śrīmacchaṅkarabhagavatpūjyapādaviracitam

jābālopaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

ॐ bṛhaspatiruvāca yājñavalkyaṁ yadanu kurukṣetraṁ
devānāṁ devayajanaṁ sarveṣāṁ bhūtānāṁ brahmasadanam ।
avimuktaṁ vai kurukṣetraṁ devānāṁ devayajanaṁ sarveṣāṁ
bhūtānāṁ brahmasadanam ।
tasmādyatra kvacana gacchati tadeva manyeta tadavimuktameva ।
idaṁ vai kurukṣetraṁ devānāṁ devayajanaṁ sarveṣāṁ
bhūtānāṁ brahmasadanam ॥
atra hi jantoḥ prāṇeṣūtkramamāṇeṣu rudrastārakaṁ brahma
vyācaṣṭe yenāsāvamṛtī bhūtvā mokṣī bhavati
tasmādavimuktameva niṣeveta avimuktaṁ na
vimuñcedevamevaitadyājñavalkyaḥ ॥ 1 ॥
atha hainamatriḥ papraccha yājñavalkyaṁ ya eṣo'nanto'vyakta
ātmā taṁ kathamahaṁ vijānīyāmiti ॥
sa hovāca yājñavalkyaḥ so'vimukta upāsyo ya
eṣo'nanto'vyakta ātmā so'vimukte pratiṣṭhita iti ॥
so'vimuktaḥ kasminpratiṣṭhita iti । varaṇāyāṁ nāśyāṁ ca
madhye pratiṣṭhita iti ॥
kā vai varaṇā kā ca nāśīti ।
sarvānindriyakṛtāndoṣānvārayatīti tena varaṇā bhavati ॥
sarvānindriyakṛtānpāpānnāśayatīti tena nāśī bhavatīti ॥
katamaṁ cāsya sthānaṁ bhavatīti । bhruvorghrāṇasya ca yaḥ
sandhiḥ sa eṣa dyaurlokasya parasya ca sandhirbhavatīti । etadvai
sandhiṁ sandhyāṁ brahmavida upāsata iti । so'vimukta upāsya iti
 । so'vimuktaṁ jñānamācaṣṭe । yo vaitadevaṁ vedeti ॥ 2 ॥
atha hainaṁ brahmacāriṇa ūcuḥ kiṁ japyenāmṛtatvaṁ brūhīti ॥
sa hovāca yājñavalkyaḥ । śatarudriyeṇetyetānyeva ha vā
amṛtasya nāmāni ॥
etairha vā amṛto bhavatīti evamevaitadyājñavalkyaḥ ॥ 3 ॥
atha hainaṁ janako vaideho yājñavalkyamupasametyovāca
bhagavansaṁnyāsaṁ brūhīti । sa hovāca yājñavalkyaḥ ।
brahmacaryaṁ parisamāpya gṛhī bhavet । gṛhī bhūtvā vanī
bhavet । vanī bhūtvā pravrajet । yadi vetarathā
brahmacaryādeva pravrajedgṛhādvā vanādvā ॥
atha punaravratī vā vratī vā snātako vā'snātako
votsannagniko vā yadahareva virajettadahareva pravrajet ।
taddhaike prājāpatyāmeveṣṭi, n kurvanti । tadu tathā na
kuryādāgneyīmeva kuryāt ॥
agnirha vai prāṇaḥ prāṇameva tathā karoti ॥
traidhātavīyāmeva kuryāt । etayaiva trayo dhātavo yaduta
sattvaṁ rajastama iti ॥
ayaṁ te yonirṛtvijo yato jātaḥ prāṇādarocathāḥ । taṁ
prāṇaṁ jānannagna ārohāthā no vardhaya rayim । ityanena
mantreṇāgnimājighret ॥
eṣa ha vā agneryoniryaḥ prāṇaḥ prāṇaṁ gaccha
svāhetyevamevaitadāha ॥
grāmādagnimāhṛtya pūrvadagnimāghrāpayet ॥
yadyagniṁ na vindedapsu juhuyāt । āpo vai sarvā devatāḥ
sarvābhyo devatābhyo juhomi svāheti hutvodhṛtya
prāśnīyātsājyaṁ haviranāmayaṁ mokṣamantraḥ trayyaivaṁ
vadet । etadbrahmaitadupāsitavyam । evamevaitadbhagavanniti vai
yājñavalkyaḥ ॥ 4 ॥
atha hainamatriḥ papraccha yājñavalkyaṁ pṛcchāmi tvā
yājñavalkya ayajñopavīti kathaṁ brāhmaṇa iti । sa hovāca
yājñavalkyaḥ । idamevāsya tadyajñopavītaṁ ya ātmāpaḥ
prāśyācamyāyaṁ vidhiḥ parivrājakānām । vīrādhvāne vā
anāśake vā apāṁ praveśe vā agnipraveśe vā mahāprasthāne vā
 । atha parivrāḍvivarṇavāsā muṇḍo'parigrahaḥ śuciradrohī
bhaikṣaṇo brahmabhūyāya bhavatīti । yadyāturaḥ syānmanasā
vācā saṁnyaset । eṣa panthā brahmaṇā hānuvittastenaiti
saṁnyāsī brahmavidityevamevaiṣa bhagavanyājñavalkya ॥ 5 ॥
tatra
paramahaṁsānāmasaṁvartakāruṇiśvetaketudurvāsaṛbhunidāghajaḍa
bharatadattātreyaraivataka -
prabhṛtayo'vyaktaliṅgā avyaktācārā anunmattā
unmattavadācarantastridaṇḍaṁ kamaṇḍaluṁ śikyaṁ pātraṁ
jalapavitraṁ śikhāṁ yajñopavītaṁ ca ityetatsarvaṁ
bhūḥsvāhetyapsu parityajyātmānamanvicchet ॥
yathā jātarūpadharo nirgrantho niṣparigrahastattadbrahmamārge
samyaksampannaḥ śuddhamānasaḥ prāṇasandhāraṇārthaṁ
yathoktakāle vimukto bhaikṣamācarannudarapātreṇa
lābhālābhayoḥ samo bhūtvā
śūnyāgāradevagṛhatṛṇakūṭavalmīkavṛkṣamūlakulālaśālāg
nihotragṛhanadīpulinagirikuharakandarakoṭaranirjharasthaṇḍileṣu
teṣvaniketavāsya prayatno nirmamaḥ
śukladhyānaparāyaṇo'dhyātmaniṣṭho'śubhakarma -
nirmūlanaparaḥ saṁnyāsena dehatyāgaṁ karoti sa paramahaṁso
nāma paramahaṁso nāmeti ॥ 6 ॥