śrīmacchaṅkarabhagavatpūjyapādaviracitam

taittirīyopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

atītavidyāprāptyupasargapraśamanārthā śāntiḥ paṭhitā । idānīṁ tu vakṣyamāṇabrahmavidyāprāptyupasargopaśamanārthā śāntiḥ paṭhyate -
ॐ saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai । tejasvi nāvadhītamastu mā vidviṣāvahai ॥ ॐ śāntiḥ śāntiḥ śāntiḥ ॥
saha nāvavatviti । saha nāvavatu, nau śiṣyācāryau sahaiva avatu rakṣatu । saha nau bhunaktu brahma bhojayatu । saha vīryaṁ vidyānimittaṁ sāmarthyaṁ karavāvahai nirvartayāvahai । tejasvi nau tejasvinorāvayoḥ adhītaṁ svadhītam astu arthajñānayogyamastvityarthaḥ । vidviṣāvahai, vidyāgrahaṇanimittaṁ śiṣyasya ācāryasya pramādakṛtādanyāyādvidveṣaḥ prāptaḥ ; tacchamanāyeyamāśīḥ - vidviṣāvahai iti । maiva nāvitaretaraṁ vidveṣamāpadyāvahai । śāntiḥ śāntiḥ śāntiriti trirvacanamuktārtham । vakṣyamāṇavidyāvighnapraśamanārthā ceyaṁ śāntiḥ । avighnenātmavidyāprāptirāśāsyate, tanmūlaṁ hi paraṁ śreya iti
saṁhitādiviṣayāṇi karmabhiraviruddhānyupāsanānyuktāni । anantaraṁ ca antaḥsopādhikamātmadarśanamuktaṁ vyāhṛtidvāreṇa svārājyaphalam । na caitāvatā aśeṣataḥ saṁsārabījasya upamardanamasti । ataḥ aśeṣopadravabījasya ajñānasya nivṛttyarthaṁ vidhūtasarvopādhiviśeṣātmadarśanārthamidamārabhyate -
brahmavidāpnoti param । tadeṣābhyuktā । satyaṁ jñānamanantaṁ brahma । yo veda nihitaṁ guhāyāṁ parame vyoman । so'śnute sarvān kāmān saha । brahmaṇā vipaściteti । tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ । ākāśādvāyuḥ । vāyoragniḥ । agnerāpaḥ । adbhyaḥ pṛthivī । pṛthivyā oṣadhayaḥ । oṣadhībhyo'nnam । annātpuruṣaḥ । sa vā eṣa puruṣo'nnarasamayaḥ । tasyedameva śiraḥ । ayaṁ dakṣiṇaḥ pakṣaḥ । ayamuttaraḥ pakṣaḥ । ayamātmā । idaṁ pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
brahmavidāpnoti paramityādi । prayojanaṁ cāsyā brahmavidyāyā avidyānivṛttiḥ, tataśca ātyantikaḥ saṁsārābhāvaḥ । vakṣyati ca - vidvānna bibheti kutaścana’ (tai. u. 2 । 9 । 1) iti । saṁsāranimitte ca sati abhayaṁ pratiṣṭhāṁ vindata ityanupapannam , kṛtākṛte puṇyapāpe na tapata iti ca । ato'vagamyate - asmādvijñānātsarvātmabrahmaviṣayādātyantikaḥ saṁsārābhāva iti । svayamevāha prayojanambrahmavidāpnoti paramityādāveva sambandhaprayojanajñāpanārtham । nirjñātayorhi sambandhaprayojanayoḥ vidyāśravaṇagrahaṇadhāraṇābhyāsārthaṁ pravartate । śravaṇādipūrvakaṁ hi vidyāphalam , śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 2 । 4 । 5) ityādiśrutyantarebhyaḥ । brahmavit , brahmeti vakṣyamāṇalakṣaṇam , bṛhattamatvāt brahma, tadvetti vijānātīti brahmavit , āpnoti prāpnoti paraṁ niratiśayam ; tadeva brahma param ; na hyanyasya vijñānādanyasya prāptiḥ । spaṣṭaṁ ca śrutyantaraṁ brahmaprāptimeva brahmavido darśayati - sa yo hi vai tatparamaṁ brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) ityādi
nanu, sarvagataṁ sarvasya cātmabhūtaṁ brahma vakṣyati । ato nāpyam । āptiśca anyasyānyena paricchinnasya ca paricchinnena dṛṣṭā । aparicchinnaṁ sarvātmakaṁ ca brahmetyataḥ paricchinnavat anātmavacca tasyāptiranupapannā । nāyaṁ doṣaḥ । katham ? darśanādarśanāpekṣatvādbrahmaṇa āptyanāptyoḥ, paramārthato brahmasvarūpasyāpi sataḥ asya jīvasya bhūtamātrākṛtabāhyaparicchinnānnamayādyātmadarśinaḥ tadāsaktacetasaḥ । prakṛtasaṅkhyāpūraṇasyātmanaḥ avyavahitasyāpi bāhyasaṅkhyeyaviṣayāsaktacittatayā svarūpābhāvadarśanavat paramārthabrahmasvarūpābhāvadarśanalakṣaṇayā avidyayā annamayādīnbāhyānanātmana ātmatvena pratipannatvāt annamayādyanātmabhyo nānyo'hamasmītyabhimanyate । evamavidyayā ātmabhūtamapi brahma anāptaṁ syāt । tasyaivamavidyayā anāptabrahmasvarūpasya prakṛtasaṅkhyāpūraṇasyātmanaḥ avidyayānāptasya sataḥ kenacitsmāritasya punastasyaiva vidyayā āptiryathā, tathā śrutyupadiṣṭasya sarvātmabrahmaṇa ātmatvadarśanena vidyayā tadāptirupapadyata eva । brahmavidāpnoti paramiti vākyaṁ sūtrabhūtaṁ sarvasya vallyarthasya । brahmavidāpnoti paramityanena vākyena vedyatayā sūtritasya brahmaṇo'nirdhāritasvarūpaviśeṣasya sarvato vyāvṛttasvarūpaviśeṣasamarpaṇasamarthasya lakṣaṇasyābhidhānena svarūpanirdhāraṇāya aviśeṣeṇa ca uktavedanasya brahmaṇo vakṣyamāṇalakṣaṇasya viśeṣeṇa pratyagātmatayā ananyarūpeṇa vijñeyatvāya, brahmavidyāphalaṁ ca brahmavido yatparaprāptilakṣaṇamuktam , sa sarvātmabhāvaḥ sarvasaṁsāradharmātītabrahmasvarūpatvameva, nānyadityetatpradarśanāya ca eṣā ṛgudāhriyate - tadeṣābhyukteti । tat tasminneva brāhmaṇavākyoktārthe eṣā ṛk abhyuktā āmnātā । satyaṁ jñānamanantaṁ brahma iti brahmaṇo lakṣaṇārthaṁ vākyam । satyādīni hi trīṇi viśeṣaṇārthāni padāni viśeṣyasya brahmaṇaḥ । viśeṣyaṁ brahma, vivakṣitatvādvedyatayā । vedyatvena yato brahma prādhānyena vivakṣitam , tasmādviśeṣyaṁ vijñeyam । ataḥ asmādviśeṣaṇaviśeṣyatvādeva satyādīni ekavibhaktyantāni padāni samānādhikaraṇāni । satyādibhistribhirviśeṣaṇairviśeṣyamāṇaṁ brahma viśeṣyāntarebhyo nirdhāryate । evaṁ hi tajjñātaṁ bhavati, yadanyebhyo nirdhāritam ; yathā loke nīlaṁ mahatsugandhyutpalamiti । nanu, viśeṣyaṁ viśeṣaṇāntaraṁ vyabhicaradviśeṣyate, yathā nīlaṁ raktaṁ cotpalamiti ; yadā hyanekāni dravyāṇi ekajātīyānyekaviśeṣaṇayogīni ca, tadā viśeṣaṇasyārthavattvam ; na hyekasminneva vastuni, viśeṣaṇāntarāyogāt ; yathā asāveka āditya iti, tathā ekameva brahma, na brahmāntarāṇi, yebhyo viśeṣyeta nīlotpalavat । na ; lakṣaṇārthatvādviśeṣaṇānām । nāyaṁ doṣaḥ । kasmāt ? lakṣaṇārthapradhānāni viśeṣaṇāni, na viśeṣaṇapradhānānyeva । kaḥ punarlakṣaṇalakṣyayorviśeṣaṇaviśeṣyayorvā viśeṣaḥ ? ucyate । sajātīyebhya eva nivartakāni viśeṣaṇāni viśeṣyasya ; lakṣaṇaṁ tu sarvata eva, yathā avakāśapradātrākāśamiti । lakṣaṇārthaṁ ca vākyamityavocāma
satyādiśabdā na parasparaṁ sambadhyante, parārthatvāt ; viśeṣyārthā hi te । ata eva ekaiko viśeṣaṇaśabdaḥ parasparaṁ nirapekṣo brahmaśabdena sambadhyate - satyaṁ brahma jñānaṁ brahma anantaṁ brahmeti । satyamiti yadrūpeṇa yanniścitaṁ tadrūpaṁ na vyabhicarati, tatsatyam । yadrūpeṇa yanniścitaṁ tadrūpaṁ vyabhicarati, tadanṛtamityucyate । ato vikāro'nṛtam , vācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) evaṁ sadeva satyamityavadhāraṇāt । ataḥsatyaṁ brahmaiti brahma vikārānnivartayati । ataḥ kāraṇatvaṁ prāptaṁ brahmaṇaḥ । kāraṇasya ca kārakatvam , vastutvāt mṛdvat acidrūpatā ca prāptā ; ata idamucyate - jñānaṁ brahmeti । jñānaṁ jñaptiḥ avabodhaḥ, - bhāvasādhano jñānaśabdaḥ - na tu jñānakartṛ, brahmaviśeṣaṇatvātsatyānantābhyāṁ saha । na hi satyatā anantatā ca jñānakartṛtve satyupapadyete । jñānakartṛtvena hi vikriyamāṇaṁ kathaṁ satyaṁ bhavet , anantaṁ ca ? yaddhi na kutaścitpravibhajyate, tadanantam । jñānakartṛtve ca jñeyajñānābhyāṁ pravibhaktamityanantatā na syāt , yatra nānyadvijānāti sa bhūmā, atha yatrānyadvijānāti tadalpam’ (chā. u. 7 । 24 । 1) iti śrutyantarāt । ‘nānyadvijānātiiti viśeṣapratiṣedhāt ātmānaṁ vijānātīti cet , na ; bhūmalakṣaṇavidhiparatvādvākyasya । ‘yatra nānyatpaśyatiityādi bhūmno lakṣaṇavidhiparaṁ vākyam । yathāprasiddhameva anyo'nyatpaśyatītyetadupādāya yatra tannāsti, sa bhūmā iti bhūmasvarūpaṁ tatra jñāpyate । anyagrahaṇasya prāptapratiṣedhārthatvāt na svātmani kriyāstitvaparaṁ vākyam । svātmani ca bhedābhāvādvijñānānupapattiḥ । ātmanaśca vijñeyatve jñātrabhāvaprasaṅgaḥ, jñeyatvenaiva viniyuktatvāt
eka evātmā jñeyatvena jñātṛtvena ca ubhayathā bhavatīti cet , na ; yugapadanaṁśatvāt । na hi niravayavasya yugapajjñeyajñātṛtvopapattiḥ । ātmanaśca ghaṭādivadvijñeyatve jñānopadeśānarthakyam । na hi ghaṭādivatprasiddhasya jñānopadeśaḥ arthavān । tasmāt jñātṛtve sati ānantyānupapattiḥ । sanmātratvaṁ cānupapannaṁ jñānakartṛtvādiviśeṣavattve sati ; sanmātratvaṁ ca satyam , tat satyam’ (chā. u. 6 । 8 । 16) iti śrutyantarāt । tasmātsatyānantaśabdābhyāṁ saha viśeṣaṇatvena jñānaśabdasya prayogādbhāvasādhano jñānaśabdaḥ । ‘jñānaṁ brahmaiti kartṛtvādikārakanivṛttyarthaṁ mṛdādivadacidrūpatānivṛttyarthaṁ ca prayujyate । ‘jñānaṁ brahmaiti vacanātprāptamantavattvam , laukikasya jñānasya antavattvadarśanāt । ataḥ tannivṛttyarthamāha - anantamiti । satyādīnāmanṛtādidharmanivṛttiparatvādviśeṣyasya ca brahmaṇaḥ utpalādivadaprasiddhatvātmṛgatṛṣṇāmbhasi snātaḥ khapuṣpakṛtaśekharaḥ । eṣa vandhyāsuto yāti śaśaśṛṅgadhanurdharaḥitivat śūnyārthataiva prāptā satyādivākyasyeti cet , na ; lakṣaṇārthatvāt । viśeṣaṇatve'pi satyādīnāṁ lakṣaṇārthaprādhānyamityavocāma । śūnye hi lakṣye anarthakaṁ lakṣaṇavacanam । ataḥ lakṣaṇārthatvānmanyāmahe na śūnyārthateti । viśeṣaṇārthatve'pi ca satyādīnāṁ svārthāparityāga eva । śūnyārthatve hi satyādiśabdānāṁ viśeṣyaniyantṛtvānupapattiḥ । satyādyarthairarthavattve tu tadviparītadharmavadbhyo viśeṣyebhyo brahmaṇo viśeṣyasya niyantṛtvamupapadyate । brahmaśabdo'pi svārthenārthavāneva । tatra anantaśabdaḥ antavattvapratiṣedhadvāreṇa viśeṣaṇam । satyajñānaśabdau tu svārthasamarpaṇenaiva viśeṣaṇe bhavataḥ
tasmādvā etasmādātmanaḥiti brahmaṇyeva ātmaśabdaprayogāt vediturātmaiva brahma । etamānandamayamātmānamupasaṅkrāmati’ (tai. u. 2 । 8 । 5) iti ca ātmatāṁ darśayati । tatpraveśācca ; tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) iti ca tasyaiva jīvarūpeṇa śarīrapraveśaṁ darśayati । ato vedituḥ svarūpaṁ brahma । evaṁ tarhi, ātmatvājjñānakartṛtvam ; ‘ātmā jñātāiti hi prasiddham , so'kāmayata’ (tai. u. 2 । 6 । 1) iti ca kāmino jñānakartṛtvaprasiddhiḥ ; ato jñānakartṛtvāt jñaptirbrahmetyayuktam ; anityatvaprasaṅgācca ; yadi nāma jñaptirjñānamiti bhāvarūpatā brahmaṇaḥ, tadāpyanityatvaṁ prasajyeta ; pāratantryaṁ ca, dhātvarthānāṁ kārakāpekṣatvāt , jñānaṁ ca dhātvarthaḥ ; ato'sya anityatvaṁ paratantratā ca । na ; svarūpāvyatirekeṇa kāryatvopacārāt । ātmanaḥ svarūpaṁ jñaptiḥ na tato vyatiricyate । ato nityaiva । tathāpi buddherupādhilakṣaṇāyāścakṣurādidvārairviṣayākārapariṇāminyāḥ ye śabdādyākārāvabhāsāḥ, te ātmavijñānasya viṣayabhūtā utpadyamānā eva ātmavijñānena vyāptā utpadyante । tasmādātmavijñānāvabhāsyāśca te vijñānaśabdavācyāśca dhātvarthabhūtā ātmana eva dharmā vikriyārūpā ityavivekibhiḥ parikalpyante । yattu brahmaṇo vijñānam , tat savitṛprakāśavat agnyuṣṇatvavacca brahmasvarūpāvyatiriktaṁ svarūpameva tat । na tatkāraṇāntarasavyapekṣam , nityasvarūpatvāt , sarvabhāvānāṁ ca tenāvibhaktadeśakālatvāt kālākāśādikāraṇatvāt niratiśayasūkṣmatvācca । na tasyānyadavijñeyaṁ sūkṣmaṁ vyavahitaṁ viprakṛṣṭaṁ bhūtaṁ bhavadbhaviṣyadvā asti । tasmātsarvajñaṁ tadbrahma । mantravarṇācca apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ । sa vetti vedyaṁ na ca tasyāsti vettā tamāhuragryaṁ puruṣaṁ mahāntam’ (śve. u. 3 । 19) iti । na hi vijñaturvijñāterviparilopo vidyate'vināśitvānna tu taddvitīyamasti’ (bṛ. u. 4 । 3 । 30) ityādiśruteśca । vijñātṛsvarūpāvyatirekātkaraṇādinimittānapekṣatvācca brahmaṇo jñānasvarūpatve'pi nityatvaprasiddhiḥ । ato naiva dhātvarthastat , akriyārūpatvāt । ata eva ca na jñānakartṛ ; tasmādeva ca na jñānaśabdavācyamapi tadbrahma । tathāpi tadābhāsavācakena buddhidharmaviśeṣeṇa jñānaśabdena tallakṣyate ; na tu ucyate, śabdapravṛttihetujātyādidharmarahitatvāt । tathā satyaśabdenāpi । sarvaviśeṣapratyastamitasvarūpatvādbrahmaṇaḥ bāhyasattāsāmānyaviṣayeṇa satyaśabdena lakṣyatesatyaṁ brahmaiti ; na tu satyaśabdavācyaṁ brahma । evaṁ satyādiśabdā itaretarasaṁnidhānādanyonyaniyamyaniyāmakāḥ santaḥ satyādiśabdavācyāt nivartakā brahmaṇaḥ, lakṣaṇārthāśca bhavantīti । ataḥ siddham yato vāco nivartante aprāpya manasā saha’ (tai. u. 2 । 4 । 1) anirukte'nilayane’ (tai. u. 2 । 7 । 1) iti ca avācyatvam , nīlotpalavadavākyārthatvaṁ ca brahmaṇaḥ
tadyathāvyākhyātaṁ brahma yaḥ veda vijānāti nihitaṁ sthitaṁ guhāyām , gūhateḥ saṁvaraṇārthasya nigūḍhā asyāṁ jñānajñeyajñātṛpadārthā iti guhā buddhiḥ, gūḍhāvasyāṁ bhogāpavargau puruṣārthāviti , tasyāṁ parame prakṛṣṭe vyoman vyomni ākāśe avyākṛtākhye ; taddhi paramaṁ vyoma, etasminkhalvakṣare gārgyākāśaḥ’ (bṛ. u. 3 । 8 । 11) ityakṣarasaṁnikarṣāt ; ‘guhāyāṁ vyomaniti sāmānādhikaraṇyādavyākṛtākāśameva guhā ; tatrāpi nigūḍhāḥ sarve padārthāstriṣu kāleṣu, kāraṇatvātsūkṣmataratvācca ; tasminnantarnihitaṁ brahma । hārdameva tu paramaṁ vyometi nyāyyam , vijñānāṅgatvena vyomno vivakṣitatvāt । yo vai sa bahirdhā puruṣādākāśo yo vai so'ntaḥ puruṣa ākāśo yo'yamantarhṛdaya ākāśaḥ’ (chā. u. 3 । 12 । 7), (chā. u. 3 । 12 । 8) iti śrutyantarātprasiddhaṁ hārdasya vyomnaḥ paramatvam । tasminhārde vyomni buddhirguhā, tasyāṁ nihitaṁ brahma tadvyāvṛttyā viviktatayopalabhyata iti । na hyanyathā viśiṣṭadeśakālasambandho'sti brahmaṇaḥ, sarvagatatvānnirviśeṣatvācca । saḥ evaṁ brahma vijānan ; kimityāha - aśnute bhuṅkte sarvān niravaśeṣān kāmān kāmyabhogānityarthaḥ । kimasmadādivatputrasvargādīnparyāyeṇa ? netyāha - saha yugapat ekakṣaṇopārūḍhāneva ekayopalabdhyā savitṛprakāśavannityayā brahmasvarūpāvyatiriktayā, yāmavocāmasatyaṁ jñānamiti । etattaducyate - brahmaṇā saheti । brahmabhūto vidvān brahmasvarūpeṇaiva sarvānkāmān saha aśnute । na tathā yathopādhikṛtena svarūpeṇātmano jalasūryakādivatpratibimbabhūtena sāṁsārikeṇa dharmādinimittāpekṣāṁścakṣurādikaraṇāpekṣāṁśca sarvānkāmānparyāyeṇāśnute lokaḥ । kathaṁ tarhi ? yathoktena prakāreṇa sarvajñena sarvagatena sarvātmanā nityabrahmātmasvarūpeṇa dharmādinimittānapekṣān cakṣurādikaraṇānapekṣāṁśca sarvānkāmānsahāśnuta ityarthaḥ । vipaścitā medhāvinā sarvajñena । taddhi vaipaścityam , yatsarvajñatvam । tena sarvajñasvarūpeṇa brahmaṇā aśnuta iti । itiśabdo mantraparisamāptyarthaḥ
sarva eva vallyarthaḥbrahmavidāpnoti paramiti brāhmaṇa vākyena sūtritaḥ । sa ca sūtrito'rthaḥ saṅkṣepato mantreṇa vyākhyātaḥ । punastasyaiva vistareṇārthanirṇayaḥ kartavya ityuttarastadvṛttisthānīyo grantha ārabhyate - tasmādvā etasmādityādiḥ । tatra casatyaṁ jñānamanantaṁ brahmaityuktaṁ mantrādau ; tatkathaṁ satyamanantaṁ cetyata āha । trividhaṁ hyānantyam - deśataḥ kālato vastutaśceti । tadyathā - deśato'nanta ākāśaḥ ; na hi deśatastasya paricchedo'sti । na tu kālataścānantyaṁ vastutaśca ākāśasya । kasmāt ? kāryatvāt । naivaṁ brahmaṇa ākāśavatkālato'pyantavattvam । akāryatvāt । kāryaṁ hi vastu kālena paricchidyate । akāryaṁ ca brahma । tasmātkālato'syānantyam । tathā vastutaḥ । kathaṁ punarvastuta ānantyam ? sarvānanyatvāt । bhinnaṁ hi vastu vastvantarasya anto bhavati, vastvantarabuddhirhi prasaktādvastvantarānnivartate । yato yasya buddhernivṛttiḥ, sa tasyāntaḥ । tadyathā gotvabuddhiraśvatvānnivartata ityaśvatvāntaṁ gotvamityantavadeva bhavati । sa cānto bhinneṣu vastuṣu dṛṣṭaḥ । naivaṁ brahmaṇo bhedaḥ । ato vastuto'pyānantyam । kathaṁ punaḥ sarvānanyatvaṁ brahmaṇa iti, ucyate - sarvavastukāraṇatvāt । sarveṣāṁ hi vastūnāṁ kālākāśādīnāṁ kāraṇaṁ brahma । kāryāpekṣayā vastuto'ntavattvamiti cet , na ; anṛtatvātkāryasya vastunaḥ । na hi kāraṇavyatirekeṇa kāryaṁ nāma vastuto'sti, yataḥ kāraṇabuddhirvinivarteta ; vācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) evaṁ sadeva satyamiti śrutyantarāt । tasmādākāśādikāraṇatvāddeśatastāvadanantaṁ brahma । ākāśo hyananta iti prasiddhaṁ deśataḥ ; tasyedaṁ kāraṇam ; tasmātsiddhaṁ deśata ātmana ānantyam । na hyasarvagatātsarvagatamutpadyamānaṁ loke kiñciddṛśyate । ato niratiśayamātmana ānantyaṁ deśataḥ । tathā akāryatvātkālataḥ ; tadbhinnavastvantarābhāvācca vastutaḥ । ata eva niratiśayasatyatvam
tasmāt iti mūlavākyasūtritaṁ brahma parāmṛśyate ; etasmāt iti mantravākyena anantaraṁ yathālakṣitam । yadbrahma ādau brāhmaṇavākyena sūtritam , yaccasatyaṁ jñānamanantaṁ brahmaityanantarameva lakṣitam , tasmādetasmādbrahmaṇa ātmanaḥ ātmaśabdavācyāt ; ātmā hi tat sarvasya, tatsatyaṁ sa ātmā’ (chā. u. 6 । 8 । 16) iti śrutyantarāt ; ato brahma ātmā ; tasmādetasmādbrahmaṇa ātmasvarūpāt ākāśaḥ sambhūtaḥ samutpannaḥ । ākāśo nāma śabdaguṇaḥ avakāśakaro mūrtadravyāṇām । tasmāt ākāśāt svena sparśaguṇena pūrveṇa ca ākāśaguṇena śabdena dviguṇaḥ vāyuḥ, sambhūta ityanuvartate । vāyośca svena rūpaguṇena pūrvābhyāṁ ca triguṇaḥ agniḥ sambhūtaḥ । agneśca svena rasaguṇena pūrvaiśca tribhiḥ caturguṇā āpaḥ sambhūtāḥ । adbhyaḥ svena gandhaguṇena pūrvaiśca caturbhiḥ pañcaguṇā pṛthivī sambhūtā । pṛthivyāḥ oṣadhayaḥ । oṣadhībhyaḥ annam । annāt retorūpeṇa pariṇatāt puruṣaḥ śiraḥ - pāṇyādyākṛtimān । sa vai eṣa puruṣaḥ annarasamayaḥ annarasavikāraḥ puruṣākṛtibhāvitaṁ hi sarvebhyo'ṅgebhyastejaḥsambhūtaṁ reto bījam । tasmādyo jāyate, so'pi tathā puruṣākṛtireva syāt ; sarvajātiṣu jāyamānānāṁ janakākṛtiniyamadarśanāt । sarveṣāmapyannarasavikāratve brahmavaṁśyatve ca aviśiṣṭe, kasmātpuruṣa eva gṛhyate ? prādhānyāt । kiṁ punaḥ prādhānyam ? karmajñānādhikāraḥ । puruṣa eva hi śaktatvādarthitvādaparyudastatvācca karmajñānayoradhikriyate, ‘puruṣe tvevāvistarāmātmā sa hi prajñānena sampannatamo vijñātaṁ vadati vijñātaṁ paśyati veda śvastanaṁ veda lokālokau martyenāmatamīkṣatītyevaṁ sampannaḥ ; athetareṣāṁ paśūnāmaśanāyāpipāse evābhivijñānamityādi śrutyantaradarśanāt
sa hi puruṣaḥ iha vidyayā āntaratamaṁ brahma saṅkrāmayitumiṣṭaḥ । tasya ca bāhyākāraviśeṣeṣvanātmasu ātmabhāvitābuddhiḥ vinā ālambanaviśeṣaṁ kañcit sahasā āntaratamapratyagātmaviṣayā nirālambanā ca kartumaśakyeti dṛṣṭaśarīrātmasāmānyakalpanayā śākhācandranidarśanavadantaḥ praveśayannāha - tasyedameva śiraḥ । tasya asya puruṣasyānnarasamayasya idameva śiraḥ prasiddham । prāṇamayādiṣvaśirasāṁ śirastvadarśanādihāpi tatprasaṅgo bhūditi idameva śira ityucyate । evaṁ pakṣādiṣu yojanā । ayaṁ dakṣiṇo bāhuḥ pūrvābhimukhasya dakṣiṇaḥ pakṣaḥ । ayaṁ savyo bāhuḥ uttaraḥ pakṣaḥ । ayaṁ madhyamo dehabhāgaḥ ātmā aṅgānām , ‘madhyaṁ hyeṣāmaṅgānāmātmāiti śruteḥ । idamiti nābheradhastādyadaṅgam , tat pucchaṁ pratiṣṭhā । pratitiṣṭhatyanayeti pratiṣṭhā । pucchamiva puccham , adholambanasāmānyāt , yathā goḥ puccham । etatprakṛtya uttareṣāṁ prāṇamayādīnāṁ rūpakatvasiddhiḥ, mūṣāniṣiktadrutatāmrapratimāvat । tadapyeṣa śloko bhavati । tat tasminnevārthe brāhmaṇokte annamayātmaprakāśake eṣa ślokaḥ mantraḥ bhavati
iti prathamānuvākabhāṣyam ॥
annādvai prajāḥ prajāyante । yāḥ kāśca pṛthivīṁ śritāḥ । atho annenaiva jīvanti । athainadapi yantyantataḥ । annaṁ hi bhūtānāṁ jyeṣṭham । tasmātsarvauṣadhamucyate । sarvaṁ vai te'nnamāpnuvanti । ye'nnaṁ brahmopāsate । annaṁ hi bhūtānāṁ jyeṣṭham । tasmātsarvauṣadhamucyate । annādbhūtāni jāyante । jātānyannena vardhante । adyate'tti ca bhūtāni । tasmādannaṁ taducyata iti । tasmādvā etasmādannarasamayāt । anyo'ntara ātmā prāṇamayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣavidhatām । anvayaṁ puruṣavidhaḥ । tasya prāṇa eva śiraḥ । vyāno dakṣiṇaḥ pakṣaḥ । apāna uttaraḥ pakṣaḥ । ākāśa ātmā । pṛthivī pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
annāt rasādibhāvapariṇatāt , vai iti smaraṇārthaḥ, prajāḥ sthāvarajaṅgamātmakāḥ, prajāyante । yāḥ kāśca aviśiṣṭāḥ pṛthivīṁ śritāḥ pṛthivīmāśritāḥ, tāḥ sarvā annādeva prajāyante । atho api, jātāḥ annenaiva jīvanti prāṇāndhārayanti, vardhanta ityarthaḥ । atha api, enat annam , apiyanti apigacchanti, api śabdaḥ pratiśabdārthe, annaṁ prati līyanta ityarthaḥ ; antataḥ ante jīvanalakṣaṇāyā vṛtteḥ parisamāptau । kasmāt ? annaṁ hi yasmāt bhūtānāṁ prāṇināṁ jyeṣṭhaṁ prathamajam । annamayādīnāṁ hi itareṣāṁ bhūtānāṁ kāraṇamannam ; ataḥ annaprabhavā annajīvanā annapralayāśca sarvāḥ prajāḥ । yasmāccaivam , tasmāt sarvauṣadhaṁ sarvaprāṇināṁ dehadāhapraśamanamannamucyate
annabrahmavidaḥ phalamucyate - sarvaṁ vai te samastamannajātam āpnuvanti । ke ? ye annaṁ brahma yathoktam upāsate । katham ? annajo'nnātmānnapralayo'ham , tasmādannaṁ brahma iti । kutaḥ punaḥ sarvānnaprāptiphalamannātmopāsanamiti, ucyate - annaṁ hi bhūtānāṁ jyeṣṭhaṁ bhūtebhyaḥ pūrvamutpannatvājjyeṣṭhaṁ hi yasmāt , tasmātsarvauṣadhamucyate ; tasmādupapannā sarvānnātmopāsakasya sarvānnaprāptiḥ । annādbhūtāni jāyante, jātānyannena vardhante iti upasaṁhārārthaṁ punarvacanam । idānīmannaśabdanirvacanamucyate - adyate bhujyate caiva yadbhūtaiḥ atti ca bhūtāni svayam , tasmāt bhūtairbhujyamānatvādbhūtabhoktṛtvācca annaṁ tat ucyate । iti śabdaḥ prathamakośaparisamāptyarthaḥ । annamayādibhya ānandamayāntebhya ātmabhyaḥ abhyantaratamaṁ brahma vidyayā pratyagātmatvena didarśayiṣu śāstram avidyākṛtapañcakośāpanayanena anekatuṣakodravavituṣīkaraṇeneva taṇḍulān prastauti - tasmādvā etasmādannarasamayādityādi । tasmādvai etasmāt yathoktāt annarasamayātpiṇḍāt anyaḥ vyatiriktaḥ antaraḥ abhyantaraḥ ātmā piṇḍavadeva mithyāparikalpita ātmatvena prāṇamayaḥ, prāṇaḥ vāyuḥ, tanmayaḥ tatprāyaḥ । tena prāṇamayena eṣaḥ annarasamaya ātmā pūrṇaḥ vāyuneva dṛtiḥ । sa vai eṣa prāṇamaya ātmā puruṣavidha eva puruṣākāra eva śiraḥpakṣādibhiḥ । kiṁ svata eva ? netyāha - prasiddhaṁ tāvadannarasamayasyātmanaḥ puruṣavidhatvam ; tasya annarasamayasya puruṣavidhatāṁ puruṣākāratām anu ayaṁ prāṇamayaḥ puruṣavidhaḥ mūṣāniṣiktapratimāvat , na svata eva । evaṁ pūrvasya pūrvasya puruṣavidhatā ; tāmanu uttarottaraḥ puruṣavidho bhavati, pūrvaḥ pūrvaścottarottareṇa pūrṇaḥ । kathaṁ punaḥ puruṣavidhatā asyeti, ucyate - tasya prāṇamayasya prāṇa eva śiraḥ prāṇamayasya vāyuvikārasya prāṇaḥ mukhanāsikāniḥsaraṇo vṛttiviśeṣaḥ śira iti kalpyate, vacanāt । sarvatra vacanādeva pakṣādikalpanā । vyānaḥ vyānavṛttiḥ dakṣiṇaḥ pakṣaḥ । apānaḥ uttaraḥ pakṣaḥ । ākāśa ātmā, ya ākāśastho vṛttiviśeṣaḥ samānākhyaḥ, sa ātmeva ātmā prāṇavṛttyadhikārāt । madhyasthatvāditarāḥ paryantā vṛttīrapekṣya ātmā ; ‘madhyaṁ hyeṣāmaṅgānāmātmāiti prasiddhaṁ madhyasthasyātmatvam । pṛthivī pucchaṁ pratiṣṭhā । pṛthivīti pṛthivīdevatā ādhyātmikasya prāṇasya dhārayitrī sthitihetutvāt । saiṣā puruṣasyāpānamavaṣṭabhya’ (pra. u. 3 । 8) iti hi śrutyantaram । anyathā udānavṛttyā ūrdhvagamanaṁ gurutvātpatanaṁ syāccharīrasya । tasmātpṛthivī devatā pucchaṁ pratiṣṭhā prāṇamayasya ātmanaḥ । tat tasminnevārthe prāṇamayātmaviṣaye eṣa śloko bhavati
iti dvitīyānuvākabhāṣyam ॥
prāṇaṁ devā anu prāṇanti । manuṣyāḥ paśavaśca ye । prāṇo hi bhūtānāmāyuḥ । tasmātsarvāyuṣamucyate । sarvameva ta āyuryanti । ye prāṇaṁ brahmopāsate । prāṇo hi bhūtānāmāyuḥ । tasmātsarvāyuṣamucyata iti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । tasmādvā etasmātprāṇamayāt । anyo'ntara ātmā manomayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣavidhatām । anvayaṁ puruṣavidhaḥ । tasya yajureva śiraḥ । ṛgdakṣiṇaḥ pakṣaḥ । sāmottaraḥ pakṣaḥ । ādeśa ātmā । atharvāṅgirasaḥ pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
prāṇaṁ devā anu prāṇanti । agnyādayaḥ devāḥ prāṇaṁ vāyvātmānaṁ prāṇanaśaktimantam anu tadātmabhūtāḥ santaḥ prāṇanti prāṇanakarma kurvanti, prāṇanakriyayā kriyāvanto bhavanti । adhyātmādhikārāt devāḥ indriyāṇi prāṇamanu prāṇanti । mukhyaprāṇamanu ceṣṭanta iti  । tathā manuṣyāḥ paśavaśca ye, te prāṇanakarmaṇaiva ceṣṭāvanto bhavanti । ataśca nānnamayenaiva paricchinnātmanā ātmavantaḥ prāṇinaḥ । kiṁ tarhi ? tadantargataprāṇamayenāpi sādhāraṇenaiva sarvapiṇḍavyāpinā ātmavanto manuṣyādayaḥ । evaṁ manomayādibhiḥ pūrvapūrvavyāpibhiḥ uttarottaraiḥ sūkṣmaiḥ ānandamayāntairākāśādibhūtārabdhairavidyākṛtaiḥ ātmavantaḥ sarve prāṇinaḥ ; tathā, svābhāvikenāpyākāśādikāraṇena nityenāvikṛtena sarvagatena satyajñānānantalakṣaṇena pañcakośātigena sarvātmanā ātmavantaḥ ; sa hi paramārthata ātmā sarveṣāmityetadapyarthāduktaṁ bhavati । prāṇaṁ devā anu prāṇantītyādyuktam ; tatkasmādityāha - prāṇaḥ hi yasmāt bhūtānāṁ prāṇinām āyuḥ jīvanam , yāvaddhyasmiñśarīre prāṇo vasati tāvadevāyuḥ’ (kau. u. 3 । 2) iti śrutyantarāt । tasmāt sarvāyuṣam , sarveṣāmāyuḥ sarvāyuḥ, sarvāyureva sarvāyuṣam ityucyate ; prāṇāpagame maraṇaprasiddheḥ । prasiddhaṁ hi loke sarvāyuṣṭvaṁ prāṇasya । ataḥ asmādbāhyādasādhāraṇādannamayādātmano'pakramya antaḥ sādhāraṇaṁ prāṇamayamātmānaṁ brahma upāsate yeahamasmi prāṇaḥ sarvabhūtānāmātmā āyuḥ, jīvanahetutvātiti, te sarvameva āyuḥ asmiṁlloke yanti ; nāpamṛtyunā mriyante prākprāptādāyuṣa ityarthaḥ । śataṁ varṣāṇīti tu yuktam , sarvamāyureti’ (chā. u. 2 । 11 । 2)(chā. u. 4 । 11 । 2) iti śrutiprasiddheḥ । kiṁ kāraṇam ? - prāṇo hi bhūtānāmāyuḥ tasmātsarvāyuṣamucyata iti । yo yadguṇakaṁ brahmopāste, sa tadguṇabhāgbhavatīti vidyāphalaprāpterhetvarthaṁ punarvacanam - prāṇo hītyādi । tasya pūrvasya annamayasya eṣa eva śarīre annamaye bhavaḥ śārīraḥ ātmā । kaḥ ? ya eṣa prāṇamayaḥ । tasmādvā etasmādityādyuktārthamanyat । anyo'ntara ātmā manomayaḥ । mana iti saṅkalpavikalpātmakamantaḥkaraṇam , tanmayo manomayaḥ ; so'yaṁ prāṇamayasyābhyantara ātmā । tasya yajureva śiraḥ । yajuriti aniyatākṣarapādāvasāno mantraviśeṣaḥ ; tajjātīyavacano yajuḥśabdaḥ ; tasya śirastvam , prādhānyāt । prādhānyaṁ ca yāgādau saṁnipatyopakārakatvāt yajuṣā hi havirdīyate svāhākārādinā
vācanikī śiraādikalpanā sarvatra । manaso hi sthānaprayatnanādasvaravarṇapadavākyaviṣayā tatsaṅkalpātmikā tadbhāvitā vṛttiḥ śrotrakaraṇadvārā yajuḥsaṅketena viśiṣṭā yajurityucyate । evam ṛk ; evaṁ sāma ca । evaṁ ca manovṛttitve mantrāṇām , vṛttireva āvartyata iti mānaso japa upapadyate । anyathā aviṣayatvānmantro nāvartayituṁ śakyaḥ ghaṭādivat iti mānaso japo nopapadyate । mantrāvṛttiścodyate bahuśaḥ karmasu । akṣaraviṣayasmṛtyāvṛttyā mantrāvṛttiḥ syāt iti cet , na ; mukhyārthāsambhavāt । ‘triḥ prathamāmanvāha triruttamāmiti ṛgāvṛttiḥ śrūyate । tatra ṛcaḥ aviṣayatve tadviṣayasmṛtyāvṛttyā mantrāvṛttau ca kriyamāṇāyāmtriḥ prathamāmanvāhaiti ṛgāvṛttirmukhyo'rthaścoditaḥ parityaktaḥ syāt । tasmānmanovṛttyupādhiparicchinnaṁ manovṛttiniṣṭhamātmacaitanyamanādinidhanaṁ yajuḥśabdavācyam ātmavijñānaṁ mantrā iti । evaṁ ca nityatvopapattirvedānām । anyathāviṣayatve rūpādivadanityatvaṁ ca syāt ; naitadyuktam । ‘sarve vedā yatraikaṁ bhavanti sa mānasīna ātmāiti ca śrutiḥ nityātmanaikatvaṁ bruvantī ṛgādīnāṁ nityatve samañjasā syāt । ṛco'kṣare parame vyomanyasmindevā adhi viśve niṣeduḥ’ (śve. u. 4 । 8) iti ca mantravarṇaḥ । ādeśaḥ atra brāhmaṇam , ādeṣṭavyaviśeṣānādiśatīti । atharvaṇāṅgirasā ca dṛṣṭā mantrā brāhmaṇaṁ ca śāntikapauṣṭikādipratiṣṭhāhetukarmapradhānatvāt pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati manomayātmaprakāśakaḥ pūrvavat
iti tṛtīyānuvākabhāṣyam ॥
yato vāco nivartante । aprāpya manasā saha । ānandaṁ brahmaṇo vidvān । na bibheti kadācaneti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । tasmādvā etasmānmanomayāt । anyo'ntara ātmā vijñānamayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣavidhatām । anvayaṁ puruṣavidhaḥ । tasya śraddhaiva śiraḥ । ṛtaṁ dakṣiṇaḥ pakṣaḥ । satyamuttaraḥ pakṣaḥ । yoga ātmā । mahaḥ pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
yato vāco nivartante aprāpya manasā sahetyādi । tasya pūrvasya prāṇamayasya eṣa eva ātmā śārīraḥ śarīre prāṇamaye bhavaḥ śarīraḥ । kaḥ ? ya eṣa manomayaḥ । tasmādvā etasmāditi pūrvavat । anyo'ntara ātmā vijñānamayaḥ manomayasyābhyantaro vijñānamayaḥ । manomayo vedātmā uktaḥ । vedārthaviṣayā buddhirniścayātmikā vijñānam , taccādhyavasāyalakṣaṇamantaḥkaraṇasya dharmaḥ, tanmayaḥ niścayavijñānaiḥ pramāṇasvarūpairnirvartitaḥ ātmā vijñānamayaḥ pramāṇavijñānapūrvako hi yajñādiḥ tāyate । yajñādihetutvaṁ ca vakṣyati ślokena । niścayavijñānavato hi kartavyeṣvartheṣu pūrvaṁ śraddhā upapadyate । sarvakartavyānāṁ prāthamyāt śira iva śiraḥ । ṛtasatye yathāvyākhyāte eva । yogaḥ yuktiḥ samādhānam ātmaiva ātmā । ātmavato hi yuktasya samādhānavataḥ aṅgānīva śraddhādīni yathārthapratipattikṣamāṇi bhavanti । tasmātsamādhānaṁ yoga ātmā vijñānamayasya । mahaḥ pucchaṁ pratiṣṭhā । maha iti mahattattvaṁ prathamajam , mahadyakṣaṁ prathamajaṁ veda’ (bṛ. u. 5 । 4 । 1) iti śrutyantarāt , pucchaṁ pratiṣṭhā kāraṇatvāt । kāraṇaṁ hi kāryāṇāṁ pratiṣṭhā, yathā vṛkṣavīrudhāṁ pṛthivī । sarvavijñānānāṁ ca mahattattvaṁ kāraṇam । tena tadvijñānamayasyātmanaḥ pratiṣṭhā । tadapyeṣa śloko bhavati pūrvavat । yathā annamayādīnāṁ brāhmaṇoktānāṁ prakāśakāḥ ślokāḥ, evaṁ vijñānamayasyāpi
iti caturthānuvākabhāṣyam ॥
vijñānaṁ yajñaṁ tanute । karmāṇi tanute'pi ca । vijñānaṁ devāḥ sarve । brahma jyeṣṭhamupāsate । vijñānaṁ brahma cedveda । tasmāccenna pramādyati । śarīre pāpmano hitvā । sarvānkāmānsamaśnuta iti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । tasmādvā etasmādvijñānamayāt । anyo'ntara ātmānandamayaḥ । tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva । tasya puruṣa vidhatām । anvayaṁ puruṣavidhaḥ । tasya priyameva śiraḥ । modo dakṣiṇaḥ pakṣaḥ । pramoda uttaraḥ pakṣaḥ । ānanda ātmā । brahma pucchaṁ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1 ॥
vijñānaṁ yajñaṁ tanute, vijñānavānhi yajñaṁ tanoti śraddhāpūrvakam ; ato vijñānasya kartṛtvaṁ tanuta iti । karmāṇi ca tanute । yasmādvijñānakartṛkaṁ sarvam , tasmādyuktaṁ vijñānamaya ātmā brahmeti । kiñca, vijñānaṁ brahma sarve devāḥ indrādayaḥ jyeṣṭham , prathamajatvāt ; sarvavṛttīnāṁ tatpūrvakatvātprathamajaṁ vijñānaṁ brahma upāsate dhyāyanti, tasminvijñānamaye brahmaṇyabhimānaṁ kṛtvā upāsata ityarthaḥ । tasmātte mahato brahmaṇa upāsanāt jñānaiśvaryavanto bhavanti । tacca vijñānaṁ brahma cet yadi veda vijānāti ; na kevalaṁ vedaiva, tasmāt brahmaṇaḥ cet na pramādyati ; bāhyeṣvanātmasvātmā bhāvitaḥ ; tasmātprāptaṁ vijñānamaye brahmaṇyātmabhāvanāyāḥ pramadanam ; tannivṛttyarthamucyate - tasmāccenna pramādyatīti । annamayādiṣvātmabhāvaṁ hitvā kevale vijñānamaye brahmaṇyātmatvaṁ bhāvayannāste cedityarthaḥ । tataḥ kiṁ syāditi, ucyate - śarīre pāpmano hitvā ; śarīrābhimānanimittā hi sarve pāpmānaḥ ; teṣāṁ ca vijñānamaye brahmaṇyātmābhimānāt nimittāpāye hānamupapadyate ; chatrāpāya iva cchāyāyāḥ । tasmāt śarīrābhimānanimittānsarvān pāpmanaḥ śarīraprabhavān śarīre eva hitvā vijñānamayabrahmasvarūpāpannaḥ tatsthān sarvān kāmān vijñānamayenaivātmanā samaśnute samyagbhuṅkte ityarthaḥ । tasya pūrvasya manomayasya ātmā eṣa eva śarīre manomaye bhavaḥ śārīraḥ । kaḥ ? ya eṣa vijñānamayaḥ । tasmādvā etasmādityuktārtham । ānandamaya iti kāryātmapratītiḥ, adhikārāt mayaṭśabdācca । annādimayā hi kāryātmāno bhautikā ihādhikṛtāḥ । tadadhikārapatitaścāyamānandamayaḥ । mayaṭ cātra vikārārthe dṛṣṭaḥ, yathā annamaya ityatra । tasmātkāryātmā ānandamayaḥ pratyetavyaḥ । saṅkramaṇācca । ‘ānandamayamātmānamupasaṅkrāmatiiti vakṣyati । kāryātmanāṁ ca saṅkramaṇamannātmanāṁ dṛṣṭam । saṅkramaṇakarmatvena ca ānandamaya ātmā śrūyate, yathāannamayamātmānamupasaṅkrāmatiiti । na ca ātmana evopasaṅkramaṇam , adhikāravirodhāt । asambhavācca । na hyātmanaiva ātmana upasaṅkramaṇaṁ sambhavati, svātmani bhedābhāvāt ; ātmabhūtaṁ ca brahma saṅkramituḥ । śiraādikalpanānupapatteśca । na hi yathoktalakṣaṇe ākāśādikāraṇe akāryapatite śiraādyavayavarūpakalpanā upapadyate । adṛśye'nātmye'nirukte'nilayane’ (tai. u. 2 । 7 । 1) asthūlamanaṇu’ (bṛ. u. 3 । 8 । 8) neti netyātmā’ (bṛ. u. 3 । 9 । 26) ityādiviśeṣāpohaśrutibhyaśca । mantrodāharaṇānupapatteśca । na hi, priyaśiraādyavayavaviśiṣṭe pratyakṣato'nubhūyamāne ānandamaye ātmani brahmaṇi nāsti brahmetyāśaṅkābhāvāt asanneva sa bhavati asadbrahmeti veda cet’ (tai. u. 2 । 6 । 1) iti mantrodāharaṇamupapadyate । ‘brahma pucchaṁ pratiṣṭhāityapi cānupapannaṁ pṛthagbrahmaṇaḥ pratiṣṭhātvena grahaṇam । tasmātkāryapatita evānandamayaḥ, na para evātmā । ānanda iti vidyākarmaṇoḥ phalam , tadvikāra ānandamayaḥ । sa ca vijñānamayādāntaraḥ, yajñādihetorvijñānamayādasyāntaratvaśruteḥ । jñānakarmaṇorhi phalaṁ bhoktrarthatvādāntaratamaṁ syāt ; āntaratamaśca ānandamaya ātmā pūrvebhyaḥ । vidyākarmaṇoḥ priyādyarthatvācca । priyādiprayukte hi vidyākarmaṇī ; tasmātpriyādīnāṁ phalarūpāṇāmātmasaṁnikarṣāt vijñānamayādasyābhyantaratvamupapadyate ; priyādivāsanānirvartito hyātmā ānandamayo vijñānamayāśritaḥ svapne upalabhyate । tasya ānandamayasyātmanaḥ iṣṭaputrādidarśanajaṁ priyaṁ śira iva śiraḥ, prādhānyāt । moda iti priyalābhanimitto harṣaḥ । sa eva ca prakṛṣṭo harṣaḥ pramodaḥ । ānanda iti sukhasāmānyam ātmā priyādīnāṁ sukhāvayavānām , teṣvanusyūtatvāt । ānanda iti paraṁ brahma ; taddhi śubhakarmaṇā pratyupasthāpyamāne putramitrādiviṣayaviśeṣopādhau antaḥkaraṇavṛttiviśeṣe tamasā apracchādyamāne prasanne abhivyajyate । tadviṣayasukhamiti prasiddhaṁ loke । tadvṛttiviśeṣapratyupasthāpakasya karmaṇo'navasthitatvāt sukhasya kṣaṇikatvam । tadyadantaḥkaraṇaṁ tapasā tamoghnena vidyayā brahmacaryeṇa śraddhayā ca nirmalatvamāpadyate yāvat , tāvat vivikte prasanne antaḥkaraṇe ānandaviśeṣa utkṛṣyate vipulībhavati । vakṣyati ca - raso vai saḥ, rasaṁ hyevāyaṁ labdhvānandī bhavati, eṣa hyevānandayāti’ (tai. u. 2 । 7 । 1) etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti’ (bṛ. u. 4 । 3 । 32) iti śrutyantarāt । evaṁ ca kāmopaśamotkarṣāpekṣayā śataguṇottarottarotkarṣaḥ ānandasya vakṣyate । evaṁ ca utkṛṣyamāṇasya ānandamayasyātmanaḥ paramārthabrahmavijñānāpekṣayā brahma parameva yatprakṛtaṁ satyajñānānantalakṣaṇam , yasya ca pratipattyarthaṁ pañca annādimayāḥ kośā upanyastāḥ, yacca tebhya ābhyantaram , yena ca te sarve ātmavantaḥ, tat brahma pucchaṁ pratiṣṭhā । tadeva ca sarvasyāvidyāparikalpitasya dvaitasya avasānabhūtam advaitaṁ brahma pratiṣṭhā, ānandamayasya ekatvāvasānatvāt । asti tadekamavidyākalpitasya dvaitasyāvasānabhūtamadvaitaṁ brahma pratiṣṭhā puccham । tadetasminnapyarthe eṣa śloko bhavati
iti pañcamānuvākabhāṣyam ॥
asanneva sa bhavati । asadbrahmeti veda cet । asti brahmeti cedveda । santamena ntato viduriti । tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya । athāto'nupraśnāḥ । utāvidvānamuṁ lokaṁ pretya । kaścana gacchatī 3 । āho vidvānamuṁ lokaṁ pretya । kaścitsamaśnutā 3 u । so'kāmayata । bahu syāṁ prajāyeyeti । sa tapo'tapyata । sa tapastaptvā । idaṁ sarvamasṛjata । yadidaṁ kiñca । tatsṛṣṭvā । tadevānuprāviśat । tadanupraviśya । sacca tyaccābhavat । niruktaṁ cāniruktaṁ ca । nilayanaṁ cānilayanaṁ ca । vijñānaṁ cāvijñānaṁ ca । satyaṁ cānṛtaṁ ca satyamabhavat । yadidaṁ kiñca । tatsatyamityācakṣate । tadapyeṣa śloko bhavati ॥ 1 ॥
asanneva asatsama eva, yathā asan apuruṣārthasambandhī, evaṁ saḥ bhavati apuruṣārthasambandhī । ko'sau ? yaḥ asat avidyamānaṁ brahma iti veda vijānāti cet yadi । tadviparyayeṇa yatsarvavikalpāspadaṁ sarvapravṛttibījaṁ sarvaviśeṣapratyastamitamapi, asti tat brahma iti veda cet , kutaḥ punarāśaṅkā tannāstitve ? vyavahārātītatvaṁ brahmaṇa iti brūmaḥ । vyavahāraviṣaye hi vācārambhaṇamātre astitvabhāvitabuddhiḥ tadviparīte vyavahārātīte nāstitvamapi pratipadyate । yathāghaṭādirvyavahāraviṣayatayopapannaḥ san , tadviparītaḥ asaniti prasiddham , evaṁ tatsāmānyādihāpi syādbrahmaṇo nāstitvaṁ pratyāśaṅkā । tasmāducyate - asti brahmeti cedvedeti । kiṁ punaḥ syāttadastīti vijānataḥ ? tadāha - santaṁ vidyamānaṁ brahmasvarūpeṇa paramārthasadātmāpannam enam evaṁvidaṁ viduḥ brahmavidaḥ । tataḥ tasmāt astitvavedanāt saḥ anyeṣāṁ brahmavadvijñeyo bhavatītyarthaḥ । athavā yo nāsti brahmeti manyate, sa sarvasyaiva sanmārgasya varṇāśramādivyavasthālakṣaṇasya nāstitvaṁ pratipadyate ; brahmapratipattyarthatvāttasya । ataḥ nāstikaḥ saḥ asan asādhurucyate loke । tadviparītaḥ san yaḥ asti brahmeti cedveda, sa tadbrahmapratipattihetuṁ sanmārgaṁ varṇāśramādivyavasthālakṣaṇaṁ śraddadhānatayā yathāvatpratipadyate yasmāt , tataḥ tasmāt santaṁ sādhumārgastham enaṁ viduḥ sādhavaḥ । tasmādastītyeva brahma pratipattavyamiti vākyārthaḥ । tasya pūrvasya vijñānamayasya eṣa eva śarīre vijñānamaye bhavaḥ śārīraḥ ātmā । ko'sau ? ya eṣa ānandamayaḥ । taṁ prati nāstyāśaṅkā nāstitve । apoḍhasarvaviśeṣatvāttu brahmaṇo nāstitvaṁ pratyāśaṅkā yuktā ; sarvasāmyācca brahmaṇaḥ । yasmādevam , ataḥ tasmāt atha anantaraṁ śrotuḥ śiṣyasya anupraśnāḥ ācāryoktimanu ete praśnāḥ । sāmānyaṁ hi brahma ākāśādikāraṇatvāt viduṣaḥ aviduṣaśca ; ataḥ aviduṣo'pi brahmaprāptirāśaṅkyate - uta api avidvān amuṁ lokaṁ paramātmānam itaḥ pretya kaścana, canaśabdaḥ apyarthe, avidvānapi gacchati prāpnoti ? ‘kiṁ na gacchati ? ’iti dvitīyo'pi praśno draṣṭavyaḥ, anupraśnā iti bahuvacanāt । vidvāṁsaṁ pratyanyau praśnau - yadyavidvānsāmānyaṁ kāraṇamapi brahma na gacchati, ato viduṣo'pi brahmāgamanamāśaṅkyate ; atastaṁ prati praśnaḥ - āho vidvāniti । ukāraṁ ca vakṣyamāṇamadhastādapakṛṣya takāraṁ ca pūrvasmādutaśabdādvyāsajya āho ityetasmātpūrvamutaśabdaṁ saṁyojya pṛcchati - utāho vidvāniti । vidvān brahmavidapi kaścit itaḥ pretya amuṁ lokaṁ samaśnute prāpnoti । samaśnute u ityevaṁ sthite, ayādeśe yalope ca kṛte, akārasya plutiḥ - samaśnutā 3 u iti । vidvānsamaśnute amuṁ lokam ; kiṁ , yathā avidvān , evaṁ vidvānapi na samaśnute ityaparaḥ praśnaḥ । dvāveva praśnau vidvadavidvadviṣayau ; bahuvacanaṁ tu sāmarthyaprāptapraśnāntarāpekṣayā ghaṭate । ‘asad brahmeti veda cet’ ‘asti brahmeti cedvedaiti śravaṇādasti nāstīti saṁśayaḥ । tataḥ arthaprāptaḥ kimasti nāstīti prathamo'nupraśnaḥ । brahmaṇaḥ apakṣapātitvāt avidvāngacchati na gacchatīti dvitīyaḥ । brahmaṇaḥ samatve'pi aviduṣa iva viduṣo'pyagamanamāśaṅkya kiṁ vidvānsamaśnute na samaśnute iti tṛtīyo'nupraśnaḥ
eteṣāṁ prativacanārtha uttaro grantha ārabhyate । tatra astitvameva tāvaducyate । yaccoktamsatyaṁ jñānamanantaṁ brahmaiti, tatra ca kathaṁ satyatvamityetadvaktavyamiti idamucyate । sattvoktyaiva satyatvamucyate । uktaṁ hi sadeva satyamiti ; tasmātsattvoktyaiva satyatvamucyate । kathamevamarthatā avagamyate asya granthasya ? śabdānugamāt । anenaiva hyarthenānvitāni uttaravākyāni - tatsatyamityācakṣate’ (tai. u. 2 । 6 । 1) yadeṣa ākāśa ānando na syāt’ (tai. u. 2 । 7 । 1) ityādīni । tatra asadeva brahmetyāśaṅkyate । kasmāt ? yadasti, tadviśeṣato gṛhyate ; yathā ghaṭādi । yannāsti, tannopalabhyate ; yathā śaśaviṣāṇādi । tathā nopalabhyate brahma ; tasmādviśeṣataḥ agrahaṇānnāstīti । tanna, ākāśādikāraṇatvādbrahmaṇaḥ । na nāsti brahma । kasmāt ? ākāśādi hi sarvaṁ kāryaṁ brahmaṇo jātaṁ gṛhyate ; yasmācca jāyate kiñcit , tadastīti dṛṣṭaṁ loke, yathā ghaṭāṅkurādikāraṇaṁ mṛdbījādi ; tasmādākāśādikāraṇatvādasti brahma । na cāsato jātaṁ kiñcidgṛhyate loke kāryam । asataścennāmarūpādi kāryam , nirātmakatvānnopalabhyeta ; upalabhyate tu ; tasmādasti brahma । asataścetkāryaṁ gṛhyamāṇamapi asadanvitameva syāt ; na caivam ; tasmādasti brahma । tatra kathamasataḥ sajjāyeta’ (chā. u. 6 । 2 । 2) iti śrutyantaramasataḥ sajjanmāsambhavamanvācaṣṭe nyāyataḥ । tasmātsadeva brahmeti yuktam । tadyadi mṛdbījādivat kāraṇaṁ syāt , acetanaṁ tarhi । na ; kāmayitṛtvāt । na hi kāmayitracetanamasti loke । sarvajñaṁ hi brahmetyavocāma ; ataḥ kāmayitṛtvopapattiḥ । kāmayitṛtvādasmadādivadanāptakāmamiti cet , na ; svātantryāt । yathā anyānparavaśīkṛtya kāmādidoṣāḥ pravartayanti, na tathā brahmaṇaḥ pravartakāḥ kāmāḥ । kathaṁ tarhi ? satyajñānalakṣaṇāḥ svātmabhūtatvādviśuddhāḥ । na tairbrahma pravartyate ; teṣāṁ tu tatpravartakaṁ brahma prāṇikarmāpekṣayā । tasmātsvātantryaṁ kāmeṣu brahmaṇaḥ ; ato na anāptakāmaṁ brahma । sādhanāntarānapekṣatvācca । yathā anyeṣāmanātmabhūtā dharmādinimittāpekṣāḥ kāmāḥ svātmavyatiriktakāryakaraṇasādhanāntarāpekṣāśca, na tathā brahmaṇaḥ । kiṁ tarhi ? svātmano'nanyāḥ । tadetadāha - so'kāmayata । saḥ ātmā yasmādākāśaḥ sambhūtaḥ, akāmayata kāmitavān । katham ? bahu prabhūtaṁ syāṁ bhaveyam । kathamekasyārthāntarānanupraveśe bahutvaṁ syāditi, ucyate - prajāyeya utpadyeya । na hi putrotpatterivārthāntaraviṣayaṁ bahubhavanam । kathaṁ tarhi ? ātmasthānabhivyaktanāmarūpābhivyaktyā । yadā ātmasthe anabhivyakte nāmarūpe vyākriyete, tadā ātmasvarūpāparityāgenaiva brahmaṇaḥ apravibhaktadeśakāle sarvāvasthāsu vyākriyete । tadetannāmarūpavyākaraṇaṁ brahmaṇo bahubhavanam । nānyathā niravayavasya brahmaṇo bahutvāpattirupapadyate alpatvaṁ , yathā ākāśasyālpatvaṁ bahutvaṁ ca vastvantarakṛtameva । ataḥ taddvāreṇaivātmā bahu bhavati । na hyātmano'nyadanātmabhūtaṁ tatpravibhaktadeśakālaṁ sūkṣmaṁ vyavahitaṁ viprakṛṣṭaṁ bhūtaṁ bhavadbhaviṣyadvā vastu vidyate । ataḥ nāmarūpe sarvāvasthe brahmaṇaivātmavatī । na brahma tadātmakam । te tatpratyākhyāne na sta eveti tadātmake ucyete । tābhyāṁ ca upādhibhyāṁ jñātṛjñeyajñānaśabdārthādisarvasaṁvyavahārabhāgbrahma । saḥ ātmā evaṁkāmaḥ san tapaḥ atapyata । tapa iti jñānamucyate, yasya jñānamayaṁ tapaḥ’ (mu. u. 1 । 1 । 8) iti śrutyantarāt । āptakāmatvācca itarasya asambhava eva tapasaḥ । tattapaḥ atapyata taptavān , sṛjyamānajagadracanādiviṣayāmālocanāmakarodātmetyarthaḥ । saḥ evamālocya tapaḥ taptvā prāṇikarmādinimittānurūpam idaṁ sarvaṁ jagat deśataḥ kālataḥ nāmnā rūpeṇa ca yathānubhavaṁ sarvaiḥ prāṇibhiḥ sarvāvasthairanubhūyamānam asṛjata sṛṣṭavān । yadidaṁ kiñca yatkiñcedamaviśiṣṭam , tat idaṁ jagat sṛṣṭvā, kimakaroditi, ucyate - tadeva sṛṣṭaṁ jagat anuprāviśaditi
tatraitaccintyam - kathamanuprāviśaditi । kim , yaḥ sraṣṭā, sa tenaivātmanānuprāviśat , uta anyeneti ? kiṁ tāvadyuktam ? ktvāpratyayaśravaṇāt , yaḥ sraṣṭā, sa evānuprāviśaditi । nanu na yuktaṁ mṛdvaccetkāraṇaṁ brahma, tadātmakatvātkāryasya, kāraṇameva hi kāryātmanā pariṇamate ; ataḥ apraviṣṭasyaiva kāryotpatterūrdhvaṁ pṛthakkāraṇasya punaḥ praveśo'nupapannaḥ । na hi ghaṭapariṇāmavyatirekeṇa mṛdo ghaṭe praveśo'sti । yathā ghaṭe cūrṇātmanā mṛdo'nupraveśaḥ, evamanena ātmanā nāmarūpakārye anupraveśa ātmanaḥ iti cet , śrutyantarācca anena jīvenātmanānupraviśya’ (chā. u. 6 । 3 । 2) iti ; naivaṁ yuktam , ekatvādbrahmaṇaḥ । mṛdātmanastvanekatvāt sāvayavatvācca yukto ghaṭe mṛdaścūrṇātmanānupraveśaḥ, mṛdaścūrṇasya apraviṣṭadeśatvācca । na tvātmana ekatve sati niravayavatvādapraviṣṭadeśābhāvācca praveśa upapadyate ; kathaṁ tarhi praveśaḥ syāt ? yuktaśca praveśaḥ, śrutatvāt - ‘tadevānuprāviśatiti । sāvayavamevāstu ; tarhi sāvayavatvāt mukho hastapraveśavat nāmarūpakārye jīvātmanānupraveśo yukta eveti cet , na ; aśūnyadeśatvāt । na hi kāryātmanā pariṇatasya nāmarūpakāryadeśavyatirekeṇa ātmaśūnyaḥ pradeśo'sti, yaṁ praviśejjīvātmanā । kāraṇameva cetpraviśet , jīvātmatvaṁ jahyāt , yathā ghaṭo mṛtpraveśe ghaṭatvaṁ jahāti । ‘tadevānuprāviśatiti ca śruterna kāraṇānupraveśo yuktaḥ । kāryāntarameva syāditi cet - tadevānuprāviśaditi jīvātmarūpaṁ kāryaṁ nāmarūpapariṇataṁ kāryāntarameva āpadyata iti cet , na ; virodhāt । na hi ghaṭo ghaṭāntaramāpadyate, vyatirekaśrutivirodhācca । jīvasya nāmarūpakāryavyatirekānuvādinyaḥ śrutayo virudhyeran ; tadāpattau mokṣāsambhavācca । na hi yato mucyamānaḥ, tadeva āpadyate । na hi śṛṅkhalāpattiḥ baddhasya taskarādeḥ । bāhyāntarbhedena pariṇatamiti cet - tadeva kāraṇaṁ brahma śarīrādyādhāratvena tadantarjīvātmanā ādheyatvena ca pariṇatamiti cet , na ; bahiṣṭhasya praveśopapatteḥ । na hi yo yasyāntaḥsthaḥ sa eva tatpraviṣṭa ucyate । bahiṣṭhasyānupraveśaḥ syāt , praveśaśabdārthasyaivaṁ dṛṣṭatvāt - yathā gṛhaṁ kṛtvā prāviśaditi । jalasūryakādipratibimbavat praveśaḥ syāditi cet , na ; aparicchinnatvādamūrtatvācca । paricchinnasya mūrtasyānyasya anyatra prasādasvabhāvake jalādau sūryakādipratibimbodayaḥ syāt , na tvātmanaḥ ; amūrtatvāt , ākāśādikāraṇasya ātmanaḥ vyāpakatvāt । tadviprakṛṣṭadeśapratibimbādhāravastvantarābhāvācca pratibimbavatpraveśo na yuktaḥ । evaṁ tarhi naivāsti praveśaḥ ; na ca gatyantaramupalabhāmahe, ‘tadevānuprāviśatiti śruteḥ । śrutiśca no'tīndriyaviṣaye vijñānotpattau nimittam । na cāsmādvākyāt yatnavatāmapi vijñānamutpadyate । hanta tarhyanarthakatvādapohyametadvākyamtatsṛṣṭvā tadevānuprāviśatiti ; na, anyārthatvāt । kimarthamasthāne carcā ? prakṛto hyanyo vivakṣito'sya vākyārthaḥ asti ; sa smartavyaḥ - brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) satyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) yo veda nihitaṁ guhāyām’ (tai. u. 2 । 1 । 1) iti । tadvijñānaṁ ca vivakṣitam ; prakṛtaṁ ca tat । brahmasvarūpāvagamāya ca ākāśādyannamayāntaṁ kāryaṁ pradarśitam ; brahmāvagamaśca ārabdhaḥ । tatra annamayādātmano'nyo'ntara ātmā prāṇamayaḥ ; tadantarmanomayo vijñānamaya iti vijñānaguhāyāṁ praveśitaḥ ; tatra ca ānandamayo viśiṣṭa ātmā pradarśitaḥ । ataḥ paramānandamayaliṅgādhigamadvāreṇa ānandavivṛddhyavasāna ātmā । brahma pucchaṁ pratiṣṭhā sarvavikalpāspado nirvikalpo'syāmeva guhāyāmadhigantavya iti tatpraveśaḥ prakalpyate । na hyanyatropalabhyate brahma, nirviśeṣatvāt ; viśeṣasambandho hyupalabdhiheturdṛṣṭaḥ - yathā rāhoścandrārkaviśeṣasambandhaḥ । evamantaḥkaraṇaguhātmasambandho brahmaṇa upalabdhihetuḥ, saṁnikarṣāt , avabhāsātmakatvācca antaḥkaraṇasya । yathā ca ālokaviśiṣṭaghaṭādyupalabdhiḥ, evaṁ buddhipratyayālokaviśiṣṭātmopalabdhiḥ syāt , tasmāt upalabdhihetau guhāyāṁ nihitamiti prakṛtameva । tadvṛttisthānīye tviha punastatsṛṣṭvā tadevānuprāviśadityucyate
devedamākāśādikāraṇaṁ kāryaṁ sṛṣṭvā tadanupraviṣṭamivāntarguhāyāṁ buddhau draṣṭṛ śrotṛ mantṛ vijñātrityevaṁ viśeṣavadupalabhyate । sa eva tasya praveśaḥ ; tasmādasti tatkāraṇaṁ brahma । ataḥ astitvādastītyevopalabdhavyaṁ tat । tat kāryamanupraviśya ; kim ? sacca mūrtaṁ tyacca amūrtam abhavat । mūrtāmūrte hyavyākṛtanāmarūpe ātmasthe antargatena ātmanā vyākriyete mūrtāmūrtaśabdavācye । te ātmanā tvapravibhaktadeśakāle iti kṛtvā ātmā te abhavadityucyate । kiṁ ca, niruktaṁ cāniruktaṁ ca, niruktaṁ nāma niṣkṛṣya samānāsamānajātīyebhyaḥ deśakālaviśiṣṭatayā idaṁ tadityuktam ; aniruktaṁ tadviparītam ; niruktānirukte api mūrtāmūrtayoreva viśeṣaṇe । yathā sacca tyacca pratyakṣaparokṣe, tathā nilayanaṁ cānilayanaṁ ca । nilayanaṁ nīḍam āśrayaḥ mūrtasyaiva dharmaḥ ; anilayanaṁ tadviparītam amūrtasyaiva dharmaḥ । tyadaniruktānilayanāni amūrtadharmatve'pi vyākṛtaviṣayāṇyeva, sargottarakālabhāvaśravaṇāt । tyaditi prāṇādyaniruktaṁ tadevānilayanaṁ ca । ato viśeṣaṇāni amūrtasya vyākṛtaviṣayāṇyevaitāni । vijñānaṁ cetanam ; avijñānaṁ tadrahitamacetanaṁ pāṣāṇādi । satyaṁ ca vyavahāraviṣayam , adhikārāt ; na paramārthasatyam ; ekameva hi paramārthasatyaṁ brahma । iha punaḥ vyavahāraviṣayamāpekṣikaṁ satyam , mṛgatṛṣṇikādyanṛtāpekṣayā udakādi satyamucyate । anṛtaṁ ca tadviparītam । kiṁ punaḥ ? etatsarvamabhavat , satyaṁ paramārthasatyam ; kiṁ punastat ? brahma, ‘satyaṁ jñānamanantaṁ brahmaiti prakṛtatvāt । yasmāt , sattyadādikaṁ mūrtāmūrtadharmajātaṁ yatkiñcedaṁ sarvamaviśiṣṭaṁ vikārajātamekameva sacchabdavācyaṁ brahmābhavat , tadvyatirekeṇābhāvānnāmarūpavikārasya, tasmāt tat brahma satyamityācakṣate brahmavidaḥ । asti nāstītyanupraśnaḥ prakṛtaḥ ; tasya prativacanaviṣaye etaduktam - ‘ātmākāmayata bahu syāmiti । sa yathākāmaṁ ca ākāśādikāryaṁ sattyadādilakṣaṇaṁ sṛṣṭvā tadanupraviśya paśyañśṛṇvanmanvāno vijānan bahvabhavat ; tasmāt tadevedamākāśādikāraṇaṁ kāryasthaṁ parame vyoman hṛdayaguhāyāṁ nihitaṁ tatpratyayāvabhāsaviśeṣeṇopalabhyamānamastītyevaṁ vijānīyādityuktaṁ bhavati । tat etasminnarthe brāhmaṇokte eṣaḥ ślokaḥ mantraḥ bhavati । yathā pūrveṣvannamayādyātmaprakāśakāḥ pañcasvapi, evaṁ sarvāntaratamātmāstitvaprakāśako'pi mantraḥ kāryadvāreṇa bhavati
iti ṣaṣṭhānuvākabhāṣyam ॥
asadvā idamagra āsīt । tato vai sadajāyata । tadātmānaṁ svayamakuruta । tasmāttatsukṛtamucyata iti । yadvai tatsukṛtam । raso vai saḥ । rasaṁ hyevāyaṁ labdhvānandī bhavati । ko hyevānyātkaḥ prāṇyāt । yadeṣa ākāśa ānando na syāt । eṣa hyevānandayāti । yadā hyevaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhayaṁ pratiṣṭhāṁ vindate । atha so'bhayaṁ gato bhavati । yadā hyevaiṣa etasminnudaramantaraṁ kurute । atha tasya bhayaṁ bhavati । tattveva bhayaṁ viduṣo'manvānasya । tadapyeṣa śloko bhavati ॥ 1 ॥
asadvā idamagra āsīt । asaditi vyākṛtanāmarūpaviśeṣaviparītarūpam avyākṛtaṁ brahma ucyate ; na punaratyantamevāsat । na hyasataḥ sajjanmāsti । idam iti nāmarūpaviśeṣavadvyākṛtaṁ jagat ; agre pūrvaṁ prāgutpatteḥ brahmaiva asacchabdavācyamāsīt । tataḥ asataḥ vai sat pravibhaktanāmarūpaviśeṣam ajāyata utpannam । kiṁ tataḥ pravibhaktaṁ kāryamiti - pituriva putraḥ ? netyāha । tat asacchabdavācyaṁ svayameva ātmānameva akuruta kṛtavat । yasmādevam , tasmāt tat brahmaiva sukṛtaṁ svayaṁ kartṛ ucyate । svayaṁ kartṛ brahmeti prasiddhaṁ loke sarvakāraṇatvāt । yasmādvā svayamakarotsarvaṁ sarvātmanā, tasmātpuṇyarūpeṇāpi tadeva brahma kāraṇaṁ sukṛtam ucyate । sarvathāpi tu phalasambandhādikāraṇaṁ sukṛtaśabdavācyaṁ prasiddhaṁ loke । yadi puṇyaṁ yadi anyat prasiddhiḥ nitye cetanakāraṇe sati upapadyate, tasmādasti brahma, sukṛtaprasiddheriti । itaścāsti ; kutaḥ ? rasatvāt । kuto rasatvaprasiddhirbrahmaṇa ityata āha - yadvai tatsukṛtaṁ raso vai saḥ । raso nāma tṛptihetuḥ ānandakaro madhurāmlādiḥ prasiddho loke । rasameva hi ayaṁ labdhvā prāpya ānandī sukhī bhavati । nāsata ānandahetutvaṁ dṛṣṭaṁ loke । bāhyānandasādhanarahitā api anīhā nireṣaṇā brāhmaṇā bāhyarasalābhādiva sānandā dṛśyante vidvāṁsaḥ ; nūnaṁ brahmaiva rasasteṣām । tasmādasti tatteṣāmānandakāraṇaṁ rasavadbrahma । itaścāsti ; kutaḥ ? prāṇanādikriyādarśanāt । ayamapi hi piṇḍo jīvataḥ prāṇena prāṇiti apānena apāniti । evaṁ vāyavīyā aindriyakāśca ceṣṭāḥ saṁhataiḥ kāryakaraṇairnirvartyamānā dṛśyante । taccaikārthavṛttitvena saṁhananaṁ nāntareṇa cetanamasaṁhataṁ sambhavati, anyatrādarśanāt । tadāha - yat yadi eṣaḥ ākāśe parame vyomni guhāyāṁ nihita ānando na syāt na bhavet , ko hyeva loke anyāt apānaceṣṭāṁ kuryādityarthaḥ । kaḥ prāṇyāt prāṇanaṁ kuryāt ; tasmādasti tadbrahma, yadarthāḥ kāryakaraṇaprāṇanādiceṣṭāḥ ; tatkṛta eva ca ānando lokasya । kutaḥ ? eṣa hyeva para ātmā ānandayāti ānandayati sukhayati lokaṁ dharmānurūpam । sa evātmā ānandarūpo'vidyayā paricchinno vibhāvyate prāṇibhirityarthaḥ । bhayābhayahetutvādvidvadaviduṣorasti tadbrahma । sadvastvāśrayaṇena hi abhayaṁ bhavati ; nāsadvastvāśrayaṇena bhayanivṛttirupapadyate । kathamabhayahetutvamiti, ucyate - yadā hyeva yasmāt eṣaḥ sādhakaḥ etasmin brahmaṇi - kiṁviśiṣṭe ? adṛśye dṛśyaṁ nāma draṣṭavyaṁ vikāraḥ, darśanārthatvādvikārasya ; na dṛśyam adṛśyam , avikāra ityarthaḥ । etasminnadṛśye avikāre'viṣayabhūte, anātmye aśarīre, yasmādadṛśyaṁ tasmādanātmyam , yasmādanātmyaṁ tasmādaniruktam ; viśeṣo hi nirucyate ; viśeṣaśca vikāraḥ ; avikāraṁ ca brahma, sarvavikārahetutvāt ; tasmāt aniruktam । yata evam , tasmādanilayanaṁ nilayanaṁ nīḍa āśrayaḥ na nilayanam anilayanam anādhāraṁ tasmin etasmin adṛśye'nātmye'nirukte'nilayane sarvakāryadharmavilakṣaṇe brahmaṇīti vākyārthaḥ । abhayamiti kriyāviśeṣaṇam । abhayāmiti liṅgāntaraṁ pariṇamyate । pratiṣṭhāṁ sthitimātmabhāvaṁ vindate labhate । atha tadā saḥ tasminnānātvasya bhayahetoravidyākṛtasyādarśanādabhayaṁ gato bhavati । svarūpapratiṣṭho hyasau yadā bhavati, tadā nānyatpaśyati nānyacchṛṇoti nānyadvijānāti । anyasya hyanyato bhayaṁ bhavati, na ātmana eva ātmano bhayaṁ yuktam ; tasmāt ātmaiva ātmanaḥ abhayakāraṇam । sarvato hi nirbhayā brāhmaṇā dṛśyante satsu bhayahetuṣu ; taccāyuktamasati bhayatrāṇe brahmaṇi । tasmātteṣāmabhayadarśanādasti tadabhayakāraṇaṁ brahmeti । kadā asau abhayaṁ gato bhavati sādhakaḥ ? yadā nānyatpaśyati ātmani ca antaraṁ bhedaṁ na kurute, tadā abhayaṁ gato bhavatītyabhiprāyaḥ । yadā punaravidyāvasthāyāṁ hi yasmāt eṣaḥ avidyāvān avidyayā pratyupasthāpitaṁ vastu taimirikadvitīyacandravatpaśyatyātmani ca etasmin brahmaṇi, uta api, aram alpamapi, antaraṁ chidraṁ bhedadarśanaṁ kurute ; bhedadarśanameva hi bhayakāraṇam ; alpamapi bhedaṁ paśyatītyarthaḥ । atha tasmādbhedadarśanāddhetoḥ tasya bhedadarśinaḥ ātmano bhayaṁ bhavati । tasmādātmaivātmano bhayakāraṇamaviduṣaḥ ; tadetadāha - tat brahma tveva bhayaṁ bhedadarśino viduṣaḥ īśvaro'nyo mattaḥ ahamanyaḥ saṁsārītyevaṁviduṣaḥ bhedadṛṣṭamīśvarākhyaṁ tadeva brahma alpamapyantaraṁ kurvataḥ bhayaṁ bhavati ekatvena amanvānasya । tasmāt vidvānapyavidvānevāsau, yo'yamekamabhinnamātmatattvaṁ na paśyati । ucchedahetudarśanāddhyucchedyābhimatasya bhayaṁ bhavati ; anucchedyo hyucchedahetuḥ ; tatra asatyucchedahetau ucchedye na taddarśanakāryaṁ bhayaṁ yuktam । sarvaṁ ca jagadbhayavaddṛśyate । tasmājjagato bhayadarśanādgamyate - nūnaṁ tadasti bhayakāraṇamucchedaheturanucchedyātmakam , yato jagadbibhetīti । tat etasminnapyarthe eṣaḥ ślokaḥ bhavati
iti saptamanuvākabhāṣyam ॥
bhīṣāsmādvātaḥ pavate । bhīṣodeti sūryaḥ । bhīṣāsmādagniścendraśca । mṛtyurdhāvati pañcama iti । saiṣānandasya mīmāṁ sā bhavati । yuvā syātsādhuyuvādhyāyakaḥ । āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ । tasyeyaṁ pṛthivī sarvā vittasya pūrṇā syāt । sa eko mānuṣa ānandaḥ । te ye śataṁ mānuṣā ānandāḥ ॥ 1 ॥
sa eko manuṣyagandharvāṇāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ manuṣyagandharvāṇāmānandāḥ । sa eko devagandharvāṇāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ devagandharvāṇāmānandāḥ । sa ekaḥ pitṝṇāṁ ciralokalokānāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ pitṝṇāṁ ciralokalokānāmānandāḥ । sa eka ājānajānāṁ devānāmānandaḥ ॥ 2 ॥
śrotriyasya cākāmahatasya । te ye śatamājānajānāṁ devānāmānandāḥ । sa ekaḥ karmadevānāṁ devānāmānandaḥ । ye karmaṇā devānapiyanti । śrotriyasya cākāmahatasya । te ye śataṁ karmadevānāṁ devānāmānandāḥ । sa eko devānāmānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ devānāmānandāḥ । sa eka indrasyānandaḥ ॥ 3 ॥
śrotriyasya cākāmahatasya । te ye śatamindrasyānandāḥ । sa eko bṛhaspaterānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ bṛhaspaterānandāḥ । sa ekaḥ prajāpaterānandaḥ । śrotriyasya cākāmahatasya । te ye śataṁ prajāpaterānandāḥ । sa eko brahmaṇa ānandaḥ । śrotriyasya cākāmahātasya ॥ 4 ॥
bhīṣā bhayena asmāt vātaḥ pavate । bhīṣodeti sūryaḥ । bhīṣā asmāt agniścendraśca । mṛtyurdhāvati pañcama iti । vātādayo hi mahārhāḥ svayamīśvarāḥ santaḥ pavanādikāryeṣvāyāsabahuleṣu niyatāḥ pravartante ; tadyuktaṁ praśāstari sati ; yasmāt niyamena teṣāṁ pravartanam , tasmādasti bhayakāraṇaṁ teṣāṁ praśāstṛ brahma । yataste bhṛtyā iva rājñaḥ asmāt brahmaṇaḥ bhayena pravartante tacca bhayakāraṇamānandaṁ brahma । tasya asya brahmaṇaḥ ānandasya eṣā mīmāṁsā vicāraṇā bhavati । kimānandasya mīmāṁsyamiti, ucyate - kimānando viṣayaviṣayisambandhajanitaḥ laukikānandavat , āhosvit svābhāvikaḥ, ityevameṣā ānandasya mīmāṁsā
tatra laukika ānando bāhyādhyātmikasādhanasampattinimitta utkṛṣṭaḥ । saḥ ya eṣa nirdiśyate brahmānandānugamārtham । anena hi prasiddhena ānandena vyāvṛttaviṣayabuddhigamya ānando'nugantuṁ śakyate । laukiko'pyānandaḥ brahmānandasyaiva mātrā ; avidyayā tiraskriyamāṇe vijñāne utkṛṣyamāṇāyāṁ ca avidyāyāṁ brahmādibhiḥ karmavaśāt yathāvijñānaṁ viṣayādisādhanasambandhavaśācca vibhāvyamānaśca loke'navasthito laukikaḥ sampadyate ; sa eva avidyākāmakarmāpakarṣeṇa manuṣyagandharvādyuttarottarabhūmiṣu akāmahatavidvacchrotriyapratyakṣo vibhāvyate śataguṇottarottarotkarṣeṇa yāvaddhiraṇyagarbhasya brahmaṇa ānanda iti
niraste tvavidyākṛte viṣayaviṣayivibhāge, vidyayā svābhāvikaḥ paripūrṇaḥ ekaḥ ānandaḥ advaitaḥ bhavatītyetamarthaṁ vibhāvayiṣyannāha - yuvā prathamavayāḥ ; sādhuyuveti sādhuścāsau yuvā ceti yūno viśeṣaṇam ; yuvāpyasādhurbhavati sādhurapyayuvā, ato viśeṣaṇaṁ yuvā syātsādhuyuveti ; adhyāyakaḥ adhītavedaḥ । āśiṣṭhaḥ āśāstṛtamaḥ ; dṛḍhiṣṭhaḥ dṛḍhatamaḥ ; baliṣṭhaḥ balavattamaḥ ; evamādhyātmikasādhanasampannaḥ । tasyeyaṁ pṛthivī urvī sarvā vittasya vittenopabhogasādhanena dṛṣṭārthenādṛṣṭārthena ca karmasādhanena sampannā pūrṇā rājā pṛthivīpatirityarthaḥ । tasya ca ya ānandaḥ, saḥ ekaḥ mānuṣaḥ manuṣyāṇāṁ prakṛṣṭaḥ eka ānandaḥ । te ye śataṁ mānuṣā ānandāḥ, sa eko manuṣyagandharvāṇāmānandaḥ ; mānuṣānandāt śataguṇenotkṛṣṭaḥ manuṣyagandharvāṇāmānandaḥ bhavati । manuṣyāḥ santaḥ karmavidyāviśeṣāt gandharvatvaṁ prāptā manuṣyagandharvāḥ । te hyantardhānādiśaktisampannāḥ sūkṣmakāryakaraṇāḥ ; tasmātpratighātālpatvaṁ teṣāṁ dvandvapratighātaśaktisādhanasampattiśca । tataḥ apratihanyamānasya pratīkāravataḥ manuṣyagandharvasya syāccittaprasādaḥ । tatprasādaviśeṣātsukhaviśeṣābhivyaktiḥ । evaṁ pūrvasyāḥ pūrvasyā bhūmeruttarasyāmuttarasyāṁ bhūmau prasādaviśeṣataḥ śataguṇena ānandotkarṣa upapadyate । prathamaṁ tu akāmahatāgrahaṇaṁ manuṣyaviṣayabhogakāmānabhihatasya śrotriyasya manuṣyānandāt śataguṇena ānandotkarṣaḥ manuṣyagandharveṇa tulyo vaktavya ityevamartham । sādhuyuvā adhyāyaka iti śrotriyatvāvṛjinatve gṛhyete । te hyaviśiṣṭe sarvatra । akāmahatatvaṁ tu viṣayotkarṣāpakarṣataḥ sukhotkarṣāpakarṣāya viśeṣyate । ataḥ akāmahatagrahaṇam , tadviśeṣataḥ śataguṇasukhotkarṣopalabdheḥ akāmahatatvasya paramānandaprāptisādhanatvavidhānārtham । vyākhyātamanyat । devagandharvā jātita eva । ciralokalokānāmiti pitṝṇāṁ viśeṣaṇam । cirakālasthāyī loko yeṣāṁ pitṝṇām , te ciralokalokā iti । ājāna iti devalokaḥ tasminnājāne jātā ājānajā devāḥ, smārtakarmaviśeṣato devasthāneṣu jātāḥ । karmadevā ye vaidikena karmaṇā agnihotrādinā kevalena devānapiyanti । devā iti trayastriṁśaddhavirbhujaḥ ; indrasteṣāṁ svāmī ; tasya ācāryo bṛhaspatiḥ । prajāpatiḥ virāṭ trailokyaśarīro brahmā samaṣṭivyaṣṭirūpaḥ saṁsāramaṇḍalavyāpī । yatraite ānandabhedā ekatāṁ gacchanti, dharmaśca tannimittaḥ jñānaṁ ca tadviṣayam akāmahatatvaṁ ca niratiśayaṁ yatra, sa eṣa hiraṇyagarbho brahmā, tasyaiṣa ānandaḥ śrotriyeṇa avṛjinena akāmahatena ca sarvataḥ pratyakṣamupalabhyate । tasmādetāni trīṇi sādhanānītyavagamyate । tatra śrotriyatvāvṛjinatve niyate akāmahatatvaṁ tu utkṛṣyata iti prakṛṣṭasādhanatā avagamyate । tasya akāmahatatvaprakarṣataścopalabhyamānaḥ śrotriyapratyakṣo brahmaṇa ānandaḥ yasya paramānandasya mātrā ekadeśaḥ, etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti’ (bṛ. u. 4 । 3 । 32) iti śrutyantarāt । sa eṣa ānandaḥ - yasya mātrā samudrāmbhasa iva vipruṣaḥ pravibhaktāḥ yatraikatāṁ gatāḥ - sa eṣa paramānandaḥ svābhāvikaḥ, advaitāt ; ānandānandinośca avibhāgo'tra
tadetanmīmāṁsāphalamupasaṁhriyate -
sa yaścāyaṁ puruṣe । yaścāsāvāditye । sa ekaḥ । sa ya evaṁvit । asmāllokātpretya । etamannamayamātmānamupasaṅkrāmati । etaṁ prāṇamayamātmānamupasaṅkrāmati । etaṁ manomayamātmānamupasaṅkrāmati । etaṁ vijñānamayamātmānamupasaṅkrāmati । etamānandamayamātmānamupasaṅkrāmati । tadapyeṣa śloko bhavati ॥ 5 ॥
sa yaścāyaṁ puruṣa iti । yaḥ guhāyāṁ nihitaḥ parame vyomni ākāśādikāryaṁ sṛṣṭvā annamayāntam , tadevānupraviṣṭaḥ, saḥ ya iti niścīyate । ko'sau ? ayaṁ puruṣe । yaścāsāvāditye yaḥ paramānandaḥ śrotriyapratyakṣo nirdiṣṭaḥ, yasyaikadeśaṁ brahmādīni bhūtāni sukhārhāṇyupajīvanti, saḥ yaścāsāvāditye iti nirdiśyate । sa ekaḥ bhinnapradeśaghaṭākāśākāśaikatvavat । nanu tannirdeśe sa yaścāyaṁ puruṣa ityaviśeṣato'dhyātmaṁ na yukto nirdeśaḥ ; yaścāyaṁ dakṣiṇe'kṣanniti tu yuktaḥ, prasiddhatvāt । na, parādhikārāt । paro hyātmā atra adhikṛtaḥadṛśye'nātmye’ ‘bhīṣāsmādvātaḥ pavate’ ‘saiṣānandasya mīmāṁsāiti । na hi akasmādaprakṛto yukto nirdeṣṭum ; paramātmavijñānaṁ ca vivakṣitam । tasmāt para eva nirdiśyate - sa eka iti । nanvānandasya mīmāṁsā prakṛtā ; tasyā api phalamupasaṁhartavyam । abhinnaḥ svābhāvikaḥ ānandaḥ paramātmaiva, na viṣayaviṣayisambandhajanita iti । nanu tadanurūpa eva ayaṁ nirdeśaḥ - ‘sa yaścāyaṁ puruṣe yaścāsāvāditye sa ekaḥiti bhinnādhikaraṇasthaviśeṣopamardena । nanvevamapyādityaviśeṣagrahaṇamanarthakam ; na anarthakam , utkarṣāpakarṣāpohārthatvāt । dvaitasya hi yo mūrtāmūrtalakṣaṇasya para utkarṣaḥ savitrabhyantargataḥ sa cetpuruṣagataviśeṣopamardena paramānandamapekṣya samo bhavati, na kaścidutkarṣo'pakarṣo tāṁ gatiṁ gatasyetyabhayaṁ pratiṣṭhāṁ vindata ityupapannam
asti nāstītyanupraśno vyākhyātaḥ । kāryarasalābhaprāṇanābhayapratiṣṭhābhayadarśanopapattibhyo'styeva tadākāśādikāraṇaṁ brahmetyapākṛtaḥ anupraśna ekaḥ ; dvāvanyānupraśnau vidvadaviduṣorbrahmaprāptyaprāptiviṣayau ; tatra vidvānsamaśnute na samaśnuta ityanupraśno'ntyaḥ ; tadapākaraṇāyocyate । madhyamo'nupraśnaḥ antyāpākaraṇādeva apākṛta iti tadapākaraṇāya na yatyate । sa yaḥ kaścit evaṁ yathoktaṁ brahma utsṛjyotkarṣāpakarṣamadvaitaṁ satyaṁ jñānamanantamasmītyevaṁ vettīti evaṁvit ; evaṁśabdasya prakṛtaparāmarśārthatvāt । sa kim ? asmāllokātpretya dṛṣṭādṛṣṭeṣṭaviṣayasamudāyo hi ayaṁ lokaḥ, tasmādasmāllokātpretya pratyāvṛtya nirapekṣo bhūtvā etaṁ yathāvyākhyātam annamayamātmānamupasaṅkrāmati viṣayajātamannamayātpiṇḍātmano vyatiriktaṁ na paśyati, sarvaṁ sthūlabhūtamannamayamātmānaṁ paśyatītyarthaḥ । tataḥ abhyantarametaṁ prāṇamayaṁ sarvānnamayātmasthamavibhaktam । athaitaṁ manomayaṁ vijñānamayamānandamayamātmānamupasaṅkrāmati । athādṛśye'nātmye'nirukte'nilayane'bhayaṁ pratiṣṭhāṁ vindate
tatraitaccintyam - ko'yamevaṁvit , kathaṁ saṅkrāmatīti ; kiṁ parasmādātmano'nyaḥ saṅkramaṇakartā pravibhaktaḥ, uta sa eveti । kiṁ tataḥ ? yadyanyaḥ syāt , śrutivirodhaḥ - tatsṛṣṭvā tadevānuprāviśat’ (tai. u. 2 । 6 । 1) anyo'sāvanyo'hamasmīti । na sa veda’ (bṛ. u. 1 । 4 । 10) ekamevādvitīyam’ (chā. u. 6 । 2 । 1) tattvamasi’ (chā. u. 6 । 8 । 16) iti । atha sa eva ānandamayamātmānamupasaṅkrāmatīti, karmakartṛtvānupapattiḥ । parasyaiva ca saṁsāritvaṁ parābhāvo  । yadyubhayathā prāpto doṣo na parihartuṁ śakyata iti, vyarthā cintā । atha anyatarasminpakṣe doṣāprāptiḥ tṛtīye pakṣe aduṣṭe, sa eva śāstrārtha iti vyarthaiva cintā ; na, tannirdhāraṇārthatvāt । satyaṁ prāpto doṣo na śakyaḥ parihartumanyatarasmin tṛtīye pakṣe aduṣṭe avadhṛte vyarthā cintā syāt ; na tu so'vadhṛta iti tadavadhāraṇārthatvādarthavatyevaiṣā cintā । satyamarthavatī cintā, śāstrārthāvadhāraṇārthatvāt । cintayasi ca tvam , na tu nirṇeṣyasi ; kiṁ na nirṇetavyamiti vedavacanam ? na ; kathaṁ tarhi ? bahupratipakṣatvāt ; ekatvavādī tvam , vedārthaparatvāt ; bahavo hi nānātvavādino vedabāhyāḥ tvatpratipakṣāḥ ; ato mamāśaṅkā - na nirṇeṣyasīti । etadeva me svastyayanam - yanmāmekayoginamanekayogibahupratipakṣamāttha । ato jeṣyāmi sarvān ; ārabhe ca cintām
sa eva tu syāt , tadbhāvasya vivakṣitatvāt । tadvijñānena paramātmabhāvo hi atra vivakṣitaḥ - ‘brahmavidāpnoti paramiti । na hi anyasya anyabhāvāpattirupapadyate । nanu tasyāpi tadbhāvāpattiranupapannaiva । na, avidyākṛtānātmāpohārthatvāt । hi brahmavidyayā svātmaprāptirupadiśyate, avidyākṛtasya annādiviśeṣātmanaḥ ātmatvenādhyāropitasya anātmanaḥ apohārthā । kathamevamarthatā avagamyate ? vidyāmātropadeśāt । vidyāyāśca dṛṣṭaṁ kāryamavidyānivṛttiḥ ; tacceha vidyāmātramātmaprāptau sādhanamupadiśyate । mārgavijñānopadeśavaditi cet , tadātmatve vidyāmātrasādhanopadeśo'hetuḥ । kasmāt ? deśāntaraprāptau mārgavijñānopadeśadarśanāt । na hi grāma eva ganteti cet , na ; vaidharmyāt । tatra hi grāmaviṣayaṁ nopadiśyate, tatprāptimārgaviṣayamevopadiśyate vijñānam ; na tatheha brahmavijñānavyatirekeṇa sādhanāntaraviṣayaṁ vijñānamupadiśyate । uktakarmādisādhanāpekṣaṁ brahmavijñānaṁ paraprāptau sādhanamupadiśyata iti cet , na ; nityatvānmokṣasyetyādinā pratyuktatvāt । śrutiścatatsṛṣṭvā tadevānuprāviśatiti kāryasya tadātmatvaṁ darśayati । abhayapratiṣṭhopapatteśca । yadi hi vidyāvān svātmano'nyanna paśyati, tataḥ abhayaṁ pratiṣṭhāṁ vindata iti syāt , bhayahetoḥ parasya anyasya abhāvāt । anyasya ca avidyākṛtatve vidyayā avastutvadarśanopapattiḥ ; taddhi dvitīyasya candrasya asattvam , yadataimirikeṇa cakṣuṣmatā na gṛhyate ; naivaṁ na gṛhyata iti cet , na ; suṣuptasamāhitayoragrahaṇāt । suṣupte'grahaṇamanyāsaktavaditi cet , na ; sarvāgrahaṇāt । jāgratsvapnayoranyasya grahaṇātsattvameveti cet , na ; avidyākṛtatvāt jāgratsvapnayoḥ ; yadanyagrahaṇaṁ jāgratsvapnayoḥ, tadavidyākṛtam , vidyābhāve abhāvāt । suṣupte agrahaṇamapi avidyākṛtamiti cet , na ; svābhāvikatvāt । dravyasya hi tattvamavikriyā, parānapekṣatvāt ; vikriyā na tattvam , parāpekṣatvāt । na hi kārakāpekṣaṁ vastunastattvam ; sato viśeṣaḥ kārakāpekṣaḥ, viśeṣaśca vikriyā ; jāgratsvapnayośca grahaṇaṁ viśeṣaḥ । yaddhi yasya nānyāpekṣaṁ svarūpam , tattasya tattvam ; yadanyāpekṣam , na tattattvam ; anyābhāve abhāvāt । tasmāt svābhāvikatvāt jāgratsvapnavat na suṣupte viśeṣaḥ । yeṣāṁ punarīśvaro anya ātmanaḥ, kāryaṁ ca anyat , teṣāṁ bhayānivṛttiḥ, bhayasya anyanimittatvāt ; sataśca anyasya ātmahānānupapattiḥ । na ca asata ātmalābhaḥ । sāpekṣasya anyasya bhayahetutvamiti cet , na ; tasyāpi tulyatvāt । yaddharmādyanusahāyībhūtaṁ nityamanityaṁ nimittamapekṣya anyadbhayakāraṇaṁ syāt , tasyāpi tathābhūtasya ātmahānābhāvāt bhayānivṛttiḥ ; ātmahāne sadasatoritaretarāpattau sarvatra anāśvāsa eva । ekatvapakṣe punaḥ sanimittasya saṁsārasya avidyākalpitatvādadoṣaḥ । taimirikadṛṣṭasya hi dvitīyacandrasya na ātmalābho nāśo asti । vidyāvidyayoḥ taddharmatvamiti cet , na ; pratyakṣatvāt । vivekāvivekau rūpādivat pratyakṣāvupalabhyete antaḥkaraṇasthau । na hi rūpasya pratyakṣasya sato draṣṭṭadharmatvam । avidyā ca svānubhavena rūpyate - mūḍho'ham aviviktaṁ mama vijñānam iti । tathā vidyāviveko anubhūyate । upadiśanti ca anyebhya ātmano vidyāṁ budhāḥ । tathā ca anye avadhārayanti । tasmāt nāmarūpapakṣasyaiva vidyāvidye nāmarūpe ca ; na ātmadharmau, nāmarūpayornirvahitā te yadantarā tadbrahma’ (chā. u. 8 । 14 । 1) iti śrutyantarāt । te ca punarnāmarūpe savitaryahorātre iva kalpite ; na paramārthato vidyamāne । abhede etamānandamayamātmānamupasaṅkrāmati’ (tai. u. 2 । 8 । 5) iti karmakartṛtvānupapattiriti cet , na ; vijñānamātratvāt saṅkramaṇasya । na jalūkādivat saṅkramaṇamihopadiśyate ; kiṁ tarhi, vijñānamātraṁ saṅkramaṇaśruterarthaḥ । nanu mukhyameva saṅkramaṇaṁ śrūyate - upasaṅkrāmatīti iti cet , na ; annamaye adarśanāt । na hi annamayamupasaṅkrāmataḥ bāhyādasmāllokāt jalūkāvat saṅkramaṇaṁ dṛśyate, anyathā  । manomayasya bahirnirgatasya vijñānamayasya punaḥ pratyāvṛttyā ātmasaṅkramaṇamiti cet , na ; svātmani kriyāvirodhāt । anyo'nnamayamanyamupasaṅkrāmatīti prakṛtya manomayo vijñānamayo svātmānamevopasaṅkrāmatīti virodhaḥ syāt । tathā na ānandamayasya ātmasaṅkramaṇamupapadyate । tasmāt na prāptiḥ saṅkramaṇam ; nāpi annamayādīnāmanyatamakartṛkaṁ pāriśeṣyādannamayādyānandamayāntātmavyatiriktakartṛkaṁ jñānamātraṁ ca saṅkramaṇamupapadyate । jñānamātratve ca ānandamayāntaḥsthasyaiva sarvāntarasya ākāśādyannamayāntaṁ kāryaṁ sṛṣṭvā anupraviṣṭasya hṛdayaguhābhisambandhādannamayādiṣu anātmasu ātmavibhramaḥ saṅkramaṇātmakavivekavijñānotpattyā vinaśyati । tadetasminnavidyāvibhramanāśe saṅkramaṇaśabda upacaryate ; na hi anyathā sarvagatasya ātmanaḥ saṅkramaṇamupapadyate । vastvantarābhāvācca । na ca svātmana eva saṅkramaṇam । na hi jalūkā ātmānameva saṅkrāmati । tasmāt satyaṁ jñānamanantaṁ brahmeti yathoktalakṣaṇātmapratipattyarthameva bahubhavanasargapraveśarasalābhābhayasaṅkramaṇādi parikalpyate brahmaṇi sarvavyavahāraviṣaye ; na tu paramārthato nirvikalpe brahmaṇi kaścidapi vikalpa upapadyate । tametaṁ nirvikalpamātmānam evaṁ krameṇopasaṅkramya viditvā na bibheti kutaścana abhayaṁ pratiṣṭhāṁ vindata ityetasminnarthe'pi eṣaḥ ślokaḥ bhavati । sarvasyaiva asya prakaraṇasya ānandavallyarthasya saṅkṣepataḥ prakāśanāya eṣa mantro bhavati
iti aṣṭamānuvākabhāṣyam ॥
yato vāco nivartante । aprāpya manasā saha । ānandaṁ brahmaṇo vidvān । na bibheti kutaścaneti । etaṁ ha vāva na tapati । kimahaṁ sādhu nā karavam । kimahaṁ pāpamakaravamiti । sa ya evaṁ vidvānete ātmānaṁ spṛṇute । ubhe hyevaiṣa ete ātmānaṁ spṛṇute । ya evaṁ veda । ityupaniṣat ॥ 1 ॥
yataḥ yasmāt nirvikalpāt yathoktalakṣaṇāt advayānandāt ātmanaḥ, vācaḥ abhidhānāni dravyādisavikalpavastuviṣayāṇi vastusāmānyānnirvikalpe advaye'pi brahmaṇi prayoktṛbhiḥ prakāśanāya prayujyamānāni, aprāpya aprakāśyaiva nivartante svasāmarthyāddhīyante । mana iti pratyayo vijñānam । tacca, yatrābhidhānaṁ pravṛttamatīndriye'pyarthe, tadarthe ca pravartate prakāśanāya । yatra ca vijñānam , tatra vācaḥ pravṛttiḥ । tasmāt sahaiva vāṅmanasayoḥ abhidhānapratyayoḥ pravṛttiḥ sarvatra । tasmāt brahmaprakāśanāya sarvathā prayoktṛbhiḥ prayujyamānā api vācaḥ yasmādapratyayaviṣayādanabhidheyādadṛśyādiviśeṣaṇāt sahaiva manasā vijñānena sarvaprakāśanasamarthena nivartante, taṁ brahmaṇa ānandaṁ śrotriyasya avṛjinasya akāmahatasya sarvaiṣaṇāvinirmuktasya ātmabhūtaṁ viṣayaviṣayisambandhavinirmuktaṁ svābhāvikaṁ nityamavibhaktaṁ paramānandaṁ brahmaṇo vidvān yathoktena vidhinā na bibheti kutaścana, nimittābhāvāt । na hi tasmādviduṣaḥ anyadvastvantaramasti bhinnaṁ yato bibheti । avidyayā yadā udaramantaraṁ kurute, atha tasya bhayaṁ bhavatīti hi yuktam । viduṣaśca avidyākāryasya taimirikadṛṣṭadvitīyacandravat nāśādbhayanimittasya na bibheti kutaścaneti yujyate । manomaye ca udāhṛtaḥ mantraḥ, manaso brahmavijñānasādhanatvāt । tatra brahmatvamadhyāropya tatstutyarthaṁ na bibheti kadācaneti bhayamātraṁ pratiṣiddham ; iha advaitaviṣaye na bibheti kutaścaneti bhayanimittameva pratiṣidhyate । nanvasti bhayanimittaṁ sādhvakaraṇaṁ pāpakriyā ca । naivam । kathamiti, ucyate - etaṁ yathoktamevaṁvidam , ha vāva ityavadhāraṇārthau, na tapati nodvejayati na santāpayati । kathaṁ punaḥ sādhvakaraṇaṁ pāpakriyā ca na tapatīti, ucyate - kiṁ kasmāt sādhu śobhanaṁ karma nākaravaṁ na kṛtavānasmi iti paścātsantāpo bhavati āsanne maraṇakāle ; tathā kiṁ kasmāt pāpaṁ pratiṣiddhaṁ karma akaravaṁ kṛtavānasmi iti ca narakapatanādiduḥkhabhayāt tāpo bhavati । te ete sādhvakaraṇapāpakriye evamenaṁ na tapataḥ, yathā avidvāṁsaṁ tapataḥ । kasmātpunarvidvāṁsaṁ na tapata iti, ucyate - sa ya evaṁvidvān ete sādhvasādhunī tāpahetū iti ātmānaṁ spṛṇute prīṇāti balayati , paramātmabhāvena ubhe paśyatītyarthaḥ । ubhe puṇyapāpe hi yasmāt evam eṣa vidvān ete ātmānātmarūpeṇaiva puṇyapāpe svena viśeṣarūpeṇa śūnye kṛtvā ātmānaṁ spṛṇuta eva । kaḥ ? ya evaṁ veda yathoktamadvaitamānandaṁ brahma veda, tasya ātmabhāvena dṛṣṭe puṇyapāpe nirvīrye atāpake janmāntarārambhake na bhavataḥ । itīyam evaṁ yathoktā asyāṁ vallyāṁ brahmavidyopaniṣat , sarvābhyaḥ vidyābhyaḥ paramarahasyaṁ darśitamityarthaḥ - paraṁ śreyaḥ asyāṁ niṣaṇṇamiti
iti navamānuvākabhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau taittirīyopaniṣadbhāṣye brahmānandavallībhāṣyaṁ sampūrṇam ॥