aitareyopaniṣat - mantrāḥ

  1. ko'yamātmeti vayamupāsmahe kataraḥ sa ātmā yena vā paśyati yena vā śṛṇoti yena vā gandhānājighrati yena vā vācaṁ vyākaroti yena vā svādu cāsvādu ca vijānāti ॥ 1 ॥
  2. agnirvāgbhūtvā mukhaṁ prāviśadvāyuḥ prāṇo bhūtvā nāsike prāviśadādityaścakṣurbhūtvākṣiṇī prāviśaddiśaḥ śrotraṁ bhūtvā karṇau prāviśannoṣadhivanaspatayo lomāni bhūtvā tvacaṁ prāviśaṁścandramā mano bhūtvā hṛdayaṁ prāviśanmṛtyurapāno bhūtvā nābhiṁ prāviśadāpo reto bhūtvā śiśnaṁ prāviśan ॥ 4 ॥
  3. eṣa brahmaiṣa indra eṣa prajāpatirete sarve devā imāni ca pañca mahābhūtāni pṛthivī vāyurākāśa āpo jyotīṁṣītyetānīmāni ca kṣudramiśrāṇīva । bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yatkiñcedaṁ prāṇi jaṅgamaṁ ca patatri ca yacca sthāvaram । sarvaṁ tatprajñānetraṁ prajñāne pratiṣṭhitaṁ prajñānetro lokaḥ prajñā pratiṣṭhā prajñānaṁ brahma ॥ 3 ॥
  4. puruṣe ha vā ayamādito garbho bhavati । yadetadretastadetatsarvebhyo'ṅgebhyastejaḥ sambhūtamātmanyevātmānaṁ bibharti tadyathā striyāṁ siñcatyathainajjanayati tadasya prathamaṁ janma ॥ 1 ॥
  5. sa etameva sīmānaṁ vidāryaitayā dvārā prāpadyata । saiṣā vidṛtirnāma dvāstadetannāndanam । tasya traya āvasathāstrayaḥ svapnā ayamāvasatho'yamāvasatho'yamāvasatha iti ॥ 12 ॥
  6. sa etena prajñenātmanāsmāllokādutkramyāmuṣminsvarge loke sarvānkāmānāptvāmṛtaḥ samabhavatsamabhavat ॥ 4 ॥ iti pañcamaḥ khaṇḍaḥ ॥
  7. sa evaṁ vidvānasmāccharīrabhedādūrdhva utkramyāmuṣminsvarge loke sarvānkāmānāptvāmṛtaḥ samabhavatsamabhavat ॥ 6 ॥ iti caturthaḥ khaṇḍaḥ ॥
  8. sa imāṁllokānasṛjata । ambho marīcīrmaramāpo'do'mbhaḥ pareṇa divaṁ dyauḥ pratiṣṭhāntarikṣaṁ marīcayaḥ । pṛthivī maro yā adhastāttā āpaḥ ॥ 2 ॥
  9. sa jāto bhūtānyabhivyaikhyatkimihānyaṁ vāvadiṣaditi । sa etameva puruṣaṁ brahma tatamamapaśyadidamadarśamitī3 ॥ 13 ॥
  10. sa īkṣata kathaṁ nvidaṁ madṛte syāditi sa īkṣata katareṇa prapadyā iti sa īkṣata yadi vācābhivyāhṛtaṁ yadi prāṇenābhiprāṇitaṁ yadi cakṣuṣā dṛṣṭaṁ yadi śrotreṇa śrutaṁ yadi tvacā spṛṣṭaṁ yadi manasā dhyātaṁ yadyapānenābhyapānitaṁ yadi śiśnena visṛṣṭamatha ko'hamiti ॥ 11 ॥
  11. sa īkṣateme nu lokā lokapālānnu sṛjā iti । so'dbhya eva puruṣaṁ samuddhṛtyāmūrchayat ॥ 3 ॥
  12. sa īkṣateme nu lokāśca lokapālāścānnamebhyaḥ sṛjā iti ॥ 1 ॥
  13. so'po'bhyatapattābhyo'bhitaptābhyo mūrtirajāyata । yā vai sā mūrtirajāyatānnaṁ vai tat ॥ 2 ॥
  14. so'syāyamātmā puṇyebhyaḥ karmabhyaḥ pratidhīyate । athāsyāyamitara ātmā kṛtakṛtyo vayogataḥ praiti sa itaḥ prayanneva punarjāyate tadasya tṛtīyaṁ janma ॥ 4 ॥
  15. sā bhāvayitrī bhāvayitavyā bhavati taṁ strī garbhaṁ bibharti so'gra eva kumāraṁ janmano'gre'dhi bhāvayati । sa yatkumāraṁ janmano'gre'dhi bhāvayatyātmānameva tadbhāvayatyeṣāṁ lokānāṁ santatyā evaṁ santatā hīme lokāstadasya dvitīyaṁ janma ॥ 3 ॥
  16. taccakṣuṣājighṛkṣattannāśaknoccakṣuṣā grahītum । sa yaddhainaccakṣuṣāgrahaiṣyaddṛṣṭvā haivānnamatrapsyat ॥ 5 ॥
  17. tacchiśnenājighṛkṣattannāśaknocchiśnena grahītum । sa yaddhainacchiśnenāgrahaiṣyadvisṛjya haivānnamatrapsyat ॥ 9 ॥
  18. tacchrotreṇājighṛkṣattannāśaknocchrotreṇa grahītum । sa yaddhainacchrotreṇāgrahaiṣyacchrutvā haivānnamatrapsyat ॥ 6 ॥
  19. tadapānenājighṛkṣattadāvayat । saiṣo'nnasya graho yadvāyurannāyurvā eṣa yadvāyuḥ ॥ 10 ॥
  20. tadenadabhisṛṣṭaṁ parāṅatyajighāṁsattadvācājighṛkṣattannāśaknodvācā grahītum । sa yaddhainadvācāgrahaiṣyadabhivyāhṛtya haivānnamatrapsyat ॥ 3 ॥
  21. taduktamṛṣiṇā । garbhe nu sannanveṣāmavedamahaṁ devānāṁ janimāni viśvā । śataṁ mā pura āyasīrarakṣannadhaḥ śyeno javasā niradīyamiti garbha evaitacchayāno vāmadeva evamuvāca ॥ 5 ॥
  22. tamabhyatapattasyābhitaptasya mukhaṁ nirabhidyata yathāṇḍaṁ mukhādvāgvāco'gnirnāsike nirabhidyetāṁ nāsikābhyāṁ prāṇaḥ prāṇādvāyurakṣiṇī nirabhidyetāmakṣibhyāṁ cakṣuścakṣuṣa ādityaḥ karṇau nirabhidyetāṁ karṇābhyāṁ śrotraṁ śrotrāddiśastvaṅ nirabhidyata tvaco lomāni lomabhya oṣadhivanaspatayo hṛdayaṁ nirabhidyata hṛdayānmano manasaścandramā nābhirnirabhidyata nābhyā apāno'pānānmṛtyuḥ śiśnaṁ nirabhidyata śiśnādreto retasa āpaḥ ॥ 4 ॥ iti prathamaḥ khaṇḍaḥ ॥
  23. tamaśanāyāpipāse abrūtāmāvābhyāmabhiprajānīhīti । te abravīdetāsveva vāṁ devatāsvābhajāmyetāsu bhāginyau karomīti । tasmādyasyai kasyai ca devatāyai havirgṛhyate bhāginyāvevāsyāmaśanāyāpipāse bhavataḥ ॥ 5 ॥
  24. tanmanasājighṛkṣattannāśaknonmanasā grahītum । sa yaddhainanmanasāgrahaiṣyaddhyātvā haivānnamatrapsyat ॥ 8 ॥
  25. tasmādidandro nāmedandro ha vai nāma tamidandraṁ santamindra ityācakṣate parokṣeṇa । parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ ॥ 14 ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
  26. tatprāṇenājighṛkṣattannāśaknotprāṇena grahītum । sa yaddhainatprāṇenāgrahaiṣyadabhiprāṇya haivānnamatrapsyat ॥ 4 ॥
  27. tatstriyā ātmabhūyaṁ gacchati yathā svamaṅgaṁ tathā । tasmādenāṁ na hinasti sāsyaitamātmānamatra gataṁ bhāvayati ॥ 2 ॥
  28. tattvacājighṛkṣattannāśaknottvacā grahītum । sa yaddhainattvacāgrahaiṣyatspṛṣṭvā haivānnamatrapsyat ॥ 7 ॥
  29. tā etā devatāḥ sṛṣṭā asminmahatyarṇave prāpataṁstamaśanāyāpipāsābhyāmanvavārjattā enamabruvannāyatanaṁ naḥ prajānīhi yasminpratiṣṭhitā annamadāmeti ॥ 1 ॥
  30. tābhyaḥ puruṣamānayattā abruvansu kṛtaṁ bateti puruṣo vāva sukṛtam । tā abravīdyathāyatanaṁ praviśateti ॥ 3 ॥
  31. tābhyo gāmānayattā abruvanna vai no'yamalamiti । tābhyo'śvamānayattā abruvanna vai no'yamalamiti ॥ 2 ॥
  32. yadetaddhṛdayaṁ manaścaitat । saṁjñānamājñānaṁ vijñānaṁ prajñānaṁ medhā dṛṣṭirdhṛtirmatirmanīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kraturasuḥ kāmo vaśa iti । sarvāṇyevaitāni prajñānasya nāmadheyāni bhavanti ॥ 2 ॥
  33. ātmā vā idameka evāgra āsīt । nānyatkiñcana miṣat । sa īkṣata lokānnu sṛjā iti ॥ 1 ॥