiḥ । pravacanaṁ sandhānam । ityadhividyam । athādhiprajam । mātā pūrvarūpam । pitottararūpam । prajā sandhiḥ । prajananaṁ sandhānam । ityadhiprajam ॥ 3 ॥
athādhyātmam । adharā hanuḥ pūrvarūpam । uttarā hanuruttararūpam । vāksandhiḥ । jihvā sandhānam । ityadhyātmam । itīmā mahāsaṁ hitāḥ । ya evametā mahāsaṁ hitā vyākhyātā veda । sandhīyate prajayā paśubhiḥ । brahmavarcasenānnādyena suvargeṇa lokena ॥ 4 ॥
vāyuḥ sandhānam । sandhīyate aneneti sandhānam । iti adhilokaṁ darśanamuktam । athādhijyautiṣam ityādi samānam । itīmā iti uktā upapradarśyante । yaḥ kaścit evam etāḥ mahāsaṁhitāḥ vyākhyātāḥ veda upāste, vedetyupāsanaṁ syāt , vijñānādhikārāt , ‘iti prācīnayogyopāssvaiti ca vacanāt । upāsanaṁ ca yathāśāstraṁ tulyapratyayasantatirasaṅkīrṇā ca atatpratyayaiḥ śāstroktālambanaviṣayā ca । prasiddhaścopāsanaśabdārtho loke - - ‘gurumupāste’ ‘rājānamupāsteiti । yo hi gurvādīnsantatamupacarati, sa upāsta ityucyate । sa ca phalamāpnotyupāsanasya । ataḥ atrāpi ya evaṁ veda, sandhīyate prajādibhiḥ svargāntaiḥ । prajādiphalaṁ prāpnotītyarthaḥ
iti tṛtīyānuvākabhāṣyam ॥
yaśchandasāmṛṣabho viśvarūpaḥ । chandobhyo'dhyamṛtātsambabhūva । sa mendro medhayā spṛṇotu । amṛtasya deva dhāraṇo bhūyāsam । śarīraṁ me vicarṣaṇam । jihvā me madhumattamā । karṇābhyāṁ bhūri viśruvam । brahmaṇaḥ kośo'si medhayā pihitaḥ । śrutaṁ me gopāya । āvahantī vitanvānā ॥ 1 ॥
kurvāṇācīramātmanaḥ । vāsāṁ si mama gāvaśca । annapāne ca sarvadā । tato me śriyamāvaha । lomaśāṁ paśubhiḥ saha svāhā । āmāyantu brahmacāriṇaḥ svāhā । vimāyantu brahmacāriṇaḥ svāhā । pramāyantu brahmacāriṇaḥ svāhā । damāyantu brahmacāriṇaḥ svāhā । śamāyantu brahmacāriṇaḥ svāhā ॥ 2 ॥
yaśo jane'sāni svāhā । śreyān vasyaso'sāni svāhā । taṁ tvā bhaga praviśāni svāhā । sa mā bhaga praviśa svāhā । tasminsahasraśākhe । nibhagāhaṁ tvayi mṛje svāhā । yathāpaḥ pravatā yanti । yathā māsā aharjaram । evaṁ māṁ brahmacāriṇaḥ । dhātarāyantu sarvataḥ svāhā । prativeśo'si pramā pāhi pra mā padyasva ॥ 3 ॥
yaśchandasāmiti medhākāmasya śrīkāmasya ca tatprāptisādhanaṁ japahomāvucyete, ‘sa mendro medhayā spṛṇotu’ ‘tato me śriyamāvahaiti ca liṅgadarśanāt । yaḥ chandasāṁ vedānām ṛṣabha iva ṛṣabhaḥ, prādhānyāt । viśvarūpaḥ sarvarūpaḥ, sarvavāgvyāpteḥ tadyathā śaṅkunā sarvāṇi parṇāni santṛṇṇānyevamoṅkāreṇa sarvā vāksantṛṇṇoṅkāra evedaṁ sarvam’ (chā. u. 2 । 23 । 3) ityādiśrutyantarāt । ata eva ṛṣabhatvamoṅkārasya । oṅkāro hyatropāsya iti ṛṣabhādiśabdaiḥ stutirnyāyyaiva oṅkārasya । chandobhyaḥ vedebhyaḥ, vedā hyamṛtam , tasmāt amṛtāt adhi sambabhūva lokadevavedavyāhṛtibhyaḥ sāriṣṭhaṁ jighṛkṣoḥ prajāpatestapasyataḥ oṅkāraḥ sāriṣṭhatvena pratyabhādityarthaḥ । na hi nityasya oṅkārasya añjasaivotpattiravakalpate । saḥ evaṁbhūta oṅkāraḥ indraḥ sarvakāmeśaḥ parameśvaraḥ māṁ medhayā prajñayā spṛṇotu prīṇayatu, balayatu , prajñābalaṁ hi prārthyate । amṛtasya amṛtatvahetubhūtasya brahmajñānasya, tadadhikārāt ; he deva dhāraṇaḥ dhārayitā bhūyāsaṁ bhaveyam । kiṁ ca, śarīraṁ me mama vicarṣaṇaṁ vicakṣaṇaṁ yogyamityetat , bhūyāditi prathamapuruṣavipariṇāmaḥ । jihvā me mama madhumattamā madhumatī, atiśayena madhurabhāṣiṇītyarthaḥ । karṇābhyāṁ śrotrābhyāṁ bhūri bahu viśruvaṁ vyaśravam , śrotā bhūyāsamityarthaḥ । ātmajñānayogyaḥ kāryakaraṇasaṅghāto'stviti vākyārthaḥ । medhā ca tadarthameva hi prārthyate - brahmaṇaḥ paramātmanaḥ kośaḥ asi aseriva ; upalabdhyadhiṣṭhānatvāt ; tvaṁ hi brahmaṇaḥ pratīkam , tvayi brahmopalabhyate । medhayā laukikaprajñayā pihitaḥ ācchāditaḥ sa tvaṁ sāmānyaprajñairaviditatattva ityarthaḥ । śrutaṁ śravaṇapūrvakamātmajñānādikaṁ vijñānaṁ me gopāya rakṣa ; tatprāptyavismaraṇādikaṁ kurvityarthaḥ । japārthā ete mantrā medhākāmasya । śrīkāmasya homārthāstvadhunocyante mantrāḥ - āvahantī ānayantī ; vitanvānā vistārayantī ; tanotestatkarmakatvāt ; kurvāṇā nirvartayantī acīram aciraṁ kṣiprameva ; chāndaso dīrghaḥ ; ciraṁ ; kurvāṇā, ātmanaḥ mama ; kimityāha vāsāṁsi vastrāṇi, mama, gāvaśca gāśceti yāvat ; annapāne ca sarvadā ; evamādīni kurvāṇā śrīryā, tāṁ tataḥ medhānirvartanātparam āvaha ānaya ; amedhaso hi śrīranarthāyaiveti । kiṁviśiṣṭām ? lomaśām ajāvyādiyuktām anyaiśca paśubhiḥ saha yuktām āvaheti । adhikārādoṅkāra evābhisambadhyate । svāhā, svāhākāro homārthamantrāntajñāpanārthaḥ । āmāyantviti । āyantu, māmiti vyavahitena sambandhaḥ, brahmacāriṇaḥ । vimāyantu pramāyantu damāyantu śamāyantu ityādi । yaśojane yaśasvijaneṣu asāni bhavāni । śreyān praśasyataraḥ, vasyasaḥ vasīyasaḥ vasutarādvasumattarādvā dhanavajjātīyapuruṣādviśeṣavānahamasānītyarthaḥ । kiṁ ca, taṁ brahmaṇaḥ kośabhūtaṁ tvā tvāṁ he bhaga bhagavan pūjārha, praviśāni । praviśya cānanyastvadātmaiva bhavānītyarthaḥ । saḥ tvamapi māṁ bhaga bhagavan , praviśa ; āvayorekātmatvamevāstu । tasmin tvayi sahasraśākhe bahuśākhābhede he bhagavan , nimṛje śodhayāmi ahaṁ pāpakṛtyām । yathā loke āpaḥ pravatā pravaṇavatā nimnavatā deśena yanti gacchanti yathā ca māsāḥ aharjaram , saṁvatsaro'harjaraḥ ahobhiḥ parivartamāno lokāñjarayatīti ; ahāni asmin jīryanti antarbhavantītyaharjaraḥ ; taṁ ca yathā māsāḥ yanti, evaṁ māṁ brahmacāriṇaḥ he dhātaḥ sarvasya vidhātaḥ, mām āyantu āgacchantu sarvataḥ sarvadigbhyaḥ । prativeśaḥ śramāpanayanasthānam āsannaṁ gṛhamityarthaḥ । evaṁ tvaṁ prativeśa iva prativeśaḥ tvacchīlināṁ sarvapāpaduḥkhāpanayanasthānamasi । ataḥ māṁ prati prabhāhi prakāśayātmānam , pra padyasva prapadyasva ca mām । rasaviddhamiva lohaṁ tvanmayaṁ tvadātmānaṁ kurvityarthaḥ । śrīkāmo'sminvidyāprakaraṇe abhidhīyamāno dhanārthaḥ ; dhanaṁ ca karmārtham ; karma ca upāttaduritakṣayārtham ; tatkṣaye hi vidyā prakāśate । tathā ca smṛtiḥ - jñānamutpadyate puṁsāṁ kṣayātpāpasya karmaṇaḥ । yathādarśatale prakhye paśyatyātmānamātmani’ (ma. bhā. śāṁ. 204 । 8)(garuḍa. 1 । 237 । 6) iti
iti caturthānuvākabhāṣyam ॥
saṁhitāviṣayamupāsanamuktam । tadanu medhākāmasya śrīkāmasya cānukrāntā mantrāḥ । te ca pāramparyeṇa vidyopayogārthā eva । anantaraṁ vyāhṛtyātmano brahmaṇaḥ antarupāsanaṁ svārājyaphalaṁ prastūyate -
bhūrbhuvaḥ suvariti vā etāstisro vyāhṛtayaḥ । tāsāmu ha smaitāṁ caturthīm । māhācamasyaḥ pravedayate । maha iti । tadbrahma । sa ātmā । aṅgānyanyā devatāḥ । bhūriti vā ayaṁ lokaḥ । bhuva ityantarikṣam । suvarityasau lokaḥ ॥ 1 ॥
maha ityādityaḥ । ādityena vāva sarve lokā mahīyante । bhūriti vā agniḥ । bhuva iti vāyuḥ । suvarityādityaḥ । maha iti candramāḥ । candramasā vāva sarvāṇi jyotīṁṣi mahīyante । bhūriti vā ṛcaḥ । bhuva iti sāmāni । suvariti yajūṁṣi ॥ 2 ॥
maha iti brahma । brahmaṇā vāva sarve vedā mahīyante । bhūriti vai prāṇaḥ । bhuva ityapānaḥ । suvariti vyānaḥ । maha ityannam । annena vāva sarve prāṇā mahīyante । tā vā etāścatasraścaturdhā । catasraścatasro vyāhṛtayaḥ । tā yo veda । sa veda brahma । sarve'smai devā balimāvahanti ॥ 3 ॥
bhūrbhuvaḥ suvariti । itītyuktopapradarśanārthaḥ । etāstisra iti ca pradarśitānāṁ parāmarśārthaḥ parāmṛṣṭāḥ smaryante vai ityanena । tisra etāḥ prasiddhā vyāhṛtayaḥ smaryanta iti yāvat । tāsām iyaṁ caturthī vyāhṛtirmaha iti ; tāmetāṁ caturthīṁ mahācamasasyāpatyaṁ māhācamasyaḥ pravedayate, u ha sma ityeteṣāṁ vṛttānukathanārthatvāt viditavān dadarśetyarthaḥ । māhācamasyagrahaṇamārṣānusmaraṇārtham । ṛṣyanusmaraṇamapyupāsanāṅgamiti gamyate, ihopadeśāt । yeyaṁ māhācamasyena dṛṣṭā vyāhṛtiḥ maha iti, tat brahma । mahaddhi brahma ; mahaśca vyāhṛtiḥ । kiṁ punastat ? sa ātmā, āpnotervyāptikarmaṇaḥ ātmā ; itarāśca vyāhṛtayo lokā devā vedāḥ prāṇāśca maha ityanena vyāhṛtyātmanā ādityacandrabrahmānnabhūtena vyāpyante yataḥ, ata aṅgāni avayavāḥ anyāḥ devatāḥ । devatāgrahaṇamupalakṣaṇārthaṁ lokādīnām । maha ityasya vyāhṛtyātmano devā lokādayaśca sarve avayavabhūtā yataḥ, ata āha - ādityādibhirlokādayo mahīyanta iti । ātmanā hyaṅgāni mahīyante mahanaṁ vṛddhiḥ upacayaḥ । mahīyante vardhanta ityarthaḥ । ayaṁ lokaḥ agniḥ ṛgvedaḥ prāṇa iti prathamā vyāhṛtiḥ bhūḥ, antarikṣaṁ vāyuḥ sāmāni apānaḥ iti dvitīyā vyāhṛtiḥ bhuvaḥ ; asau lokaḥ ādityaḥ yajūṁṣi vyānaḥ iti tṛtīyā vyāhṛtiḥ suvaḥ ; ādityaḥ candramāḥ brahma annam iti caturthī vyāhṛtiḥ mahaḥ ityevam ekaikāścaturdhā bhavanti । maha iti brahma brahmetyoṅkāraḥ, śabdādhikāre anyasyāsambhavāt । uktārthamanyat । etāścatasraścaturdheti । vai etāḥ bhūrbhuvaḥsuvarmaha iti catasraḥ ekaikaśaḥ caturdhā catuḥprakārāḥ । dhā - śabdaḥ prakāravacanaḥ । catasraścatasraḥ satyaḥ caturdhā bhavantītyarthaḥ । tāsāṁ yathāklṛptānāṁ punarupadeśastathaivopāsananiyamārthaḥ । tāḥ yathoktā vyāhṛtīḥ yaḥ veda, sa veda vijānāti । kiṁ tat ? brahma । nanu, ‘tadbrahma sa ātmāiti jñāte brahmaṇi, na vaktavyamavijñātavatsa veda brahmaiti ; na ; tadviśeṣavivakṣutvādadoṣaḥ । satyaṁ vijñātaṁ caturthavyāhṛtyā ātmā brahmeti ; na tu tadviśeṣaḥ - hṛdayāntarupalabhyatvaṁ manomayatvādiśca । ‘śāntisamṛddhamityevamanto viśeṣaṇaviśeṣarūpo dharmapūgo na vijñāyata iti ; tadvivakṣu hi śāstramavijñātamiva brahma matvāsa veda brahmaityāha । ato na doṣaḥ । yo vakṣyamāṇena dharmapūgeṇa viśiṣṭaṁ brahma veda, sa veda brahma ityabhiprāyaḥ । ato vakṣyamāṇānuvākenaikavākyatā asya, ubhayorhyanuvākayorekamupāsanam । liṅgācca । ‘bhūrityagnau pratitiṣṭhatiityādikaṁ liṅgamupāsanaikatve । vidhāyakābhāvācca । na hi veda upāsīta veti vidhāyakaḥ kaścicchabdo'sti । vyāhṛtyanuvāke yo vedaiti tu vakṣyamāṇārthatvānnopāsanābhedakaḥ । vakṣyamāṇārthatvaṁ ca tadviśeṣavivakṣutvādityādinoktam । sarve devāḥ asmai evaṁviduṣe aṅgabhūtāḥ āvahanti ānayanti balim , svārājyaprāptau satyāmityarthaḥ
iti pañcamānuvākabhāṣyam ॥
bhūrbhuvaḥ suvaḥ svarūpā maha ityetasya hiraṇyagarbhasya vyāhṛtyātmano brahmaṇo'ṅgānyanyā devatā ityuktam । yasya aṅgabhūtāḥ, tasyaitasya brahmaṇaḥ sākṣādupalabdhyarthamupāsanārthaṁ ca hṛdayākāśaḥ sthānamucyate, sālagrāma iva viṣṇoḥ । tasminhi tadbrahma upāsyamānaṁ manomayatvādidharmaviśiṣṭaṁ sākṣādupalabhyate, pāṇāvivāmalakam । mārgaśca sarvātmabhāvapratipattaye vaktavya ityanuvāka ārabhyate -
sa ya eṣo'ntarhṛdaya ākāśaḥ । tasminnayaṁ puruṣo manomayaḥ । amṛto hiraṇmayaḥ । antareṇa tāluke । ya eṣa stana ivāvalambate । sendrayoniḥ । yatrāsau keśānto vivartate । vyapohya śīrṣakapāle । bhūrityagnau pratitiṣṭhati । bhuva iti vāyau ॥ 1 ॥
suvarityāditye । maha iti brahmaṇi । āpnoti svārājyam । āpnoti manasaspatim । vākpatiścakṣuṣpatiḥ । śrotrapatirvijñānapatiḥ । etattato bhavati । ākāśaśarīraṁ brahma । satyātma prāṇārāmaṁ mana ānandam । śāntisamṛddhamamṛtam । iti prācīnayogyopāssva ॥ 2 ॥
sa iti vyutkramya ayaṁ puruṣa ityanena sambandhyate । ya eṣa antarhṛdaye hṛdayasyāntaḥ । hṛdayamiti puṇḍarīkākāro māṁsapiṇḍaḥ prāṇāyatano'nekanāḍīsuṣira ūrdhvanālo'dhomukho viśasyamāne paśau prasiddha upalabhyate । tasyāntaḥ ya eṣa ākāśaḥ prasiddha eva karakākāśavat , tasmin so'yaṁ puruṣaḥ, puri śayanāt , pūrṇā bhūrādayo lokā yeneti puruṣaḥ manomayaḥ, manaḥ vijñānaṁ manuterjñānakarmaṇaḥ, tanmayaḥ tatprāyaḥ, tadupalabhyatvāt । manute aneneti manaḥ antaḥkaraṇam ; tadabhimānī tanmayaḥ, talliṅgo  । amṛtaḥ amaraṇadharmā । hiraṇmayaḥ jyotirmayaḥ । tasyaivaṁlakṣaṇasya hṛdayākāśe sākṣātkṛtasya viduṣa ātmabhūtasya īśvararūpasya pratipattaye mārgo'bhidhīyate - hṛdayādūrdhvaṁ pravṛttā suṣumnā nāma nāḍī yogaśāstreṣu prasiddhā । ca antareṇa tāluke madhye tālukayorgatā । yaśca eṣa tālukayormadhye stana iva avalambate māṁsakhaṇḍaḥ, tasya ca antareṇa ityetat । yatra ca asau keśāntaḥ keśānāmanto mūlaṁ keśāntaḥ vivartate vibhāgena vartate, mūrdhapradeśa ityarthaḥ ; taṁ deśaṁ prāpya tenāntareṇa vyapohya vibhajya vidārya śīrṣakapāle śiraḥkapāle, vinirgatā , indrayoniḥ indrasya brahmaṇaḥ yoniḥ mārgaḥ, svarūpapratipattidvāramityarthaḥ । tathā evaṁ vidvānmanomayātmadarśī mūrdhno viniṣkramya asya lokasyādhiṣṭhātā bhūriti vyāhṛtirūpo yo'gniḥ mahato brahmaṇo'ṅgabhūtaḥ, tasmin agnau pratitiṣṭhati, agnyātmanā imaṁ lokaṁ vyāpnotītyarthaḥ । tathā bhuva iti dvitīyavyāhṛtyātmani vāyau, pratitiṣṭhatītyanuvartate । suvariti tṛtīyavyāhṛtyātmani āditye । maha ityaṅgini caturthavyāhṛtyātmani brahmaṇi pratitiṣṭhatīti । teṣvātmabhāvena sthitvā āpnoti brahmabhūtaṁ svārājyaṁ svarāḍbhāvaṁ svayameva rājā adhipatirbhavati aṅgabhūtānāṁ devatānāṁ yathā brahma ; devāśca sarve asmai aṅgine balimāvahanti aṅgabhūtāḥ yathā brahmaṇe । āpnoti manasaspatim , sarveṣāṁ hi manasāṁ patiḥ, sarvātmakatvādbrahmaṇaḥ sarvairhi manobhistanmanute । tadāpnotyevaṁ vidvān । kiṁ ca, vākpatiḥ sarvāsāṁ vācāṁ patirbhavati । tathaiva cakṣuṣpatiḥ cakṣuṣāṁ patiḥ । śrotrapatiḥ śrotrāṇāṁ ca patiḥ । vijñānapatiḥ vijñānānāṁ ca patiḥ । sarvātmakatvātsarvaprāṇināṁ karaṇaistadvānbhavatītyarthaḥ । kiṁ ca, tato'pi adhikataram etat bhavati । kiṁ tat ? ucyate - ākāśaśarīram ākāśaḥ śarīramasya, ākāśavadvā sūkṣmaṁ śarīramasyetyākāśaśarīram । kiṁ tat ? prakṛtaṁ brahma । satyātma, satyaṁ mūrtāmūrtam avitathaṁ svarūpaṁ ātmā svabhāvo'sya, tadidaṁ satyātma । prāṇārāmam , prāṇeṣvāramaṇamākrīḍā yasya tatprāṇārāmam ; prāṇānāṁ ārāmo yasmin , tatprāṇārāmam । mana ānandam , ānandabhūtaṁ sukhakṛdeva yasya manaḥ, tanmana ānandam । śāntisamṛddham , śāntirupaśamaḥ, śāntiśca tatsamṛddhaṁ ca śāntisamṛddham ; śāntyā samṛddhavattadupalabhyata iti śāntisamṛddham । amṛtam amaraṇadharmi, etaccādhikaraṇaviśeṣaṇaṁ tatraiva manomaya ityādau draṣṭavyamiti । evaṁ manomayatvādidharmairviśiṣṭaṁ yathoktaṁ brahma he prācīnayogya, upāssva ityācāryavacanoktirādarārthā । uktastūpāsanāśabdārthaḥ
iti ṣaṣṭhonuvākabhāṣyam ॥
yadetadvyāhṛtyātmakaṁ brahmopāsyamuktam , tasyaivedānīṁ pṛthivyādipāṅktasvarūpeṇopāsanamucyate -
pṛthivyantarikṣaṁ dyaurdiśo'vāntaradiśaḥ । agnirvāyurādityaścandramā nakṣatrāṇi । āpa oṣadhayo vanaspataya ākāśa ātmā । ityadhibhūtam । athādhyātmam । prāṇo vyāno'pāna udānaḥ samānaḥ । cakṣuḥ śrotraṁ mano vāk tvak । carma māṁsaṁsnāvāsthi majjā । etadadhividhāya ṛṣiravocat । pāṅktaṁ vā idaṁ sarvam । pāṅktenaiva pāṅktaṁ spṛṇotīti ॥ 1 ॥
pañcasaṅkhyāyogātpaṅkticchandaḥ sampaktiḥ ; tataḥ pāṅktatvaṁ sarvasya । pāṅktaśca yajñaḥ, ‘pañcapadā paṅktiḥ pāṅkto yajñaḥiti śruteḥ । tena yatsarvaṁ lokādyātmāntaṁ ca pāṅktaṁ parikalpayati, yajñameva tatparikalpayati । tena yajñena parikalpitena pāṅktātmakaṁ prajāpatimabhisampadyate । tatkathaṁ pāṅktaṁ idaṁ sarvamityata āha - pṛthivī antarikṣaṁ dyauḥ diśaḥ avāntaradiśaḥ iti lokapāṅktam । agniḥ vāyuḥ ādityaḥ candramāḥ nakṣatrāṇi iti devatāpāṅktam । āpaḥ oṣadhayaḥ vanaspatayaḥ ākāśaḥ ātmā iti bhūtapāṅktam । ātmeti virāṭ , bhūtādhikārāt । ityadhibhūtamiti adhilokādhidaivatapāṅktadvayopalakṣaṇārtham , lokadevatāpāṅktayordvayoścābhihitatvāt । atha anantaram adhyātmaṁ pāṅktatrayamucyate - prāṇādi vāyupāṅktam । cakṣurādi indriyapāṅktam । carmādi dhātupāṅktam । etāvaddhīdaṁ sarvamadhyātmaṁ bāhyaṁ ca pāṅktameva iti etat evam adhividhāya parikalpya ṛṣiḥ vedaḥ etaddarśanasampanno kaścidṛṣiḥ, avocat uktavān । kimityāha - pāṅktaṁ idaṁ sarvaṁ pāṅktenaiva ādhyātmikena, saṅkhyāsāmānyāt , pāṅktaṁ bāhyaṁ spṛṇoti balayati pūrayati ekātmatayopalabhyata ityetat । evaṁ pāṅktamidaṁ sarvamiti yo veda, sa prajāpatyātmaiva bhavatītyarthaḥ
iti saptamānuvākabhāṣyam ॥
vyāhṛtyātmano brahmaṇa upāsanamuktam । anantaraṁ ca pāṅktasvarūpeṇa tasyaivopāsanamuktam । idānīṁ sarvopāsanāṅgabhūtasya oṅkārasyopāsanaṁ vidhitsyate ।
omiti brahma । omitīdaṁ sarvam । omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti । omiti sāmāni gāyanti । ॐ śomiti śastrāṇi śaṁsanti । omityadhvaryuḥ pratigaraṁ pratigṛṇāti । omiti brahmā prasauti । omityagnihotramanujānāti । omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti । brahmaivopāpnoti ॥ 1 ॥
parāparabrahmadṛṣṭyā hi upāsyamāna oṅkāraḥ śabdamātro'pi parāparabrahmaprāptisādhanaṁ bhavati ; sa hyālambanaṁ brahmaṇaḥ parasyāparasya ca, pratimeva viṣṇoḥ, etenaivāyatanenaikataramanveti’ (pra. u. 5 । 2) iti śruteḥ । omiti, itiśabdaḥ svarūpaparicchedārthaḥ ; ityetacchabdarūpaṁ brahma iti manasā dhārayet upāsīta ; yataḥ iti idaṁ sarvaṁ hi śabdasvarūpamoṅkāreṇa vyāptam , tadyathā śaṅkunā’ (chā. u. 2 । 23 । 3) iti śrutyantarāt । ‘abhidhānatantraṁ hyabhidheyamityataḥ idaṁ sarvamoṅkāra ityucyate । oṅkārastutyartha uttaro granthaḥ, upāsyatvāttasya । ityetat anukṛtiḥ anukaraṇam । karomi yāsyāmi ceti kṛtamukta omityanukarotyanyaḥ, ataḥ oṅkāro'nukṛtiḥ । ha sma vai iti prasiddhārthadyotakāḥ । prasiddhaṁ hyoṅkārasyānukṛtitvam । api ca ośrāvaya iti praiṣapūrvamāśrāvayanti pratiśrāvayanti । tathā iti sāmāni gāyanti sāmagāḥ । śomiti śastrāṇi śaṁsanti śastraśaṁsitāro'pi । tathā iti adhvaryuḥ pratigaraṁ pratigṛṇāti । iti brahmā prasauti anujānāti । iti agnihotram anujānāti juhomītyukte ityeva anujñāṁ prayacchati । ityeva brāhmaṇaḥ pravakṣyan pravacanaṁ kariṣyan adhyeṣyamāṇaḥ omityāha omityeva pratipadyate adhyetumityarthaḥ ; brahma vedam upāpnavāni iti prāpnuyāṁ grahīṣyāmīti upāpnotyeva brahma । athavā, brahma paramātmānam upāpnavānītyātmānaṁ pravakṣyan prāpayiṣyan omityevāha । sa ca tenoṅkāreṇa brahma prāpnotyeva । oṅkārapūrvaṁ pravṛttānāṁ kriyāṇāṁ phalavattvaṁ yasmāt , tasmādoṅkāraṁ brahmetyupāsīteti vākyārthaḥ
ityaṣṭamānuvākabhāṣyam ॥
vijñānādevāpnoti svārājyamityuktatvāt śrautasmārtānāṁ karmaṇāmānarthakyaṁ prāptamityetanmā prāpaditi karmaṇāṁ puruṣārthaṁ prati sādhanatvapradarśanārtha ihopanyāsaḥ -
ṛtaṁ ca svādhyāyapravacane ca । satyaṁ ca svādhyāyapravacane ca । tapaśca svādhyāyapravacane ca । damaśca svādhyāyapravacane ca । śamaśca svādhyāyapravacane ca । agnayaśya svādhyāyapravacane ca । agnihotraṁ ca svādhyāyapravacane ca । atithayaśca svādhyāyapravacane ca । mānuṣaṁ ca svādhyāyapravacane ca । prajā ca svādhyāyapravacane ca । prajanaśca svādhyāyapravacane ca । prajātiśca svādhyāyapravacane ca । satyamiti satyavacā rāthītaraḥ । tapa iti taponityaḥ pauruśiṣṭiḥ । svādhyāyapravacane eveti nāko maudgalyaḥ । taddhi tapastaddhi tapaḥ ॥ 1 ॥
ṛtamiti vyākhyātam । svādhyāyaḥ adhyayanam । pravacanamadhyāpanaṁ brahmayajño  । etāni ṛtādīni, anuṣṭheyāni iti vākyaśeṣaḥ । satyaṁ satyavacanaṁ yathāvyākhyātārthaṁ  । tapaḥ kṛcchrādi । damaḥ bāhyakaraṇopaśamaḥ । śamaḥ antaḥkaraṇopaśamaḥ । agnayaśca ādhātavyāḥ । agnihotraṁ ca hotavyam । atithayaśca pūjyāḥ । mānuṣamiti laukikaḥ saṁvyavahāraḥ । tacca yathāprāptamanuṣṭheyam । prajā ca utpādyā । prajanaśca prajananam ; ṛtau bhāryāgamanamityarthaḥ । prajātiḥ pautrotpattiḥ ; putro niveśayitavya ityetat । sarvairetaiḥ karmabhiryuktasyāpi svādhyāyapravacane yatnato'nuṣṭheye ityevamarthaṁ sarveṇa saha svādhyāyapravacanagrahaṇam । svādhyāyādhīnaṁ hyarthajñānam । arthajñānādhīnaṁ ca paraṁ śreyaḥ । pravacanaṁ ca tadavismaraṇārthaṁ dharmavṛddhyarthaṁ ca । tataḥ svādhyāyapravacanayorādaraḥ kāryaḥ । satyamiti satyamevānuṣṭheyamiti satyavacāḥ satyameva vaco yasya so'yaṁ satyavacāḥ, nāma tasya ; rāthītaraḥ rathītarasagotraḥ rāthītara ācāryo manyate । tapa iti tapa eva kartavyamiti taponityaḥ tapasi nityaḥ tapaḥparaḥ, taponitya iti nāma ; pauruśiṣṭiḥ puruśiṣṭasyāpatyaṁ pauruśiṣṭirācāryo manyate । svādhyāyapravacane eva anuṣṭheye iti nāko nāmataḥ mudgalasyāpatyaṁ maudgalya ācāryo manyate । taddhi tapastaddhi tapaḥ । yasmātsvādhyāyapravacane eva tapaḥ, tasmātte evānuṣṭheye iti । uktānāmapi satyatapaḥsvādhyāyapravacanānāṁ punargrahaṇamādarārtham
iti navamānuvākabhāṣyam ॥
ahaṁ vṛkṣasya rerivā । kīrtiḥ pṛṣṭhaṁ gireriva । ūrdhvapavitro vājinīva svamṛtamasmi । draviṇaṁ savarcasam । sumedhā amṛtokṣitaḥ । iti triśaṅkorvedānuvacanam ॥ 1 ॥
ahaṁ vṛkṣasya reriveti svādhyāyārtho mantrāmnāyaḥ । svādhyāyaśca vidyotpattaye, prakaraṇāt । vidyārthaṁ hīdaṁ prakaraṇam , na ca anyārthatvamavagamyate । svādhyāyena ca viśuddhasattvasya vidyotpattiravakalpate । ahaṁ vṛkṣasya ucchedyātmakasya saṁsāravṛkṣasya rerivā prerayitā antaryāmyātmanā । kīrtiḥ khyātiḥ gireḥ pṛṣṭhamiva ucchritā mama । ūrdhvapavitraḥ ūrdhvaṁ kāraṇaṁ pavitraṁ pāvanaṁ jñānaprakāśyaṁ paraṁ brahma yasya sarvātmano mama, so'hamūrdhvapavitraḥ ; vājini iva vājavatīva, vājamannam , tadvati savitarīvetyarthaḥ ; yathā savitari amṛtamātmatattvaṁ viśuddhaṁ prasiddhaṁ śrutismṛtiśatebhyaḥ, evaṁ su amṛtaṁ śobhanaṁ viśuddhamātmatattvam asmi bhavāmi । draviṇaṁ dhanaṁ savarcasaṁ dīptimat tadeva ātmatattvam , asmītyanuvartate । brahmajñānaṁ ātmatattvaprakāśakatvātsavarcasam , draviṇamiva draviṇam , mokṣasukhahetutvāt । asminpakṣe prāptaṁ mayetyadhyāhāraḥ kartavyaḥ । sumedhāḥ śobhanā medhā sarvajñatvalakṣaṇā yasya mama, so'haṁ sumedhāḥ, saṁsārasthityutpattisaṁhārakauśalayogātsumedhastvam ; ata eva amṛtaḥ amaraṇadharmā, akṣitaḥ akṣīṇaḥ avyayaḥ akṣato , amṛtena ukṣitaḥ siktaḥamṛtokṣito'hamityādi brāhmaṇam । iti evaṁ triśaṅkoḥ ṛṣeḥ brahmabhūtasya brahmavidaḥ vedānuvacanam , vedaḥ vedanam ātmaikatvavijñānam , tasya prāptimanu vacanaṁ vedānuvacanam ; ātmanaḥ kṛtakṛtyatāprakhyāpanārthaṁ vāmadevavattriśaṅkunā ārṣeṇa darśanena dṛṣṭo mantrāmnāya ātmavidyāprakāśaka ityarthaḥ । asya ca japo vidyotpattyartho'dhigamyate । ‘ṛtaṁ caiti dharmopanyāsādanantaraṁ ca vedānuvacanapāṭhādetadavagamyate । evaṁ śrautasmārteṣu nityeṣu karmasu yuktasya niṣkāmasya paraṁ brahma vividiṣorārṣāṇi darśanāni prādurbhavantyātmādiviṣayāṇīti
iti daśamānuvākabhāṣyam ॥
vedamanūcyācāryo'ntevāsinamanuśāsti । satyaṁ vada । dharmaṁ cara । svādhyāyānmā pramadaḥ । ācāryāya priyaṁ dhanamāhṛtya prajātantuṁ mā vyavacchetsīḥ । satyānna pramaditavyam । dharmānna pramaditavyam । kuśalānna pramaditavyam । bhūtyai na pramaditavyam । svādhyāyapravacanābhyāṁ na pramaditavyam ॥ 1 ॥
devapitṛkāryābhyāṁ na pramaditavyam । mātṛdevo bhava । pitṛdevo bhava । ācāryadevo bhava । atithidevo bhava । yānyanavadyāni karmāṇi । tāni sevitavyāni । no itarāṇi । yānyasmākaṁ sucaritāni । tāni tvayopāsyāni ॥ 2 ॥
no itarāṇi । ye ke cāsmacchreyāṁso brāhmaṇāḥ । teṣāṁ tvayāsanena praśvasitavyam । śraddhayā deyam । aśraddhayādeyam । śriyā deyam । hriyā deyam । bhiyā deyam । saṁvidā deyam । atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt ॥ 3 ॥
ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te tatra varteran । tathā tatra vartethāḥ । athābhyākhyāteṣu । ye tatra brāhmaṇāḥ saṁmarśinaḥ । yuktā āyuktāḥ । alūkṣā dharmakāmāḥ syuḥ । yathā te teṣu varteran । tathā teṣu vartethāḥ । eṣa ādeśaḥ । eṣa upadeśaḥ । eṣā vedopaniṣat । etadanuśāsanam । evamupāsitavyam । evamu caitadupāsyam ॥ 4 ॥
vedamanūcyetyevamādikartavyatopadeśārambhaḥ prāgbrahmātmavijñānānniyamena kartavyāni śrautasmārtāni karmāṇītyevamarthaḥ, anuśāsanaśruteḥ puruṣasaṁskārārthatvāt । saṁskṛtasya hi viśuddhasattvasya ātmajñānamañjasaivopajāyate । tapasā kalmaṣaṁ hanti vidyayāmṛtamaśnute’ (manu. 12 । 104) iti hi smṛtiḥ । vakṣyati ca - tapasā brahma vijijñāsasva’ (tai. u. 3 । 2 । 1) iti । ato vidyotpattyarthamanuṣṭheyāni karmāṇi । anuśāstītyanuśāsanaśabdādanuśāsanātikrame hi doṣotpattiḥ । prāgupanyāsācca karmaṇām , kevalabrahmavidyārambhācca pūrvaṁ karmāṇyupanyastāni । uditāyāṁ ca brahmavidyāyām abhayaṁ pratiṣṭhāṁ vindate’ (tai. u. 2 । 7 । 1) na bibheti kutaścana’ (tai. u. 2 । 9 । 1) kimahaṁ sādhu nākaravam’ (tai. u. 2 । 9 । 1) ityādinā karmanaiṣkiñcanyaṁ darśayiṣyati । ataḥ avagamyate - pūrvopacitaduritakṣayadvāreṇa vidyotpattyarthāni karmāṇīti । mantravarṇācca - avidyayā mṛtyuṁ tīrtvā vidyayāmṛtamaśnute’ (ī. u. 11) iti ṛtādīnāṁ pūrvatropadeśaḥ ānarthakyaparihārārthaḥ ; iha tu jñānotpattyarthatvātkartavyatāniyamārthaḥ । vedam anūcya adhyāpya ācāryaḥ antevāsinaṁ śiṣyam anuśāsti granthagrahaṇāt anu paścāt śāsti tadarthaṁ grāhayatītyarthaḥ । ato'vagamyate adhītavedasya dharmajijñāsāmakṛtvā gurukulānna samāvartitavyamiti । ‘buddhvā karmāṇi kurvītaiti smṛteśca । kathamanuśāstītyata āha - satyaṁ vada yathāpramāṇāvagataṁ vaktavyaṁ ca vada । tadvat dharmaṁ cara ; dharma ityanuṣṭheyānāṁ sāmānyavacanam , satyādiviśeṣanirdeśāt । svādhyāyāt adhyayanāt pramadaḥ pramādaṁ kārṣīḥ । ācāryāya ācāryārthaṁ priyam iṣṭaṁ dhanam āhṛtya ānīya dattvā vidyāniṣkrayārtham ācāryeṇa ca anujñātaḥ anurūpāndārānāhṛtya prajātantuṁ prajāsantānaṁ vyavacchetsīḥ ; prajāsantatervicchittirna kartavyā ; anutpadyamāne'pi putre putrakāmyādikarmaṇā tadutpattau yatnaḥ kartavya ityabhiprāyaḥ, prajāprajanaprajātitrayanirdeśasāmarthyāt ; anyathā prajanaścetyetadekamevāvakṣyat । satyāt na pramaditavyaṁ pramādo na kartavyaḥ ; satyācca pramadanamanṛtaprasaṅgaḥ ; pramādaśabdasāmarthyādvismṛtyāpyanṛtaṁ na vaktavyamityarthaḥ ; anyathā asatyavadanapratiṣedha eva syāt । dharmāt na pramaditavyam , dharmaśabdasyānuṣṭheyaviśeṣaviṣayatvādananuṣṭhānaṁ pramādaḥ, sa na kartavyaḥ, anuṣṭhātavya eva dharma iti yāvat । evaṁ kuśalāt ātmarakṣārthātkarmaṇaḥ na pramaditavyam । bhūtiḥ vibhūtiḥ, tasyai bhūtyai bhūtyarthānmaṅgalayuktātkarmaṇaḥ na pramaditavyam । svādhyāyapravacanābhyāṁ na pramaditavyam , te hi niyamena kartavye ityarthaḥ । tathā devapitṛkāryābhyāṁ na pramaditavyam , daivapitrye karmaṇī kartavye । mātṛdevaḥ mātā devo yasya saḥ, tvaṁ mātṛdevaḥ bhava syāḥ । evaṁ pitṛdevo bhava ; ācāryadevo bhava ; atithidevo bhava ; devatāvadupāsyā ete ityarthaḥ । yānyapi ca anyāni anavadyāni aninditāni śiṣṭācāralakṣaṇāni karmāṇi, tāni sevitavyāni kartavyāni tvayā । no na kartavyāni itarāṇi sāvadyāni śiṣṭakṛtānyapi । yāni asmākam ācāryāṇāṁ sucaritāni śobhanacaritāni āmnāyādyaviruddhāni, tānyeva tvayā upāsyāni adṛṣṭārthānyanuṣṭheyāni ; niyamena kartavyānītyetat । no itarāṇi viparītānyācāryakṛtānyapi । ye ke ca viśeṣitā ācāryatvādidharmaiḥ asmat asmattaḥ śreyāṁsaḥ praśastatarāḥ, te ca brāhmaṇāḥ, na kṣatriyādayaḥ, teṣām āsanena āsanadānādinā tvayā praśvasitavyam , praśvasanaṁ praśvāsaḥ śramāpanayaḥ ; teṣāṁ śramastvayā apanetavya ityarthaḥ । teṣāṁ āsane goṣṭhīnimitte samudite, teṣu na praśvasitavyaṁ praśvāso'pi na kartavyaḥ ; kevalaṁ taduktasāragrāhiṇā bhavitavyam । kiṁ ca, yatkiñciddeyam , tat śraddhayaiva dātavyam । aśraddhayā adeyaṁ na dātavyam । śriyā vibhūtyā deyaṁ dātavyam । hriyā lajjayā ca deyam । bhiyā bhītyā ca deyam । saṁvidā ca maitryyādikāryeṇa deyam । atha evaṁ vartamānasya yadi kadācit te tava śraute smārte karmaṇi vṛtte ācāralakṣaṇe vicikitsā saṁśayaḥ syāt bhavet , ye tatra tasmindeśe kāle brāhmaṇāḥ tatra karmādau yuktā iti vyavahitena sambandhaḥ kartavyaḥ ; saṁmarśinaḥ vicārakṣamāḥ, yuktāḥ abhiyuktāḥ, karmaṇi vṛtte āyuktāḥ aparaprayuktāḥ, alūkṣāḥ arūkṣāḥ akrūramatayaḥ, dharmakāmāḥ adṛṣṭārthinaḥ akāmahatā ityetat ; syuḥ bhaveyuḥ, te brāhmaṇāḥ yathā yena prakāreṇa tatra tasminkarmaṇi vṛtte varteran , tathā tvamapi vartethāḥ । atha abhyākhyāteṣu, abhyākhyātā abhyuktāḥ doṣeṇa sandihyamānena saṁyojitāḥ kenacit , teṣu ca ; yathoktaṁ sarvamupanayet - ye tatretyādi । eṣaḥ ādeśaḥ vidhiḥ । eṣaḥ upadeśaḥ putrādibhyaḥ pitrādīnāmapi । eṣā vedopaniṣat vedarahasyam , vedārtha ityetat । etadeva anuśāsanam īśvaravacanam , ādeśavācyasya vidheruktatvāt । sarveṣāṁ pramāṇabhūtānāmanuśāsanametat । yasmādevam , tasmāt evaṁ yathoktaṁ sarvam upāsitavyaṁ kartavyam । evamu ca etat upāsyam upāsyameva caitat nānupāsyam ityādarārthaṁ punarvacanam
atraitaccintyate vidyākarmaṇorvivekārtham - kiṁ karmabhya eva kevalebhyaḥ paraṁ śreyaḥ, uta vidyāsaṁvyapekṣebhyaḥ, āhosvidvidyākarmabhyāṁ saṁhatābhyām , vidyāyā karmāpekṣāyāḥ, uta kevalāyā eva vidyāyā iti । tatra kevalebhya eva karmabhyaḥ syāt , samastavedārthajñānavataḥ karmādhikārātvedaḥ kṛtsno'dhigantavyaḥ sarahasyo dvijanmanāiti smaraṇāt । adhigamaśca sahopaniṣadarthenātmajñānādinā । ‘vidvānyajate’ ‘vidvānyājayatiiti ca viduṣa eva karmaṇyadhikāraḥ pradarśyate sarvatra jñātvānuṣṭhānamiti ca । kṛtsnaśca vedaḥ karmārtha iti hi manyante kecit । karmabhyaścetparaṁ śreyo nāvāpyate, vedo'narthakaḥ syāt । na ; nityatvānmokṣasya । nityo hi mokṣa iṣyate । karmakāryasya cānityatvaṁ prasiddhaṁ loke । karmabhyaścecchreyaḥ, anityaṁ syāt ; taccāniṣṭam । nanu kāmyapratiṣiddhayoranārambhāt ārabdhasya ca karmaṇa upabhogenaiva kṣayāt nityānuṣṭhānācca pratyavāyānupapatteḥ jñānanirapekṣa eva mokṣa iti cet , tacca na, karmaśeṣasambhavāttannimittā śarīrāntarotpattiḥ prāpnotīti pratyuktam ; karmaśeṣasya ca nityānuṣṭhānenāvirodhātkṣayānupapattiriti ca । yaduktaṁ samastavedārthajñānavataḥ karmādhikārādityādi, tacca na ; śrutajñānavyatirekādupāsanasya । śrutajñānamātreṇa hi karmaṇyadhikriyate, nopāsanajñānamapekṣate । upāsanaṁ ca śrutajñānādarthāntaraṁ vidhīyate mokṣaphalam ; arthāntaraprasiddheśca syāt ; ‘śrotavyaḥityuktvā tadvyatirekeṇamantavyo nididhyāsitavyaḥiti yatnāntaravidhānāt manananididhyāsanayośca prasiddhaṁ śravaṇajñānādarthāntaratvam । evaṁ tarhi vidyāsaṁvyapekṣebhyaḥ karmabhyaḥ syānmokṣaḥ ; vidyāsahitānāṁ ca karmaṇāṁ bhavetkāryāntarārambhasāmarthyam ; yathā svato maraṇajvarādikāryārambhasamarthānāmapi viṣadadhyādīnāṁ mantrasaśarkarādisaṁyuktānāṁ kāryāntarārambhasāmarthyam , evaṁ vidyāhitaiḥ karmabhiḥ mokṣa ārabhyata iti cet , na ; ārabhyasyānityatvādityukto doṣaḥ । vacanādārabhyo'pi nitya eveti cet , na ; jñāpakatvādvacanasya । vacanaṁ nāma yathābhūtasyārthasya jñāpakam , nāvidyamānasya kartṛ । na hi vacanaśatenāpi nityamārabhyate, ārabdhaṁ avināśi bhavet । etena vidyākarmaṇoḥ saṁhatayormokṣārambhakatvaṁ pratyuktam
vidyākarmaṇī mokṣapratibandhahetunivartake iti cet , na ; karmaṇaḥ phalāntaradarśanāt । utpattivikārasaṁskārāptayo hi phalaṁ karmaṇo dṛśyante । utpattyādiphalaviparītaśca mokṣaḥ । gatiśruterāpya iti cet - ‘sūryadvāreṇatayordhvamāyan’ (ka. u. 2 । 3 । 16) ityevamādigatiśrutibhyaḥ prāpyo mokṣa iti cet , na ; sarvagatatvāt gantṛbhyaścānanyatvāt । ākāśādikāraṇatvātsarvagataṁ brahma, brahmāvyatiriktāśca sarve vijñānātmānaḥ ; ato nāpyo mokṣaḥ । ganturanyadvibhinnadeśaṁ ca bhavati gantavyam । na hi, yenaivāvyatiriktaṁ yat , tattenaiva gamyate । tadananyatvasiddhiśca tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu’ (bha. gī. 13 । 2) ityevamādiśrutismṛtiśatebhyaḥ । gatyaiśvaryādiśrutivirodha iti cet - athāpi syāt yadyaprāpyo mokṣaḥ, tadā gatiśrutīnām sa ekadhā’ (chā. u. 7 । 26 । 2) sa yadi pitṛlokakāmaḥ bhavati’ (chā. u. 8 । 2 । 1) strībhirvā yānairvā’ (chā. u. 8 । 12 । 3) ityādiśrutīnāṁ ca kopaḥ syāt iti cet , na ; kāryabrahmaviṣayatvāttāsām । kārye hi brahmaṇi stryādayaḥ syuḥ, na kāraṇe ; ekamevādvitīyam’ (chā. u. 6 । 2 । 1) yatra nānyatpaśyati’ (chā. u. 7 । 24 । 1) tatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14)(bṛ. u. 4 । 5 । 15) ityādiśrutibhyaḥ । virodhācca vidyākarmaṇoḥ samuccayānupapattiḥ । pralīnakartrādikārakaviśeṣatattvaviṣayā hi vidyā tadviparītakārakasādhyena karmaṇā virudhyate । na hyekaṁ vastu paramārthataḥ kartrādiviśeṣavat tacchūnyaṁ ceti ubhayathā draṣṭuṁ śakyate । avaśyaṁ hyantaranmithyā syāt । anyatarasya ca mithyātvaprasaṅge yuktaṁ yatsvābhāvikājñānaviṣayasya dvaitasya mithyātvam ; yatra hi dvaitamiva bhavati’ (bṛ. u. 2 । 4 । 14) ‘mṛtyoḥ sa mṛtyumāpnoti’ (ka. u. 2 । 1 । 10)(bṛ. u. 4 । 4 । 19) atha yatrānyatpaśyati tadalpam’ (chā. u. 7 । 24 । 1) anyo'sāvanyo'hamasmi’ (bṛ. u. 1 । 4 । 10)udaramantaraṁ kuruteatha tasya bhayaṁ bhavati’ (tai. u. 2 । 7 । 1) ityādiśrutiśatebhyaḥ । satyatvaṁ ca ekatvasya ekadhaivānudraṣṭavyam’ (bṛ. u. 4 । 4 । 20) ekamevādvitīyam’ (chā. u. 6 । 2 । 1)brahmaivedaṁ sarvamātmaivedaṁ sarvam’ (chā. u. 7 । 25 । 2) ityādiśrutibhyaḥ । na ca sampradānādikārakabhedādarśane karmopapadyate । anyatvadarśanāpavādāśca vidyāviṣaye sahasraśaḥ śrūyante । ato virodho vidyākarmaṇoḥ । ataśca samuccayānupapattiḥ
tatra yaduktaṁ saṁhatābhyāṁ vidyākarmabhyāṁ mokṣa ityetadanupapannamiti, tadayuktam , tadvihitatvātkarmaṇāṁ śrutivirodha iti cet - yadyupamṛdya kartrādikārakaviśeṣamātmaikatvavijñānaṁ vidhīyate sarpādibhrāntijñānopamardakarajjvādiviṣayavijñānavat , prāptaḥ karmavidhiśrutīnāṁ nirviṣayatvādvirodhaḥ । vihitāni ca karmāṇi । sa ca virodho na yuktaḥ, pramāṇatvācchrutīnāmiti cet , na ; puruṣārthopadeśaparatvācchrutīnām । vidyopadeśaparā tāvacchrutiḥ saṁsārātpuruṣo mokṣayitavya iti saṁsārahetoravidyāyāḥ vidyayā nivṛttiḥ kartavyeti vidyāprakāśakatvena pravṛtteti na virodhaḥ । evamapi kartrādikārakasadbhāvapratipādanaparaṁ śāstraṁ virudhyata eveti cet , na ; yathāprāptameva kārakāstitvamupādāya upāttaduritakṣayārthaṁ karmāṇi vidadhacchāstraṁ mumukṣūṇāṁ phalārthināṁ ca phalasādhanaṁ na kārakāstitve vyāpriyate । upacitaduritapratibandhasya hi vidyotpattirnāvakalpate । tatkṣaye ca vidyotpattiḥ syāt , tataścāvidyānivṛttiḥ, tata ātyantikaḥ saṁsāroparamaḥ । api ca, anātmadarśino hyanātmaviṣayaḥ kāmaḥ ; kāmayamānaśca karoti karmāṇi ; tatastatphalopabhogāya śarīrādyupādānalakṣaṇaḥ saṁsāraḥ । tadvyatirekeṇātmaikatvadarśino viṣayābhāvātkāmānupapattiḥ, ātmani cānanyatvātkāmānupapattau svātmanyavasthānaṁ mokṣa ityato'pi vidyākarmaṇorvirodhaḥ । virodhādeva ca vidyā mokṣaṁ prati na karmāṇyapekṣate । svātmalābhe tu pūrvopacitaduritapratibandhāpanayanadvāreṇa vidyāhetutvaṁ pratipadyante karmāṇi nityānīti । ata evāsminprakaraṇe upanyastāni karmāṇītyavocāma । evaṁ ca avirodhaḥ karmavidhiśrutīnām । ataḥ kevalāyā eva vidyāyāḥ paraṁ śreya iti siddham
evaṁ tarhi āśramāntarānupapattiḥ, karmanimittatvādvidyotpatteḥ । gṛhasthasyaiva vihitāni karmāṇītyaikāśramyameva । ataśca yāvajjīvādiśrutayaḥ anukūlatarāḥ syuḥ । na ; karmānekatvāt । na hyagnihotrādīnyeva karmāṇi, brahmacaryaṁ tapaḥ satyavacanaṁ śamaḥ damaḥ ahiṁsā ityevamādīnyapi karmāṇi itarāśramaprasiddhāni vidyotpattau sādhakatamānyasaṅkīrṇā vidyante dhyānadhāraṇādilakṣaṇāni ca । vakṣyati ca - tapasā brahma vijijñāsasva’ (tai. u. 3 । 2 । 1) iti । janmāntarakṛtakarmabhyaśca prāgapi gārhasthyādvidyotpattisambhavāt , karmārthatvācca gārhasthyapratipatteḥ, karmasādhyāyāṁ ca vidyāyāṁ satyāṁ gārhasthyapratipattiranarthikaiva । lokārthatvācca putrādīnām । putrādisādhyebhyaśca ayaṁ lokaḥ pitṛloko devaloka ityetebhyo vyāvṛttakāmasya, nityasiddhātmadarśinaḥ, karmaṇi prayojanamapaśyataḥ, kathaṁ pravṛttirupapadyate ? pratipannagārhasthyasyāpi vidyotpattau vidyāparipākādviraktasya karmasu prayojanamapaśyataḥ karmabhyo nivṛttireva syāt , pravrajiṣyanvā are'hamasmātsthānādasmi’ (bṛ. u. 4 । 5 । 2) ityevamādiśrutiliṅgadarśanāt । karma prati śruteryatnādhikyadarśanādayuktamiti cet , - agnihotrādikarma prati śruteradhiko yatnaḥ ; mahāṁśca karmaṇyāyāsaḥ, anekasādhanasādhyatvādagnihotrādīnām ; tapobrahmacaryādīnāṁ ca itarāśramakarmaṇāṁ gārhasthye'pi samānatvādalpasādhanāpekṣatvāccetareṣāṁ na yuktastulyavadvikalpa āśramibhistasya iti cet , na ; janmāntarakṛtānugrahāt । yaduktaṁ karmaṇi śruteradhiko yatna ityādi, nāsau doṣaḥ, yato janmāntarakṛtamapyagnihotrādilakṣaṇaṁ karma brahmacaryādilakṣaṇaṁ cānugrāhakaṁ bhavati vidyotpattiṁ prati ; yena ca janmanaiva viraktā dṛśyante kecit ; kecittu karmasu pravṛttā aviraktā vidyāvidveṣiṇaḥ । tasmājjanmāntarakṛtasaṁskārebhyo viraktānāmāśramāntarapratipattireveṣyate । karmaphalabāhulyācca । putrasvargabrahmavarcasādilakṣaṇasya karmaphalasyāsaṅkhyeyatvāt tatprati ca puruṣāṇāṁ kāmabāhulyāttadarthaḥ śruteradhiko yatnaḥ karmasūpapadyate, āśiṣāṁ bāhulyadarśanāt - idaṁ me syādidaṁ me syāditi । upāyatvācca । upāyabhūtāni hi karmāṇi vidyāṁ prati ityavocāma । upāye ca adhiko yatnaḥ kartavyaḥ, na upeye । karmanimittatvādvidyāyā yatnāntarānarthakyamiti cet - karmabhya eva pūrvopacitaduritapratibandhakṣayādvidyotpadyate cet , karmabhyaḥ pṛthagupaniṣacchravaṇādiyatno'narthaka iti cet , na ; niyamābhāvāt । na hi, ‘pratibandhakṣayādeva vidyotpadyate, na tvīśvaraprasādatapodhyānādyanuṣṭhānātiti niyamo'sti ; ahiṁsābrahmacaryādīnāṁ ca vidyāṁ pratyupakārakatvāt , sākṣādeva ca kāraṇatvācchravaṇamanananididhyāsanādīnām । ataḥ siddhānyāśramāntarāṇi । sarveṣāṁ cādhikāro vidyāyām , paraṁ ca śreyaḥ kevalāyā vidyāyā eveti siddham
ityekādaśānuvākabhāṣyam ॥
atītavidyāprāptyupasargaśamanārthāṁ śāntiṁ paṭhati -
śaṁ no mitraḥ śaṁ varuṇaḥ । śaṁ no bhavatvaryamā । śaṁ na indro bṛhaspatiḥ । śaṁ no viṣṇururukramaḥ । namo brahmaṇe । namaste vāyo । tvameva pratyakṣaṁ brahmāsi । tvāmeva pratyakṣaṁ brahmāvādiṣam । ṛtamavādiṣam । satyamavādiṣam । tanmāmāvīt । tadvaktāramāvīt । āvīnmām । āvīdvaktāram ॥
śaṁ no mitra ityādi । vyākhyātametatpūrvam
iti dvādaśānuvākabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣye śīkṣāvallībhāṣyam sampūrṇam ॥
atītavidyāprāptyupasargapraśamanārthā śāntiḥ paṭhitā । idānīṁ tu vakṣyamāṇabrahmavidyāprāptyupasargopaśamanārthā śāntiḥ paṭhyate -
ॐ saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai । tejasvi nāvadhītamastu mā vidviṣāvahai ॥ ॐ śāntiḥ śāntiḥ śāntiḥ ॥
saha nāvavatviti । saha nāvavatu, nau śiṣyācāryau sahaiva avatu rakṣatu । saha nau bhunaktu brahma bhojayatu । saha vīryaṁ vidyānimittaṁ sāmarthyaṁ karavāvahai nirvartayāvahai । tejasvi nau tejasvinorāvayoḥ adhītaṁ svadhītam astu arthajñānayogyamastvityarthaḥ । vidviṣāvahai, vidyāgrahaṇanimittaṁ śiṣyasya ācāryasya pramādakṛtādanyāyādvidveṣaḥ prāptaḥ ; tacchamanāyeyamāśīḥ - vidviṣāvahai iti । maiva nāvitaretaraṁ vidveṣamāpadyāvahai । śāntiḥ śāntiḥ śāntiriti trirvacanamuktārtham । vakṣyamāṇavidyāvighnapraśamanārthā ceyaṁ śāntiḥ । avighnenātmavidyāprāptirāśāsyate, tanmūlaṁ hi paraṁ śreya iti
saṁhitādiviṣayāṇi karmabhiraviruddhānyupāsanānyuktāni । anantaraṁ ca antaḥsopādhikamātmadarśanamuktaṁ vyāhṛtidvāreṇa svārājyaphalam । na caitāvatā aśeṣataḥ saṁsārabījasya upamardanamasti । ataḥ aśeṣopadravabījasya ajñānasya nivṛttyarthaṁ vidhūtasarvopādhiviśeṣātmadarśanārthamidamārabhyate -
brahmavidāpnoti param । tadeṣābhyuktā । satyaṁ jñānamanantaṁ brahma । yo veda nihitaṁ guhāyāṁ parame vyoman । so'śnute sarvān kāmān saha । brahmaṇā vipaściteti । tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ । ākāśādvāyuḥ । vāyoragniḥ । agnerāpaḥ । adbhyaḥ pṛthivī । pṛthivyā oṣadhayaḥ । oṣadhībhyo'nnam । annātpuruṣaḥ । sa vā eṣa puruṣo'nnarasamayaḥ । tasyedameva śiraḥ । ayaṁ dakṣiṇaḥ pakṣaḥ । ayamuttaraḥ pakṣaḥ । ayamātmā । idaṁ pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
brahmavidāpnoti paramityādi । prayojanaṁ cāsyā brahmavidyāyā avidyānivṛttiḥ, tataśca ātyantikaḥ saṁsārābhāvaḥ । vakṣyati ca - vidvānna bibheti kutaścana’ (tai. u. 2 । 9 । 1) iti । saṁsāranimitte ca sati abhayaṁ pratiṣṭhāṁ vindata ityanupapannam , kṛtākṛte puṇyapāpe na tapata iti ca । ato'vagamyate - asmādvijñānātsarvātmabrahmaviṣayādātyantikaḥ saṁsārābhāva iti । svayamevāha prayojanambrahmavidāpnoti paramityādāveva sambandhaprayojanajñāpanārtham । nirjñātayorhi sambandhaprayojanayoḥ vidyāśravaṇagrahaṇadhāraṇābhyāsārthaṁ pravartate । śravaṇādipūrvakaṁ hi vidyāphalam , śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5) ityādiśrutyantarebhyaḥ । brahmavit , brahmeti vakṣyamāṇalakṣaṇam , bṛhattamatvāt brahma, tadvetti vijānātīti brahmavit , āpnoti prāpnoti paraṁ niratiśayam ; tadeva brahma param ; na hyanyasya vijñānādanyasya prāptiḥ । spaṣṭaṁ ca śrutyantaraṁ brahmaprāptimeva brahmavido darśayati - sa yo hi vai tatparamaṁ brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) ityādi
nanu, sarvagataṁ sarvasya cātmabhūtaṁ brahma vakṣyati । ato nāpyam । āptiśca anyasyānyena paricchinnasya ca paricchinnena dṛṣṭā । aparicchinnaṁ sarvātmakaṁ ca brahmetyataḥ paricchinnavat anātmavacca tasyāptiranupapannā । nāyaṁ doṣaḥ । katham ? darśanādarśanāpekṣatvādbrahmaṇa āptyanāptyoḥ, paramārthato brahmasvarūpasyāpi sataḥ asya jīvasya bhūtamātrākṛtabāhyaparicchinnānnamayādyātmadarśinaḥ tadāsaktacetasaḥ । prakṛtasaṅkhyāpūraṇasyātmanaḥ avyavahitasyāpi bāhyasaṅkhyeyaviṣayāsaktacittatayā svarūpābhāvadarśanavat paramārthabrahmasvarūpābhāvadarśanalakṣaṇayā avidyayā annamayādīnbāhyānanātmana ātmatvena pratipannatvāt annamayādyanātmabhyo nānyo'hamasmītyabhimanyate । evamavidyayā ātmabhūtamapi brahma anāptaṁ syāt । tasyaivamavidyayā anāptabrahmasvarūpasya prakṛtasaṅkhyāpūraṇasyātmanaḥ avidyayānāptasya sataḥ kenacitsmāritasya punastasyaiva vidyayā āptiryathā, tathā śrutyupadiṣṭasya sarvātmabrahmaṇa ātmatvadarśanena vidyayā tadāptirupapadyata eva । brahmavidāpnoti paramiti vākyaṁ sūtrabhūtaṁ sarvasya vallyarthasya । brahmavidāpnoti paramityanena vākyena vedyatayā sūtritasya brahmaṇo'nirdhāritasvarūpaviśeṣasya sarvato vyāvṛttasvarūpaviśeṣasamarpaṇasamarthasya lakṣaṇasyābhidhānena svarūpanirdhāraṇāya aviśeṣeṇa ca uktavedanasya brahmaṇo vakṣyamāṇalakṣaṇasya viśeṣeṇa pratyagātmatayā ananyarūpeṇa vijñeyatvāya, brahmavidyāphalaṁ ca brahmavido yatparaprāptilakṣaṇamuktam , sa sarvātmabhāvaḥ sarvasaṁsāradharmātītabrahmasvarūpatvameva, nānyadityetatpradarśanāya ca eṣā ṛgudāhriyate - tadeṣābhyukteti । tat tasminneva brāhmaṇavākyoktārthe eṣā ṛk abhyuktā āmnātā । satyaṁ jñānamanantaṁ brahma iti brahmaṇo lakṣaṇārthaṁ vākyam । satyādīni hi trīṇi viśeṣaṇārthāni padāni viśeṣyasya brahmaṇaḥ । viśeṣyaṁ brahma, vivakṣitatvādvedyatayā । vedyatvena yato brahma prādhānyena vivakṣitam , tasmādviśeṣyaṁ vijñeyam । ataḥ asmādviśeṣaṇaviśeṣyatvādeva satyādīni ekavibhaktyantāni padāni samānādhikaraṇāni । satyādibhistribhirviśeṣaṇairviśeṣyamāṇaṁ brahma viśeṣyāntarebhyo nirdhāryate । evaṁ hi tajjñātaṁ bhavati, yadanyebhyo nirdhāritam ; yathā loke nīlaṁ mahatsugandhyutpalamiti । nanu, viśeṣyaṁ viśeṣaṇāntaraṁ vyabhicaradviśeṣyate, yathā nīlaṁ raktaṁ cotpalamiti ; yadā hyanekāni dravyāṇi ekajātīyānyekaviśeṣaṇayogīni ca, tadā viśeṣaṇasyārthavattvam ; na hyekasminneva vastuni, viśeṣaṇāntarāyogāt ; yathā asāveka āditya iti, tathā ekameva brahma, na brahmāntarāṇi, yebhyo viśeṣyeta nīlotpalavat । na ; lakṣaṇārthatvādviśeṣaṇānām । nāyaṁ doṣaḥ । kasmāt ? lakṣaṇārthapradhānāni viśeṣaṇāni, na viśeṣaṇapradhānānyeva । kaḥ punarlakṣaṇalakṣyayorviśeṣaṇaviśeṣyayorvā viśeṣaḥ ? ucyate । sajātīyebhya eva nivartakāni viśeṣaṇāni viśeṣyasya ; lakṣaṇaṁ tu sarvata eva, yathā avakāśapradātrākāśamiti । lakṣaṇārthaṁ ca vākyamityavocāma
satyādiśabdā na parasparaṁ sambadhyante, parārthatvāt ; viśeṣyārthā hi te । ata eva ekaiko viśeṣaṇaśabdaḥ parasparaṁ nirapekṣo brahmaśabdena sambadhyate - satyaṁ brahma jñānaṁ brahma anantaṁ brahmeti । satyamiti yadrūpeṇa yanniścitaṁ tadrūpaṁ na vyabhicarati, tatsatyam । yadrūpeṇa yanniścitaṁ tadrūpaṁ vyabhicarati, tadanṛtamityucyate । ato vikāro'nṛtam , vācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) evaṁ sadeva satyamityavadhāraṇāt । ataḥsatyaṁ brahmaiti brahma vikārānnivartayati । ataḥ kāraṇatvaṁ prāptaṁ brahmaṇaḥ । kāraṇasya ca kārakatvam , vastutvāt mṛdvat acidrūpatā ca prāptā ; ata idamucyate - jñānaṁ brahmeti । jñānaṁ jñaptiḥ avabodhaḥ, - bhāvasādhano jñānaśabdaḥ - na tu jñānakartṛ, brahmaviśeṣaṇatvātsatyānantābhyāṁ saha । na hi satyatā anantatā ca jñānakartṛtve satyupapadyete । jñānakartṛtvena hi vikriyamāṇaṁ kathaṁ satyaṁ bhavet , anantaṁ ca ? yaddhi na kutaścitpravibhajyate, tadanantam । jñānakartṛtve ca jñeyajñānābhyāṁ pravibhaktamityanantatā na syāt , yatra nānyadvijānāti sa bhūmā, atha yatrānyadvijānāti tadalpam’ (chā. u. 7 । 24 । 1) iti śrutyantarāt । ‘nānyadvijānātiiti viśeṣapratiṣedhāt ātmānaṁ vijānātīti cet , na ; bhūmalakṣaṇavidhiparatvādvākyasya । ‘yatra nānyatpaśyatiityādi bhūmno lakṣaṇavidhiparaṁ vākyam । yathāprasiddhameva anyo'nyatpaśyatītyetadupādāya yatra tannāsti, sa bhūmā iti bhūmasvarūpaṁ tatra jñāpyate । anyagrahaṇasya prāptapratiṣedhārthatvāt na svātmani kriyāstitvaparaṁ vākyam । svātmani ca bhedābhāvādvijñānānupapattiḥ । ātmanaśca vijñeyatve jñātrabhāvaprasaṅgaḥ, jñeyatvenaiva viniyuktatvāt
eka evātmā jñeyatvena jñātṛtvena ca ubhayathā bhavatīti cet , na ; yugapadanaṁśatvāt । na hi niravayavasya yugapajjñeyajñātṛtvopapattiḥ । ātmanaśca ghaṭādivadvijñeyatve jñānopadeśānarthakyam । na hi ghaṭādivatprasiddhasya jñānopadeśaḥ arthavān । tasmāt jñātṛtve sati ānantyānupapattiḥ । sanmātratvaṁ cānupapannaṁ jñānakartṛtvādiviśeṣavattve sati ; sanmātratvaṁ ca satyam , tat satyam’ (chā. u. 6 । 8 । 16) iti śrutyantarāt । tasmātsatyānantaśabdābhyāṁ saha viśeṣaṇatvena jñānaśabdasya prayogādbhāvasādhano jñānaśabdaḥ । ‘jñānaṁ brahmaiti kartṛtvādikārakanivṛttyarthaṁ mṛdādivadacidrūpatānivṛttyarthaṁ ca prayujyate । ‘jñānaṁ brahmaiti vacanātprāptamantavattvam , laukikasya jñānasya antavattvadarśanāt । ataḥ tannivṛttyarthamāha - anantamiti । satyādīnāmanṛtādidharmanivṛttiparatvādviśeṣyasya ca brahmaṇaḥ utpalādivadaprasiddhatvātmṛgatṛṣṇāmbhasi snātaḥ khapuṣpakṛtaśekharaḥ । eṣa vandhyāsuto yāti śaśaśṛṅgadhanurdharaḥitivat śūnyārthataiva prāptā satyādivākyasyeti cet , na ; lakṣaṇārthatvāt । viśeṣaṇatve'pi satyādīnāṁ lakṣaṇārthaprādhānyamityavocāma । śūnye hi lakṣye anarthakaṁ lakṣaṇavacanam । ataḥ lakṣaṇārthatvānmanyāmahe na śūnyārthateti । viśeṣaṇārthatve'pi ca satyādīnāṁ svārthāparityāga eva । śūnyārthatve hi satyādiśabdānāṁ viśeṣyaniyantṛtvānupapattiḥ । satyādyarthairarthavattve tu tadviparītadharmavadbhyo viśeṣyebhyo brahmaṇo viśeṣyasya niyantṛtvamupapadyate । brahmaśabdo'pi svārthenārthavāneva । tatra anantaśabdaḥ antavattvapratiṣedhadvāreṇa viśeṣaṇam । satyajñānaśabdau tu svārthasamarpaṇenaiva viśeṣaṇe bhavataḥ
tasmādvā etasmādātmanaḥiti brahmaṇyeva ātmaśabdaprayogāt vediturātmaiva brahma । etamānandamayamātmānamupasaṅkrāmati’ (tai. u. 2 । 8 । 5) iti ca ātmatāṁ darśayati । tatpraveśācca ; tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) iti ca tasyaiva jīvarūpeṇa śarīrapraveśaṁ darśayati । ato vedituḥ svarūpaṁ brahma । evaṁ tarhi, ātmatvājjñānakartṛtvam ; ‘ātmā jñātāiti hi prasiddham , so'kāmayata’ (tai. u. 2 । 6 । 1) iti ca kāmino jñānakartṛtvaprasiddhiḥ ; ato jñānakartṛtvāt jñaptirbrahmetyayuktam ; anityatvaprasaṅgācca ; yadi nāma jñaptirjñānamiti bhāvarūpatā brahmaṇaḥ, tadāpyanityatvaṁ prasajyeta ; pāratantryaṁ ca, dhātvarthānāṁ kārakāpekṣatvāt , jñānaṁ ca dhātvarthaḥ ; ato'sya anityatvaṁ paratantratā ca । na ; svarūpāvyatirekeṇa kāryatvopacārāt । ātmanaḥ svarūpaṁ jñaptiḥ na tato vyatiricyate । ato nityaiva । tathāpi buddherupādhilakṣaṇāyāścakṣurādidvārairviṣayākārapariṇāminyāḥ ye śabdādyākārāvabhāsāḥ, te ātmavijñānasya viṣayabhūtā utpadyamānā eva ātmavijñānena vyāptā utpadyante । tasmādātmavijñānāvabhāsyāśca te vijñānaśabdavācyāśca dhātvarthabhūtā ātmana eva dharmā vikriyārūpā ityavivekibhiḥ parikalpyante । yattu brahmaṇo vijñānam , tat savitṛprakāśavat agnyuṣṇatvavacca brahmasvarūpāvyatiriktaṁ svarūpameva tat । na tatkāraṇāntarasavyapekṣam , nityasvarūpatvāt , sarvabhāvānāṁ ca tenāvibhaktadeśakālatvāt kālākāśādikāraṇatvāt niratiśayasūkṣmatvācca । na tasyānyadavijñeyaṁ sūkṣmaṁ vyavahitaṁ viprakṛṣṭaṁ bhūtaṁ bhavadbhaviṣyadvā asti । tasmātsarvajñaṁ tadbrahma । mantravarṇācca apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ । sa vetti vedyaṁ na ca tasyāsti vettā tamāhuragryaṁ puruṣaṁ mahāntam’ (śve. u. 3 । 19) iti । na hi vijñaturvijñāterviparilopo vidyate'vināśitvānna tu taddvitīyamasti’ (bṛ. u. 4 । 3 । 30) ityādiśruteśca । vijñātṛsvarūpāvyatirekātkaraṇādinimittānapekṣatvācca brahmaṇo jñānasvarūpatve'pi nityatvaprasiddhiḥ । ato naiva dhātvarthastat , akriyārūpatvāt । ata eva ca na jñānakartṛ ; tasmādeva ca na jñānaśabdavācyamapi tadbrahma । tathāpi tadābhāsavācakena buddhidharmaviśeṣeṇa jñānaśabdena tallakṣyate ; na tu ucyate, śabdapravṛttihetujātyādidharmarahitatvāt । tathā satyaśabdenāpi । sarvaviśeṣapratyastamitasvarūpatvādbrahmaṇaḥ bāhyasattāsāmānyaviṣayeṇa satyaśabdena lakṣyatesatyaṁ brahmaiti ; na tu satyaśabdavācyaṁ brahma । evaṁ satyādiśabdā itaretarasaṁnidhānādanyonyaniyamyaniyāmakāḥ santaḥ satyādiśabdavācyāt nivartakā brahmaṇaḥ, lakṣaṇārthāśca bhavantīti । ataḥ siddham yato vāco nivartante aprāpya manasā saha’ (tai. u. 2 । 4 । 1) anirukte'nilayane’ (tai. u. 2 । 7 । 1) iti ca avācyatvam , nīlotpalavadavākyārthatvaṁ ca brahmaṇaḥ
tadyathāvyākhyātaṁ brahma yaḥ veda vijānāti nihitaṁ sthitaṁ guhāyām , gūhateḥ saṁvaraṇārthasya nigūḍhā asyāṁ jñānajñeyajñātṛpadārthā iti guhā buddhiḥ, gūḍhāvasyāṁ bhogāpavargau puruṣārthāviti , tasyāṁ parame prakṛṣṭe vyoman vyomni ākāśe avyākṛtākhye ; taddhi paramaṁ vyoma, etasminkhalvakṣare gārgyākāśaḥ’ (bṛ. u. 3 । 8 । 11) ityakṣarasaṁnikarṣāt ; ‘guhāyāṁ vyomaniti sāmānādhikaraṇyādavyākṛtākāśameva guhā ; tatrāpi nigūḍhāḥ sarve padārthāstriṣu kāleṣu, kāraṇatvātsūkṣmataratvācca ; tasminnantarnihitaṁ brahma । hārdameva tu paramaṁ vyometi nyāyyam , vijñānāṅgatvena vyomno vivakṣitatvāt । yo vai sa bahirdhā puruṣādākāśo yo vai so'ntaḥ puruṣa ākāśo yo'yamantarhṛdaya ākāśaḥ’ (chā. u. 3 । 12 । 7), (chā. u. 3 । 12 । 8) iti śrutyantarātprasiddhaṁ hārdasya vyomnaḥ paramatvam । tasminhārde vyomni buddhirguhā, tasyāṁ nihitaṁ brahma tadvyāvṛttyā viviktatayopalabhyata iti । na hyanyathā viśiṣṭadeśakālasambandho'sti brahmaṇaḥ, sarvagatatvānnirviśeṣatvācca । saḥ evaṁ brahma vijānan ; kimityāha - aśnute bhuṅkte sarvān niravaśeṣān kāmān kāmyabhogānityarthaḥ । kimasmadādivatputrasvargādīnparyāyeṇa ? netyāha - saha yugapat ekakṣaṇopārūḍhāneva ekayopalabdhyā savitṛprakāśavannityayā brahmasvarūpāvyatiriktayā, yāmavocāmasatyaṁ jñānamiti । etattaducyate - brahmaṇā saheti । brahmabhūto vidvān brahmasvarūpeṇaiva sarvānkāmān saha aśnute । na tathā yathopādhikṛtena svarūpeṇātmano jalasūryakādivatpratibimbabhūtena sāṁsārikeṇa dharmādinimittāpekṣāṁścakṣurādikaraṇāpekṣāṁśca sarvānkāmānparyāyeṇāśnute lokaḥ । kathaṁ tarhi ? yathoktena prakāreṇa sarvajñena sarvagatena sarvātmanā nityabrahmātmasvarūpeṇa dharmādinimittānapekṣān cakṣurādikaraṇānapekṣāṁśca sarvānkāmānsahāśnuta ityarthaḥ । vipaścitā medhāvinā sarvajñena । taddhi vaipaścityam , yatsarvajñatvam । tena sarvajñasvarūpeṇa brahmaṇā aśnuta iti । itiśabdo mantraparisamāptyarthaḥ
sarva eva vallyarthaḥbrahmavidāpnoti paramiti brāhmaṇa vākyena sūtritaḥ । sa ca sūtrito'rthaḥ saṅkṣepato mantreṇa vyākhyātaḥ । punastasyaiva vistareṇārthanirṇayaḥ kartavya ityuttarastadvṛttisthānīyo grantha ārabhyate - tasmādvā etasmādityādiḥ । tatra casatyaṁ jñānamanantaṁ brahmaityuktaṁ mantrādau ; tatkathaṁ satyamanantaṁ cetyata āha । trividhaṁ hyānantyam - deśataḥ kālato vastutaśceti । tadyathā - deśato'nanta ākāśaḥ ; na hi deśatastasya paricchedo'sti । na tu kālataścānantyaṁ vastutaśca ākāśasya । kasmāt ? kāryatvāt । naivaṁ brahmaṇa ākāśavatkālato'pyantavattvam । akāryatvāt । kāryaṁ hi vastu kālena paricchidyate । akāryaṁ ca brahma । tasmātkālato'syānantyam । tathā vastutaḥ । kathaṁ punarvastuta ānantyam ? sarvānanyatvāt । bhinnaṁ hi vastu vastvantarasya anto bhavati, vastvantarabuddhirhi prasaktādvastvantarānnivartate । yato yasya buddhernivṛttiḥ, sa tasyāntaḥ । tadyathā gotvabuddhiraśvatvānnivartata ityaśvatvāntaṁ gotvamityantavadeva bhavati । sa cānto bhinneṣu vastuṣu dṛṣṭaḥ । naivaṁ brahmaṇo bhedaḥ । ato vastuto'pyānantyam । kathaṁ punaḥ sarvānanyatvaṁ brahmaṇa iti, ucyate - sarvavastukāraṇatvāt । sarveṣāṁ hi vastūnāṁ kālākāśādīnāṁ kāraṇaṁ brahma । kāryāpekṣayā vastuto'ntavattvamiti cet , na ; anṛtatvātkāryasya vastunaḥ । na hi kāraṇavyatirekeṇa kāryaṁ nāma vastuto'sti, yataḥ kāraṇabuddhirvinivarteta ; vācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) evaṁ sadeva satyamiti śrutyantarāt । tasmādākāśādikāraṇatvāddeśatastāvadanantaṁ brahma । ākāśo hyananta iti prasiddhaṁ deśataḥ ; tasyedaṁ kāraṇam ; tasmātsiddhaṁ deśata ātmana ānantyam । na hyasarvagatātsarvagatamutpadyamānaṁ loke kiñciddṛśyate । ato niratiśayamātmana ānantyaṁ deśataḥ । tathā akāryatvātkālataḥ ; tadbhinnavastvantarābhāvācca vastutaḥ । ata eva niratiśayasatyatvam
tasmāt iti mūlavākyasūtritaṁ brahma parāmṛśyate ; etasmāt iti mantravākyena anantaraṁ yathālakṣitam । yadbrahma ādau brāhmaṇavākyena sūtritam , yaccasatyaṁ jñānamanantaṁ brahmaityanantarameva lakṣitam , tasmādetasmādbrahmaṇa ātmanaḥ ātmaśabdavācyāt ; ātmā hi tat sarvasya, tatsatyaṁ sa ātmā’ (chā. u. 6 । 8 । 16) iti śrutyantarāt ; ato brahma ātmā ; tasmādetasmādbrahmaṇa ātmasvarūpāt ākāśaḥ sambhūtaḥ samutpannaḥ । ākāśo nāma śabdaguṇaḥ avakāśakaro mūrtadravyāṇām । tasmāt ākāśāt svena sparśaguṇena pūrveṇa ca ākāśaguṇena śabdena dviguṇaḥ vāyuḥ, sambhūta ityanuvartate । vāyośca svena rūpaguṇena pūrvābhyāṁ ca triguṇaḥ agniḥ sambhūtaḥ । agneśca svena rasaguṇena pūrvaiśca tribhiḥ caturguṇā āpaḥ sambhūtāḥ । adbhyaḥ svena gandhaguṇena pūrvaiśca caturbhiḥ pañcaguṇā pṛthivī sambhūtā । pṛthivyāḥ oṣadhayaḥ । oṣadhībhyaḥ annam । annāt retorūpeṇa pariṇatāt puruṣaḥ śiraḥ - pāṇyādyākṛtimān । sa vai eṣa puruṣaḥ annarasamayaḥ annarasavikāraḥ puruṣākṛtibhāvitaṁ hi sarvebhyo'ṅgebhyastejaḥsambhūtaṁ reto bījam । tasmādyo jāyate, so'pi tathā puruṣākṛtireva syāt ; sarvajātiṣu jāyamānānāṁ janakākṛtiniyamadarśanāt । sarveṣāmapyannarasavikāratve brahmavaṁśyatve ca aviśiṣṭe, kasmātpuruṣa eva gṛhyate ? prādhānyāt । kiṁ punaḥ prādhānyam ? karmajñānādhikāraḥ । puruṣa eva hi śaktatvādarthitvādaparyudastatvācca karmajñānayoradhikriyate, ‘puruṣe tvevāvistarāmātmā sa hi prajñānena sampannatamo vijñātaṁ vadati vijñātaṁ paśyati veda śvastanaṁ veda lokālokau martyenāmatamīkṣatītyevaṁ sampannaḥ ; athetareṣāṁ paśūnāmaśanāyāpipāse evābhivijñānamityādi śrutyantaradarśanāt
sa hi puruṣaḥ iha vidyayā āntaratamaṁ brahma saṅkrāmayitumiṣṭaḥ । tasya ca bāhyākāraviśeṣeṣvanātmasu ātmabhāvitābuddhiḥ vinā ālambanaviśeṣaṁ kañcit sahasā āntaratamapratyagātmaviṣayā nirālambanā ca kartumaśakyeti dṛṣṭaśarīrātmasāmānyakalpanayā śākhācandranidarśanavadantaḥ praveśayannāha - tasyedameva śiraḥ । tasya asya puruṣasyānnarasamayasya idameva śiraḥ prasiddham । prāṇamayādiṣvaśirasāṁ śirastvadarśanādihāpi tatprasaṅgo bhūditi idameva śira ityucyate । evaṁ pakṣādiṣu yojanā । ayaṁ dakṣiṇo bāhuḥ pūrvābhimukhasya dakṣiṇaḥ pakṣaḥ । ayaṁ savyo bāhuḥ uttaraḥ pakṣaḥ । ayaṁ madhyamo dehabhāgaḥ ātmā aṅgānām , ‘madhyaṁ hyeṣāmaṅgānāmātmāiti śruteḥ । idamiti nābheradhastādyadaṅgam , tat pucchaṁ pratiṣṭhā । pratitiṣṭhatyanayeti pratiṣṭhā । pucchamiva puccham , adholambanasāmānyāt , yathā goḥ puccham । etatprakṛtya uttareṣāṁ prāṇamayādīnāṁ rūpakatvasiddhiḥ, mūṣāniṣiktadrutatāmrapratimāvat । tadapyeṣa śloko bhavati । tat tasminnevārthe brāhmaṇokte annamayātmaprakāśake eṣa ślokaḥ mantraḥ bhavati
iti prathamānuvākabhāṣyam ॥
annādvai prajāḥ prajāyante । yāḥ kāśca pṛthivīṁ śritāḥ । atho annenaiva jīvanti । athainadapi yantyantataḥ । annaṁ hi bhūtānāṁ jyeṣṭham । tasmātsarvauṣadhamucyate । sarvaṁ vai te'nnamāpnuvanti । ye'nnaṁ brahmopāsate । annaṁ hi bhūtānāṁ jyeṣṭham । tasmātsarvauṣadhamucyate । annādbhūtāni jāyante । jātānyannena vardhante । adyate'tti ca bhūtāni । tasmādannaṁ taducyata iti । tasmādvā etasmādannarasamayāt । anyo'ntara ātmā prāṇamayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣavidhatām । anvayaṁ puruṣavidhaḥ । tasya prāṇa eva śiraḥ । vyāno dakṣiṇaḥ pakṣaḥ । apāna uttaraḥ pakṣaḥ । ākāśa ātmā । pṛthivī pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
annāt rasādibhāvapariṇatāt , vai iti smaraṇārthaḥ, prajāḥ sthāvarajaṅgamātmakāḥ, prajāyante । yāḥ kāśca aviśiṣṭāḥ pṛthivīṁ śritāḥ pṛthivīmāśritāḥ, tāḥ sarvā annādeva prajāyante । atho api, jātāḥ annenaiva jīvanti prāṇāndhārayanti, vardhanta ityarthaḥ । atha api, enat annam , apiyanti apigacchanti, api śabdaḥ pratiśabdārthe, annaṁ prati līyanta ityarthaḥ ; antataḥ ante jīvanalakṣaṇāyā vṛtteḥ parisamāptau । kasmāt ? annaṁ hi yasmāt bhūtānāṁ prāṇināṁ jyeṣṭhaṁ prathamajam । annamayādīnāṁ hi itareṣāṁ bhūtānāṁ kāraṇamannam ; ataḥ annaprabhavā annajīvanā annapralayāśca sarvāḥ prajāḥ । yasmāccaivam , tasmāt sarvauṣadhaṁ sarvaprāṇināṁ dehadāhapraśamanamannamucyate
annabrahmavidaḥ phalamucyate - sarvaṁ vai te samastamannajātam āpnuvanti । ke ? ye annaṁ brahma yathoktam upāsate । katham ? annajo'nnātmānnapralayo'ham , tasmādannaṁ brahma iti । kutaḥ punaḥ sarvānnaprāptiphalamannātmopāsanamiti, ucyate - annaṁ hi bhūtānāṁ jyeṣṭhaṁ bhūtebhyaḥ pūrvamutpannatvājjyeṣṭhaṁ hi yasmāt , tasmātsarvauṣadhamucyate ; tasmādupapannā sarvānnātmopāsakasya sarvānnaprāptiḥ । annādbhūtāni jāyante, jātānyannena vardhante iti upasaṁhārārthaṁ punarvacanam । idānīmannaśabdanirvacanamucyate - adyate bhujyate caiva yadbhūtaiḥ atti ca bhūtāni svayam , tasmāt bhūtairbhujyamānatvādbhūtabhoktṛtvācca annaṁ tat ucyate । iti śabdaḥ prathamakośaparisamāptyarthaḥ । annamayādibhya ānandamayāntebhya ātmabhyaḥ abhyantaratamaṁ brahma vidyayā pratyagātmatvena didarśayiṣu śāstram avidyākṛtapañcakośāpanayanena anekatuṣakodravavituṣīkaraṇeneva taṇḍulān prastauti - tasmādvā etasmādannarasamayādityādi । tasmādvai etasmāt yathoktāt annarasamayātpiṇḍāt anyaḥ vyatiriktaḥ antaraḥ abhyantaraḥ ātmā piṇḍavadeva mithyāparikalpita ātmatvena prāṇamayaḥ, prāṇaḥ vāyuḥ, tanmayaḥ tatprāyaḥ । tena prāṇamayena eṣaḥ annarasamaya ātmā pūrṇaḥ vāyuneva dṛtiḥ । sa vai eṣa prāṇamaya ātmā puruṣavidha eva puruṣākāra eva śiraḥpakṣādibhiḥ । kiṁ svata eva ? netyāha - prasiddhaṁ tāvadannarasamayasyātmanaḥ puruṣavidhatvam ; tasya annarasamayasya puruṣavidhatāṁ puruṣākāratām anu ayaṁ prāṇamayaḥ puruṣavidhaḥ mūṣāniṣiktapratimāvat , na svata eva । evaṁ pūrvasya pūrvasya puruṣavidhatā ; tāmanu uttarottaraḥ puruṣavidho bhavati, pūrvaḥ pūrvaścottarottareṇa pūrṇaḥ । kathaṁ punaḥ puruṣavidhatā asyeti, ucyate - tasya prāṇamayasya prāṇa eva śiraḥ prāṇamayasya vāyuvikārasya prāṇaḥ mukhanāsikāniḥsaraṇo vṛttiviśeṣaḥ śira iti kalpyate, vacanāt । sarvatra vacanādeva pakṣādikalpanā । vyānaḥ vyānavṛttiḥ dakṣiṇaḥ pakṣaḥ । apānaḥ uttaraḥ pakṣaḥ । ākāśa ātmā, ya ākāśastho vṛttiviśeṣaḥ samānākhyaḥ, sa ātmeva ātmā prāṇavṛttyadhikārāt । madhyasthatvāditarāḥ paryantā vṛttīrapekṣya ātmā ; ‘madhyaṁ hyeṣāmaṅgānāmātmāiti prasiddhaṁ madhyasthasyātmatvam । pṛthivī pucchaṁ pratiṣṭhā । pṛthivīti pṛthivīdevatā ādhyātmikasya prāṇasya dhārayitrī sthitihetutvāt । saiṣā puruṣasyāpānamavaṣṭabhya’ (pra. u. 3 । 8) iti hi śrutyantaram । anyathā udānavṛttyā ūrdhvagamanaṁ gurutvātpatanaṁ syāccharīrasya । tasmātpṛthivī devatā pucchaṁ pratiṣṭhā prāṇamayasya ātmanaḥ । tat tasminnevārthe prāṇamayātmaviṣaye eṣa śloko bhavati
iti dvitīyānuvākabhāṣyam ॥
prāṇaṁ devā anu prāṇanti । manuṣyāḥ paśavaśca ye । prāṇo hi bhūtānāmāyuḥ । tasmātsarvāyuṣamucyate । sarvameva ta āyuryanti । ye prāṇaṁ brahmopāsate । prāṇo hi bhūtānāmāyuḥ । tasmātsarvāyuṣamucyata iti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । tasmādvā etasmātprāṇamayāt । anyo'ntara ātmā manomayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣavidhatām । anvayaṁ puruṣavidhaḥ । tasya yajureva śiraḥ । ṛgdakṣiṇaḥ pakṣaḥ । sāmottaraḥ pakṣaḥ । ādeśa ātmā । atharvāṅgirasaḥ pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
prāṇaṁ devā anu prāṇanti । agnyādayaḥ devāḥ prāṇaṁ vāyvātmānaṁ prāṇanaśaktimantam anu tadātmabhūtāḥ santaḥ prāṇanti prāṇanakarma kurvanti, prāṇanakriyayā kriyāvanto bhavanti । adhyātmādhikārāt devāḥ indriyāṇi prāṇamanu prāṇanti । mukhyaprāṇamanu ceṣṭanta iti  । tathā manuṣyāḥ paśavaśca ye, te prāṇanakarmaṇaiva ceṣṭāvanto bhavanti । ataśca nānnamayenaiva paricchinnātmanā ātmavantaḥ prāṇinaḥ । kiṁ tarhi ? tadantargataprāṇamayenāpi sādhāraṇenaiva sarvapiṇḍavyāpinā ātmavanto manuṣyādayaḥ । evaṁ manomayādibhiḥ pūrvapūrvavyāpibhiḥ uttarottaraiḥ sūkṣmaiḥ ānandamayāntairākāśādibhūtārabdhairavidyākṛtaiḥ ātmavantaḥ sarve prāṇinaḥ ; tathā, svābhāvikenāpyākāśādikāraṇena nityenāvikṛtena sarvagatena satyajñānānantalakṣaṇena pañcakośātigena sarvātmanā ātmavantaḥ ; sa hi paramārthata ātmā sarveṣāmityetadapyarthāduktaṁ bhavati । prāṇaṁ devā anu prāṇantītyādyuktam ; tatkasmādityāha - prāṇaḥ hi yasmāt bhūtānāṁ prāṇinām āyuḥ jīvanam , yāvaddhyasmiñśarīre prāṇo vasati tāvadevāyuḥ’ (kau. u. 3 । 2) iti śrutyantarāt । tasmāt sarvāyuṣam , sarveṣāmāyuḥ sarvāyuḥ, sarvāyureva sarvāyuṣam ityucyate ; prāṇāpagame maraṇaprasiddheḥ । prasiddhaṁ hi loke sarvāyuṣṭvaṁ prāṇasya । ataḥ asmādbāhyādasādhāraṇādannamayādātmano'pakramya antaḥ sādhāraṇaṁ prāṇamayamātmānaṁ brahma upāsate yeahamasmi prāṇaḥ sarvabhūtānāmātmā āyuḥ, jīvanahetutvātiti, te sarvameva āyuḥ asmiṁlloke yanti ; nāpamṛtyunā mriyante prākprāptādāyuṣa ityarthaḥ । śataṁ varṣāṇīti tu yuktam , sarvamāyureti’ (chā. u. 2 । 11 । 2)(chā. u. 4 । 11 । 2) iti śrutiprasiddheḥ । kiṁ kāraṇam ? - prāṇo hi bhūtānāmāyuḥ tasmātsarvāyuṣamucyata iti । yo yadguṇakaṁ brahmopāste, sa tadguṇabhāgbhavatīti vidyāphalaprāpterhetvarthaṁ punarvacanam - prāṇo hītyādi । tasya pūrvasya annamayasya eṣa eva śarīre annamaye bhavaḥ śārīraḥ ātmā । kaḥ ? ya eṣa prāṇamayaḥ । tasmādvā etasmādityādyuktārthamanyat । anyo'ntara ātmā manomayaḥ । mana iti saṅkalpavikalpātmakamantaḥkaraṇam , tanmayo manomayaḥ ; so'yaṁ prāṇamayasyābhyantara ātmā । tasya yajureva śiraḥ । yajuriti aniyatākṣarapādāvasāno mantraviśeṣaḥ ; tajjātīyavacano yajuḥśabdaḥ ; tasya śirastvam , prādhānyāt । prādhānyaṁ ca yāgādau saṁnipatyopakārakatvāt yajuṣā hi havirdīyate svāhākārādinā
vācanikī śiraādikalpanā sarvatra । manaso hi sthānaprayatnanādasvaravarṇapadavākyaviṣayā tatsaṅkalpātmikā tadbhāvitā vṛttiḥ śrotrakaraṇadvārā yajuḥsaṅketena viśiṣṭā yajurityucyate । evam ṛk ; evaṁ sāma ca । evaṁ ca manovṛttitve mantrāṇām , vṛttireva āvartyata iti mānaso japa upapadyate । anyathā aviṣayatvānmantro nāvartayituṁ śakyaḥ ghaṭādivat iti mānaso japo nopapadyate । mantrāvṛttiścodyate bahuśaḥ karmasu । akṣaraviṣayasmṛtyāvṛttyā mantrāvṛttiḥ syāt iti cet , na ; mukhyārthāsambhavāt । ‘triḥ prathamāmanvāha triruttamāmiti ṛgāvṛttiḥ śrūyate । tatra ṛcaḥ aviṣayatve tadviṣayasmṛtyāvṛttyā mantrāvṛttau ca kriyamāṇāyāmtriḥ prathamāmanvāhaiti ṛgāvṛttirmukhyo'rthaścoditaḥ parityaktaḥ syāt । tasmānmanovṛttyupādhiparicchinnaṁ manovṛttiniṣṭhamātmacaitanyamanādinidhanaṁ yajuḥśabdavācyam ātmavijñānaṁ mantrā iti । evaṁ ca nityatvopapattirvedānām । anyathāviṣayatve rūpādivadanityatvaṁ ca syāt ; naitadyuktam । ‘sarve vedā yatraikaṁ bhavanti sa mānasīna ātmāiti ca śrutiḥ nityātmanaikatvaṁ bruvantī ṛgādīnāṁ nityatve samañjasā syāt । ṛco'kṣare parame vyomanyasmindevā adhi viśve niṣeduḥ’ (śve. u. 4 । 8) iti ca mantravarṇaḥ । ādeśaḥ atra brāhmaṇam , ādeṣṭavyaviśeṣānādiśatīti । atharvaṇāṅgirasā ca dṛṣṭā mantrā brāhmaṇaṁ ca śāntikapauṣṭikādipratiṣṭhāhetukarmapradhānatvāt pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati manomayātmaprakāśakaḥ pūrvavat
iti tṛtīyānuvākabhāṣyam ॥
yato vāco nivartante । aprāpya manasā saha । ānandaṁ brahmaṇo vidvān । na bibheti kadācaneti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । tasmādvā etasmānmanomayāt । anyo'ntara ātmā vijñānamayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣavidhatām । anvayaṁ puruṣavidhaḥ । tasya śraddhaiva śiraḥ । ṛtaṁ dakṣiṇaḥ pakṣaḥ । satyamuttaraḥ pakṣaḥ । yoga ātmā । mahaḥ pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
yato vāco nivartante aprāpya manasā sahetyādi । tasya pūrvasya prāṇamayasya eṣa eva ātmā śārīraḥ śarīre prāṇamaye bhavaḥ śarīraḥ । kaḥ ? ya eṣa manomayaḥ । tasmādvā etasmāditi pūrvavat । anyo'ntara ātmā vijñānamayaḥ manomayasyābhyantaro vijñānamayaḥ । manomayo vedātmā uktaḥ । vedārthaviṣayā buddhirniścayātmikā vijñānam , taccādhyavasāyalakṣaṇamantaḥkaraṇasya dharmaḥ, tanmayaḥ niścayavijñānaiḥ pramāṇasvarūpairnirvartitaḥ ātmā vijñānamayaḥ pramāṇavijñānapūrvako hi yajñādiḥ tāyate । yajñādihetutvaṁ ca vakṣyati ślokena । niścayavijñānavato hi kartavyeṣvartheṣu pūrvaṁ śraddhā upapadyate । sarvakartavyānāṁ prāthamyāt śira iva śiraḥ । ṛtasatye yathāvyākhyāte eva । yogaḥ yuktiḥ samādhānam ātmaiva ātmā । ātmavato hi yuktasya samādhānavataḥ aṅgānīva śraddhādīni yathārthapratipattikṣamāṇi bhavanti । tasmātsamādhānaṁ yoga ātmā vijñānamayasya । mahaḥ pucchaṁ pratiṣṭhā । maha iti mahattattvaṁ prathamajam , mahadyakṣaṁ prathamajaṁ veda’ (bṛ. u. 5 । 4 । 1) iti śrutyantarāt , pucchaṁ pratiṣṭhā kāraṇatvāt । kāraṇaṁ hi kāryāṇāṁ pratiṣṭhā, yathā vṛkṣavīrudhāṁ pṛthivī । sarvavijñānānāṁ ca mahattattvaṁ kāraṇam । tena tadvijñānamayasyātmanaḥ pratiṣṭhā । tadapyeṣa śloko bhavati pūrvavat । yathā annamayādīnāṁ brāhmaṇoktānāṁ prakāśakāḥ ślokāḥ, evaṁ vijñānamayasyāpi
iti caturthānuvākabhāṣyam ॥
vijñānaṁ yajñaṁ tanute । karmāṇi tanute'pi ca । vijñānaṁ devāḥ sarve । brahma jyeṣṭhamupāsate । vijñānaṁ brahma cedveda । tasmāccenna pramādyati । śarīre pāpmano hitvā । sarvānkāmānsamaśnuta iti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । tasmādvā etasmādvijñānamayāt । anyo'ntara ātmānandamayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣa vidhatām । anvayaṁ puruṣavidhaḥ । tasya priyameva śiraḥ । modo dakṣiṇaḥ pakṣaḥ । pramoda uttaraḥ pakṣaḥ । ānanda ātmā । brahma pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
vijñānaṁ yajñaṁ tanute, vijñānavānhi yajñaṁ tanoti śraddhāpūrvakam ; ato vijñānasya kartṛtvaṁ tanuta iti । karmāṇi ca tanute । yasmādvijñānakartṛkaṁ sarvam , tasmādyuktaṁ vijñānamaya ātmā brahmeti । kiñca, vijñānaṁ brahma sarve devāḥ indrādayaḥ jyeṣṭham , prathamajatvāt ; sarvavṛttīnāṁ tatpūrvakatvātprathamajaṁ vijñānaṁ brahma upāsate dhyāyanti, tasminvijñānamaye brahmaṇyabhimānaṁ kṛtvā upāsata ityarthaḥ । tasmātte mahato brahmaṇa upāsanāt jñānaiśvaryavanto bhavanti । tacca vijñānaṁ brahma cet yadi veda vijānāti ; na kevalaṁ vedaiva, tasmāt brahmaṇaḥ cet na pramādyati ; bāhyeṣvanātmasvātmā bhāvitaḥ ; tasmātprāptaṁ vijñānamaye brahmaṇyātmabhāvanāyāḥ pramadanam ; tannivṛttyarthamucyate - tasmāccenna pramādyatīti । annamayādiṣvātmabhāvaṁ hitvā kevale vijñānamaye brahmaṇyātmatvaṁ bhāvayannāste cedityarthaḥ । tataḥ kiṁ syāditi, ucyate - śarīre pāpmano hitvā ; śarīrābhimānanimittā hi sarve pāpmānaḥ ; teṣāṁ ca vijñānamaye brahmaṇyātmābhimānāt nimittāpāye hānamupapadyate ; chatrāpāya iva cchāyāyāḥ । tasmāt śarīrābhimānanimittānsarvān pāpmanaḥ śarīraprabhavān śarīre eva hitvā vijñānamayabrahmasvarūpāpannaḥ tatsthān sarvān kāmān vijñānamayenaivātmanā samaśnute samyagbhuṅkte ityarthaḥ । tasya pūrvasya manomayasya ātmā eṣa eva śarīre manomaye bhavaḥ śārīraḥ । kaḥ ? ya eṣa vijñānamayaḥ । tasmādvā etasmādityuktārtham । ānandamaya iti kāryātmapratītiḥ, adhikārāt mayaṭśabdācca । annādimayā hi kāryātmāno bhautikā ihādhikṛtāḥ । tadadhikārapatitaścāyamānandamayaḥ । mayaṭ cātra vikārārthe dṛṣṭaḥ, yathā annamaya ityatra । tasmātkāryātmā ānandamayaḥ pratyetavyaḥ । saṅkramaṇācca । ‘ānandamayamātmānamupasaṅkrāmatiiti vakṣyati । kāryātmanāṁ ca saṅkramaṇamannātmanāṁ dṛṣṭam । saṅkramaṇakarmatvena ca ānandamaya ātmā śrūyate, yathāannamayamātmānamupasaṅkrāmatiiti । na ca ātmana evopasaṅkramaṇam , adhikāravirodhāt । asambhavācca । na hyātmanaiva ātmana upasaṅkramaṇaṁ sambhavati, svātmani bhedābhāvāt ; ātmabhūtaṁ ca brahma saṅkramituḥ । śiraādikalpanānupapatteśca । na hi yathoktalakṣaṇe ākāśādikāraṇe akāryapatite śiraādyavayavarūpakalpanā upapadyate । adṛśye'nātmye'nirukte'nilayane’ (tai. u. 2 । 7 । 1) asthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) neti netyātmā’ (bṛ. u. 3 । 9 । 26) ityādiviśeṣāpohaśrutibhyaśca । mantrodāharaṇānupapatteśca । na hi, priyaśiraādyavayavaviśiṣṭe pratyakṣato'nubhūyamāne ānandamaye ātmani brahmaṇi nāsti brahmetyāśaṅkābhāvāt asanneva sa bhavati asadbrahmeti veda cet’ (tai. u. 2 । 6 । 1) iti mantrodāharaṇamupapadyate । ‘brahma pucchaṁ pratiṣṭhāityapi cānupapannaṁ pṛthagbrahmaṇaḥ pratiṣṭhātvena grahaṇam । tasmātkāryapatita evānandamayaḥ, na para evātmā । ānanda iti vidyākarmaṇoḥ phalam , tadvikāra ānandamayaḥ । sa ca vijñānamayādāntaraḥ, yajñādihetorvijñānamayādasyāntaratvaśruteḥ । jñānakarmaṇorhi phalaṁ bhoktrarthatvādāntaratamaṁ syāt ; āntaratamaśca ānandamaya ātmā pūrvebhyaḥ । vidyākarmaṇoḥ priyādyarthatvācca । priyādiprayukte hi vidyākarmaṇī ; tasmātpriyādīnāṁ phalarūpāṇāmātmasaṁnikarṣāt vijñānamayādasyābhyantaratvamupapadyate ; priyādivāsanānirvartito hyātmā ānandamayo vijñānamayāśritaḥ svapne upalabhyate । tasya ānandamayasyātmanaḥ iṣṭaputrādidarśanajaṁ priyaṁ śira iva śiraḥ, prādhānyāt । moda iti priyalābhanimitto harṣaḥ । sa eva ca prakṛṣṭo harṣaḥ pramodaḥ । ānanda iti sukhasāmānyam ātmā priyādīnāṁ sukhāvayavānām , teṣvanusyūtatvāt । ānanda iti paraṁ brahma ; taddhi śubhakarmaṇā pratyupasthāpyamāne putramitrādiviṣayaviśeṣopādhau antaḥkaraṇavṛttiviśeṣe tamasā apracchādyamāne prasanne abhivyajyate । tadviṣayasukhamiti prasiddhaṁ loke । tadvṛttiviśeṣapratyupasthāpakasya karmaṇo'navasthitatvāt sukhasya kṣaṇikatvam । tadyadantaḥkaraṇaṁ tapasā tamoghnena vidyayā brahmacaryeṇa śraddhayā ca nirmalatvamāpadyate yāvat , tāvat vivikte prasanne antaḥkaraṇe ānandaviśeṣa utkṛṣyate vipulībhavati । vakṣyati ca - raso vai saḥ, rasaṁ hyevāyaṁ labdhvānandī bhavati, eṣa hyevānandayāti’ (tai. u. 2 । 7 । 1) etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti’ (bṛ. u. 4 । 3 । 32) iti śrutyantarāt । evaṁ ca kāmopaśamotkarṣāpekṣayā śataguṇottarottarotkarṣaḥ ānandasya vakṣyate । evaṁ ca utkṛṣyamāṇasya ānandamayasyātmanaḥ paramārthabrahmavijñānāpekṣayā brahma parameva yatprakṛtaṁ satyajñānānantalakṣaṇam , yasya ca pratipattyarthaṁ pañca annādimayāḥ kośā upanyastāḥ, yacca tebhya ābhyantaram , yena ca te sarve ātmavantaḥ, tat brahma pucchaṁ pratiṣṭhā । tadeva ca sarvasyāvidyāparikalpitasya dvaitasya avasānabhūtam advaitaṁ brahma pratiṣṭhā, ānandamayasya ekatvāvasānatvāt । asti tadekamavidyākalpitasya dvaitasyāvasānabhūtamadvaitaṁ brahma pratiṣṭhā puccham । tadetasminnapyarthe eṣa śloko bhavati
iti pañcamānuvākabhāṣyam ॥
asanneva sa bhavati । asadbrahmeti veda cet । asti brahmeti cedveda । santamena ntato viduriti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । athāto'nupraśnāḥ । utāvidvānamuṁ lokaṁ pretya । kaścana gacchatī 3 । āho vidvānamuṁ lokaṁ pretya । kaścitsamaśnutā 3 u । so'kāmayata । bahu syāṁ prajāyeyeti । sa tapo'tapyata । sa tapastaptvā । idaṁ sarvamasṛjata । yadidaṁ kiñca । tatsṛṣṭvā । tadevānuprāviśat । tadanupraviśya । sacca tyaccābhavat । niruktaṁ cāniruktaṁ ca । nilayanaṁ cānilayanaṁ ca । vijñānaṁ cāvijñānaṁ ca । satyaṁ cānṛtaṁ ca satyamabhavat । yadidaṁ kiñca । tatsatyamityācakṣate । tadapyeṣa śloko bhavati ॥ 1 ॥
asanneva asatsama eva, yathā asan apuruṣārthasambandhī, evaṁ saḥ bhavati apuruṣārthasambandhī । ko'sau ? yaḥ asat avidyamānaṁ brahma iti veda vijānāti cet yadi । tadviparyayeṇa yatsarvavikalpāspadaṁ sarvapravṛttibījaṁ sarvaviśeṣapratyastamitamapi, asti tat brahma iti veda cet , kutaḥ punarāśaṅkā tannāstitve ? vyavahārātītatvaṁ brahmaṇa iti brūmaḥ । vyavahāraviṣaye hi vācārambhaṇamātre astitvabhāvitabuddhiḥ tadviparīte vyavahārātīte nāstitvamapi pratipadyate । yathāghaṭādirvyavahāraviṣayatayopapannaḥ san , tadviparītaḥ asaniti prasiddham , evaṁ tatsāmānyādihāpi syādbrahmaṇo nāstitvaṁ pratyāśaṅkā । tasmāducyate - asti brahmeti cedvedeti । kiṁ punaḥ syāttadastīti vijānataḥ ? tadāha - santaṁ vidyamānaṁ brahmasvarūpeṇa paramārthasadātmāpannam enam evaṁvidaṁ viduḥ brahmavidaḥ । tataḥ tasmāt astitvavedanāt saḥ anyeṣāṁ brahmavadvijñeyo bhavatītyarthaḥ । athavā yo nāsti brahmeti manyate, sa sarvasyaiva sanmārgasya varṇāśramādivyavasthālakṣaṇasya nāstitvaṁ pratipadyate ; brahmapratipattyarthatvāttasya । ataḥ nāstikaḥ saḥ asan asādhurucyate loke । tadviparītaḥ san yaḥ asti brahmeti cedveda, sa tadbrahmapratipattihetuṁ sanmārgaṁ varṇāśramādivyavasthālakṣaṇaṁ śraddadhānatayā yathāvatpratipadyate yasmāt , tataḥ tasmāt santaṁ sādhumārgastham enaṁ viduḥ sādhavaḥ । tasmādastītyeva brahma pratipattavyamiti vākyārthaḥ । tasya pūrvasya vijñānamayasya eṣa eva śarīre vijñānamaye bhavaḥ śārīraḥ ātmā । ko'sau ? ya eṣa ānandamayaḥ । taṁ prati nāstyāśaṅkā nāstitve । apoḍhasarvaviśeṣatvāttu brahmaṇo nāstitvaṁ pratyāśaṅkā yuktā ; sarvasāmyācca brahmaṇaḥ । yasmādevam , ataḥ tasmāt atha anantaraṁ śrotuḥ śiṣyasya anupraśnāḥ ācāryoktimanu ete praśnāḥ । sāmānyaṁ hi brahma ākāśādikāraṇatvāt viduṣaḥ aviduṣaśca ; ataḥ aviduṣo'pi brahmaprāptirāśaṅkyate - uta api avidvān amuṁ lokaṁ paramātmānam itaḥ pretya kaścana, canaśabdaḥ apyarthe, avidvānapi gacchati prāpnoti ? ‘kiṁ na gacchati ? ’iti dvitīyo'pi praśno draṣṭavyaḥ, anupraśnā iti bahuvacanāt । vidvāṁsaṁ pratyanyau praśnau - yadyavidvānsāmānyaṁ kāraṇamapi brahma na gacchati, ato viduṣo'pi brahmāgamanamāśaṅkyate ; atastaṁ prati praśnaḥ - āho vidvāniti । ukāraṁ ca vakṣyamāṇamadhastādapakṛṣya takāraṁ ca pūrvasmādutaśabdādvyāsajya āho ityetasmātpūrvamutaśabdaṁ saṁyojya pṛcchati - utāho vidvāniti । vidvān brahmavidapi kaścit itaḥ pretya amuṁ lokaṁ samaśnute prāpnoti । samaśnute u ityevaṁ sthite, ayādeśe yalope ca kṛte, akārasya plutiḥ - samaśnutā 3 u iti । vidvānsamaśnute amuṁ lokam ; kiṁ , yathā avidvān , evaṁ vidvānapi na samaśnute ityaparaḥ praśnaḥ । dvāveva praśnau vidvadavidvadviṣayau ; bahuvacanaṁ tu sāmarthyaprāptapraśnāntarāpekṣayā ghaṭate । ‘asad brahmeti veda cet’ ‘asti brahmeti cedvedaiti śravaṇādasti nāstīti saṁśayaḥ । tataḥ arthaprāptaḥ kimasti nāstīti prathamo'nupraśnaḥ । brahmaṇaḥ apakṣapātitvāt avidvāngacchati na gacchatīti dvitīyaḥ । brahmaṇaḥ samatve'pi aviduṣa iva viduṣo'pyagamanamāśaṅkya kiṁ vidvānsamaśnute na samaśnute iti tṛtīyo'nupraśnaḥ
eteṣāṁ prativacanārtha uttaro grantha ārabhyate । tatra astitvameva tāvaducyate । yaccoktamsatyaṁ jñānamanantaṁ brahmaiti, tatra ca kathaṁ satyatvamityetadvaktavyamiti idamucyate । sattvoktyaiva satyatvamucyate । uktaṁ hi sadeva satyamiti ; tasmātsattvoktyaiva satyatvamucyate । kathamevamarthatā avagamyate asya granthasya ? śabdānugamāt । anenaiva hyarthenānvitāni uttaravākyāni - tatsatyamityācakṣate’ (tai. u. 2 । 6 । 1) yadeṣa ākāśa ānando na syāt’ (tai. u. 2 । 7 । 1) ityādīni । tatra asadeva brahmetyāśaṅkyate । kasmāt ? yadasti, tadviśeṣato gṛhyate ; yathā ghaṭādi । yannāsti, tannopalabhyate ; yathā śaśaviṣāṇādi । tathā nopalabhyate brahma ; tasmādviśeṣataḥ agrahaṇānnāstīti । tanna, ākāśādikāraṇatvādbrahmaṇaḥ । na nāsti brahma । kasmāt ? ākāśādi hi sarvaṁ kāryaṁ brahmaṇo jātaṁ gṛhyate ; yasmācca jāyate kiñcit , tadastīti dṛṣṭaṁ loke, yathā ghaṭāṅkurādikāraṇaṁ mṛdbījādi ; tasmādākāśādikāraṇatvādasti brahma । na cāsato jātaṁ kiñcidgṛhyate loke kāryam । asataścennāmarūpādi kāryam , nirātmakatvānnopalabhyeta ; upalabhyate tu ; tasmādasti brahma । asataścetkāryaṁ gṛhyamāṇamapi asadanvitameva syāt ; na caivam ; tasmādasti brahma । tatra kathamasataḥ sajjāyeta’ (chā. u. 6 । 2 । 2) iti śrutyantaramasataḥ sajjanmāsambhavamanvācaṣṭe nyāyataḥ । tasmātsadeva brahmeti yuktam । tadyadi mṛdbījādivat kāraṇaṁ syāt , acetanaṁ tarhi । na ; kāmayitṛtvāt । na hi kāmayitracetanamasti loke । sarvajñaṁ hi brahmetyavocāma ; ataḥ kāmayitṛtvopapattiḥ । kāmayitṛtvādasmadādivadanāptakāmamiti cet , na ; svātantryāt । yathā anyānparavaśīkṛtya kāmādidoṣāḥ pravartayanti, na tathā brahmaṇaḥ pravartakāḥ kāmāḥ । kathaṁ tarhi ? satyajñānalakṣaṇāḥ svātmabhūtatvādviśuddhāḥ । na tairbrahma pravartyate ; teṣāṁ tu tatpravartakaṁ brahma prāṇikarmāpekṣayā । tasmātsvātantryaṁ kāmeṣu brahmaṇaḥ ; ato na anāptakāmaṁ brahma । sādhanāntarānapekṣatvācca । yathā anyeṣāmanātmabhūtā dharmādinimittāpekṣāḥ kāmāḥ svātmavyatiriktakāryakaraṇasādhanāntarāpekṣāśca, na tathā brahmaṇaḥ । kiṁ tarhi ? svātmano'nanyāḥ । tadetadāha - so'kāmayata । saḥ ātmā yasmādākāśaḥ sambhūtaḥ, akāmayata kāmitavān । katham ? bahu prabhūtaṁ syāṁ bhaveyam । kathamekasyārthāntarānanupraveśe bahutvaṁ syāditi, ucyate - prajāyeya utpadyeya । na hi putrotpatterivārthāntaraviṣayaṁ bahubhavanam । kathaṁ tarhi ? ātmasthānabhivyaktanāmarūpābhivyaktyā । yadā ātmasthe anabhivyakte nāmarūpe vyākriyete, tadā ātmasvarūpāparityāgenaiva brahmaṇaḥ apravibhaktadeśakāle sarvāvasthāsu vyākriyete । tadetannāmarūpavyākaraṇaṁ brahmaṇo bahubhavanam । nānyathā niravayavasya brahmaṇo bahutvāpattirupapadyate alpatvaṁ , yathā ākāśasyālpatvaṁ bahutvaṁ ca vastvantarakṛtameva । ataḥ taddvāreṇaivātmā bahu bhavati । na hyātmano'nyadanātmabhūtaṁ tatpravibhaktadeśakālaṁ sūkṣmaṁ vyavahitaṁ viprakṛṣṭaṁ bhūtaṁ bhavadbhaviṣyadvā vastu vidyate । ataḥ nāmarūpe sarvāvasthe brahmaṇaivātmavatī । na brahma tadātmakam । te tatpratyākhyāne na sta eveti tadātmake ucyete । tābhyāṁ ca upādhibhyāṁ jñātṛjñeyajñānaśabdārthādisarvasaṁvyavahārabhāgbrahma । saḥ ātmā evaṁkāmaḥ san tapaḥ atapyata । tapa iti jñānamucyate, yasya jñānamayaṁ tapaḥ’ (mu. u. 1 । 1 । 8) iti śrutyantarāt । āptakāmatvācca itarasya asambhava eva tapasaḥ । tattapaḥ atapyata taptavān , sṛjyamānajagadracanādiviṣayāmālocanāmakarodātmetyarthaḥ । saḥ evamālocya tapaḥ taptvā prāṇikarmādinimittānurūpam idaṁ sarvaṁ jagat deśataḥ kālataḥ nāmnā rūpeṇa ca yathānubhavaṁ sarvaiḥ prāṇibhiḥ sarvāvasthairanubhūyamānam asṛjata sṛṣṭavān । yadidaṁ kiñca yatkiñcedamaviśiṣṭam , tat idaṁ jagat sṛṣṭvā, kimakaroditi, ucyate - tadeva sṛṣṭaṁ jagat anuprāviśaditi
tatraitaccintyam - kathamanuprāviśaditi । kim , yaḥ sraṣṭā, sa tenaivātmanānuprāviśat , uta anyeneti ? kiṁ tāvadyuktam ? ktvāpratyayaśravaṇāt , yaḥ sraṣṭā, sa evānuprāviśaditi । nanu na yuktaṁ mṛdvaccetkāraṇaṁ brahma, tadātmakatvātkāryasya, kāraṇameva hi kāryātmanā pariṇamate ; ataḥ apraviṣṭasyaiva kāryotpatterūrdhvaṁ pṛthakkāraṇasya punaḥ praveśo'nupapannaḥ । na hi ghaṭapariṇāmavyatirekeṇa mṛdo ghaṭe praveśo'sti । yathā ghaṭe cūrṇātmanā mṛdo'nupraveśaḥ, evamanena ātmanā nāmarūpakārye anupraveśa ātmanaḥ iti cet , śrutyantarācca anena jīvenātmanānupraviśya’ (chā. u. 6 । 3 । 2) iti ; naivaṁ yuktam , ekatvādbrahmaṇaḥ । mṛdātmanastvanekatvāt sāvayavatvācca yukto ghaṭe mṛdaścūrṇātmanānupraveśaḥ, mṛdaścūrṇasya apraviṣṭadeśatvācca । na tvātmana ekatve sati niravayavatvādapraviṣṭadeśābhāvācca praveśa upapadyate ; kathaṁ tarhi praveśaḥ syāt ? yuktaśca praveśaḥ, śrutatvāt - ‘tadevānuprāviśatiti । sāvayavamevāstu ; tarhi sāvayavatvāt mukho hastapraveśavat nāmarūpakārye jīvātmanānupraveśo yukta eveti cet , na ; aśūnyadeśatvāt । na hi kāryātmanā pariṇatasya nāmarūpakāryadeśavyatirekeṇa ātmaśūnyaḥ pradeśo'sti, yaṁ praviśejjīvātmanā । kāraṇameva cetpraviśet , jīvātmatvaṁ jahyāt , yathā ghaṭo mṛtpraveśe ghaṭatvaṁ jahāti । ‘tadevānuprāviśatiti ca śruterna kāraṇānupraveśo yuktaḥ । kāryāntarameva syāditi cet - tadevānuprāviśaditi jīvātmarūpaṁ kāryaṁ nāmarūpapariṇataṁ kāryāntarameva āpadyata iti cet , na ; virodhāt । na hi ghaṭo ghaṭāntaramāpadyate, vyatirekaśrutivirodhācca । jīvasya nāmarūpakāryavyatirekānuvādinyaḥ śrutayo virudhyeran ; tadāpattau mokṣāsambhavācca । na hi yato mucyamānaḥ, tadeva āpadyate । na hi śṛṅkhalāpattiḥ baddhasya taskarādeḥ । bāhyāntarbhedena pariṇatamiti cet - tadeva kāraṇaṁ brahma śarīrādyādhāratvena tadantarjīvātmanā ādheyatvena ca pariṇatamiti cet , na ; bahiṣṭhasya praveśopapatteḥ । na hi yo yasyāntaḥsthaḥ sa eva tatpraviṣṭa ucyate । bahiṣṭhasyānupraveśaḥ syāt , praveśaśabdārthasyaivaṁ dṛṣṭatvāt - yathā gṛhaṁ kṛtvā prāviśaditi । jalasūryakādipratibimbavat praveśaḥ syāditi cet , na ; aparicchinnatvādamūrtatvācca । paricchinnasya mūrtasyānyasya anyatra prasādasvabhāvake jalādau sūryakādipratibimbodayaḥ syāt , na tvātmanaḥ ; amūrtatvāt , ākāśādikāraṇasya ātmanaḥ vyāpakatvāt । tadviprakṛṣṭadeśapratibimbādhāravastvantarābhāvācca pratibimbavatpraveśo na yuktaḥ । evaṁ tarhi naivāsti praveśaḥ ; na ca gatyantaramupalabhāmahe, ‘tadevānuprāviśatiti śruteḥ । śrutiśca no'tīndriyaviṣaye vijñānotpattau nimittam । na cāsmādvākyāt yatnavatāmapi vijñānamutpadyate । hanta tarhyanarthakatvādapohyametadvākyamtatsṛṣṭvā tadevānuprāviśatiti ; na, anyārthatvāt । kimarthamasthāne carcā ? prakṛto hyanyo vivakṣito'sya vākyārthaḥ asti ; sa smartavyaḥ - brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) yo veda nihitaṁ guhāyām’ (tai. u. 2 । 1 । 1) iti । tadvijñānaṁ ca vivakṣitam ; prakṛtaṁ ca tat । brahmasvarūpāvagamāya ca ākāśādyannamayāntaṁ kāryaṁ pradarśitam ; brahmāvagamaśca ārabdhaḥ । tatra annamayādātmano'nyo'ntara ātmā prāṇamayaḥ ; tadantarmanomayo vijñānamaya iti vijñānaguhāyāṁ praveśitaḥ ; tatra ca ānandamayo viśiṣṭa ātmā pradarśitaḥ । ataḥ paramānandamayaliṅgādhigamadvāreṇa ānandavivṛddhyavasāna ātmā । brahma pucchaṁ pratiṣṭhā sarvavikalpāspado nirvikalpo'syāmeva guhāyāmadhigantavya iti tatpraveśaḥ prakalpyate । na hyanyatropalabhyate brahma, nirviśeṣatvāt ; viśeṣasambandho hyupalabdhiheturdṛṣṭaḥ - yathā rāhoścandrārkaviśeṣasambandhaḥ । evamantaḥkaraṇaguhātmasambandho brahmaṇa upalabdhihetuḥ, saṁnikarṣāt , avabhāsātmakatvācca antaḥkaraṇasya । yathā ca ālokaviśiṣṭaghaṭādyupalabdhiḥ, evaṁ buddhipratyayālokaviśiṣṭātmopalabdhiḥ syāt , tasmāt upalabdhihetau guhāyāṁ nihitamiti prakṛtameva । tadvṛttisthānīye tviha punastatsṛṣṭvā tadevānuprāviśadityucyate
devedamākāśādikāraṇaṁ kāryaṁ sṛṣṭvā tadanupraviṣṭamivāntarguhāyāṁ buddhau draṣṭṛ śrotṛ mantṛ vijñātrityevaṁ viśeṣavadupalabhyate । sa eva tasya praveśaḥ ; tasmādasti tatkāraṇaṁ brahma । ataḥ astitvādastītyevopalabdhavyaṁ tat । tat kāryamanupraviśya ; kim ? sacca mūrtaṁ tyacca amūrtam abhavat । mūrtāmūrte hyavyākṛtanāmarūpe ātmasthe antargatena ātmanā vyākriyete mūrtāmūrtaśabdavācye । te ātmanā tvapravibhaktadeśakāle iti kṛtvā ātmā te abhavadityucyate । kiṁ ca, niruktaṁ cāniruktaṁ ca, niruktaṁ nāma niṣkṛṣya samānāsamānajātīyebhyaḥ deśakālaviśiṣṭatayā idaṁ tadityuktam ; aniruktaṁ tadviparītam ; niruktānirukte api mūrtāmūrtayoreva viśeṣaṇe । yathā sacca tyacca pratyakṣaparokṣe, tathā nilayanaṁ cānilayanaṁ ca । nilayanaṁ nīḍam āśrayaḥ mūrtasyaiva dharmaḥ ; anilayanaṁ tadviparītam amūrtasyaiva dharmaḥ । tyadaniruktānilayanāni amūrtadharmatve'pi vyākṛtaviṣayāṇyeva, sargottarakālabhāvaśravaṇāt । tyaditi prāṇādyaniruktaṁ tadevānilayanaṁ ca । ato viśeṣaṇāni amūrtasya vyākṛtaviṣayāṇyevaitāni । vijñānaṁ cetanam ; avijñānaṁ tadrahitamacetanaṁ pāṣāṇādi । satyaṁ ca vyavahāraviṣayam , adhikārāt ; na paramārthasatyam ; ekameva hi paramārthasatyaṁ brahma । iha punaḥ vyavahāraviṣayamāpekṣikaṁ satyam , mṛgatṛṣṇikādyanṛtāpekṣayā udakādi satyamucyate । anṛtaṁ ca tadviparītam । kiṁ punaḥ ? etatsarvamabhavat , satyaṁ paramārthasatyam ; kiṁ punastat ? brahma, ‘satyaṁ jñānamanantaṁ brahmaiti prakṛtatvāt । yasmāt , sattyadādikaṁ mūrtāmūrtadharmajātaṁ yatkiñcedaṁ sarvamaviśiṣṭaṁ vikārajātamekameva sacchabdavācyaṁ brahmābhavat , tadvyatirekeṇābhāvānnāmarūpavikārasya, tasmāt tat brahma satyamityācakṣate brahmavidaḥ । asti nāstītyanupraśnaḥ prakṛtaḥ ; tasya prativacanaviṣaye etaduktam - ‘ātmākāmayata bahu syāmiti । sa yathākāmaṁ ca ākāśādikāryaṁ sattyadādilakṣaṇaṁ sṛṣṭvā tadanupraviśya paśyañśṛṇvanmanvāno vijānan bahvabhavat ; tasmāt tadevedamākāśādikāraṇaṁ kāryasthaṁ parame vyoman hṛdayaguhāyāṁ nihitaṁ tatpratyayāvabhāsaviśeṣeṇopalabhyamānamastītyevaṁ vijānīyādityuktaṁ bhavati । tat etasminnarthe brāhmaṇokte eṣaḥ ślokaḥ mantraḥ bhavati । yathā pūrveṣvannamayādyātmaprakāśakāḥ pañcasvapi, evaṁ sarvāntaratamātmāstitvaprakāśako'pi mantraḥ kāryadvāreṇa bhavati
iti ṣaṣṭhānuvākabhāṣyam ॥
asadvā idamagra āsīt । tato vai sadajāyata । tadātmānaṁ svayamakuruta । tasmāttatsukṛtamucyata iti । yadvai tatsukṛtam । raso vai saḥ । rasaṁ hyevāyaṁ labdhvānandī bhavati । ko hyevānyātkaḥ prāṇyāt । yadeṣa ākāśa ānando na syāt । eṣa hyevānandayāti । yadā hyevaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhayaṁ pratiṣṭhāṁ vindate । atha so'bhayaṁ gato bhavati । yadā hyevaiṣa etasminnudaramantaraṁ kurute । atha tasya bhayaṁ bhavati । tattveva bhayaṁ viduṣo'manvānasya । tadapyeṣa śloko bhavati ॥ 1 ॥
asadvā idamagra āsīt । asaditi vyākṛtanāmarūpaviśeṣaviparītarūpam avyākṛtaṁ brahma ucyate ; na punaratyantamevāsat । na hyasataḥ sajjanmāsti । idam iti nāmarūpaviśeṣavadvyākṛtaṁ jagat ; agre pūrvaṁ prāgutpatteḥ brahmaiva asacchabdavācyamāsīt । tataḥ asataḥ vai sat pravibhaktanāmarūpaviśeṣam ajāyata utpannam । kiṁ tataḥ pravibhaktaṁ kāryamiti - pituriva putraḥ ? netyāha । tat asacchabdavācyaṁ svayameva ātmānameva akuruta kṛtavat । yasmādevam , tasmāt tat brahmaiva sukṛtaṁ svayaṁ kartṛ ucyate । svayaṁ kartṛ brahmeti prasiddhaṁ loke sarvakāraṇatvāt । yasmādvā svayamakarotsarvaṁ sarvātmanā, tasmātpuṇyarūpeṇāpi tadeva brahma kāraṇaṁ sukṛtam ucyate । sarvathāpi tu phalasambandhādikāraṇaṁ sukṛtaśabdavācyaṁ prasiddhaṁ loke । yadi puṇyaṁ yadi anyat prasiddhiḥ nitye cetanakāraṇe sati upapadyate, tasmādasti brahma, sukṛtaprasiddheriti । itaścāsti ; kutaḥ ? rasatvāt । kuto rasatvaprasiddhirbrahmaṇa ityata āha - yadvai tatsukṛtaṁ raso vai saḥ । raso nāma tṛptihetuḥ ānandakaro madhurāmlādiḥ prasiddho loke । rasameva hi ayaṁ labdhvā prāpya ānandī sukhī bhavati । nāsata ānandahetutvaṁ dṛṣṭaṁ loke । bāhyānandasādhanarahitā api anīhā nireṣaṇā brāhmaṇā bāhyarasalābhādiva sānandā dṛśyante vidvāṁsaḥ ; nūnaṁ brahmaiva rasasteṣām । tasmādasti tatteṣāmānandakāraṇaṁ rasavadbrahma । itaścāsti ; kutaḥ ? prāṇanādikriyādarśanāt । ayamapi hi piṇḍo jīvataḥ prāṇena prāṇiti apānena apāniti । evaṁ vāyavīyā aindriyakāśca ceṣṭāḥ saṁhataiḥ kāryakaraṇairnirvartyamānā dṛśyante । taccaikārthavṛttitvena saṁhananaṁ nāntareṇa cetanamasaṁhataṁ sambhavati, anyatrādarśanāt । tadāha - yat yadi eṣaḥ ākāśe parame vyomni guhāyāṁ nihita ānando na syāt na bhavet , ko hyeva loke anyāt apānaceṣṭāṁ kuryādityarthaḥ । kaḥ prāṇyāt prāṇanaṁ kuryāt ; tasmādasti tadbrahma, yadarthāḥ kāryakaraṇaprāṇanādiceṣṭāḥ ; tatkṛta eva ca ānando lokasya । kutaḥ ? eṣa hyeva para ātmā ānandayāti ānandayati sukhayati lokaṁ dharmānurūpam । sa evātmā ānandarūpo'vidyayā paricchinno vibhāvyate prāṇibhirityarthaḥ । bhayābhayahetutvādvidvadaviduṣorasti tadbrahma । sadvastvāśrayaṇena hi abhayaṁ bhavati ; nāsadvastvāśrayaṇena bhayanivṛttirupapadyate । kathamabhayahetutvamiti, ucyate - yadā hyeva yasmāt eṣaḥ sādhakaḥ etasmin brahmaṇi - kiṁviśiṣṭe ? adṛśye dṛśyaṁ nāma draṣṭavyaṁ vikāraḥ, darśanārthatvādvikārasya ; na dṛśyam adṛśyam , avikāra ityarthaḥ । etasminnadṛśye avikāre'viṣayabhūte, anātmye aśarīre, yasmādadṛśyaṁ tasmādanātmyam , yasmādanātmyaṁ tasmādaniruktam ; viśeṣo hi nirucyate ; viśeṣaśca vikāraḥ ; avikāraṁ ca brahma, sarvavikārahetutvāt ; tasmāt aniruktam । yata evam , tasmādanilayanaṁ nilayanaṁ nīḍa āśrayaḥ na nilayanam anilayanam anādhāraṁ tasmin etasmin adṛśye'nātmye'nirukte'nilayane sarvakāryadharmavilakṣaṇe brahmaṇīti vākyārthaḥ । abhayamiti kriyāviśeṣaṇam । abhayāmiti liṅgāntaraṁ pariṇamyate । pratiṣṭhāṁ sthitimātmabhāvaṁ vindate labhate । atha tadā saḥ tasminnānātvasya bhayahetoravidyākṛtasyādarśanādabhayaṁ gato bhavati । svarūpapratiṣṭho hyasau yadā bhavati, tadā nānyatpaśyati nānyacchṛṇoti nānyadvijānāti । anyasya hyanyato bhayaṁ bhavati, na ātmana eva ātmano bhayaṁ yuktam ; tasmāt ātmaiva ātmanaḥ abhayakāraṇam । sarvato hi nirbhayā brāhmaṇā dṛśyante satsu bhayahetuṣu ; taccāyuktamasati bhayatrāṇe brahmaṇi । tasmātteṣāmabhayadarśanādasti tadabhayakāraṇaṁ brahmeti । kadā asau abhayaṁ gato bhavati sādhakaḥ ? yadā nānyatpaśyati ātmani ca antaraṁ bhedaṁ na kurute, tadā abhayaṁ gato bhavatītyabhiprāyaḥ । yadā punaravidyāvasthāyāṁ hi yasmāt eṣaḥ avidyāvān avidyayā pratyupasthāpitaṁ vastu taimirikadvitīyacandravatpaśyatyātmani ca etasmin brahmaṇi, uta api, aram alpamapi, antaraṁ chidraṁ bhedadarśanaṁ kurute ; bhedadarśanameva hi bhayakāraṇam ; alpamapi bhedaṁ paśyatītyarthaḥ । atha tasmādbhedadarśanāddhetoḥ tasya bhedadarśinaḥ ātmano bhayaṁ bhavati । tasmādātmaivātmano bhayakāraṇamaviduṣaḥ ; tadetadāha - tat brahma tveva bhayaṁ bhedadarśino viduṣaḥ īśvaro'nyo mattaḥ ahamanyaḥ saṁsārītyevaṁviduṣaḥ bhedadṛṣṭamīśvarākhyaṁ tadeva brahma alpamapyantaraṁ kurvataḥ bhayaṁ bhavati ekatvena amanvānasya । tasmāt vidvānapyavidvānevāsau, yo'yamekamabhinnamātmatattvaṁ na paśyati । ucchedahetudarśanāddhyucchedyābhimatasya bhayaṁ bhavati ; anucchedyo hyucchedahetuḥ ; tatra asatyucchedahetau ucchedye na taddarśanakāryaṁ bhayaṁ yuktam । sarvaṁ ca jagadbhayavaddṛśyate । tasmājjagato bhayadarśanādgamyate - nūnaṁ tadasti bhayakāraṇamucchedaheturanucchedyātmakam , yato jagadbibhetīti । tat etasminnapyarthe eṣaḥ ślokaḥ bhavati
iti saptamanuvākabhāṣyam ॥
bhīṣāsmādvātaḥ pavate । bhīṣodeti sūryaḥ । bhīṣāsmādagniścendraśca । mṛtyurdhāvati pañcama iti । saiṣānandasya mīmāṁ sā bhavati । yuvā syātsādhuyuvādhyāyakaḥ । āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ । tasyeyaṁ pṛthivī sarvā vittasya pūrṇā syāt । sa eko mānuṣa ānandaḥ । te ye śataṁ mānuṣā ānandāḥ ॥ 1 ॥
sa eko manuṣyagandharvāṇāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ manuṣyagandharvāṇāmānandāḥ । sa eko devagandharvāṇāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ devagandharvāṇāmānandāḥ । sa ekaḥ pitṝṇāṁ ciralokalokānāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ pitṝṇāṁ ciralokalokānāmānandāḥ । sa eka ājānajānāṁ devānāmānandaḥ ॥ 2 ॥
śrotriyasya cākāmahatasya । te ye śatamājānajānāṁ devānāmānandāḥ । sa ekaḥ karmadevānāṁ devānāmānandaḥ । ye karmaṇā devānapiyanti । śrotriyasya cākāmahatasya । te ye śataṁ karmadevānāṁ devānāmānandāḥ । sa eko devānāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ devānāmānandāḥ । sa eka indrasyānandaḥ ॥ 3 ॥
śrotriyasya cākāmahatasya । te ye śatamindrasyānandāḥ । sa eko bṛhaspaterānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ bṛhaspaterānandāḥ । sa ekaḥ prajāpaterānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ prajāpaterānandāḥ । sa eko brahmaṇa ānandaḥ । śrotriyasya cākāmahātasya ॥ 4 ॥
bhīṣā bhayena asmāt vātaḥ pavate । bhīṣodeti sūryaḥ । bhīṣā asmāt agniścendraśca । mṛtyurdhāvati pañcama iti । vātādayo hi mahārhāḥ svayamīśvarāḥ santaḥ pavanādikāryeṣvāyāsabahuleṣu niyatāḥ pravartante ; tadyuktaṁ praśāstari sati ; yasmāt niyamena teṣāṁ pravartanam , tasmādasti bhayakāraṇaṁ teṣāṁ praśāstṛ brahma । yataste bhṛtyā iva rājñaḥ asmāt brahmaṇaḥ bhayena pravartante tacca bhayakāraṇamānandaṁ brahma । tasya asya brahmaṇaḥ ānandasya eṣā mīmāṁsā vicāraṇā bhavati । kimānandasya mīmāṁsyamiti, ucyate - kimānando viṣayaviṣayisambandhajanitaḥ laukikānandavat , āhosvit svābhāvikaḥ, ityevameṣā ānandasya mīmāṁsā
tatra laukika ānando bāhyādhyātmikasādhanasampattinimitta utkṛṣṭaḥ । saḥ ya eṣa nirdiśyate brahmānandānugamārtham । anena hi prasiddhena ānandena vyāvṛttaviṣayabuddhigamya ānando'nugantuṁ śakyate । laukiko'pyānandaḥ brahmānandasyaiva mātrā ; avidyayā tiraskriyamāṇe vijñāne utkṛṣyamāṇāyāṁ ca avidyāyāṁ brahmādibhiḥ karmavaśāt yathāvijñānaṁ viṣayādisādhanasambandhavaśācca vibhāvyamānaśca loke'navasthito laukikaḥ sampadyate ; sa eva avidyākāmakarmāpakarṣeṇa manuṣyagandharvādyuttarottarabhūmiṣu akāmahatavidvacchrotriyapratyakṣo vibhāvyate śataguṇottarottarotkarṣeṇa yāvaddhiraṇyagarbhasya brahmaṇa ānanda iti
niraste tvavidyākṛte viṣayaviṣayivibhāge, vidyayā svābhāvikaḥ paripūrṇaḥ ekaḥ ānandaḥ advaitaḥ bhavatītyetamarthaṁ vibhāvayiṣyannāha - yuvā prathamavayāḥ ; sādhuyuveti sādhuścāsau yuvā ceti yūno viśeṣaṇam ; yuvāpyasādhurbhavati sādhurapyayuvā, ato viśeṣaṇaṁ yuvā syātsādhuyuveti ; adhyāyakaḥ adhītavedaḥ । āśiṣṭhaḥ āśāstṛtamaḥ ; dṛḍhiṣṭhaḥ dṛḍhatamaḥ ; baliṣṭhaḥ balavattamaḥ ; evamādhyātmikasādhanasampannaḥ । tasyeyaṁ pṛthivī urvī sarvā vittasya vittenopabhogasādhanena dṛṣṭārthenādṛṣṭārthena ca karmasādhanena sampannā pūrṇā rājā pṛthivīpatirityarthaḥ । tasya ca ya ānandaḥ, saḥ ekaḥ mānuṣaḥ manuṣyāṇāṁ prakṛṣṭaḥ eka ānandaḥ । te ye śataṁ mānuṣā ānandāḥ, sa eko manuṣyagandharvāṇāmānandaḥ ; mānuṣānandāt śataguṇenotkṛṣṭaḥ manuṣyagandharvāṇāmānandaḥ bhavati । manuṣyāḥ santaḥ karmavidyāviśeṣāt gandharvatvaṁ prāptā manuṣyagandharvāḥ । te hyantardhānādiśaktisampannāḥ sūkṣmakāryakaraṇāḥ ; tasmātpratighātālpatvaṁ teṣāṁ dvandvapratighātaśaktisādhanasampattiśca । tataḥ apratihanyamānasya pratīkāravataḥ manuṣyagandharvasya syāccittaprasādaḥ । tatprasādaviśeṣātsukhaviśeṣābhivyaktiḥ । evaṁ pūrvasyāḥ pūrvasyā bhūmeruttarasyāmuttarasyāṁ bhūmau prasādaviśeṣataḥ śataguṇena ānandotkarṣa upapadyate । prathamaṁ tu akāmahatāgrahaṇaṁ manuṣyaviṣayabhogakāmānabhihatasya śrotriyasya manuṣyānandāt śataguṇena ānandotkarṣaḥ manuṣyagandharveṇa tulyo vaktavya ityevamartham । sādhuyuvā adhyāyaka iti śrotriyatvāvṛjinatve gṛhyete । te hyaviśiṣṭe sarvatra । akāmahatatvaṁ tu viṣayotkarṣāpakarṣataḥ sukhotkarṣāpakarṣāya viśeṣyate । ataḥ akāmahatagrahaṇam , tadviśeṣataḥ śataguṇasukhotkarṣopalabdheḥ akāmahatatvasya paramānandaprāptisādhanatvavidhānārtham । vyākhyātamanyat । devagandharvā jātita eva । ciralokalokānāmiti pitṝṇāṁ viśeṣaṇam । cirakālasthāyī loko yeṣāṁ pitṝṇām , te ciralokalokā iti । ājāna iti devalokaḥ tasminnājāne jātā ājānajā devāḥ, smārtakarmaviśeṣato devasthāneṣu jātāḥ । karmadevā ye vaidikena karmaṇā agnihotrādinā kevalena devānapiyanti । devā iti trayastriṁśaddhavirbhujaḥ ; indrasteṣāṁ svāmī ; tasya ācāryo bṛhaspatiḥ । prajāpatiḥ virāṭ trailokyaśarīro brahmā samaṣṭivyaṣṭirūpaḥ saṁsāramaṇḍalavyāpī । yatraite ānandabhedā ekatāṁ gacchanti, dharmaśca tannimittaḥ jñānaṁ ca tadviṣayam akāmahatatvaṁ ca niratiśayaṁ yatra, sa eṣa hiraṇyagarbho brahmā, tasyaiṣa ānandaḥ śrotriyeṇa avṛjinena akāmahatena ca sarvataḥ pratyakṣamupalabhyate । tasmādetāni trīṇi sādhanānītyavagamyate । tatra śrotriyatvāvṛjinatve niyate akāmahatatvaṁ tu utkṛṣyata iti prakṛṣṭasādhanatā avagamyate । tasya akāmahatatvaprakarṣataścopalabhyamānaḥ śrotriyapratyakṣo brahmaṇa ānandaḥ yasya paramānandasya mātrā ekadeśaḥ, etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti’ (bṛ. u. 4 । 3 । 32) iti śrutyantarāt । sa eṣa ānandaḥ - yasya mātrā samudrāmbhasa iva vipruṣaḥ pravibhaktāḥ yatraikatāṁ gatāḥ - sa eṣa paramānandaḥ svābhāvikaḥ, advaitāt ; ānandānandinośca avibhāgo'tra
tadetanmīmāṁsāphalamupasaṁhriyate -
sa yaścāyaṁ puruṣe । yaścāsāvāditye । sa ekaḥ । sa ya evaṁvit । asmāllokātpretya । etamannamayamātmānamupasaṅkrāmati । etaṁ prāṇamayamātmānamupasaṅkrāmati । etaṁ manomayamātmānamupasaṅkrāmati । etaṁ vijñānamayamātmānamupasaṅkrāmati । etamānandamayamātmānamupasaṅkrāmati । tadapyeṣa śloko bhavati ॥ 5 ॥
sa yaścāyaṁ puruṣa iti । yaḥ guhāyāṁ nihitaḥ parame vyomni ākāśādikāryaṁ sṛṣṭvā annamayāntam , tadevānupraviṣṭaḥ, saḥ ya iti niścīyate । ko'sau ? ayaṁ puruṣe । yaścāsāvāditye yaḥ paramānandaḥ śrotriyapratyakṣo nirdiṣṭaḥ, yasyaikadeśaṁ brahmādīni bhūtāni sukhārhāṇyupajīvanti, saḥ yaścāsāvāditye iti nirdiśyate । sa ekaḥ bhinnapradeśaghaṭākāśākāśaikatvavat । nanu tannirdeśe sa yaścāyaṁ puruṣa ityaviśeṣato'dhyātmaṁ na yukto nirdeśaḥ ; yaścāyaṁ dakṣiṇe'kṣanniti tu yuktaḥ, prasiddhatvāt । na, parādhikārāt । paro hyātmā atra adhikṛtaḥadṛśye'nātmye’ ‘bhīṣāsmādvātaḥ pavate’ ‘saiṣānandasya mīmāṁsāiti । na hi akasmādaprakṛto yukto nirdeṣṭum ; paramātmavijñānaṁ ca vivakṣitam । tasmāt para eva nirdiśyate - sa eka iti । nanvānandasya mīmāṁsā prakṛtā ; tasyā api phalamupasaṁhartavyam । abhinnaḥ svābhāvikaḥ ānandaḥ paramātmaiva, na viṣayaviṣayisambandhajanita iti । nanu tadanurūpa eva ayaṁ nirdeśaḥ - ‘sa yaścāyaṁ puruṣe yaścāsāvāditye sa ekaḥiti bhinnādhikaraṇasthaviśeṣopamardena । nanvevamapyādityaviśeṣagrahaṇamanarthakam ; na anarthakam , utkarṣāpakarṣāpohārthatvāt । dvaitasya hi yo mūrtāmūrtalakṣaṇasya para utkarṣaḥ savitrabhyantargataḥ sa cetpuruṣagataviśeṣopamardena paramānandamapekṣya samo bhavati, na kaścidutkarṣo'pakarṣo tāṁ gatiṁ gatasyetyabhayaṁ pratiṣṭhāṁ vindata ityupapannam
asti nāstītyanupraśno vyākhyātaḥ । kāryarasalābhaprāṇanābhayapratiṣṭhābhayadarśanopapattibhyo'styeva tadākāśādikāraṇaṁ brahmetyapākṛtaḥ anupraśna ekaḥ ; dvāvanyānupraśnau vidvadaviduṣorbrahmaprāptyaprāptiviṣayau ; tatra vidvānsamaśnute na samaśnuta ityanupraśno'ntyaḥ ; tadapākaraṇāyocyate । madhyamo'nupraśnaḥ antyāpākaraṇādeva apākṛta iti tadapākaraṇāya na yatyate । sa yaḥ kaścit evaṁ yathoktaṁ brahma utsṛjyotkarṣāpakarṣamadvaitaṁ satyaṁ jñānamanantamasmītyevaṁ vettīti evaṁvit ; evaṁśabdasya prakṛtaparāmarśārthatvāt । sa kim ? asmāllokātpretya dṛṣṭādṛṣṭeṣṭaviṣayasamudāyo hi ayaṁ lokaḥ, tasmādasmāllokātpretya pratyāvṛtya nirapekṣo bhūtvā etaṁ yathāvyākhyātam annamayamātmānamupasaṅkrāmati viṣayajātamannamayātpiṇḍātmano vyatiriktaṁ na paśyati, sarvaṁ sthūlabhūtamannamayamātmānaṁ paśyatītyarthaḥ । tataḥ abhyantarametaṁ prāṇamayaṁ sarvānnamayātmasthamavibhaktam । athaitaṁ manomayaṁ vijñānamayamānandamayamātmānamupasaṅkrāmati । athādṛśye'nātmye'nirukte'nilayane'bhayaṁ pratiṣṭhāṁ vindate
tatraitaccintyam - ko'yamevaṁvit , kathaṁ saṅkrāmatīti ; kiṁ parasmādātmano'nyaḥ saṅkramaṇakartā pravibhaktaḥ, uta sa eveti । kiṁ tataḥ ? yadyanyaḥ syāt , śrutivirodhaḥ - tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) anyo'sāvanyo'hamasmīti । na sa veda’ (bṛ. u. 1 । 4 । 10) ekamevādvitīyam’ (chā. u. 6 । 2 । 1) tattvamasi’ (chā. u. 6 । 8 । 16) iti । atha sa eva ānandamayamātmānamupasaṅkrāmatīti, karmakartṛtvānupapattiḥ । parasyaiva ca saṁsāritvaṁ parābhāvo  । yadyubhayathā prāpto doṣo na parihartuṁ śakyata iti, vyarthā cintā । atha anyatarasminpakṣe doṣāprāptiḥ tṛtīye pakṣe aduṣṭe, sa eva śāstrārtha iti vyarthaiva cintā ; na, tannirdhāraṇārthatvāt । satyaṁ prāpto doṣo na śakyaḥ parihartumanyatarasmin tṛtīye pakṣe aduṣṭe avadhṛte vyarthā cintā syāt ; na tu so'vadhṛta iti tadavadhāraṇārthatvādarthavatyevaiṣā cintā । satyamarthavatī cintā, śāstrārthāvadhāraṇārthatvāt । cintayasi ca tvam , na tu nirṇeṣyasi ; kiṁ na nirṇetavyamiti vedavacanam ? na ; kathaṁ tarhi ? bahupratipakṣatvāt ; ekatvavādī tvam , vedārthaparatvāt ; bahavo hi nānātvavādino vedabāhyāḥ tvatpratipakṣāḥ ; ato mamāśaṅkā - na nirṇeṣyasīti । etadeva me svastyayanam - yanmāmekayoginamanekayogibahupratipakṣamāttha । ato jeṣyāmi sarvān ; ārabhe ca cintām
sa eva tu syāt , tadbhāvasya vivakṣitatvāt । tadvijñānena paramātmabhāvo hi atra vivakṣitaḥ - ‘brahmavidāpnoti paramiti । na hi anyasya anyabhāvāpattirupapadyate । nanu tasyāpi tadbhāvāpattiranupapannaiva । na, avidyākṛtānātmāpohārthatvāt । hi brahmavidyayā svātmaprāptirupadiśyate, avidyākṛtasya annādiviśeṣātmanaḥ ātmatvenādhyāropitasya anātmanaḥ apohārthā । kathamevamarthatā avagamyate ? vidyāmātropadeśāt । vidyāyāśca dṛṣṭaṁ kāryamavidyānivṛttiḥ ; tacceha vidyāmātramātmaprāptau sādhanamupadiśyate । mārgavijñānopadeśavaditi cet , tadātmatve vidyāmātrasādhanopadeśo'hetuḥ । kasmāt ? deśāntaraprāptau mārgavijñānopadeśadarśanāt । na hi grāma eva ganteti cet , na ; vaidharmyāt । tatra hi grāmaviṣayaṁ nopadiśyate, tatprāptimārgaviṣayamevopadiśyate vijñānam ; na tatheha brahmavijñānavyatirekeṇa sādhanāntaraviṣayaṁ vijñānamupadiśyate । uktakarmādisādhanāpekṣaṁ brahmavijñānaṁ paraprāptau sādhanamupadiśyata iti cet , na ; nityatvānmokṣasyetyādinā pratyuktatvāt । śrutiścatatsṛṣṭvā tadevānuprāviśatiti kāryasya tadātmatvaṁ darśayati । abhayapratiṣṭhopapatteśca । yadi hi vidyāvān svātmano'nyanna paśyati, tataḥ abhayaṁ pratiṣṭhāṁ vindata iti syāt , bhayahetoḥ parasya anyasya abhāvāt । anyasya ca avidyākṛtatve vidyayā avastutvadarśanopapattiḥ ; taddhi dvitīyasya candrasya asattvam , yadataimirikeṇa cakṣuṣmatā na gṛhyate ; naivaṁ na gṛhyata iti cet , na ; suṣuptasamāhitayoragrahaṇāt । suṣupte'grahaṇamanyāsaktavaditi cet , na ; sarvāgrahaṇāt । jāgratsvapnayoranyasya grahaṇātsattvameveti cet , na ; avidyākṛtatvāt jāgratsvapnayoḥ ; yadanyagrahaṇaṁ jāgratsvapnayoḥ, tadavidyākṛtam , vidyābhāve abhāvāt । suṣupte agrahaṇamapi avidyākṛtamiti cet , na ; svābhāvikatvāt । dravyasya hi tattvamavikriyā, parānapekṣatvāt ; vikriyā na tattvam , parāpekṣatvāt । na hi kārakāpekṣaṁ vastunastattvam ; sato viśeṣaḥ kārakāpekṣaḥ, viśeṣaśca vikriyā ; jāgratsvapnayośca grahaṇaṁ viśeṣaḥ । yaddhi yasya nānyāpekṣaṁ svarūpam , tattasya tattvam ; yadanyāpekṣam , na tattattvam ; anyābhāve abhāvāt । tasmāt svābhāvikatvāt jāgratsvapnavat na suṣupte viśeṣaḥ । yeṣāṁ punarīśvaro anya ātmanaḥ, kāryaṁ ca anyat , teṣāṁ bhayānivṛttiḥ, bhayasya anyanimittatvāt ; sataśca anyasya ātmahānānupapattiḥ । na ca asata ātmalābhaḥ । sāpekṣasya anyasya bhayahetutvamiti cet , na ; tasyāpi tulyatvāt । yaddharmādyanusahāyībhūtaṁ nityamanityaṁ nimittamapekṣya anyadbhayakāraṇaṁ syāt , tasyāpi tathābhūtasya ātmahānābhāvāt bhayānivṛttiḥ ; ātmahāne sadasatoritaretarāpattau sarvatra anāśvāsa eva । ekatvapakṣe punaḥ sanimittasya saṁsārasya avidyākalpitatvādadoṣaḥ । taimirikadṛṣṭasya hi dvitīyacandrasya na ātmalābho nāśo asti । vidyāvidyayoḥ taddharmatvamiti cet , na ; pratyakṣatvāt । vivekāvivekau rūpādivat pratyakṣāvupalabhyete antaḥkaraṇasthau । na hi rūpasya pratyakṣasya sato draṣṭṭadharmatvam । avidyā ca svānubhavena rūpyate - mūḍho'ham aviviktaṁ mama vijñānam iti । tathā vidyāviveko anubhūyate । upadiśanti ca anyebhya ātmano vidyāṁ budhāḥ । tathā ca anye avadhārayanti । tasmāt nāmarūpapakṣasyaiva vidyāvidye nāmarūpe ca ; na ātmadharmau, nāmarūpayornirvahitā te yadantarā tadbrahma’ (chā. u. 8 । 14 । 1) iti śrutyantarāt । te ca punarnāmarūpe savitaryahorātre iva kalpite ; na paramārthato vidyamāne । abhede etamānandamayamātmānamupasaṅkrāmati’ (tai. u. 2 । 8 । 5) iti karmakartṛtvānupapattiriti cet , na ; vijñānamātratvāt saṅkramaṇasya । na jalūkādivat saṅkramaṇamihopadiśyate ; kiṁ tarhi, vijñānamātraṁ saṅkramaṇaśruterarthaḥ । nanu mukhyameva saṅkramaṇaṁ śrūyate - upasaṅkrāmatīti iti cet , na ; annamaye adarśanāt । na hi annamayamupasaṅkrāmataḥ bāhyādasmāllokāt jalūkāvat saṅkramaṇaṁ dṛśyate, anyathā  । manomayasya bahirnirgatasya vijñānamayasya punaḥ pratyāvṛttyā ātmasaṅkramaṇamiti cet , na ; svātmani kriyāvirodhāt । anyo'nnamayamanyamupasaṅkrāmatīti prakṛtya manomayo vijñānamayo svātmānamevopasaṅkrāmatīti virodhaḥ syāt । tathā na ānandamayasya ātmasaṅkramaṇamupapadyate । tasmāt na prāptiḥ saṅkramaṇam ; nāpi annamayādīnāmanyatamakartṛkaṁ pāriśeṣyādannamayādyānandamayāntātmavyatiriktakartṛkaṁ jñānamātraṁ ca saṅkramaṇamupapadyate । jñānamātratve ca ānandamayāntaḥsthasyaiva sarvāntarasya ākāśādyannamayāntaṁ kāryaṁ sṛṣṭvā anupraviṣṭasya hṛdayaguhābhisambandhādannamayādiṣu anātmasu ātmavibhramaḥ saṅkramaṇātmakavivekavijñānotpattyā vinaśyati । tadetasminnavidyāvibhramanāśe saṅkramaṇaśabda upacaryate ; na hi anyathā sarvagatasya ātmanaḥ saṅkramaṇamupapadyate । vastvantarābhāvācca । na ca svātmana eva saṅkramaṇam । na hi jalūkā ātmānameva saṅkrāmati । tasmāt satyaṁ jñānamanantaṁ brahmeti yathoktalakṣaṇātmapratipattyarthameva bahubhavanasargapraveśarasalābhābhayasaṅkramaṇādi parikalpyate brahmaṇi sarvavyavahāraviṣaye ; na tu paramārthato nirvikalpe brahmaṇi kaścidapi vikalpa upapadyate । tametaṁ nirvikalpamātmānam evaṁ krameṇopasaṅkramya viditvā na bibheti kutaścana abhayaṁ pratiṣṭhāṁ vindata ityetasminnarthe'pi eṣaḥ ślokaḥ bhavati । sarvasyaiva asya prakaraṇasya ānandavallyarthasya saṅkṣepataḥ prakāśanāya eṣa mantro bhavati
iti aṣṭamānuvākabhāṣyam ॥
yato vāco nivartante । aprāpya manasā saha । ānandaṁ brahmaṇo vidvān । na bibheti kutaścaneti । etaṁ ha vāva na tapati । kimahaṁ sādhu nā karavam । kimahaṁ pāpamakaravamiti । sa ya evaṁ vidvānete ātmānaṁ spṛṇute । ubhe hyevaiṣa ete ātmānaṁ spṛṇute । ya evaṁ veda । ityupaniṣat ॥ 1 ॥
yataḥ yasmāt nirvikalpāt yathoktalakṣaṇāt advayānandāt ātmanaḥ, vācaḥ abhidhānāni dravyādisavikalpavastuviṣayāṇi vastusāmānyānnirvikalpe advaye'pi brahmaṇi prayoktṛbhiḥ prakāśanāya prayujyamānāni, aprāpya aprakāśyaiva nivartante svasāmarthyāddhīyante । mana iti pratyayo vijñānam । tacca, yatrābhidhānaṁ pravṛttamatīndriye'pyarthe, tadarthe ca pravartate prakāśanāya । yatra ca vijñānam , tatra vācaḥ pravṛttiḥ । tasmāt sahaiva vāṅmanasayoḥ abhidhānapratyayoḥ pravṛttiḥ sarvatra । tasmāt brahmaprakāśanāya sarvathā prayoktṛbhiḥ prayujyamānā api vācaḥ yasmādapratyayaviṣayādanabhidheyādadṛśyādiviśeṣaṇāt sahaiva manasā vijñānena sarvaprakāśanasamarthena nivartante, taṁ brahmaṇa ānandaṁ śrotriyasya avṛjinasya akāmahatasya sarvaiṣaṇāvinirmuktasya ātmabhūtaṁ viṣayaviṣayisambandhavinirmuktaṁ svābhāvikaṁ nityamavibhaktaṁ paramānandaṁ brahmaṇo vidvān yathoktena vidhinā na bibheti kutaścana, nimittābhāvāt । na hi tasmādviduṣaḥ anyadvastvantaramasti bhinnaṁ yato bibheti । avidyayā yadā udaramantaraṁ kurute, atha tasya bhayaṁ bhavatīti hi yuktam । viduṣaśca avidyākāryasya taimirikadṛṣṭadvitīyacandravat nāśādbhayanimittasya na bibheti kutaścaneti yujyate । manomaye ca udāhṛtaḥ mantraḥ, manaso brahmavijñānasādhanatvāt । tatra brahmatvamadhyāropya tatstutyarthaṁ na bibheti kadācaneti bhayamātraṁ pratiṣiddham ; iha advaitaviṣaye na bibheti kutaścaneti bhayanimittameva pratiṣidhyate । nanvasti bhayanimittaṁ sādhvakaraṇaṁ pāpakriyā ca । naivam । kathamiti, ucyate - etaṁ yathoktamevaṁvidam , ha vāva ityavadhāraṇārthau, na tapati nodvejayati na santāpayati । kathaṁ punaḥ sādhvakaraṇaṁ pāpakriyā ca na tapatīti, ucyate - kiṁ kasmāt sādhu śobhanaṁ karma nākaravaṁ na kṛtavānasmi iti paścātsantāpo bhavati āsanne maraṇakāle ; tathā kiṁ kasmāt pāpaṁ pratiṣiddhaṁ karma akaravaṁ kṛtavānasmi iti ca narakapatanādiduḥkhabhayāt tāpo bhavati । te ete sādhvakaraṇapāpakriye evamenaṁ na tapataḥ, yathā avidvāṁsaṁ tapataḥ । kasmātpunarvidvāṁsaṁ na tapata iti, ucyate - sa ya evaṁvidvān ete sādhvasādhunī tāpahetū iti ātmānaṁ spṛṇute prīṇāti balayati , paramātmabhāvena ubhe paśyatītyarthaḥ । ubhe puṇyapāpe hi yasmāt evam eṣa vidvān ete ātmānātmarūpeṇaiva puṇyapāpe svena viśeṣarūpeṇa śūnye kṛtvā ātmānaṁ spṛṇuta eva । kaḥ ? ya evaṁ veda yathoktamadvaitamānandaṁ brahma veda, tasya ātmabhāvena dṛṣṭe puṇyapāpe nirvīrye atāpake janmāntarārambhake na bhavataḥ । itīyam evaṁ yathoktā asyāṁ vallyāṁ brahmavidyopaniṣat , sarvābhyaḥ vidyābhyaḥ paramarahasyaṁ darśitamityarthaḥ - paraṁ śreyaḥ asyāṁ niṣaṇṇamiti
iti navamānuvākabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣye brahmānandavallībhāṣyaṁ sampūrṇam ॥
ॐ saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai । tejasvi nāvadhītamastu mā vidviṣāvahai ॥ ॐ śāntiḥ śāntiḥ śāntiḥ ॥
satyaṁ jñānamanantaṁ brahma ākāśādikāryamannamayāntaṁ sṛṣṭvā tadevānupraviṣṭaṁ viśeṣavadivopalabhyamānaṁ yasmāt , tasmāt sarvakāryavilakṣaṇam adṛśyādidharmakameva ānandaṁ tadevāhamiti vijānīyāt , anupraveśasya tadarthatvāt ; tasyaivaṁ vijānataḥ śubhāśubhe karmaṇī janmāntarārambhake na bhavataḥ ityevamānandavallyāṁ vivakṣito'rthaḥ । parisamāptā ca brahmavidyā । ataḥ paraṁ brahmavidyāsādhanaṁ tapo vaktavyam ; annādiviṣayāṇi ca upāsanānyanuktānītyataḥ idamārabhyate -
bhṛgurvai vāruṇiḥ । varuṇaṁ pitaramupasasāra । adhīhi bhagavo brahmeti । tasmā etatprovāca । annaṁ prāṇaṁ cakṣuḥ śrotraṁ mano vācamiti । taṁ hovāca । yato vā imāni bhūtāni jāyante । yena jātāni jīvanti । yatprayantyabhisaṁviśanti । tadvijijñāsasva । tadbrahmeti । sa tapo'tapyata । sa tapastaptvā ॥ 1 ॥
ākhyāyikā vidyāstutaye, priyāya putrāya pitrokteti - bhṛgurvai vāruṇiḥ । vai - śabdaḥ prasiddhānusmārakaḥ, bhṛgurityevaṁ nāmā prasiddho anusmāryate, vāruṇiḥ varuṇasyāpatyaṁ vāruṇiḥ varuṇaṁ pitaraṁ brahma vijijñāsuḥ upasasāra upagatavān - adhīhi bhagavo brahma ityanena mantreṇa । adhīhi adhyāpaya kathaya । sa ca pitā vidhivadupasannāya tasmai putrāya etat vacanaṁ provāca - annaṁ prāṇaṁ cakṣuḥ śrotram mano vācam iti । annaṁ śarīraṁ tadabhyantaraṁ ca prāṇam attāram anantaramupalabdhisādhanāni cakṣuḥ śrotraṁ mano vācam ityetāni brahmopalabdhau dvārāṇyuktavān । uktvā ca dvārabhūtānyetānyannādīni taṁ bhṛguṁ hovāca brahmaṇo lakṣaṇam । kiṁ tat ? yataḥ yasmāt imāni brahmādīni stambaparyantāni bhūtāni jāyante, yena jātāni jīvanti prāṇāndhārayanti vardhante, vināśakāle ca yatprayanti yadbrahma pratigacchanti, abhisaṁviśanti tādātmyameva pratipadyante, utpattisthitilayakāleṣu yadātmatāṁ na jahati bhūtāni, tadetadbrahmaṇo lakṣaṇam , tadbrahma vijijñāsasva viśeṣeṇa jñātumicchasva ; yadevaṁlakṣaṇaṁ brahma tadannādidvāreṇa pratipadyasvetyarthaḥ । śrutyantaraṁ ca - prāṇasya prāṇamuta cakṣuṣaścakṣuruta śrotrasya śrotramannasyānnaṁ manaso ye mano viduste nicikyurbrahma purāṇamagryam’ (bṛ. u. 4 । 4 । 18) iti brahmopalabdhau dvārāṇyetānīti darśayati । sa bhṛguḥ brahmopalabdhidvārāṇi brahmalakṣaṇaṁ ca śrutvā pituḥ, tapo brahmopalabdhisādhanatvena atapyata taptavān । kutaḥ punaranupadiṣṭasyaiva tapasaḥ sādhanatvapratipattirbhṛgoḥ ? sāvaśeṣokteḥ । annādibrahmaṇaḥ pratipattau dvāraṁ lakṣaṇaṁ ca yato imāni ityādyuktavān । sāvaśeṣaṁ hi tat , sākṣādbrahmaṇo'nirdeśāt । anyathā hi svarūpeṇaiva brahma nirdeṣṭavyaṁ jijñāsave putrāya idamitthaṁrūpaṁ brahma iti ; na caivaṁ niradiśat ; kiṁ tarhi, sāvaśeṣamevoktavān । ato'vagamyate nūnaṁ sādhanāntaramapyapekṣate pitā brahmavijñānaṁ pratīti । tapoviśeṣapratipattistu sarvasādhakatamatvāt ; sarveṣāṁ hi niyatasādhyaviṣayāṇāṁ sādhanānāṁ tapa eva sādhakatamaṁ sādhanamiti hi prasiddhaṁ loke । tasmāt pitrā anupadiṣṭamapi brahmavijñānasādhanatvena tapaḥ pratipede bhṛguḥ । tacca tapo bāhyāntaḥkaraṇasamādhānam , taddvārakatvādbrahmapratipatteḥ, ‘manasaścendriyāṇāṁ ca hyaikāgryaṁ paramaṁ tapaḥ । tajjyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyateiti smṛteḥ । sa ca tapastaptvā
iti prathamānuvākabhāṣyam ॥
annaṁ brahmeti vyajānāt । annāddhyeva khalvimāni bhūtāni jāyante । annena jātāni jīvanti । annaṁ prayantyabhisaṁviśantīti । tadvijñāya । punareva varuṇaṁ pitaramupasasāra । adhīhi bhagavo brahmeti । taṁ hovāca । tapasā brahma vijijñāsasva । tapo brahmeti । sa tapo'tapyata । sa tapastaptvā ॥ 1 ॥
annaṁ brahmeti vyajānāt vijñātavān । taddhi yathoktalakṣaṇopetam । katham ? annāddhyeva khalu imāni bhūtāni jāyante । annena jātāni jīvanti । annaṁ prayantyabhisaṁviśantīti । tasmādyuktamannasya brahmatvamityabhiprāyaḥ । sa evaṁ tapastaptvā, annaṁ brahmeti vijñāya lakṣaṇena upapattyā ca punareva saṁśayamāpannaḥ varuṇaṁ pitaramupasasāra - adhīhi bhagavo brahmeti । kaḥ punaḥ saṁśayaheturasyeti, ucyate - annasyotpattidarśanāt । tapasaḥ punaḥ punarupadeśaḥ sādhanātiśayatvāvadhāraṇārthaḥ । yāvadbrahmaṇo lakṣaṇaṁ niratiśayaṁ na bhavati, yāvacca jijñāsā na nivartate, tāvattapa eva te sādhanam ; tapasaiva brahma vijijñāsasvetyarthaḥ । ṛjvanyat
iti dvitīyānuvākabhāṣyam ॥
prāṇo brahmeti vyajānāt । prāṇāddhyeva khalvimāni bhūtāni jāyante । prāṇena jātāni jīvanti । prāṇaṁ prayantyabhisaṁviśantīti । tadvijñāya । punareva varuṇaṁ pitaramupasasāra । adhīhī bhagavo brahmeti । taṁ hovāca । tapasā brahma vijijñāsasva । tapo brahmeti । sa tapo'tapyata । sa tapastaptvā ॥ 1 ॥
iti tṛtīyo'nuvākaḥ ॥
mano brahmeti vyajānāt । manaso hyeva khalvimāni bhūtāni jāyante । manasā jātāni jīvanti । manaḥ prayantyabhisaṁviśantīti । tadvijñāya । punareva varuṇaṁ pitaramusasāra । adhīhi bhagavo brahmeti । taṁ hovāca । tapasā brahma vijijñāsasva । tapo brahmeti । sa tapo'tapyata । sa tapastaptvā ॥ 1 ॥
iti caturtho'nuvākaḥ ॥
vijñānaṁ brahmeti vyajānāt । vijñānāddhyeva khalvimāni bhūtāni jāyante । vijñānena jātāni jīvanti । vijñānaṁ prayantyabhisaṁviśantīti । tadvijñāya । punareva varuṇaṁ pitaramupasasāra । adhīhi bhagavo brahmeti । taṁ hovāca । tapasā brahma vijijñāsasva । tapo brahmeti । sa tapo'tapyata । sa tapastaptvā ॥ 1 ॥
iti pañcamo'nuvākaḥ ॥
ānando brahmeti vyajānāt । ānandāddhyeva khalvimāni bhūtāni jāyante । ānandena jātāni jīvanti । ānandaṁ prayantyabhisaṁviśantīti । saiṣā bhārgavī vāruṇī vidyā । parame vyoman pratiṣṭhitā । sa ya evaṁ veda pratitiṣṭhati । annavānannādo bhavati । mahān bhavati । prajayā paśubhirbrahmavarcasena । mahān kīrtyā ॥ 1 ॥
evaṁ tapasā viśuddhātmā prāṇādiṣu sākalyena brahmalakṣaṇamapaśyan śanaiḥ śanaiḥ antaranupraviśya antaratamamānandaṁ brahma vijñātavān tapasaiva sādhanena bhṛguḥ ; tasmāt brahma vijijñāsunā bāhyāntaḥkaraṇasamādhānalakṣaṇaṁ paramaṁ tapaḥ sādhanamanuṣṭheyamiti prakaraṇārthaḥ । adhunā ākhyāyikāṁ ca upasaṁhṛtya śrutiḥ svena vacanena ākhyāyikānirvartyamarthamācaṣṭe । saiṣā bhārgavī bhṛguṇā viditā varuṇena proktā vāruṇī vidyā parame vyoman hṛdayākāśaguhāyāṁ parame ānande advaite pratiṣṭhitā parisamāptā annamayādātmano'dhipravṛttā । ya evamanyo'pi tapasaiva sādhanena anenaiva krameṇa anupraviśya ānandaṁ brahma veda, sa evaṁ vidyāpratiṣṭhānāt pratitiṣṭhati ānande parame brahmaṇi, brahmaiva bhavatītyarthaḥ । dṛṣṭaṁ ca phalaṁ tasyocyate - annavān prabhūtamannamayasya vidyata ityannavān ; sattāmātreṇa tu sarvo hi annavāniti vidyāyā viśeṣo na syāt । evamannamattītyannādaḥ, dīptāgnirbhavatītyarthaḥ । mahānbhavati । kena mahattvamityata āha - prajayā putrādinā paśubhiḥ gavāśvādibhiḥ brahmavarcasena śamadamajñānādinimittena tejasā । mahānbhavati kīrtyā khyātyā śubhācāranimittayā
iti ṣaṣṭhānuvākabhāṣyam ॥
annaṁ na nindyāt । tadvratam । prāṇo vā annam । śarīramannādam । prāṇe śarīraṁ pratiṣṭhitam । śarīre prāṇaḥ pratiṣṭhitaḥ । tadetadannamanne pratiṣṭhitam । sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati । annavānannādo bhavati । mahān bhavati । prajayā paśubhirbrahmavarcasena । mahān kīrtyā ॥ 1 ॥
kiṁ ca, annena dvārabhūtena brahma vijñātaṁ yasmāt , tasmāt gurumiva annaṁ na nindyāt ; tat asya evaṁ brahmavido vratam upadiśyate । vratopadeśo annastutaye, stutibhāktvaṁ ca annasya brahmopalabdhyupāyatvāt । prāṇo annam , śarīrāntarbhāvātprāṇasya । yat yasyāntaḥ pratiṣṭhitaṁ bhavati, tattasyānnaṁ bhavatīti । śarīre ca prāṇaḥ pratiṣṭhitaḥ, tasmāt prāṇo'nnaṁ śarīramannādam । tathā śarīramapyannaṁ prāṇo'nnādaḥ । kasmāt prāṇe śarīraṁ pratiṣṭhitam ? tannimittatvāccharīrasthiteḥ । tasmāt tadetat ubhayaṁ śarīraṁ prāṇaśca annamannādaśca । yenānyonyasminpratiṣṭhitaṁ tenānnam ; yenānyonyasya pratiṣṭhā tenānnādaḥ । tasmāt prāṇaḥ śarīraṁ ca ubhayamannamannādaṁ ca । sa ya evam etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati annānnādātmanaiva । kiṁ ca, annavānannādo bhavatītyādi pūrvavat
iti saptamānuvākabhāṣyam ॥
annaṁ na paricakṣīta । tadvratam । āpo vā annam । jyotirannādam । apsu jyotiḥ pratiṣṭhitam । jyotiṣyāpaḥ pratiṣṭhitāḥ । tadetadannamanne pratiṣṭhitam । sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati । annavānannādo bhavati । mahānbhavati । prajayā paśubhirbrahmavarcasena । mahānkīrtyā ॥
annaṁ na paricakṣīta na pariharet । tadvrataṁ pūrvavatstutyartham । tadevaṁ śubhāśubhakalpanayā aparihrīyamāṇaṁ stutaṁ mahīkṛtamannaṁ syāt । evaṁ yathoktamuttareṣvapi āpo annam ityādiṣu yojayet
iti aṣṭamānuvākabhāṣyam ॥
annaṁ bahu kurvīta । tadvratam । pṛthivī vā annam । ākāśo'nnādaḥ । pṛthivyāmākāśaḥ pratiṣṭhitaḥ । ākāśe pṛthivī pratiṣṭhitā । tadetadannamanne pratiṣṭhitam । sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati । annavānannādo bhavati । mahānbhavati । prajayā paśubhirbrahmavarcasena । mahānkīrtyā ॥
apsu jyotiḥ ityabjyotiṣorannānnādaguṇatvenopāsakasya annasya bahukaraṇaṁ vratam
iti navamānuvākabhāṣyam ॥
na kañcana vasatau pratyācakṣīta । tadvratam । tasmādyayā kayā ca vidhayā bahvannaṁ prāpnuyāt । arādhyasmā annamityācakṣate । etadvai mukhato'nnaṁ rāddham । mukhato'smā annaṁ rādhyate । etadvai madhyato'nnaṁ rāddham । madhyato'smā annaṁ rādhyate । etadvā antato'nnaṁ rāddham । antato'smā annaṁ rādhyate ॥ 1 ॥
tathā pṛthivyākāśopāsakasya vasatau vasatinimittaṁ kañcana kañcidapi na pratyācakṣīta, vasatyarthamāgataṁ na nivārayedityarthaḥ । vāse ca datte avaśyaṁ hi aśanaṁ dātavyam । tasmādyayā kayā ca vidhayā yena kena ca prakāreṇa bahvannaṁ prāpnuyāt bahvannasaṅgrahaṁ kuryādityarthaḥ । yasmādannavanto vidvāṁsaḥ abhyāgatāya annārthine arādhi saṁsiddham asmai annam ityācakṣate, na nāstīti pratyākhyānaṁ kurvanti, tasmācca hetoḥ bahvannaṁ prāpnuyāditi pūrveṇa sambandhaḥ । api ca annadānasya māhātmyamucyate - yathā yatkālaṁ prayacchatyannam , tathā tatkālameva pratyupanamate । kathamiti tadetadāha - etadvai annaṁ mukhataḥ mukhye prathame vayasi mukhyayā vṛttyā pūjāpuraḥsaramabhyāgatāyānnārthine rāddhaṁ saṁsiddhaṁ prayacchatīti vākyaśeṣaḥ । tasya kiṁ phalaṁ syāditi, ucyate - mukhataḥ pūrve vayasi mukhyayā vṛttyā asmai annadāya annaṁ rādhyate ; yathādattamupatiṣṭhata ityarthaḥ । evaṁ madhyato madhyame vayasi madhyamena ca upacāreṇa ; tathā antataḥ ante vayasi jaghanyena ca upacāreṇa paribhavena tathaivāsmai rādhyate saṁsidhyatyannam
ya evaṁ veda । kṣema iti vāci । yogakṣema iti prāṇāpānayoḥ । karmeti hastayoḥ । gatiriti pādayoḥ । vimuktiriti pāyau । iti mānuṣīḥ samājñāḥ । atha daivīḥ । tṛptiriti vṛṣṭau । balamiti vidyuti ॥ 2 ॥
ya evaṁ veda ya evamannasya yathoktaṁ māhātmyaṁ veda taddānasya ca phalam , tasya yathoktaṁ phalamupanamate । idānīṁ brahmaṇa upāsanaprakāraḥ ucyate - kṣema iti vāci । kṣemo nāma upāttaparirakṣaṇam । brahma vāci kṣemarūpeṇa pratiṣṭhitamityupāsyam । yogakṣema iti, yogaḥ anupāttasyopādānam । tau hi yogakṣemau prāṇāpānayoḥ balavatoḥ satorbhavataḥ yadyapi, tathāpi na prāṇāpānanimittāveva ; kiṁ tarhi, brahmanimittau । tasmādbrahma yogakṣemātmanā prāṇāpānayoḥ pratiṣṭhitamityupāsyam । evamuttareṣvanyeṣu tena tena ātmanā brahmaivopāsyam । karmaṇo brahmanirvartyatvāt hastayoḥ karmātmanā brahma pratiṣṭhitamityupāsyam । gatiriti pādayoḥ । vimuktiriti pāyau । ityetā mānuṣīḥ manuṣyeṣu bhavā mānuṣyāḥ samājñāḥ, ādhyātmikyaḥ samājñā jñānāni vijñānānyupāsanānītyarthaḥ । atha anantaraṁ daivīḥ daivyaḥ deveṣu bhavāḥ samājñā ucyante । tṛptiriti vṛṣṭau । vṛṣṭerannādidvāreṇa tṛptihetutvādbrahmaiva tṛptyātmanā vṛṣṭau vyavasthitamityupāsyam ; tathā anyeṣu tena tenātmanā brahmaivopāsyam । tathā balarūpeṇa vidyuti
yaśa iti paśuṣu । jyotiriti nakṣatreṣu । prajātiramṛtamānanda ityupasthe । sarvamityākāśe । tatpratiṣṭhetyupāsīta । pratiṣṭhāvān bhavati । tanmaha ityupāsīta । mahān bhavati । tanmana ityupāsīta । mānavān bhavati ॥ 3 ॥
yaśorūpeṇa paśuṣu । jyotīrūpeṇa nakṣatreṣu । prajātiḥ amṛtam amṛtatvaprāptiḥ putreṇa ṛṇavimokṣadvāreṇa ānandaḥ sukhamityetatsarvamupasthanimittaṁ brahmaiva anenātmanā upasthe pratiṣṭhitamityupāsyam । sarvaṁ hi ākāśe pratiṣṭhitam ; ato yatsarvamākāśe tadbrahmaivetyupāsyam ; taccākāśaṁ brahmaiva । tasmāt tat sarvasya pratiṣṭhetyupāsīta । pratiṣṭhāguṇopāsanāt pratiṣṭhāvān bhavati । evaṁ sarveṣvapi । yadyatrādhigataṁ phalam , tat brahmaiva ; tadupāsanāttadvānbhavatīti draṣṭavyam ; śrutyantarācca - ‘taṁ yathā yathopāsate tadeva bhavatiiti । tanmaha ityupāsīta । mahaḥ mahattvaguṇavat tadupāsīta । mahānbhavati । tanmana ityupāsīta । mananaṁ manaḥ । mānavānbhavati mananasamartho bhavati
tannama ityupāsīta । namyante'smai kāmāḥ । tadbrahmetyupāsīta । brahmavān bhavati । tadbrahmaṇaḥ parimara ityupāsīta । paryeṇaṁ mriyante dviṣantaḥ sapatnāḥ । pari ye'priyā bhrātṛvyāḥ । sa yaścāyaṁ puruṣe । yaścāsāvāditye । sa ekaḥ ॥ 4 ॥
tannama ityupāsīta namanaṁ namaḥ namanaguṇavat tadupāsīta । namyante prahvībhavanti asmai upāsitre kāmāḥ kāmyanta iti bhogyā viṣayā ityarthaḥ । tadbrahmetyupāsīta । brahma paribṛḍhatamamityupāsīta । brahmavān tadguṇo bhavati । tadbrahmaṇaḥ parimara ityupāsīta brahmaṇaḥ parimaraḥ parimriyante'sminpañca devatā vidyudvṛṣṭiścandramā ādityo'gnirityetāḥ । ataḥ vāyuḥ parimaraḥ, śrutyantaraprasiddheḥ । sa evāyaṁ vāyurākāśenānanya ityākāśo brahmaṇaḥ parimaraḥ ; tasmādākāśaṁ vāyvātmānaṁ brahmaṇaḥ parimara ityupāsīta । enam evavidaṁ pratispardhino dviṣantaḥ ; adviṣanto'pi sapatnā yato bhavanti, ato viśeṣyante dviṣantaḥ sapatnā iti । enaṁ dviṣantaḥ sapatnāḥ te parimriyante prāṇān jahati । kiṁ ca, ye ca apriyā asya bhrātṛvyā adviṣanto'pi te ca parimriyante
prāṇo annaṁ śarīramannādamityārabhya ākāśāntasya kāryasyaiva annānnādatvamuktam । uktaṁ nāma - kiṁ tena ? tenaitatsiddhaṁ bhavati - kāryaviṣaya eva bhojyabhoktṛtvakṛtaḥ saṁsāraḥ, na tvātmanīti । ātmani tu bhrāntyā upacaryate । nanvātmāpi paramātmanaḥ kāryam , tato yuktaḥ tasya saṁsāra iti ; na, asaṁsāriṇa eva praveśaśruteḥ । tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) ityākāśādikāraṇasya hi asaṁsāriṇa eva paramātmanaḥ kāryeṣvanupraveśaḥ śrūyate । tasmātkāryānupraviṣṭo jīva ātmā para eva asaṁsārī ; sṛṣṭvā anuprāviśaditi samānakartṛtvopapatteśca । sargapraveśakriyayoścaikaścetkartā, tataḥ ktvāpratyayo yuktaḥ । praviṣṭasya tu bhāvāntarāpattiriti cet , na ; praveśasyānyārthatvena pratyākhyātatvāt । anena jīvena ātmanā’ (chā. u. 6 । 3 । 2)iti viśeṣaśruteḥ dharmāntareṇānupraveśa iti cet , na ; ‘tat satyam’ ‘sa ātmātat tvamasi’ (chā. u. 6 । 8 । 16) iti sāmānādhikaraṇyāt । dṛṣṭaṁ jīvasya saṁsāritvamiti cet , na ; upalabdhuranupalabhyatvāt । saṁsāradharmaviśiṣṭa ātmopalabhyata iti cet , na ; dharmāṇāṁ dharmiṇo'vyatirekāt karmatvānupapatteḥ । uṣṇaprakāśayordāhyaprakāśyatvānupapattivat trāsādidarśanādduḥkhitvādyanumīyata iti cet , na ; trāsāderduḥkhasya ca upalabhyamānatvāt nopalabdhṛdharmatvam । kāpilakāṇādāditarkaśāstravirodha iti cet , na ; teṣāṁ mūlābhāve vedavirodhe ca bhrāntatvopapatteḥ । śrutyupapattibhyāṁ ca siddham ātmano'saṁsāritvam , ekatvācca । kathamekatvamiti, ucyate - sa yaścāyaṁ puruṣe yaścāsāvāditye sa ekaḥ ityevamādi pūrvavatsarvam
sa ya evaṁvit । asmāllokātpretya । etamannamayamātmānamupasaṅkramya । etaṁ prāṇamayamātmānamupasaṅkramya । etaṁ manomayamātmānamupasaṅkramya । etaṁ vijñānamayamātmānamupasaṅkramya । etamānandamayamātmānamupasaṅkramya । imāṁllokānkāmānnī kāmarūpyanusañcaran । etatsāma gāyannāste । hā3vu hā3vu hā3vu ॥ 5 ॥
annamayādikrameṇa ānandamayamātmānamupasaṅkramya etatsāma gāyannāste । ‘satyaṁ jñānamityasyā ṛcaḥ arthaḥ vyākhyātaḥ vistareṇa tadvivaraṇabhūtayā ānandavallyā । so'śnute sarvānkāmānsaha brahmaṇā vipaścitā’ (tai. u. 2 । 1 । 1) iti tasya phalavacanasya arthavistāro noktaḥ । ke te ? kiṁviṣayā sarve kāmāḥ ? kathaṁ brahmaṇā saha samaśnute ? - ityetadvaktavyamitīdamidānīmārabhyate । tatra pitāputrākhyāyikāyāṁ pūrvavidyāśeṣabhūtāyāṁ tapaḥ brahmavidyāsādhanamuktam । prāṇāderākāśāntasya ca kāryasya annānnādatvena viniyogaśca uktaḥ ; brahmaviṣayopāsanāni ca । ye ca sarve kāmāḥ pratiniyatānekasādhanasādhyā ākāśādikāryabhedaviṣayāḥ, ete darśitāḥ । ekatve punaḥ kāmakāmitvānupapattiḥ, bhedajātasya sarvasya ātmabhūtatvāt । tatra kathaṁ yugapadbrahmasvarūpeṇa sarvānkāmān evaṁvitsamaśnuta iti, ucyate - sarvātmatvopapatteḥ । kathaṁ sarvātmatvopapattiriti, āha - puruṣādityasthātmaikatvavijñānenāpohyotkarṣāpakarṣāvannamayādīnātmano'vidyākalpitān krameṇa saṅkramya ānandamayāntān satyaṁ jñānamanantaṁ brahma adṛśyādidharmakaṁ svābhāvikamānandamajamamṛtamabhayamadvaitaṁ phalabhūtamāpannaḥ imaṅllokānbhūrādīnanusañcaranniti vyavahitena sambandhaḥ । kathamanusañcaran ? kāmānnī kāmato'nnamasyeti kāmānnī ; tathā kāmato rūpāṇyasyeti kāmarūpī ; anusañcaran sarvātmanā imān lokānātmatvena anubhavan । kim ? etatsāma gāyannāste । samatvādbrahmaiva sāma sarvānanyarūpaṁ gāyan śabdayan ātmaikatvaṁ prakhyāpayan lokānugrahārthaṁ tadvijñānaphalaṁ ca atīva kṛtārthatvaṁ gāyan āste tiṣṭhati । katham ? hā3vu hā3vu hā3vu । aho ityetasminnarthe'tyantavismayakhyāpanārtham
kaḥ punarasau vismaya iti, ucyate -
ahamannamahamannamahamannam । ahamannādo3'hamannādo3'hamannādaḥ । ahaṁ ślokakṛdahaṁ ślokakṛdahaṁ ślokakṛt । ahamasmi prathamajā ṛtā3sya । pūrvaṁ devebhyo'mṛtasya nā3bhāyi । yo mā dadāti sa ideva mā3vāḥ । ahamannamannamadantamā3dmi । ahaṁ viśvaṁ bhuvanamabhyabhavā3m । suvarna jyotīḥ । ya evaṁ veda । ityupaniṣat ॥ 6 ॥
advaita ātmā nirañjano'pi san ahamevānnamannādaśca । kiñca, ahameva ślokakṛt । śloko nāma annānnādayoḥ saṅghātaḥ, tasya kartā cetanāvān । annasyaiva parārthasya annādārthasya sato'nekātmakasya pārārthyena hetunā saṅghātakṛt । triruktiḥ vismayatvakhyāpanārthā । ahamasmi bhavāmi । prathamajāḥ prathamajaḥ prathamotpannaḥ । ṛtasya satyasya mūrtāmūrtasyāsya jagato devebhyaśca pūrvamamṛtasya nābhiḥ amṛtatvasya nābhiḥ, madhyaṁ matsaṁstham amṛtatvaṁ prāṇināmityarthaḥ । yaḥ kaścit mām annamannārthibhyo dadāti prayacchati - annātmanā bravīti, saḥ it itthamevetyarthaḥ, evamavinaṣṭaṁ yathābhūtaṁ mām āvā avatītyarthaḥ । yaḥ punaranyo māmadatvā arthibhyaḥ kāle prāpte'nnamatti tamannamadantaṁ bhakṣayantaṁ puruṣamahamannameva saṁpratyadmi bhakṣayāmi । atrāha - evaṁ tarhi bibhemi sarvātmatvaprāptermokṣāt ; astu saṁsāra eva, yato mukto'pyaham annabhūtaḥ adyaḥ syām anyasya । evaṁ bhaiṣīḥ ; saṁvyavahāraviṣayatvāt sarvakāmāśanasya ; atītyāyaṁ saṁvyavahāraviṣayamannānnādādilakṣaṇamavidyākṛtaṁ vidyayā brahmatvamāpannaḥ vidvān ; tasya naiva dvitīyaṁ vastvantaramasti, yato bibheti ; ato na bhetavyaṁ mokṣāt । evaṁ tarhi kimidamāha - ahamannamahamannāda iti ? ucyate । yo'yamannānnādādilakṣaṇaḥ saṁvyavahāraḥ kāryabhūtaḥ, sa saṁvyavahāramātrameva ; na paramārthavastu । sa evaṁbhūto'pi brahmanimitto brahmavyatirekeṇāsanniti kṛtvā brahmavidyākāryasya brahmabhāvasya stutyarthamucyate - ‘ahamannamahamannamahamannam । ahamannādo'hamannādo'hamannādaḥityādi । ataḥ bhayādidoṣagandho'pi avidyānimittaḥ avidyocchedādbrahmabhūtasya nāstīti । ahaṁ viśvaṁ samastaṁ bhuvanaṁ bhūtaiḥ sambhajanīyaṁ brahmādibhirbhavantīti asmin bhūtānīti bhuvanam abhyabhavām abhibhavāmi pareṇeśvareṇa svarūpeṇa । suvarna jyotīḥ suvaḥ ādityaḥ ; nakāra upamārthe ; āditya iva sakṛdvibhātamasmadīyaṁ jyotīḥ jyotiḥ, prakāśa ityarthaḥ । iti vallīdvayavihitā upaniṣat paramātmajñānam ; tāmetāṁ yathoktāmupaniṣadaṁ śānto dānta uparatastitikṣuḥ samāhito bhūtvā bhṛguvat tapo mahadāsthāya ya evaṁ veda, tasyedaṁ phalaṁ yathoktamokṣa iti
iti daśamānuvākabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣye bhṛguvallībhāṣyaṁ sampūrṇam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣyaṁ sampūrṇam ॥