brahmasūtrāṇi - sūtrāṇi

  1. abhidhyopadeśācca ॥ 24 ॥
  2. abhimānivyapadeśastu viśeṣānugatibhyām ॥ 5 ॥
  3. abhisandhyādiṣvapi caivam ॥ 52 ॥
  4. abhivyakterityāśmarathyaḥ ॥ 29 ॥
  5. abhyupagame'pyarthābhāvāt ॥ 6 ॥
  6. abhāvaṁ bādarirāha hyevam ॥ 10 ॥
  7. abādhācca ॥ 29 ॥
  8. acalatvaṁ cāpekṣya ॥ 9 ॥
  9. adhikaṁ tu bhedanirdeśāt ॥ 22 ॥
  10. adhikopadeśāttu bādarāyaṇasyaivaṁ taddarśanāt ॥ 8 ॥
  11. adhiṣṭhānānupapatteśca ॥ 39 ॥
  12. adhyayanamātravataḥ ॥ 12 ॥
  13. adṛśyatvādiguṇako dharmokteḥ ॥ 21 ॥
  14. adṛṣṭāniyamāt ॥ 51 ॥
  15. agnihotrādi tu tatkāryāyaiva taddarśanāt ॥ 16 ॥
  16. agnyādigatiśruteriti cenna bhāktatvāt ॥ 4 ॥
  17. aihikamapyaprastutapratibandhe taddarśanāt ॥ 51 ॥
  18. akaraṇatvācca na doṣastathāhi darśayati ॥ 11 ॥
  19. akṣaradhiyāṁ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam ॥ 33 ॥
  20. akṣaramambarāntadhṛteḥ ॥ 10 ॥
  21. alpaśruteriti cettaduktam ॥ 21 ॥
  22. ambuvadagrahaṇāttu na tathātvam ॥ 19 ॥
  23. anabhibhavaṁ ca darśayati ॥ 35 ॥
  24. anavasthiterasambhavācca netaraḥ ॥ 17 ॥
  25. anena sarvagatatvamāyāmaśabdādibhyaḥ ॥ 37 ॥
  26. aniyamaḥ sarvāsāmavirodhaḥ śabdānumānābhyām ॥ 31 ॥
  27. aniṣṭādikāriṇāmapi ca śrutam ॥ 12 ॥
  28. antara upapatteḥ ॥ 13 ॥
  29. antaryāmyadhidaivādiṣu taddharmavyapadeśāt ॥ 18 ॥
  30. antarā bhūtagrāmavatsvātmanaḥ ॥ 35 ॥
  31. antarā cāpi tu taddṛṣṭeḥ ॥ 36 ॥
  32. antarā vijñānamanasī krameṇa talliṅgāditi cennāviśeṣāt ॥ 15 ॥
  33. antastaddharmopadeśāt ॥ 20 ॥
  34. antavattvamasarvajñatā vā ॥ 41 ॥
  35. antyāvasthiteścobhayanityatvādaviśeṣaḥ ॥ 36 ॥
  36. anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaśca taduktam ॥ 50 ॥
  37. anujñāparihārau dehasambandhājjyotirādivat ॥ 48 ॥
  38. anukṛtestasya ca ॥ 22 ॥
  39. anupapattestu na śārīraḥ ॥ 3 ॥
  40. anusmṛterbādariḥ ॥ 30 ॥
  41. anusmṛteśca ॥ 25 ॥
  42. anuṣṭheyaṁ bādarāyaṇaḥ sāmyaśruteḥ ॥ 19 ॥
  43. anvayāditi cetsyādavadhāraṇāt ॥ 17 ॥
  44. anyabhāvavyāvṛtteśca ॥ 12 ॥
  45. anyathā bhedānupapattiriti cennopadeśāntaravat ॥ 36 ॥
  46. anyathānumitau ca jñaśaktiviyogāt ॥ 9 ॥
  47. anyathātvaṁ śabdāditi cennāviśeṣāt ॥ 6 ॥
  48. anyatrābhāvācca na tṛṇādivat ॥ 5 ॥
  49. anyādhiṣṭhiteṣu pūrvavadabhilāpāt ॥ 24 ॥
  50. anyārthaśca parāmarśaḥ ॥ 20 ॥
  51. anyārthaṁ tu jaiminiḥ praśnavyākhyānābhyāmapi caivameke ॥ 18 ॥
  52. anārabdhakārye eva tu pūrve tadavadheḥ ॥ 15 ॥
  53. anāviṣkurvannanvayāt ॥ 50 ॥
  54. anāvṛttiḥ śabdādanāvṛttiḥ śabdāt ॥ 22 ॥
  55. aparigrahāccātyantamanapekṣā ॥ 17 ॥
  56. api ca sapta ॥ 15 ॥
  57. api ca saṁrādhane pratyakṣānumānābhyām ॥ 24 ॥
  58. api ca smaryate ॥ 23 ॥
  59. api ca smaryate ॥ 30 ॥
  60. api ca smaryate ॥ 37 ॥
  61. api ca smaryate ॥ 45 ॥
  62. api caivameke ॥ 13 ॥
  63. apratīkālambanānnayatīti bādarāyaṇa ubhayathā'doṣāttatkratuśca ॥ 15 ॥
  64. apītau tadvatprasaṅgādasamañjasam ॥ 8 ॥
  65. arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṁ vyomavacca ॥ 7 ॥
  66. arcirādinā tatprathiteḥ ॥ 1 ॥
  67. arūpavadeva hi tatpradhānatvāt ॥ 14 ॥
  68. asaditi cenna pratiṣedhamātratvāt ॥ 7 ॥
  69. asadvyapadeśānneti cenna dharmāntareṇa vākyaśeṣāt ॥ 17 ॥
  70. asambhavastu sato'nupapatteḥ ॥ 9 ॥
  71. asantateścāvyatikaraḥ ॥ 49 ॥
  72. asati pratijñoparodho yaugapadyamanyathā ॥ 21 ॥
  73. asminnasya ca tadyogaṁ śāsti ॥ 19 ॥
  74. asti tu ॥ 2 ॥
  75. asyaiva copapattereṣa ūṣmā ॥ 11 ॥
  76. asārvatrikī ॥ 10 ॥
  77. ata eva ca nityatvam ॥ 29 ॥
  78. ata eva ca sarvāṇyanu ॥ 2 ॥
  79. ata eva copamā sūryakādivat ॥ 18 ॥
  80. ata eva cāgnīndhanādyanapekṣā ॥ 25 ॥
  81. ata eva cānanyādhipatiḥ ॥ 9 ॥
  82. ata eva na devatā bhūtaṁ ca ॥ 27 ॥
  83. ata eva prāṇaḥ ॥ 23 ॥
  84. atastvitarajjyāyo liṅgācca ॥ 39 ॥
  85. ataścāyane'pi dakṣiṇe ॥ 20 ॥
  86. ataḥ prabodho'smāt ॥ 8 ॥
  87. athāto brahmajijñāsā ॥ 1 ॥
  88. atideśācca ॥ 46 ॥
  89. ato'nantena tathā hi liṅgam ॥ 26 ॥
  90. ato'nyāpi hyekeṣāmubhayoḥ ॥ 17 ॥
  91. attā carācaragrahaṇāt ॥ 9 ॥
  92. avasthiteriti kāśakṛtsnaḥ ॥ 22 ॥
  93. avasthitivaiśeṣyāditi cennābhyupagamāddhṛdi hi ॥ 24 ॥
  94. avibhāgena dṛṣṭatvāt ॥ 4 ॥
  95. avibhāgo vacanāt ॥ 16 ॥
  96. avirodhaścandanavat ॥ 23 ॥
  97. aśmādivacca tadanupapattiḥ ॥ 23 ॥
  98. aśrutatvāditi cenneṣṭādikāriṇāṁ pratīteḥ ॥ 6 ॥
  99. aśuddhamiti cenna śabdāt ॥ 25 ॥
  100. aṁśo nānāvyapadeśādanyathā cāpi dāśakitavāditvamadhīyata eke ॥ 43 ॥
  101. aṅgeṣu yathāśrayabhāvaḥ ॥ 61 ॥
  102. aṅgitvānupapatteśca ॥ 8 ॥
  103. aṅgāvabaddhāstu na śākhāsu hi prativedam ॥ 55 ॥
  104. aṇavaśca ॥ 7 ॥
  105. aṇuśca ॥ 13 ॥
  106. bahistūbhayathāpi smṛterācārācca ॥ 43 ॥
  107. bhedavyapadeśācca ॥ 17 ॥
  108. bhedavyapadeśāccānyaḥ ॥ 21 ॥
  109. bhedavyapadeśāt ॥ 5 ॥
  110. bhedaśruteḥ ॥ 18 ॥
  111. bhedānneti cennaikasyāmapi ॥ 2 ॥
  112. bhogamātrasāmyaliṅgācca ॥ 21 ॥
  113. bhogena tvitare kṣapayitvā sampadyate ॥ 19 ॥
  114. bhoktrāpatteravibhāgaścetsyāllokavat ॥ 13 ॥
  115. bhāktaṁ vānātmavittvāttathāhi darśayati ॥ 7 ॥
  116. bhāvaśabdācca ॥ 22 ॥
  117. bhāvaṁ jaiminirvikalpāmananāt ॥ 11 ॥
  118. bhāvaṁ tu bādarāyaṇo'sti hi ॥ 33 ॥
  119. bhāve copalabdheḥ ॥ 15 ॥
  120. bhāve jāgradvat ॥ 14 ॥
  121. bhūmnaḥ kratuvajjyāyastvaṁ tathā hi darśayati ॥ 57 ॥
  122. bhūmā samprasādādadhyupadeśāt ॥ 8 ॥
  123. bhūteṣu tacchruteḥ ॥ 5 ॥
  124. bhūtādipādavyapadeśopapatteścaivam ॥ 26 ॥
  125. brahmadṛṣṭirutkarṣāt ॥ 5 ॥
  126. brāhmeṇa jaiminirupanyāsādibhyaḥ ॥ 5 ॥
  127. buddhyarthaḥ pādavat ॥ 33 ॥
  128. cakṣurādivattu tatsahaśiṣṭyādibhyaḥ ॥ 10 ॥
  129. camasavadaviśeṣāt ॥ 8 ॥
  130. caraṇāditi cennopalakṣaṇārtheti kārṣṇājiniḥ ॥ 9 ॥
  131. carācaravyapāśrayastu syāttadvyapadeśo bhāktastadbhāvabhāvitvāt ॥ 16 ॥
  132. chandata ubhayāvirodhāt ॥ 28 ॥
  133. chandobhidhānānneti cenna tathā cetorpaṇanigadāttathāhi darśanam ॥25॥
  134. cititanmātreṇa tadātmakatvādityauḍulomiḥ ॥ 6 ॥
  135. dahara uttarebhyaḥ ॥ 14 ॥
  136. darśanācca ॥ 13 ॥
  137. darśanācca ॥ 20 ॥
  138. darśanācca ॥ 21 ॥
  139. darśanācca ॥ 48 ॥
  140. darśanācca ॥ 66 ॥
  141. darśayataścaivaṁ pratyakṣānumāne ॥ 20 ॥
  142. darśayati ca ॥ 22 ॥
  143. darśayati ca ॥ 4 ॥
  144. darśayati cātho api smaryate ॥ 17 ॥
  145. dehayogādvā so'pi ॥ 6 ॥
  146. devādivadapi loke ॥ 25 ॥
  147. dharmaṁ jaiminirata eva ॥ 40 ॥
  148. dharmopapatteśca ॥ 9 ॥
  149. dhyānācca ॥ 8 ॥
  150. dhṛteśca mahimno'syāsminnupalabdheḥ ॥ 16 ॥
  151. dvādaśāhavadubhayavidhaṁ bādarāyaṇo'taḥ ॥ 12 ॥
  152. dyubhvādyāyatanaṁ svaśabdāt ॥ 1 ॥
  153. dṛśyate tu ॥ 6 ॥
  154. eka ātmanaḥ śarīre bhāvāt ॥ 53 ॥
  155. etena mātariśvā vyākhyātaḥ ॥ 8 ॥
  156. etena sarve vyākhyātā vyākhyātāḥ ॥ 28 ॥
  157. etena yogaḥ pratyuktaḥ ॥ 3 ॥
  158. etena śiṣṭāparigrahā api vyākhyātāḥ ॥ 12 ॥
  159. evamapyupanyāsātpūrvabhāvādavirodhaṁ bādarāyaṇaḥ ॥ 7 ॥
  160. evaṁ cātmākārtsnyam ॥ 34 ॥
  161. evaṁ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ ॥ 52 ॥
  162. gaterarthavattvamubhayathā'nyathā hi virodhaḥ ॥ 29 ॥
  163. gatisāmānyāt ॥ 10 ॥
  164. gatiśabdābhyāṁ tathā hi dṛṣṭaṁ liṅgaṁ ca ॥ 15 ॥
  165. gauṇaścennātmaśabdāt ॥ 6 ॥
  166. gauṇyasambhavāt ॥ 2 ॥
  167. gauṇyasambhavāt ॥ 3 ॥
  168. guhāṁ praviṣṭāvātmānau hi taddarśanāt ॥ 11 ॥
  169. guṇasādhāraṇyaśruteśca ॥ 64 ॥
  170. guṇādvā lokavat ॥ 25 ॥
  171. hastādayastu sthite'to naivam ॥ 6 ॥
  172. heyatvāvacanācca ॥ 8 ॥
  173. hānau tūpāyanaśabdaśeṣatvātkuśācchandastutyupagānavattaduktam ॥ 26 ॥
  174. hṛdyapekṣayā tu manuṣyādhikāratvāt ॥ 25 ॥
  175. itaraparāmarśātsa iti cennāsambhavāt ॥ 18 ॥
  176. itarasyāpyevamasaṁśleṣaḥ pāte tu ॥ 14 ॥
  177. itaravyapadeśāddhitākaraṇādidoṣaprasaktiḥ ॥ 21 ॥
  178. itare tvarthasāmānyāt ॥ 13 ॥
  179. itaretarapratyayatvāditi cennotpattimātranimittatvāt ॥ 19 ॥
  180. itareṣāṁ cānupalabdheḥ ॥ 2 ॥
  181. iyadāmananāt ॥ 34 ॥
  182. jagadvyāpāravarjaṁ prakaraṇādasannihitatvācca ॥ 17 ॥
  183. jagadvācitvāt ॥ 16 ॥
  184. janmādyasya yataḥ ॥ 2 ॥
  185. jyotirdarśanāt ॥ 40 ॥
  186. jyotirupakramā tu tathā hyadhīyata eke ॥ 9 ॥
  187. jyotirādyadhiṣṭhānaṁ tu tadāmananāt ॥ 14 ॥
  188. jyotiścaraṇābhidhānāt ॥ 24 ॥
  189. jyotiṣaikeṣāmasatyanne ॥ 13 ॥
  190. jyotiṣi bhāvācca ॥ 32 ॥
  191. jñeyatvāvacanācca ॥ 4 ॥
  192. jño'ta eva ॥ 18 ॥
  193. jīvamukhyaprāṇaliṅgānneti cennopāsātraividhyādāśritatvādiha tadyogāt ॥ 31 ॥
  194. jīvamukhyaprāṇaliṅgānneti cettadvyākhyātam ॥ 17 ॥
  195. kalpanopadeśācca madhvādivadavirodhaḥ ॥ 10 ॥
  196. kampanāt ॥ 39 ॥
  197. karaṇavaccenna bhogādibhyaḥ ॥ 40 ॥
  198. karmakartṛvyapadeśācca ॥ 4 ॥
  199. kartā śāstrārthavattvāt ॥ 33 ॥
  200. kāmakāreṇa caike ॥ 15 ॥
  201. kāmyāstu yathākāmaṁ samuccīyeranna vā pūrvahetvabhāvāt ॥ 60 ॥
  202. kāmācca nānumānāpekṣā ॥ 18 ॥
  203. kāmādītaratra tatra cāyatanādibhyaḥ ॥ 39 ॥
  204. kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ ॥ 14 ॥
  205. kāryaṁ bādarirasya gatyupapatteḥ ॥ 7 ॥
  206. kāryākhyānādapūrvam ॥ 18 ॥
  207. kāryātyaye tadadhyakṣeṇa sahātaḥ paramabhidhānāt ॥ 10 ॥
  208. kṛtaprayatnāpekṣastu vihitapratiṣiddhāvaiyarthyādibhyaḥ ॥ 42 ॥
  209. kṛtsnabhāvāttu gṛhiṇopasaṁhāraḥ ॥ 48 ॥
  210. kṛtsnaprasaktirniravayavatvaśabdakopo vā ॥ 26 ॥
  211. kṛtātyaye'nuśayavāndṛṣṭasmṛtibhyāṁ yathetamanevaṁ ca ॥ 8 ॥
  212. kṣatriyatvagateścottaratra caitrarathena liṅgāt ॥ 35 ॥
  213. kṣaṇikatvācca ॥ 31 ॥
  214. liṅgabhūyastvāttaddhi balīyastadapi ॥ 44 ॥
  215. liṅgācca ॥ 2 ॥
  216. lokavattu līlākaivalyam ॥ 33 ॥
  217. madhvādiṣvasambhavādanadhikāraṁ jaiminiḥ ॥ 31 ॥
  218. mahaddīrghavadvā hrasvaparimaṇḍalābhyām ॥ 11 ॥
  219. mahadvacca ॥ 7 ॥
  220. mantravarṇācca ॥ 44 ॥
  221. mantrādivadvā'virodhaḥ ॥ 56 ॥
  222. maunavaditareṣāmapyupadeśāt ॥ 49 ॥
  223. mugdhe'rdhasampattiḥ pariśeṣāt ॥ 10 ॥
  224. muktaḥ pratijñānāt ॥ 2 ॥
  225. muktopasṛpyavyapadeśāt ॥ 2 ॥
  226. māntravarṇikameva ca gīyate ॥ 15 ॥
  227. māyāmātraṁ tu kārtsnyenānabhivyaktasvarūpatvāt ॥ 3 ॥
  228. māṁsādi bhaumaṁ yathāśabdamitarayośca ॥ 21 ॥
  229. na bhedāditi cenna pratyekamatadvacanāt ॥ 12 ॥
  230. na bhāvo'nupalabdheḥ ॥ 30 ॥
  231. na ca kartuḥ karaṇam ॥ 43 ॥
  232. na ca kārye pratipattyabhisandhiḥ ॥ 14 ॥
  233. na ca paryāyādapyavirodho vikārādibhyaḥ ॥ 35 ॥
  234. na ca smārtamataddharmābhilāpāt ॥ 19 ॥
  235. na cādhikārikamapi patanānumānāttadayogāt ॥ 41 ॥
  236. na karmāvibhāgāditi cennānāditvāt ॥ 35 ॥
  237. na pratīke na hi saḥ ॥ 4 ॥
  238. na prayojanavattvāt ॥ 32 ॥
  239. na saṁkhyopasaṅgrahādapi nānābhāvādatirekācca ॥ 11 ॥
  240. na sthānato'pi parasyobhayaliṅgaṁ sarvatra hi ॥ 11 ॥
  241. na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ ॥ 51 ॥
  242. na tu dṛṣṭāntabhāvāt ॥ 9 ॥
  243. na tṛtīye tathopalabdheḥ ॥ 18 ॥
  244. na vakturātmopadeśāditi cedadhyātmasambandhabhūmā hyasmin ॥ 29 ॥
  245. na vilakṣaṇatvādasya tathātvaṁ ca śabdāt ॥ 4 ॥
  246. na viyadaśruteḥ ॥ 1 ॥
  247. na vā prakaraṇabhedātparovarīyastvādivat ॥ 7 ॥
  248. na vā tatsahabhāvāśruteḥ ॥ 65 ॥
  249. na vā viśeṣāt ॥ 21 ॥
  250. na vāyukriye pṛthagupadeśāt ॥ 9 ॥
  251. naikasmindarśayato hi ॥ 6 ॥
  252. naikasminnasambhavāt ॥ 33 ॥
  253. netaro'nupapatteḥ ॥ 16 ॥
  254. nirmātāraṁ caike putrādayaśca ॥ 2 ॥
  255. nityameva ca bhāvāt ॥ 14 ॥
  256. nityopalabdhyanupalabdhiprasaṅgo'nyataraniyamo vānyathā ॥ 32 ॥
  257. niyamācca ॥ 7 ॥
  258. niśi neti cenna sambandhasya yāvaddehabhāvitvāddarśayati ca ॥ 19 ॥
  259. nopamardenātaḥ ॥ 10 ॥
  260. nābhāva upalabdheḥ ॥ 28 ॥
  261. nānumānamatacchabdāt ॥ 3 ॥
  262. nānā śabdādibhedāt ॥ 58 ॥
  263. nāsato'dṛṣṭatvāt ॥ 26 ॥
  264. nāticireṇa viśeṣāt ॥ 23 ॥
  265. nātmā'śruternityatvācca tābhyaḥ ॥ 17 ॥
  266. nāviśeṣāt ॥ 13 ॥
  267. nāṇuratacchruteriti cennetarādhikārāt ॥ 21 ॥
  268. paramataḥ setūnmānasambandhabhedavyapadeśebhyaḥ ॥ 31 ॥
  269. paraṁ jaiminirmukhyatvāt ॥ 12 ॥
  270. pareṇa ca śabdasya tādvidhyaṁ bhūyastvāttvanubandhaḥ ॥ 52 ॥
  271. parābhidhyānāttu tirohitaṁ tato hyasya bandhaviparyayau ॥ 5 ॥
  272. parāmarśaṁ jaiminiracodanā cāpavadati hi ॥ 18 ॥
  273. parāttu tacchruteḥ ॥ 41 ॥
  274. patyurasāmañjasyāt ॥ 37 ॥
  275. patyādiśabdebhyaḥ ॥ 43 ॥
  276. payombuvaccettatrāpi ॥ 3 ॥
  277. pañcavṛttirmanovadvyapadiśyate ॥ 12 ॥
  278. paṭavacca ॥ 19 ॥
  279. phalamata upapatteḥ ॥ 38 ॥
  280. pradeśāditi cennāntarbhāvāt ॥ 53 ॥
  281. pradānavadeva taduktam ॥ 43 ॥
  282. pradīpavadāveśastathā hi darśayati ॥ 15 ॥
  283. prakaraṇācca ॥ 10 ॥
  284. prakaraṇāt ॥ 6 ॥
  285. prakāśavaccāvaiyarthyāt ॥ 15 ॥
  286. prakāśādivaccāvaiśeṣyaṁ prakāśaśca karmaṇyabhyāsāt ॥ 25 ॥
  287. prakāśādivannaivaṁ paraḥ ॥ 46 ॥
  288. prakāśāśrayavadvā tejastvāt ॥ 28 ॥
  289. prakṛtaitāvattvaṁ hi pratiṣedhati tato bravīti ca bhūyaḥ ॥ 22 ॥
  290. prakṛtiśca pratijñādṛṣṭāntānuparodhāt ॥ 23 ॥
  291. prasiddheśca ॥ 17 ॥
  292. prathame'śravaṇāditi cenna tā eva hyupapatteḥ ॥ 5 ॥
  293. pratijñā'hāniravyatirekācchabdebhyaḥ ॥ 6 ॥
  294. pratijñāsiddherliṅgamāśmarathyaḥ ॥ 20 ॥
  295. pratisaṁkhyā'pratisaṁkhyānirodhāprāptiravicchedāt ॥ 22 ॥
  296. pratiṣedhācca ॥ 30 ॥
  297. pratiṣedhāditi cenna śārīrāt ॥ 12 ॥
  298. pratyakṣopadeśāditi cennādhikārikamaṇḍalasthokteḥ ॥ 18 ॥
  299. pravṛtteśca ॥ 2 ॥
  300. priyaśirastvādyaprāptirupacayāpacayau hi bhede ॥ 12 ॥
  301. prāṇabhṛcca ॥ 4 ॥
  302. prāṇagateśca ॥ 3 ॥
  303. prāṇastathānugamāt ॥ 28 ॥
  304. prāṇavatā śabdāt ॥ 15 ॥
  305. prāṇādayo vākyaśeṣāt ॥ 12 ॥
  306. puruṣavidyāyāmiva cetareṣāmanāmnānāt ॥ 24 ॥
  307. puruṣārtho'taḥ śabdāditi bādarāyaṇaḥ ॥ 1 ॥
  308. puruṣāśmavaditi cettathāpi ॥ 7 ॥
  309. puṁstvādivattvasya sato'bhivyaktiyogāt ॥ 31 ॥
  310. pāriplavārthā iti cenna viśeṣitatvāt ॥ 23 ॥
  311. pūrvavadvā ॥ 29 ॥
  312. pūrvavikalpaḥ prakaraṇātsyātkriyā mānasavat ॥ 45 ॥
  313. pūrvaṁ tu bādarāyaṇo hetuvyapadeśāt ॥ 41 ॥
  314. pṛthagupadeśāt ॥ 28 ॥
  315. pṛthivyadhikārarūpaśabdāntarebhyaḥ ॥ 12 ॥
  316. racanānupapatteśca nānumānam ॥ 1 ॥
  317. raśmyanusārī ॥ 18 ॥
  318. retaḥsigyogo'tha ॥ 26 ॥
  319. rūpopanyāsācca ॥ 23 ॥
  320. rūpādimattvācca viparyayo darśanāt ॥ 15 ॥
  321. sa eva tu karmānusmṛtiśabdavidhibhyaḥ ॥ 9 ॥
  322. sahakāritvena ca ॥ 33 ॥
  323. sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṁ tadvato vidhyādivat ॥ 47 ॥
  324. saiva hi satyādayaḥ ॥ 38 ॥
  325. samanvārambhaṇāt ॥ 5 ॥
  326. samavāyābhyupagamācca sāmyādanavasthiteḥ ॥ 13 ॥
  327. sambandhādevamanyatrāpi ॥ 20 ॥
  328. sambandhānupapatteśca ॥ 38 ॥
  329. sambhogaprāptiriti cenna vaiśeṣyāt ॥ 8 ॥
  330. sambhṛtidyuvyāptyapi cātaḥ ॥ 23 ॥
  331. sampadyāvirbhāvaḥ svenaśabdāt ॥ 1 ॥
  332. sampatteriti jaiministathā hi darśayati ॥ 31 ॥
  333. samudāya ubhayahetuke'pi tadaprāptiḥ ॥ 18 ॥
  334. samādhyabhāvācca ॥ 39 ॥
  335. samāhārāt ॥ 63 ॥
  336. samākarṣāt ॥ 15 ॥
  337. samāna evaṁ cābhedāt ॥ 19 ॥
  338. samānanāmarūpatvāccāvṛttāvapyavirodho darśanātsmṛteśca ॥ 30 ॥
  339. samānā cāsṛtyupakramādamṛtatvaṁ cānupoṣya ॥ 7 ॥
  340. sandhye sṛṣṭirāha hi ॥ 1 ॥
  341. sapta gaterviśeṣitatvācca ॥ 5 ॥
  342. sarvadharmopapatteśca ॥ 37 ॥
  343. sarvathānupapatteśca ॥ 32 ॥
  344. sarvathāpi ta evobhayaliṅgāt ॥ 34 ॥
  345. sarvatra prasiddhopadeśāt ॥ 1 ॥
  346. sarvavedāntapratyayaṁ codanādyaviśeṣāt ॥ 1 ॥
  347. sarvopetā ca taddarśanāt ॥ 30 ॥
  348. sarvābhedādanyatreme ॥ 10 ॥
  349. sarvānnānumatiśca prāṇātyaye taddarśanāt ॥ 28 ॥
  350. sarvāpekṣā ca yajñādiśruteraśvavat ॥ 26 ॥
  351. sattvāccāvarasya ॥ 16 ॥
  352. saṁjñāmūrtikaॢptistu trivṛtkurvata upadeśāt ॥ 20 ॥
  353. saṁjñātaścettaduktamasti tu tadapi ॥ 8 ॥
  354. saṁskāraparāmarśāttadabhāvābhilāpācca ॥ 36 ॥
  355. saṁyamane tvanubhūyetareṣāmārohāvarohau tadgatidarśanāt ॥ 13 ॥
  356. saṅkalpādeva tu tacchruteḥ ॥ 8 ॥
  357. smaranti ca ॥ 10 ॥
  358. smaranti ca ॥ 14 ॥
  359. smaranti ca ॥ 47 ॥
  360. smaryamāṇamanumānaṁ syāditi ॥ 25 ॥
  361. smaryate ca ॥ 14 ॥
  362. smaryate'pi ca loke ॥ 19 ॥
  363. smṛteśca ॥ 11 ॥
  364. smṛteśca ॥ 6 ॥
  365. smṛtyanavakāśadoṣaprasaṅga iti cennānyasmṛtyanavakāśadoṣaprasaṅgāt ॥ 1 ॥
  366. so'dhyakṣe tadupagamādibhyaḥ ॥ 4 ॥
  367. spaṣṭo hyekeṣām ॥ 13 ॥
  368. sthityadanābhyāṁ ca ॥ 7 ॥
  369. sthānaviśeṣātprakāśādivat ॥ 34 ॥
  370. sthānādivyapadeśācca ॥ 14 ॥
  371. stutaye'numatirvā ॥ 14 ॥
  372. stutimātramupādānāditi cennāpūrvatvāt ॥ 21 ॥
  373. sukhaviśiṣṭābhidhānādeva ca ॥ 15 ॥
  374. sukṛtaduṣkṛte eveti tu bādariḥ ॥ 11 ॥
  375. suṣuptyutkrāntyorbhedena ॥ 42 ॥
  376. svapakṣadoṣācca ॥ 10 ॥
  377. svapakṣadoṣācca ॥ 29 ॥
  378. svaśabdonmānābhyāṁ ca ॥ 22 ॥
  379. svādhyāyasya tathātvena hi samācāre'dhikārācca savavacca tanniyamaḥ ॥ 3 ॥
  380. svāminaḥ phalaśruterityātreyaḥ ॥ 44 ॥
  381. svāpyayasampattyoranyatarāpekṣamāviṣkṛtaṁ hi ॥ 16 ॥
  382. svāpyayāt ॥ 9 ॥
  383. svātmanā cottarayoḥ ॥ 20 ॥
  384. syāccaikasya brahmaśabdavat ॥ 5 ॥
  385. sā ca praśāsanāt ॥ 11 ॥
  386. sābhāvyāpattirupapatteḥ ॥ 22 ॥
  387. sākṣāccobhayāmnānāt ॥ 25 ॥
  388. sākṣādapyavirodhaṁ jaiminiḥ ॥ 28 ॥
  389. sāmparāye tartavyābhāvāttathā hyanye ॥ 27 ॥
  390. sāmānyāttu ॥ 32 ॥
  391. sāmīpyāttu tadvyapadeśaḥ ॥ 9 ॥
  392. sūcakaśca hi śruterācakṣate ca tadvidaḥ ॥ 4 ॥
  393. sūkṣmaṁ pramāṇataśca tathopalabdheḥ ॥ 9 ॥
  394. sūkṣmaṁ tu tadarhatvāt ॥ 2 ॥
  395. ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt ॥ 17 ॥
  396. tacchruteḥ ॥ 4 ॥
  397. tadabhidhyānādeva tu talliṅgātsaḥ ॥ 13 ॥
  398. tadabhāvanirdhāraṇe ca pravṛtteḥ ॥ 37 ॥
  399. tadabhāvo nāḍīṣu tacchruterātmani ca ॥ 7 ॥
  400. tadadhigama uttarapūrvāghayoraśleṣavināśau tadvyapadeśāt ॥ 13 ॥
  401. tadadhīnatvādarthavat ॥ 3 ॥
  402. tadananyatvamārambhaṇaśabdādibhyaḥ ॥ 14 ॥
  403. tadantarapratipattau raṁhati sampariṣvaktaḥ praśnanirūpaṇābhyām ॥ 1 ॥
  404. tadavyaktamāha hi ॥ 23 ॥
  405. tadbhūtasya tu nātadbhāvo jaiminerapi niyamātadrūpābhāvebhyaḥ ॥ 40 ॥
  406. taddhetuvyapadeśācca ॥ 14 ॥
  407. tadguṇasāratvāttu tadvyapadeśaḥ prājñavat ॥ 29 ॥
  408. tadoko'grajvalanaṁ tatprakāśitadvāro vidyāsāmarthyāttaccheṣagatyanusmṛtiyogācca hārdānugṛhītaḥ śatādhikayā ॥ 17 ॥
  409. taduparyapi bādarāyaṇaḥ sambhavāt ॥ 26 ॥
  410. tadvato vidhānāt ॥ 6 ॥
  411. tadā'pīteḥ saṁsāravyapadeśāt ॥ 8 ॥
  412. tanmanaḥ prāṇa uttarāt ॥ 3 ॥
  413. tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam ॥ 42 ॥
  414. tanniṣṭhasya mokṣopadeśāt ॥ 7 ॥
  415. tanvabhāve sandhyavadupapatteḥ ॥ 13 ॥
  416. tarkāpratiṣṭhānādapyanyathānumeyamiti cedevamapyavimokṣaprasaṅgaḥ ॥ 11 ॥
  417. tasya ca nityatvāt ॥ 16 ॥
  418. tathā ca darśayati ॥ 27 ॥
  419. tathā caikavākyatopabandhāt ॥ 24 ॥
  420. tathā prāṇāḥ ॥ 1 ॥
  421. tathā'nyapratiṣedhāt ॥ 36 ॥
  422. tatprākśruteśca ॥ 3 ॥
  423. tatpūrvakatvādvācaḥ ॥ 4 ॥
  424. tatrāpi ca tadvyāpārādavirodhaḥ ॥ 16 ॥
  425. tattu samanvayāt ॥ 4 ॥
  426. taḍito'dhi varuṇaḥ sambandhāt ॥ 3 ॥
  427. tejo'tastathāhyāha ॥ 10 ॥
  428. trayāṇāmeva caivamupanyāsaḥ praśnaśca ॥ 6 ॥
  429. tryātmakatvāttu bhūyastvāt ॥ 2 ॥
  430. tulyaṁ tu darśanam ॥ 9 ॥
  431. tāni pare tathā hyāha ॥ 15 ॥
  432. tṛtīyaśabdāvarodhaḥ saṁśokajasya ॥ 21 ॥
  433. ubhayathā ca doṣāt ॥ 16 ॥
  434. ubhayathā ca doṣāt ॥ 23 ॥
  435. ubhayathāpi na karmātastadabhāvaḥ ॥ 12 ॥
  436. ubhayavyapadeśāttvahikuṇḍalavat ॥ 27 ॥
  437. ubhayavyāmohāttatsiddheḥ ॥ 5 ॥
  438. udāsīnānāmapi caivaṁ siddhiḥ ॥ 27 ॥
  439. upadeśabhedānneti cennobhayasminnapyavirodhāt ॥ 27 ॥
  440. upalabdhivadaniyamaḥ ॥ 37 ॥
  441. upamardaṁ ca ॥ 16 ॥
  442. upapadyate cāpyupalabhyate ca ॥ 36 ॥
  443. upapannastallakṣaṇārthopalabdherlokavat ॥ 30 ॥
  444. upapatteśca ॥ 35 ॥
  445. upapūrvamapi tveke bhāvamaśanavattaduktam ॥ 42 ॥
  446. upasaṁhāradarśanānneti cenna kṣīravaddhi ॥ 24 ॥
  447. upasaṁhāro'rthābhedādvidhiśeṣavatsamāne ca ॥ 5 ॥
  448. upasthite'tastadvacanāt ॥ 41 ॥
  449. upādānāt ॥ 35 ॥
  450. utkramiṣyata evaṁbhāvādityauḍulomiḥ ॥ 21 ॥
  451. utkrāntigatyāgatīnām ॥ 19 ॥
  452. utpattyasambhavāt ॥ 42 ॥
  453. uttarotpāde ca pūrvanirodhāt ॥ 20 ॥
  454. uttarāccedāvirbhūtasvarūpastu ॥ 19 ॥
  455. vadatīti cenna prājño hi prakaraṇāt ॥ 5 ॥
  456. vaidharmyācca na svapnādivat ॥ 29 ॥
  457. vaidyutenaiva tatastacchruteḥ ॥ 6 ॥
  458. vailakṣaṇyācca ॥ 19 ॥
  459. vaiśeṣyāttu tadvādastadvādaḥ ॥ 22 ॥
  460. vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt ॥ 24 ॥
  461. vaiṣamyanairghṛṇye na sāpekṣatvāttathāhi darśayati ॥ 34 ॥
  462. vedhādyarthabhedāt ॥ 25 ॥
  463. vibhāgaḥ śatavat ॥ 11 ॥
  464. vidhirvā dhāraṇavat ॥ 20 ॥
  465. vidyaiva tu nirdhāraṇāt ॥ 47 ॥
  466. vidyākarmaṇoriti tu prakṛtatvāt ॥ 17 ॥
  467. vihitatvāccāśramakarmāpi ॥ 32 ॥
  468. vihāropadeśāt ॥ 34 ॥
  469. vijñānādibhāve vā tadapratiṣedhaḥ ॥ 44 ॥
  470. vikalpo'viśiṣṭaphalatvāt ॥ 59 ॥
  471. vikaraṇatvānneti cettaduktam ॥ 31 ॥
  472. vikāraśabdānneti cenna prācuryāt ॥ 13 ॥
  473. vikārāvarti ca tathā hi sthitimāha ॥ 19 ॥
  474. viparyayeṇa tu kramo'ta upapadyate ca ॥ 14 ॥
  475. vipratiṣedhācca ॥ 45 ॥
  476. vipratiṣedhāccāsamañjasam ॥ 10 ॥
  477. virodhaḥ karmaṇīti cennānekapratipatterdarśanāt ॥ 27 ॥
  478. vivakṣitaguṇopapatteśca ॥ 2 ॥
  479. viśeṣaṁ ca darśayati ॥ 16 ॥
  480. viśeṣaṇabhedavyapadeśābhyāṁ ca netarau ॥ 22 ॥
  481. viśeṣaṇācca ॥ 12 ॥
  482. viśeṣitatvācca ॥ 8 ॥
  483. viśeṣānugrahaśca ॥ 38 ॥
  484. vyapadeśācca kriyāyāṁ na cennirdeśaviparyayaḥ ॥ 36 ॥
  485. vyatihāro viśiṁṣanti hītaravat ॥ 37 ॥
  486. vyatirekastadbhāvābhāvitvānna tūpalabdhivat ॥ 54 ॥
  487. vyatireko gandhavat ॥ 26 ॥
  488. vyatirekānavasthiteścānapekṣatvāt ॥ 4 ॥
  489. vyāpteśca samañjasam ॥ 9 ॥
  490. vākyānvayāt ॥ 19 ॥
  491. vāyumabdādaviśeṣaviśeṣābhyām ॥ 2 ॥
  492. vāṅmanasi darśanācchabdācca ॥ 1 ॥
  493. vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam ॥ 20 ॥
  494. yadeva vidyayeti hi ॥ 18 ॥
  495. yathā ca prāṇādi ॥ 20 ॥
  496. yathā ca takṣobhayathā ॥ 40 ॥
  497. yatraikāgratā tatrāviśeṣāt ॥ 11 ॥
  498. yoginaḥ prati ca smaryate smārte caite ॥ 21 ॥
  499. yoneḥ śarīram ॥ 27 ॥
  500. yoniśca hi gīyate ॥ 27 ॥
  501. yukteḥ śabdāntarācca ॥ 18 ॥
  502. yāvadadhikāramavasthitirādhikārikāṇām ॥ 32 ॥
  503. yāvadvikāraṁ tu vibhāgo lokavat ॥ 7 ॥
  504. yāvadātmabhāvitvācca na doṣastaddarśanāt ॥ 30 ॥
  505. ā prāyaṇāttatrāpi hi dṛṣṭam ॥ 12 ॥
  506. ābhāsa eva ca ॥ 50 ॥
  507. ācāradarśanāt ॥ 3 ॥
  508. ādarādalopaḥ ॥ 40 ॥
  509. ādhyānāya prayojanābhāvāt ॥ 14 ॥
  510. ādityādimatayaścāṅga upapatteḥ ॥ 6 ॥
  511. āha ca tanmātram ॥ 16 ॥
  512. ākāśastalliṅgāt ॥ 22 ॥
  513. ākāśe cāviśeṣāt ॥ 24 ॥
  514. ākāśo'rthāntaratvādivyapadeśāt ॥ 41 ॥
  515. āmananti cainamasmin ॥ 32 ॥
  516. ānandamayo'bhyāsāt ॥ 12 ॥
  517. ānandādayaḥ pradhānasya ॥ 11 ॥
  518. ānarthakyamiti cenna tadapekṣatvāt ॥ 10 ॥
  519. ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyastagṛhīterdarśayati ca ॥ 1 ॥
  520. āpaḥ ॥ 11 ॥
  521. ārtvijyamityauḍulomistasmai hi parikrīyate ॥ 45 ॥
  522. āsīnaḥ sambhavāt ॥ 7 ॥
  523. ātivāhikāstalliṅgāt ॥ 4 ॥
  524. ātmagṛhītiritaravaduttarāt ॥ 16 ॥
  525. ātmakṛteḥ pariṇāmāt ॥ 26 ॥
  526. ātmani caivaṁ vicitrāśca hi ॥ 28 ॥
  527. ātmaśabdācca ॥ 15 ॥
  528. ātmeti tūpagacchanti grāhayanti ca ॥ 3 ॥
  529. ātmā prakaraṇāt ॥ 3 ॥
  530. āvṛttirasakṛdupadeśāt ॥ 1 ॥
  531. īkṣaternāśabdam ॥ 5 ॥
  532. īkṣatikarmavyapadeśātsaḥ ॥ 13 ॥
  533. śabda iti cennātaḥ prabhavātpratyakṣānumānābhyām ॥ 28 ॥
  534. śabdaviśeṣāt ॥ 5 ॥
  535. śabdaścāto'kāmakāre ॥ 31 ॥
  536. śabdācca ॥ 4 ॥
  537. śabdādeva pramitaḥ ॥ 24 ॥
  538. śabdādibhyo'ntaḥpratiṣṭhānācca neti cenna tathādṛṣṭyupadeśādasambhavātpuruṣamapi cainamadhīyate ॥ 26॥
  539. śaktiviparyayāt ॥ 38 ॥
  540. śamadamādyupetaḥ syāttathāpi tu tadvidhestadaṅgatayā teṣāmavaśyānuṣṭheyatvāt ॥ 27 ॥
  541. śeṣatvātpuruṣārthavādo yathānyeṣviti jaiminiḥ ॥ 2 ॥
  542. śiṣṭeśca ॥ 62 ॥
  543. śravaṇādhyayanārthapratiṣedhātsmṛteśca ॥ 38 ॥
  544. śreṣṭhaśca ॥ 8 ॥
  545. śrutatvācca ॥ 11 ॥
  546. śrutatvācca ॥ 39 ॥
  547. śrutestu śabdamūlatvāt ॥ 27 ॥
  548. śruteśca ॥ 46 ॥
  549. śrutopaniṣatkagatyabhidhānācca ॥ 16 ॥
  550. śrutyādibalīyastvācca na bādhaḥ ॥ 49 ॥
  551. śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi ॥ 34 ॥
  552. śārīraścobhaye'pi hi bhedenainamadhīyate ॥ 20 ॥
  553. śāstradṛṣṭyā tūpadeśo vāmadevavat ॥ 30 ॥
  554. śāstrayonitvāt ॥ 3 ॥
  555. ūrdhvaretaḥsu ca śabde hi ॥ 17 ॥