śrīmacchaṅkarabhagavatpūjyapādaviracitam

kauṣītakibrāhmaṇopaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

citro ha vai gārgyāyaṇiryakṣamāṇa āruṇiṁ vavre sa ha putraṁ
śvetaketuṁ prajighāya yājayeti taṁ hāsīnaṁ papraccha
gautamasya putrāste saṁvṛtaṁ loke yasminmādhāsyasyanyamaho
baddhvā tasya loke dhāsyasīti sa hovāca nāhametadveda
hantācāryaṁ pracchānīti sa ha pitaramāsādya papracchetīti
mā prākṣītkathaṁ pratibravāṇīti sa hovācāhamapyetanna veda
sadasyeva vayaṁ svādhyāyamadhītya harāmahe yannaḥ pare
dadatyehyubhau gamiṣyāva iti ॥ sa ha samitpāṇiścitraṁ
gārgyāyaṇiṁ praticakrama upāyānīti taṁ hovāca brahmārhosi
gautama yo māmupāgā ehi tvā jñapayiṣyāmīti ॥ 1 ॥
sa hovāca ye vaike cāsmāllokātprayanti candramasameva te
sarve gacchanti teṣāṁ prāṇaiḥ pūrvapakṣa
āpyāyate'thāparapakṣe na prajanayatyetadvai svargasya lokasya
dvāraṁ yaścandramāstaṁ yatpratyāha tamatisṛjate ya enaṁ
pratyāha tamiha vṛṣṭirbhūtvā varṣati sa iha kīṭo vā
pataṅgo vā śakunirvā śārdūlo vā siṁho vā matsyo vā
paraśvā vā puruṣo vānyo vaiteṣu sthāneṣu pratyājāyate
yathākarmaṁ yathāvidyaṁ tamāgataṁ pṛcchati ko'sīti taṁ
pratibrūyādvicakṣaṇādṛtavo reta ābhṛtaṁ
pañcadaśātprasūtātpitryāvatastanmā puṁsi kartaryerayadhvaṁ
puṁsā kartrā mātari māsiṣiktaḥ sa jāyamāna upajāyamāno
dvādaśatrayodaśa upamāso dvādaśatrayodaśena pitrā
santadvidehaṁ pratitadvidehaṁ tanma ṛtavo martyava ārabhadhvaṁ
tena satyena tapasarturasmyārtavo'smi ko'si tvamasmīti
tamatisṛjate ॥ 2 ॥
sa etaṁ devayānaṁ panthānamāsādyāgnilokamāgacchati sa
vāyulokaṁ sa varuṇalokaṁ sa ādityalokaṁ sa indralokaṁ sa
prajāpatilokaṁ sa brahmalokaṁ tasya ha vā etasya
brahmalokasyārohṛdo muhūrtā yeṣṭihā virajā nadī tilyo
vṛkṣaḥ sāyujyaṁ saṁsthānamaparājitamāyatanamindraprajāpatī
dvāragopau vibhuṁ pramitaṁ vicakṣaṇāsandhyamitaujāḥ prayaṅkaḥ
priyā ca mānasī pratirūpā ca cākṣuṣī
puṣpāṇyādāyāvayatau vai ca
jagatyambāścāmbāvayavāścāpsarasoṁ'bayānadyastamitthaṁvida
a gacchati taṁ brahmāhābhidhāvata mama yaśasā virajāṁ
vāyaṁ nadīṁ prāpannavānayaṁ jigīṣyatīti ॥ 3 ॥
taṁ pañcaśatānyapsarasāṁ pratidhāvanti śataṁ mālāhastāḥ
śatamāñjanahastāḥ śataṁ cūrṇahastāḥ śataṁ vāsohastāḥ
śataṁ kaṇāhastāstaṁ brahmālaṅkāreṇālaṅkurvanti sa
brahmālaṅkāreṇālaṅkṛto brahma vidvān brahmaivābhipraiti sa
āgacchatyāraṁ hṛdaṁ tanmanasātyeti tamṛtvā samprativido
majjanti sa āgacchati muhūrtānyeṣṭihāṁste'smādapadravanti
sa āgacchati virajāṁ nadīṁ tāṁ manasaivātyeti
tatsukṛtaduṣkṛte dhūnute tasya priyā jñātayaḥ
sukṛtamupayantyapriyā duṣkṛtaṁ tadyathā rathena
dhāvayanrathacakre paryavekṣata evamahorātre paryavekṣata evaṁ
sukṛtaduṣkṛte sarvāṇi ca dvandvāni sa eṣa visukṛto
viduṣkṛto brahma vidvānbrahmaivābhipraiti ॥ 4 ॥
sa āgacchati tilyaṁ vṛkṣaṁ taṁ brahmagandhaḥ praviśati sa
āgacchati sāyujyaṁ saṁsthānaṁ taṁ brahma sa praviśati
āgacchatyaparājitamāyatanaṁ taṁ brahmatejaḥ praviśati sa
āgacchatīndraprajāpatī dvāragopau tāvasmādapadravataḥ sa
āgacchati vibhupramitaṁ taṁ brahmayaśaḥ praviśati sa
āgacchati vicakṣaṇāmāsandīṁ bṛhadrathantare sāmanī
pūrvau pādau dhyaita naudhase cāparau pādau vairūpavairāje
śākvararaivate tiraścī sā prajñā prajñayā hi vipaśyati sa
āgacchatyamitaujasaṁ paryaṅkaṁ sa prāṇastasya bhūtaṁ ca
bhaviṣyacca pūrvau pādau śrīścerā cāparau
bṛhadrathantare anūcye bhadrayajñāyajñīye
śīrṣaṇyamṛcaśca sāmāni ca prācīnātānaṁ yajūṁṣi
tiraścīnāni somāṁśava upastaraṇamudgītha upaśrīḥ
śrīrupabarhaṇaṁ tasminbrahmāste tamitthaṁvitpādenaivāgra
ārohati taṁ brahmāha ko'sīti taṁ pratibrūyāt ॥ 5 ॥
ṛturasmyārtavo'smyākāśādyoneḥ sambhūto bhāryāyai retaḥ
saṁvatsarasya tejobhūtasya bhūtasyātmabhūtasya tvamātmāsi
yastvamasi sohamasmīti tamāha ko'hamasmīti satyamiti brūyātkiṁ
tadyatsatyamiti yadanyaddevebhyaśca prāṇebhyaśca tatsadatha
yaddevācca prāṇāśca tadyaṁ tadetayā vācābhivyāhriyate
satyamityetāvadidaṁ sarvamidaṁ sarvamasītyevainaṁ tadāha
tadetacchlokenāpyuktam ॥ 6 ॥
yajūdaraḥ sāmaśirā asāvṛṅmūrtiravyayaḥ । sa brahmeti hi
vijñeya ṛṣirbrahmamayo mahāniti ॥
tamāha kena pauṁsrāni nāmānyāpnotīti prāṇeneti brūyātkena
strīnāmānīti vāceti kena napuṁsakanāmānīti manaseti kena
gandhāniti ghrāṇeneti brūyātkena rūpāṇīti cakṣuṣeti kena
śabdāniti śrotreṇeti kenānnarasāniti jihvayeti kena karmāṇīti
hastābhyāmiti kena sukhaduḥkhe iti śarīreṇeti kenānandaṁ ratiṁ
prajāpatimityupastheneti kenetyā iti pādābhyāmiti kena dhiyo
vijñātavyaṁ kāmāniti prajñayeti prabrūyāttamahāpo vai khalu
me hyasāvayaṁ te loka iti sā yā brahmaṇi citiryā vyaṣṭistāṁ
citiṁ jayati tāṁ vyaṣṭiṁ vyaśnute ya evaṁ veda ya evaṁ veda
॥ 7 ॥