chāndogyopaniṣat - mantrāḥ

  1. abhimanthati sa hiṅkāro dhūmo jāyate sa prastāvo jvalati sa udgītho'ṅgārā bhavanti sa pratihāra upaśāṁyati tannidhanaṁ saṁśāṁyati tannidhanametadrathantaramagnau protam ॥ 1 ॥
  2. abhraṁ bhūtvā megho bhavati megho bhūtvā pravarṣati ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante'to vai khalu durniṣprapataraṁ yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati ॥ 6 ॥
  3. abhrāṇi samplavante sa hiṅkāro megho jāyate sa prastāvo varṣati sa udgītho vidyotate stanayati sa pratihāra udgṛhṇāti tannidhanametadvairūpaṁ parjanye protam ॥ 1 ॥
  4. adhīhi bhagava iti hopasasāda sanatkumāraṁ nāradastaꣳ hovāca yadvettha tena mopasīda tatasya ūrdhvaṁ vakṣyāmīti sa hovāca ॥ 1 ॥
  5. agnirhiṅkāro vāyuḥ prastāva āditya udgītho nakṣatrāṇi pratihāraścandramā nidhanametadrājanaṁ devatāsu protam ॥ 1 ॥
  6. agniṣṭe pādaṁ vakteti sa ha śvobhūte gā abhiprasthāpayāñcakāra tā yatrābhi sāyaṁ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 1 ॥
  7. ajā hiṅkāro'vayaḥ prastāvo gāva udgītho'śvāḥ pratihāraḥ puruṣo nidhanametā revatyaḥ paśuṣu protāḥ ॥ 1 ॥
  8. amṛtatvaṁ devebhya āgāyānītyāgāyetsvadhāṁ pitṛbhya āśāṁ manuṣyebhyastṛṇodakaṁ paśubhyaḥ svargaṁ lokaṁ yajamānāyānnamātmana āgāyānītyetāni manasā dhyāyannapramattaḥ stuvīta ॥ 2 ॥
  9. aniruktastrayodaśaḥ stobhaḥ sañcaro huṅkāraḥ ॥ 3 ॥
  10. annamayaṁ hi somya mana āpomayaḥ prāṇastejomayī vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 5 ॥
  11. annamayaꣳ hi somya mana āpomayaḥ prāṇastejomayī vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 4 ॥
  12. annamaśitaṁ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustatpurīṣaṁ bhavati yo madhyamastanmāꣳsaṁ yo'ṇiṣṭhastanmanaḥ ॥ 1 ॥
  13. annamiti hovāca sarvāṇi ha vā imāni bhūtānyannameva pratiharamāṇāni jīvanti saiṣā devatā pratihāramanvāyattā tāṁ cedavidvānpratyahariṣyo mūrdhā te vyapatiṣyattathoktasya mayeti tathoktasya mayeti ॥ 9 ॥
  14. annaṁ vāva balādbhūyastasmādyadyapi daśa rātrīrnāśnīyādyadyu ha jīvedathavādraṣṭāśrotāmantāboddhākartāvijñātā bhavatyathānnasyāyai draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavatyannamupāssveti ॥ 1 ॥
  15. antarikṣamevargvāyuḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate'ntarikṣameva sā vāyuramastatsāma ॥ 2 ॥
  16. antarikṣodaraḥ kośo bhūmibudhno na jīryati dīśo hyasya sraktayo dyaurasyottaraṁ bilaꣳ sa eṣa kośo vasudhānastasminviśvamidaꣳ śritam ॥ 1 ॥
  17. anyatarāmeva vartanīꣳ saꣳskaroti hīyate'nyatarā sa yathaikapādvrajan‌ratho vaikena cakreṇa vartamāno riṣyatyevamasya yajño riṣyati yajñaṁ riṣyantaṁ yajamāno'nuriṣyati sa iṣṭvā pāpīyānbhavati ॥ 3 ॥
  18. apāne tṛpyati vāktṛpyati vāci tṛpyantyāmagnistṛpyatyagnau tṛpyati pṛthivī tṛpyati pṛthivyāṁ tṛpyantyāṁ yatkiñca pṛthivī cāgniścādhitiṣṭhatastattṛpyati tasyānu tṛptiṁ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti ॥ 2 ॥
  19. apāṁ kā gatirityasau loka iti hovācāmuṣya lokasya kā gatiriti na svargaṁ lokamati nayediti hovāca svargaṁ vayaṁ lokaṁ sāmābhisaṁsthāpayāmaḥ svargasaꣳ stāvaꣳ hi sāmeti ॥ 5 ॥
  20. apāṁ somya pīyamānānāṁ yo'ṇimā sa ūrdhvaḥ samudīṣati sa prāṇo bhavati ॥ 3 ॥
  21. ariṣṭaṁ kośaṁ prapadye'munāmunāmunā prāṇaṁ prapadye'munāmunāmunā bhūḥ prapadye'munāmunāmunā bhuvaḥ prapadye'munāmunāmunā svaḥ prapadye'munāmunāmunā ॥ 3 ॥
  22. asau vā ādityo devamadhu tasya dyaureva tiraścīnavaꣳśo'ntarikṣamapūpo marīcayaḥ putrāḥ ॥ 1 ॥
  23. asau vāva loko gautamāgnistasyāditya eva samidraśmayo dhūmo'hararciścandramā aṅgārā nakṣatrāṇi visphuliṅgāḥ ॥ 1 ॥
  24. asya lokasya kā gatirityākāśa iti hovāca sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta ākāśaṁ pratyastaṁ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam ॥ 1 ॥
  25. asya somya mahato vṛkṣasya yo mūle'bhyāhanyājjīvansravedyo madhye'bhyāhanyājjīvansravedyo'gre'bhyāhanyājjīvansravetsa eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānastiṣṭati ॥ 1 ॥
  26. asya yadekāṁ śākhāṁ jīvo jahātyatha sā śuṣyati dvitīyāṁ jahātyatha sā śuṣyati tṛtīyāṁ jahātyatha sā śuṣyati sarvaṁ jahāti sarvaḥ śuṣyati ॥ 2 ॥
  27. atha ha cakṣurudgīthamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṁ paśyati darśanīyaṁ cādarśanīyaṁ ca pāpmanā hyetadviddham ॥ 4 ॥
  28. atha ha mana udgīthamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṁ saṅkalpate saṅkalpanīyaṁ cāsaṅkalpanīyaṁ ca pāpmanā hyetadviddham ॥ 6 ॥
  29. atha ha prāṇa uccikramiṣansa yathā suhayaḥ paḍvīśaśaṅkūnsaṅkhidedevamitarānprāṇānsamakhidattaṁ hābhisametyocurbhagavannedhi tvaṁ naḥ śreṣṭho'si motkramīriti ॥ 12 ॥
  30. atha ha prāṇā ahaꣳ śreyasi vyūdire'haꣳ śreyānasmyahaꣳ śreyānasmīti ॥ 6 ॥
  31. atha ha vācamudgīthamupāsāñcakrire tāṁ hāsurāḥ pāpmanā vividhustasmāttayobhayaṁ vadati satyaṁ cānṛtaṁ ca pāpmanā hyeṣā viddhā ॥ 3 ॥
  32. atha ha ya etānevaṁ pañcāgnīnveda na saha tairapyācaranpāpmanā lipyate śuddhaḥ pūtaḥ puṇyaloko bhavati ya evaṁ veda ya evaṁ veda ॥ 10 ॥
  33. atha ha ya evāyaṁ mukhyaḥ prāṇastamudgīthamupāsāñcakrire taꣳ hāsurā ṛtvā vidadhvaṁsuryathāśmānamākhaṇamṛtvā vidhvaṁ setaivam ॥ 7 ॥
  34. atha ha śaunakaṁ ca kāpeyamabhipratāriṇaṁ ca kākṣaseniṁ pariviṣyamāṇau brahmacārī bibhikṣe tasmā u ha na dadatuḥ ॥ 5 ॥
  35. atha ha śrotramudgīthamupāsāñcakrire taddhāsurāḥ pāpmanā vividhustasmāttenobhayaṁ śṛṇoti śravaṇīyaṁ cāśravaṇīyaṁ ca pāpmanā hyetadviddham ॥ 5 ॥
  36. atha hainamanvāhāryapacano'nuśaśāsāpo diśo nakṣatrāṇi candramā iti ya eṣa candramasi puruṣo dṛśyate so'hamasmi sa evāhamasmīti ॥ 1 ॥
  37. atha hainamudgātopasasādodgātaryā devatodgīthamanvāyattā tāṁ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 6 ॥
  38. atha hainamāhavanīyo'nuśaśāsa prāṇa ākāśo dyaurvidyuditi ya eṣa vidyuti puruṣo dṛśyate so'hamasmi sa evāhamasmīti ॥ 1 ॥
  39. atha hainamṛṣabho'bhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva prāptāḥ somya sahasraꣳ smaḥ prāpaya na ācāryakulam ॥ 1 ॥
  40. atha hainaṁ gārhapatyo'nuśaśāsa pṛthivyagnirannamāditya iti ya eṣa āditye puruṣo dṛśyate so'hamasmi sa evāhamasmīti ॥ 1 ॥
  41. atha hainaṁ prastotopasasāda prastotaryā devatā prastāvamanvāyattā tāṁ cedavidvānprastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 4 ॥
  42. atha hainaṁ pratihartopasasāda pratihartaryā devatā pratihāramanvāyattā tāṁ cedavidvānpratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā sā devateti ॥ 8 ॥
  43. atha hainaṁ vāguvāca yadahaṁ vasiṣṭho'smi tvaṁ tadvasiṣṭho'sītyatha hainaṁ cakṣuruvāca yadahaṁ pratiṣṭhāsmi tvaṁ tatpratiṣṭhāsīti ॥ 13 ॥
  44. atha hainaṁ yajamāna uvāca bhagavantaṁ vā ahaṁ vividiṣāṇītyuṣastirasmi cākrāyaṇa iti hovāca ॥ 1 ॥
  45. atha hainaṁ śrotramuvāca yadahaṁ sampadasmi tvaṁ tatsampadasītyatha hainaṁ mana uvāca yadahamāyatanamasmi tvaṁ tadāyatanamasīti ॥ 14 ॥
  46. atha haꣳsā niśāyāmatipetustaddhaivaꣳ haꣳ sohaꣳ samabhyuvāda ho ho'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṁ divā jyotirātataṁ tanmā prasāṅkṣī stattvā mā pradhākṣīriti ॥ 2 ॥
  47. atha hendro'prāpyaiva devānetadbhayaṁ dadarśa yathaiva khalvayamasmiñcharīre sādhvalaṅkṛte sādhvalaṅkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati nāhamatra bhogyaṁ paśyāmīti ॥ 1 ॥
  48. atha hovāca buḍilamāśvatarāśviṁ vaiyāghrapadya kaṁ tvamātmānamupāssa ityapa eva bhagavo rājanniti hovācaiṣa vai rayirātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttvaṁ rayimānpuṣṭimānasi ॥ 1 ॥
  49. atha hovāca janaṁ śārkarākṣya kaṁ tvamātmānamupāssa ityākāśameva bhagavo rājanniti hovācaiṣa vai bahula ātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttvaṁ bahulo'si prajayā ca dhanena ca ॥ 1 ॥
  50. atha hovāca satyayajñaṁ pauluṣiṁ prācīnayogya kaṁ tvamātmānamupāssa ityādityameva bhagavo rājanniti hovācaiṣa vai viśvarūpa ātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttava bahu viśvarūpaṁ kule dṛśyate ॥ 1 ॥
  51. atha hovācendradyumnaṁ bhāllaveyaṁ vaiyāghrampadya kaṁ tvamātmānamupāssa iti vāyumeva bhagavo rājanniti hovācaiṣa vai pṛthagvartmātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttvāṁ pṛthagbalaya āyanti pṛthagrathaśreṇayo'nuyanti ॥ 1 ॥
  52. atha hovācoddālakamāruṇiṁ gautama kaṁ tvamātmānamupāssa iti pṛthivīmeva bhagavo rājanniti hovācaiṣa vai pratiṣṭhātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttvaṁ pratiṣṭhito'si prajayā ca paśubhiśca ॥ 1 ॥
  53. atha hāgnayaḥ samūdire tapto brahmacārī kuśalaṁ naḥ paryacārīddhantāsmai prabravāmeti tasmai hocuḥ prāṇo brahma kaṁ brahma khaṁ brahmeti ॥ 4 ॥
  54. atha juhoti nama ādityebhyaśca viśvebhyaśca devebhyo divikṣidbhyo lokakṣidbhyo lokaṁ me yajamānāya vindata ॥ 14 ॥
  55. atha juhoti namo vāyave'ntarikṣakṣite lokakṣite lokaṁ me yajamānāya vindaiṣa vai yajamānasya loka etāsmi ॥ 9 ॥
  56. atha juhoti namo'gnaye pṛthivīkṣite lokakṣite lokaṁ me yajamānāya vindaiṣa vai yajamānasya loka etāsmi ॥ 5 ॥
  57. atha khalu vyānamevodgīthamupāsīta yadvai prāṇiti sa prāṇo yadapāniti so'pānaḥ । atha yaḥ prāṇāpānayoḥ sandhiḥ sa vyāno yo vyānaḥ sā vāk । tasmādaprāṇannanapānanvācamabhivyāharati ॥ 3 ॥
  58. atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti hotṛṣadanāddhaivāpi durudgītamanusamāharatītyanusamāharatīti ॥ 5 ॥
  59. atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha ityasau vā āditya udgītha eṣa praṇava omiti hyeṣa svaranneti ॥ 1 ॥
  60. atha khalvamumādityaꣳ saptavidhaꣳ sāmopāsīta sarvadā samastena sāma māṁ prati māṁ pratīti sarveṇa samastena sāma ॥ 1 ॥
  61. atha khalvetayarcā paccha ācāmati tatsaviturvṛṇīmaha ityācāmati vayaṁ devasya bhojanamityācāmati śreṣṭhaṁ sarvadhātamamityācāmati turaṁ bhagasya dhīmahīti sarvaṁ pibati nirṇijya kaṁsaṁ camasaṁ vā paścādagneḥ saṁviśati carmaṇi vā sthaṇḍile vā vācaṁyamo'prasāhaḥ sa yadi striyaṁ paśyetsamṛddhaṁ karmeti vidyāt ॥ 7 ॥
  62. atha khalvātmasaṁmitamatimṛtyu saptavidhaꣳ sāmopāsīta hiṅkāra iti tryakṣaraṁ prastāva iti tryakṣaraṁ tatsamam ॥ 1 ॥
  63. atha khalvāśīḥsamṛddhirupasaraṇānītyupāsīta yena sāmnā stoṣyansyāttatsāmopadhāvet ॥ 8 ॥
  64. atha khalūdgīthākṣarāṇyupāsītodgītha iti prāṇa evotprāṇena hyuttiṣṭhati vāggīrvāco ha gira ityācakṣate'nnaṁ thamanne hīdaṁ sarvaṁ sthitam ॥ 6 ॥
  65. atha pratisṛpyāñjalau manthamādhāya japatyamo nāmāsyamā hi te sarvamidaṁ sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ sa mā jyaiṣṭhyaꣳ śraiṣṭhyaꣳ rājyamādhipatyaṁ gamayatvahamevedaṁ sarvamasānīti ॥ 6 ॥
  66. atha saptavidhasya vāci saptavidhaꣳ sāmopāsīta yatkiñca vāco humiti sa hiṅkāro yutpreti sa prastāvo yadeti sa ādiḥ ॥ 1 ॥
  67. atha tata ūrdhva udetya naivodetā nāstametaikala eva madhye sthātā tadeṣa ślokaḥ ॥ 1 ॥
  68. atha ya etadevaṁ vidvānagnihotraṁ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasu hutaṁ bhavati ॥ 2 ॥
  69. atha ya etadevaṁ vidvānsāma gāyatyubhau sa gāyati so'munaiva sa eṣa ye cāmuṣmātparāñco lokāstāꣳścāpnoti devakāmāꣳśca ॥ 7 ॥
  70. atha ya eṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti tasya ha vā etasya brahmaṇo nāma satyamiti ॥ 4 ॥
  71. atha ya eṣo'ntarakṣiṇi puruṣo dṛśyate saivarktatsāma tadukthaṁ tadyajustadbrahma tasyaitasya tadeva rūpaṁ yadamuṣya rūpaṁ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma ॥ 5 ॥
  72. atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisambhavanti dhūmādrātriṁ rātreraparapakṣamaparapakṣādyānṣaḍdakṣiṇaiti māsāṁstānnaite saṁvatsaramabhiprāpnuvanti ॥ 3 ॥
  73. atha ya ātmā sa seturvidhṛtireṣāṁ lokānāmasambhedāya naitaꣳ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṁ na duṣkṛtaꣳ sarve pāpmāno'to nivartante'pahatapāpmā hyeṣa brahmalokaḥ ॥ 1 ॥
  74. atha yaccaturthamamṛtaṁ tanmaruta upajīvanti somena mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
  75. atha yadanāśakāyanamityācakṣate brahmacaryameva tadeṣa hyātmā na naśyati yaṁ brahmacaryeṇānuvindate'tha yadaraṇyāyanamityācakṣate brahmacaryameva tadaraśca ha vai ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi tadairaṁ madīyaꣳ sarastadaśvatthaḥ somasavanastadaparājitā pūrbrahmaṇaḥ prabhuvimitaꣳ hiraṇmayam ॥ 3 ॥
  76. atha yadataḥ paro divo jyotirdīpyate viśvataḥ pṛṣṭheṣu sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṁ vāva tadyadidamasminnantaḥ puruṣe jyotiḥ ॥ 7 ॥
  77. atha yadavocaṁ bhuvaḥ prapadya ityagniṁ prapadye vāyuṁ prapadya ādityaṁ prapadya ityeva tadavocam ॥ 6 ॥
  78. atha yadavocaṁ bhūḥ prapadya iti pṛthivīṁ prapadye'ntarikṣaṁ prapadye divaṁ prapadya ityeva tadavocam ॥ 5 ॥
  79. atha yadavocaṁ svaḥ prapadya ityṛgvedaṁ prapadye yajurvedaṁ prapadye sāmavedaṁ prapadya ityeva tadavocaṁ tadavocam ॥ 7 ॥
  80. atha yadaśnāti yatpibati yadramate tadupasadaireti ॥ 2 ॥
  81. atha yaddhasati yajjakṣati yanmaithunaṁ carati stutaśastraireva tadeti ॥ 3 ॥
  82. atha yaddvitīyamamṛtaṁ tadrudrā upajīvantīndreṇa mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
  83. atha yadetadakṣṇaḥ śuklaṁ bhāḥ saivargatha yamnīlaṁ paraḥ kṛṣṇaṁ tatsāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । atha yadevaitadakṣṇaḥ śuklaṁ bhāḥ saiva sātha yannīlaṁ paraḥ kṛṣṇaṁ tadamastatsāma ॥ 4 ॥
  84. atha yadetadādityasya śuklaṁ bhāḥ saivargatha yannīlaṁ paraḥ kṛṣṇaṁ tatsāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate ॥ 5 ॥
  85. atha yadevaitadādityasya śuklaṁ bhāḥ saiva sātha yannīlaṁ paraḥ kṛṣṇaṁ tadamastatsāmātha ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrurhiraṇyakeśa āpraṇakhātsarva eva suvarṇaḥ ॥ 6 ॥
  86. atha yadi bhrātṛlokakāmo bhavati saṅkalpādevāsya bhrātaraḥ samuttiṣṭhanti tena bhrātṛlokena sampanno mahīyate ॥ 3 ॥
  87. atha yadi gandhamālyalokakāmo bhavati saṅkalpādevāsya gandhamālye samuttiṣṭhatastena gandhamālyalokena sampanno mahīyate ॥ 6 ॥
  88. atha yadi gītavāditralokakāmo bhavati saṅkalpādevāsya gītavāditre samuttiṣṭhatastena gītavāditralokena sampanno mahīyate ॥ 8 ॥
  89. atha yadi mahajjigamiṣedamāvāsyāyāṁ dīkṣitvā paurṇamāsyāṁ rātrau sarvauṣadhasya manthaṁ dadhimadhunorupamathya jyeṣṭhāya śreṣṭhāya svāhetyagnāvājyasya hutvā manthe sampātamavanayet ॥ 4 ॥
  90. atha yadi mātṛlokakāmo bhavati saṅkalpādevāsya mātaraḥ samuttiṣṭhanti tena mātṛlokena sampanno mahīyate ॥ 2 ॥
  91. atha yadi sakhilokakāmo bhavati saṅkalpādevāsya sakhāyaḥ samuttiṣṭhanti tena sakhilokena sampanno mahīyate ॥ 5 ॥
  92. atha yadi strīlokakāmo bhavati saṅkalpādevāsya striyaḥ samuttiṣṭhanti tena strīlokena sampanno mahīyate ॥ 9 ॥
  93. atha yadi svasṛlokakāmo bhavati saṅkalpādevāsya svasāraḥ samuttiṣṭhanti tena svasṛlokena sampanno mahīyate ॥ 4 ॥
  94. atha yadi sāmato riṣyetsvaḥ svāhetyāhavanīye juhuyātsāmnāmeva tadrasena sāmnāṁ vīryeṇa sāmnāṁ yajñasya viriṣṭaṁ sandadhāti ॥ 6 ॥
  95. atha yadi tasyākartā bhavati tata eva satyamātmānaṁ kurute sa satyābhisandhaḥ satyenātmānamantardhāya paraśuṁ taptaṁ pratigṛhṇāti sa na dahyate'tha mucyate ॥ 2 ॥
  96. atha yadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśastasminyadantastadanveṣṭavyaṁ tadvāva vijijñāsitavyamiti ॥ 1 ॥
  97. atha yadu caivāsmiñchavyaṁ kurvanti yadi ca nārciṣamevābhisambhavantyarciṣo'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāꣳstānmāsebhyaḥ saṁvatsaraꣳ saṁvatsarādādityamādityāccandramasaṁ candramaso vidyutaṁ tatpuruṣo'mānavaḥ sa enānbrahma gamayatyeṣa devapatho brahmapatha etena pratipadyamānā imaṁ mānavamāvartaṁ nāvartante nāvartante ॥ 5 ॥
  98. atha yadyajña ityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeva yo jñātā taṁ vindate'tha yadiṣṭamityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeveṣṭvātmānamanuvindate ॥ 1 ॥
  99. atha yadyannapānalokakāmo bhavati saṅkalpādevāsyānnapāne samuttiṣṭhatastenānnapānalokena sampanno mahīyate ॥ 7 ॥
  100. atha yadyapyenānutkrāntaprāṇāñchūlena samāsaṁ vyatiṣandahennaivainaṁ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti ॥ 3 ॥
  101. atha yadyenamūṣmasūpālabheta prajāpatiṁ śaraṇaṁ prapanno'bhūvaṁ sa tvā prati pekṣyatītyenaṁ brūyādatha yadyenaṁ sparśeṣūpālabheta mṛtyuṁ śaraṇaṁ prapanno'bhūvaṁ sa tvā prati dhakṣyatītyenaṁ brūyāt ॥ 4 ॥
  102. atha yadāsya vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyāmatha na jānāti ॥ 2 ॥
  103. atha yadūrdhvamaparāhṇātprāgastamayātsaupadravastadasyāraṇyā anvāyattāstasmātte puruṣaṁ dṛṣṭvā kakṣaꣳ śvabhramityupadravantyupadravabhājino hyetasya sāmnaḥ ॥ 7 ॥
  104. atha yadūrdhvaṁ madhyandinātprāgaparāhṇātsa pratihārastadasya garbhā anvāyattāstasmātte pratihṛtānāvapadyante pratihārabhājino hyetasya sāmnaḥ ॥ 6 ॥
  105. atha yatpañcamamamṛtaṁ tatsādhyā upajīvanti brahmaṇā mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
  106. atha yatprathamodite sa prastāvastadasya manuṣyā anvāyattāstasmātte prastutikāmāḥ praśaṁsākāmāḥ prastāvabhājino hyetasya sāmnaḥ ॥ 3 ॥
  107. atha yatprathamāstamite tannidhanaṁ tadasya pitaro'nvāyattāstasmāttānnidadhati nidhanabhājino hyetasya sāmna evaṁ khalvamumādityaṁ saptavidhaꣳ sāmopāste ॥ 8 ॥
  108. atha yatraitadabalimānaṁ nīto bhavati tamabhita āsīnā āhurjānāsi māṁ jānāsi māmiti sa yāvadasmāccharīrādanutkrānto bhavati tāvajjānāti ॥ 4 ॥
  109. atha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate sa omiti vā hodvā mīyate sa yāvatkṣipyenmanastāvadādityaṁ gacchatyetadvai khalu lokadvāraṁ viduṣāṁ prapadanaṁ nirodho'viduṣām ॥ 5 ॥
  110. atha yatraitadākāśamanuviṣaṇṇaṁ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuratha yo vededaṁ jighrāṇīti sa ātmā gandhāya ghrāṇamatha yo vededamabhivyāharāṇīti sa ātmābhivyāhārāya vāgatha yo vededaṁ śṛṇavānīti sa ātmā śravaṇāya śrotram ॥ 4 ॥
  111. atha yatraitatpuruṣaḥ pipāsati nāma teja eva tatpītaṁ nayate tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṁ tatteja ācaṣṭa udanyeti tatraitadeva śuṅgamutpatitaꣳ somya vijānīhi nedamamūlaṁ bhaviṣyatīti ॥ 5 ॥
  112. atha yatropākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavadatyubhe eva vartanī saṁskurvanti na hīyate'nyatarā ॥ 4 ॥
  113. atha yatsampratimadhyandine sa udgīthastadasya devā anvāyattāstasmātte sattamāḥ prājāpatyānāmudgīthabhājino hyetasya sāmnaḥ ॥ 5 ॥
  114. atha yatsattrāyaṇamityācakṣate brahmacaryameva tadbrahmacaryeṇa hyeva sata ātmanastrāṇaṁ vindate'tha yanmaunamityācakṣate brahmacaryameva tadbrahmacaryeṇa hyevātmānamanuvidya manute ॥ 2 ॥
  115. atha yatsaṅgavavelāyāꣳ sa ādistadasya vayāṁ syanvāyattāni tasmāttānyantarikṣe'nārambaṇānyādāyātmānaṁ paripatantyādibhājīni hyetasya sāmnaḥ ॥ 4 ॥
  116. atha yattadajāyata so'sāvādityastaṁ jāyamānaṁ ghoṣā ulūlavo'nūdatiṣṭhansarvāṇi ca bhūtāni sarve ca kāmāstasmāttasyodayaṁ prati pratyāyanaṁ prati ghoṣā ulūlavo'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ ॥ 3 ॥
  117. atha yattapo dānamārjavamahiṁsā satyavacanamiti tā asya dakṣiṇāḥ ॥ 4 ॥
  118. atha yattṛtīyamamṛtaṁ tadādityā upajīvanti varuṇena mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
  119. atha ye cāsyeha jīvā ye ca pretā yaccānyadicchanna labhate sarvaṁ tadatra gatvā vindate'tra hyasyaite satyāḥ kāmā anṛtāpidhānāstadyathāpi hiraṇyanidhiṁ nihitamakṣetrajñā uparyupari sañcaranto na vindeyurevamevemāḥ sarvāḥ prajā aharahargacchantya etaṁ brahmalokaṁ na vindantyanṛtena hi pratyūḍhāḥ ॥ 2 ॥
  120. atha ye'sya dakṣiṇā raśmayastā evāsya dakṣiṇā madhunāḍyo yajūꣳṣyeva madhukṛto yajurveda eva puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
  121. atha ye'sya pratyañco raśmayastā evāsya pratīcyo madhunāḍyaḥ sāmānyeva madhukṛtaḥ sāmaveda eva puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
  122. atha ye'syodañco raśmayastā evāsyodīcyo madhunāḍyo'tharvāṅgirasa eva madhukṛta itihāsapurāṇaṁ puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
  123. atha ye'syordhvā raśmayastā evāsyordhvā madhunāḍyo guhyā evādeśā madhukṛto brahmaiva puṣpaṁ tā amṛtā āpaḥ ॥ 1 ॥
  124. atha yo vededaṁ manvānīti sa ātmā mano'sya daivaṁ cakṣuḥ sa vā eṣa etena daivena cakṣuṣā manasaitānkāmānpaśyanramate ya ete brahmaloke ॥ 5 ॥
  125. atha yo'sya dakṣiṇaḥ suṣiḥ sa vyānastacchrotraꣳ sa candramāstadetacchrīśca yaśaścetyupāsīta śrīmānyaśasvī bhavati ya evaṁ veda ॥ 2 ॥
  126. atha yo'sya pratyaṅsuṣiḥ so'pānaḥ sā vākyo'gnistadetadbrahmavarcasamannādyamityupāsīta brahmavarcasyannādo bhavati ya evaṁ veda ॥ 3 ॥
  127. atha yo'syodaṅsuṣiḥ sa samānastanmanaḥ sa parjanyastadetatkīrtiśca vyuṣṭiścetyupāsīta kīrtimānvyuṣṭimānbhavati ya evaṁ veda ॥ 4 ॥
  128. atha yo'syordhvaḥ suṣiḥ sa udānaḥ sa vāyuḥ sa ākāśastadetadojaśca mahaścetyupāsītaujasvī mahasvānbhavati ya evaṁ veda ॥ 5 ॥
  129. atha yā etā hṛdayasya nāḍyastāḥ piṅgalasyāṇimnastiṣṭhanti śuklasya nīlasya pītasya lohitasyetyasau vā ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ ॥ 1 ॥
  130. atha yāni catuścatvāriṁśadvarṣāṇi tanmādhyandinaṁ savanaṁ catuścatvāriṁśadakṣarā triṣṭuptraiṣṭubhaṁ mādhyaṁndinaꣳ savanaṁ tadasya rudrā anvāyattāḥ prāṇā vāva rudrā ete hīdaṁ sarvaꣳ rodayanti ॥ 3 ॥
  131. atha yānyaṣṭācatvāriꣳśadvarṣāṇi tattṛtīyasavanamaṣṭācatvāriꣳśadakṣarā jagatī jāgataṁ tṛtīyasavanaṁ tadasyādityā anvāyattāḥ prāṇā vāvādityā ete hīdaṁ sarvamādadate ॥ 5 ॥
  132. atha yāṁ caturthīṁ juhuyāttāṁ juhuyātsamānāya svāheti samānastṛpyati ॥ 1 ॥
  133. atha yāṁ dvitīyāṁ juhuyāttāṁ juhuyādvyānāya svāheti vyānastṛpyati ॥ 1 ॥
  134. atha yāṁ pañcamīṁ juhuyāttāṁ juhuyādudānāya svāhetyudānastṛpyati ॥ 1 ॥
  135. atha yāṁ tṛtīyāṁ juhuyāttāṁ juhuyādapānāya svāhetyapānastṛpyati ॥ 1 ॥
  136. athaitayoḥ pathorna katareṇacana tānīmāni kṣudrāṇyasakṛtāvartīni bhūtāni bhavanti jāyasva mriyasvetyetattṛtīyaꣳ sthānaṁ tenāsau loko na sampūryate tasmājjugupseta tadeṣa ślokaḥ ॥ 8 ॥
  137. athotāpyāhuḥ sāma no bateti yatsādhu bhavati sādhu batetyeva tadāhurasāma no bateti yadasādhu bhavatyasādhu batetyeva tadāhuḥ ॥ 3 ॥
  138. athādhidaivataṁ ya evāsau tapati tamudgīthamupāsītodyanvā eṣa prajābhya udgāyati । udyaṁ stamo bhayamapahantyapahantā ha vai bhayasya tamaso bhavati ya evaṁ veda ॥ 1 ॥
  139. athādhyātmaṁ prāṇo vāva saṁvargaḥ sa yadā svapiti prāṇameva vāgapyeti prāṇaṁ cakṣuḥ prāṇaꣳ śrotraṁ prāṇaṁ manaḥ prāṇo hyevaitānsarvānsaṁvṛṅkta iti ॥ 3 ॥
  140. athādhyātmaṁ vāgevarkprāṇaḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । vāgeva sā prāṇo'mastatsāma ॥ 1 ॥
  141. athādhyātmaṁ ya evāyaṁ mukhyaḥ prāṇastamudgīthamupāsītomiti hyeṣa svaranneti ॥ 3 ॥
  142. athānenaiva ye caitasmādarvāñco lokāstāꣳścāpnoti manuṣyakāmāꣳśca tasmādu haivaṁvidudgātā brūyāt ॥ 8 ॥
  143. athānu kimanuśiṣṭo'vocathā yo hīmāni na vidyātkathaꣳ so'nuśiṣṭo bruvīteti sa hāyastaḥ piturardhameyāya taꣳ hovācānanuśiṣya vāva kila mā bhagavānbravīdanu tvāśiṣamiti ॥ 4 ॥
  144. athāta ātmādeśa evātmaivādhastādātmopariṣṭādātmā paścādātmā purastādātmā dakṣiṇata ātmottarata ātmaivedaꣳ sarvamiti sa vā eṣa evaṁ paśyannevaṁ manvāna evaṁ vijānannātmaratirātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍbhavati tasya sarveṣu lokeṣu kāmacāro bhavati atha ye'nyathāto viduranyarājānaste kṣayyalokā bhavanti teṣāꣳ sarveṣu lokeṣvakāmacāro bhavati ॥ 2 ॥
  145. athātaḥ śauva udgīthastaddha bako dālbhyo glāvo vā maitreyaḥ svādhyāyamudvavrāja ॥ 1 ॥
  146. athāvṛtteṣu dyaurhiṅkāra ādityaḥ prastāvo'ntarikṣamudgītho'gniḥ pratihāraḥ pṛthivī nidhanam ॥ 2 ॥
  147. ato yānyanyāni vīryavanti karmāṇi yathāgnermanthanamājeḥ saraṇaṁ dṛḍhasya dhanuṣa āyamanamaprāṇannanapānaṁ stāni karotyetasya hetorvyānamevodgīthamupāsīta ॥ 5 ॥
  148. atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi parighamityuktvottiṣṭhati tasmai rudrā mādhyandinaṁ savanaṁ samprayacchanti ॥ 10 ॥
  149. atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi parighamityuktvottiṣṭhati tasmai vasavaḥ prātaḥsavanaṁ samprayacchanti ॥ 6 ॥
  150. atsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste bastistveṣa ātmana ita hovāca bastiste vyabhetsyadyanmāṁ nāgamiṣya iti ॥ 2 ॥
  151. atsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste mūrdhā tveṣa ātmana iti hovāca mūrdhā te vyapatiṣyadyanmāṁ nāgamiṣya iti ॥ 2 ॥
  152. atsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste prāṇastveṣa ātmana iti hovāca prāṇasya udakramiṣyadyanmāṁ nāgamiṣya iti ॥ 2 ॥
  153. atsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste pādau tvetāvātmana iti hovāca pādau te vyamlāsyetāṁ yanmāṁ nāgamiṣya iti ॥ 2 ॥
  154. atsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste sandehastveṣa ātmana iti hovāca sandehaste vyaśīryadyanmāṁ nāgamiṣya iti ॥ 2 ॥
  155. aupamanyava kaṁ tvamātmānamupāssa iti divameva bhagavo rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṁ tvamātmānamupāsse tasmāttava sutaṁ prasutamāsutaṁ kule dṛśyate ॥ 1 ॥
  156. ayaṁ vāva loko hāukāro vāyurhāikāraścandramā athakāraḥ । ātmehakāro'gnirīkāraḥ ॥ 1 ॥
  157. ayaṁ vāva sa yo'yamantarhṛdaya ākāśastadetatpūrṇamapravarti pūrṇāmapravartinīṁ śriyaṁ labhate ya evaṁ veda ॥ 9 ॥
  158. ayaṁ vāva sa yo'yamantaḥ puruṣa ākāśo yo vai so'ntaḥ puruṣa ākāśaḥ ॥ 8 ॥
  159. aśanāpipāse me somya vijānīhīti yatraitatpuruṣo'śiśiṣati nāmāpa eva tadaśitaṁ nayante tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṁ tadapa ācakṣate'śanāyeti tatraitacchuṅgamutpatitaꣳ somya vijānīhi nedamamūlaṁ bhaviṣyatīti ॥ 3 ॥
  160. aśarīro vāyurabhraṁ vidyutstanayitnuraśarīrāṇyetāni tadyathaitānyamuṣmādākāśātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyante ॥ 2 ॥
  161. balaṁ vāva vijñānādbhūyo'pi ha śataṁ vijñānavatāmeko balavānākampayate sa yadā balī bhavatyathotthātā bhavatyuttiṣṭhanparicaritā bhavati paricarannupasattā bhavatyupasīdandraṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati balena vai pṛthivī tiṣṭhati balenāntarikṣaṁ balena dyaurbalena parvatā balena devamanuṣyā balena paśavaśca vayāṁsi ca tṛṇavanaspatayaḥ śvāpadānyākīṭapataṅgapipīlakaṁ balena lokastiṣṭhati balamupāssveti ॥ 1 ॥
  162. bhagava iti ha pratiśuśrāva brahmavida iva somya te mukhaṁ bhāti ko nu tvānuśaśāseti ko nu mānuśiṣyādbho itīhāpeva nihnuta ime nūnamīdṛśā anyādṛśā itīhāgnīnabhyūde kiṁ nu somya kila te'vocanniti ॥ 2 ॥
  163. bhagavāꣳstveva me sarvairārtvijyairiti tathetyatha tarhyeta eva samatisṛṣṭāḥ stuvatāṁ yāvattvebhyo dhanaṁ dadyāstāvanmama dadyā iti tatheti ha yajamāna uvāca ॥ 3 ॥
  164. bhavanti hāsya paśavaḥ paśumānbhavati ya etadevaṁ vidvānpaśuṣu pañcavidhaꣳ sāmopāste ॥ 2 ॥
  165. brahmavidiva vai somya bhāsi ko nu tvānuśaśāsetyanye manuṣyebhya iti ha pratijajñe bhagavāꣳstveva me kāme brūyāt ॥ 2 ॥
  166. brahmavādino vadanti yadvasūnāṁ prātaḥ savanaꣳ rudrāṇāṁ mādhyandinaꣳ savanamādityānāṁ ca viśveṣāṁ ca devānāṁ tṛtīyasavanam ॥ 1 ॥
  167. brahmaṇaśca te pādaṁ bravāṇīti bravītu me bhagavāniti tasmai hovāca prācī dikkalā pratīcī dikkalā dakṣiṇā dikkalodīcī dikkalaiṣa vai somya catuṣkalaḥ pādo brahmaṇaḥ prakāśavānnāma ॥ 2 ॥
  168. brahmaṇaḥ somya te pādaṁ bravāṇīti bravitu me bhagavāniti tasmai hovāca pṛthivī kalāntarikṣaṁ kalā dyauḥ kalā samudraḥ kalaiṣa vai somya catuṣkalaḥ pādo brahmaṇo'nantavānnāma ॥ 3 ॥
  169. brahmaṇaḥ somya te pādaṁ bravāṇīti bravītu me bhagavāniti tasmai hovāca prāṇaḥ kalā cakṣuḥ kalā śrotraṁ kalā manaḥ kalaiṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavānnāma ॥ 3 ॥
  170. brahmaṇaḥ somya te pādaṁ bravāṇīti bravītu me bhagavāniti tasmai hovācāgniḥ kalā sūryaḥ kalā candraḥ kalā vidyutkalaiṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmānnāma ॥ 3 ॥
  171. cakṣureva brahmaṇaścaturthaḥ pādaḥ sa ādityena jyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ॥ 5 ॥
  172. cakṣurevargātmā sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । cakṣureva sātmāmastatsāma ॥ 2 ॥
  173. cakṣurhoccakrāma tatsaṁvatsaraṁ proṣya paryetyovāca kathamaśakatarte majjīvitumiti yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivamiti praviveśa ha cakṣuḥ ॥ 9 ॥
  174. cittaṁ vāva saṅkalpādbhūyo yadā vai cetayate'tha saṅkalpayate'tha manasyatyatha vācamīrayati tāmu nāmnīrayati nāmni mantrā ekaṁ bhavanti mantreṣu karmāṇi ॥ 1 ॥
  175. dadhnaḥ somya mathyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati tatsarpirbhavati ॥ 1 ॥
  176. devā vai mṛtyorbibhyatastrayīṁ vidyāṁ prāviśaꣳ ste chandobhiracchādayanyadebhiracchādayaꣳ stacchandasāṁ chandastvam ॥ 2 ॥
  177. devāsurā ha vai yatra saṁyetire ubhaye prājāpatyāstaddha devā udgīthamājahruranenainānabhibhaviṣyāma iti ॥ 1 ॥
  178. dhyānaṁ vāva cittādbhūyo dhyāyatīva pṛthivī dhyāyatīvāntarikṣaṁ dhyāyatīva dyaurdhyāyantīvāpo dhyāyantīva parvatā devamanuṣyāstasmādya iha manuṣyāṇāṁ mahattāṁ prāpnuvanti dhyānāpādāṁśā ivaiva te bhavantyatha ye'lpāḥ kalahinaḥ piśunā upavādinaste'tha ye prabhavo dhyānāpādāṁśā ivaiva te bhavanti dhyānamupāssveti ॥ 1 ॥
  179. dugdhe'smai vāgdohaṁ yo vāco doho'nnavānannādo bhavati ya etadevaṁ vidvānvāci saptavidhaꣳ sāmopāste ॥ 3 ॥
  180. dugdhe'smai vāgdohaṁ yo vāco doho'nnavānannādo bhavati ya etāmevaꣳsāmnā mupaniṣadaṁ vedopaniṣadaṁ vedeti ॥ 4 ॥
  181. dyaurevargādityaḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate dyaureva sādityo'mastatsāma ॥ 3 ॥
  182. dyaurevodantarikṣaṁ gīḥ pṛthivī thamāditya evodvāyurgīragnisthaṁ sāmaveda evodyajurvedo gīr‌ṛgvedasthaṁ dugdhe'smai vāgdohaṁ yo vāco doho'nnavānannādo bhavati ya etānyevaṁ vidvānudgīthākṣarāṇyupāsta udgītha iti ॥ 7 ॥
  183. ekaviṁśatyādityamāpnotyekaviṁśo vā ito'sāvādityo dvāviṁśena paramādityājjayati tannākaṁ tadviśokam ॥ 5 ॥
  184. etaddha sma vai tadvidvānāha mahidāsa aitareyaḥ sa kiṁ ma etadupatapasi yo'hamanena na preṣyāmīti sa ha ṣoḍaśaṁ varṣaśatamajīvatpra ha ṣoḍaśaṁ varṣaśataṁ jīvati ya evaṁ veda ॥ 7 ॥
  185. etaddha sma vai tadvidvāṁsa āhuḥ pūrve mahāśālā mahāśrotriyā na no'dya kaścanāśrutamamatamavijñātamudāhariṣyatīti hyebhyo vidāñcakruḥ ॥ 5 ॥
  186. etamu evāhamabhyagāsiṣaṁ tasmānmama tvameko'sīti ha kauṣītakiḥ putramuvāca prāṇāꣳ stvaṁ bhūmānamabhigāyatādbahavo vai me bhaviṣyantīti ॥ 4 ॥
  187. etamu evāhamabhyagāsiṣaṁ tasmānmama tvameko'sīti ha kauṣītakiḥ putramuvāca raśmīꣳ stvaṁ paryāvartayādbahavo vai te bhaviṣyantītyadhidaivatam ॥ 2 ॥
  188. etamṛgvedamabhyatapaꣳstasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaṁ raso'jāyata ॥ 3 ॥
  189. etaꣳ saṁyadvāma ityācakṣata etaꣳ hi sarvāṇi vāmānyabhisaṁyanti sarvāṇyenaṁ vāmānyabhisaṁyanti ya evaṁ veda ॥ 2 ॥
  190. eteṣāṁ me dehīti hovāca tānasmai pradadau hantānupānamityucchiṣṭaṁ vai me pītaꣳ syāditi hovāca ॥ 3 ॥
  191. evameva khalu somya viddhīti hovāca jīvāpetaṁ vāva kiledaṁ mriyate na jīvo mriyata iti sa ya eṣo'ṇimaitadātmyamidaṁ sarvaṁ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
  192. evameva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmāha iti ta iha vyāghro vā siꣳho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daꣳśo vā maśako vā yadyadbhavanti tadābhavanti ॥ 2 ॥
  193. evameva khalu somyānnasyāśyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati tanmano bhavati ॥ 2 ॥
  194. evameva pratihartāramuvāca pratihartaryā devatā pratihāramanvāyattā tāṁ cedavidvānpratihariṣyasi mūrdhā te vipatiṣyatīti te ha samāratāstūṣṇīmāsāñcakrire ॥ 11 ॥
  195. evamevaiṣa maghavanniti hovācaitaṁ tveva te bhūyo'nuvyākhyāsyāmi no evānyatraitasmādvasāparāṇi pañca varṣāṇīti sa hāparāṇi pañca varṣāṇyuvāsa tānyekaśataꣳ sampeduretattadyadāhurekaśataṁ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāsa tasmai hovāca ॥ 3 ॥
  196. evamevaiṣa maghavanniti hovācaitaṁ tveva te bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṁśataṁ varṣāṇīti sa hāparāṇi dvātriṁśataṁ varṣāṇyuvāsa tasmai hovāca ॥ 3 ॥
  197. evamevaiṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamapuruṣaḥ sa tatra paryeti jakṣatkrīḍan ramamāṇaḥ strībhirvā yānairvā jñātibhirvā nopajanaꣳ smarannidaꣳ śarīraꣳ sa yathā prayogya ācaraṇe yukta evamevāyamasmiñcharīre prāṇo yuktaḥ ॥ 3 ॥
  198. evamevodgātāramuvācodgātaryā devatodgīthamanvāyattā tāṁ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti ॥ 10 ॥
  199. evameṣāṁ lokānāmāsāṁ devatānāmasyāstrayyā vidyāyā vīryeṇa yajñasya viriṣṭaṁ sandadhāti bheṣajakṛto ha vā eṣa yajño yatraivaṁvidbrahmā bhavati ॥ 8 ॥
  200. evaꣳ somya te ṣoḍaśānāṁ kalānāmekā kalātiśiṣṭābhūtsānnenopasamāhitā prājvālī tayaitarhi vedānanubhavasyannamayaꣳ hi somya mana āpomayaḥ prāṇastejomayī vāgiti taddhāsya vijajñāviti vijajñāviti ॥ 6 ॥
  201. eṣa ha vai yajño yo'yaṁ pavata eṣa ha yannidaṁ sarvaṁ punāti yadeṣa yannidaṁ sarvaṁ punāti tasmādeṣa eva yajñastasya manaśca vākca vartanī ॥ 1 ॥
  202. eṣa ha vā udakpravaṇo yajño yatraivaṁvidbrahmā bhavatyevaṁvidaṁ ha vā eṣā brahmāṇamanugāthā yato yata āvartate tattadgacchati ॥ 9 ॥
  203. eṣa ma ātmāntarhṛdaye'ṇīyānvrīhervā yavādvā sarṣapādvā śyāmākādvā śyāmākataṇḍulādvaiṣa ma ātmāntarhṛdaye jyāyānpṛthivyā jyāyānantarikṣājjyāyāndivo jyāyānebhyo lokebhyaḥ ॥ 3 ॥
  204. eṣa tu vā ativadati yaḥ satyenātivadati so'haṁ bhagavaḥ satyenātivadānīti satyaṁ tveva vijijñāsitavyamiti satyaṁ bhagavo vijijñāsa iti ॥ 1 ॥
  205. eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti sarveṣu lokeṣu bhāti ya evaṁ veda ॥ 4 ॥
  206. eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati sarvāṇi vāmāni nayati ya evaṁ veda ॥ 3 ॥
  207. eṣa vai yajamānasya loka etāsmyatra yajamānaḥ parastādāyuṣaḥ svāhāpahata parighamityuktvottiṣṭhati ॥ 15 ॥
  208. eṣāṁ bhūtānāṁ pṛthivī rasaḥ pṛthivyā āpo rasaḥ । apāmoṣadhayo rasa oṣadhīnāṁ puruṣo rasaḥ puruṣasya vāgraso vāca ṛgrasa ṛcaḥ sāma rasaḥ sāmna udgītho rasaḥ ॥ 2 ॥
  209. goaśvamiha mahimetyācakṣate hastihiraṇyaṁ dāsabhāryaṁ kṣetrāṇyāyatanānīti nāhamevaṁ bravīmi bravīmīti hovācānyo hyanyasminpratiṣṭhita iti ॥ 2 ॥
  210. gāyatrī vā idaṁ sarvaṁ bhūtaṁ yadidaṁ kiñca vāgvai gāyatrī vāgvā idaṁ sarvaṁ bhūtaṁ gāyati ca trāyate ca ॥ 1 ॥
  211. hantāhametadbhagavatto vedānīti viddhīti hovācāmuṣya lokasya kā gatirityayaṁ loka iti hovācāsya lokasya kā gatiriti na pratiṣṭhāṁ lokamati nayediti hovāca pratiṣṭhāṁ vayaṁ lokaꣳ sāmābhisaꣳ sthāpayāmaḥ pratiṣṭhāsaꣳ stāvaꣳ hi sāmeti ॥ 7 ॥
  212. haꣳsaste pādaṁ vakteti sa ha śvobhūte gā abhiprasthāpayāñcakāra tā yatrābhi sāyaṁ babhūvustatrāgnimupasamādhāya gā upārudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 1 ॥
  213. idamiti ha pratijajñe lokānvāva kila somya te'vocannahaṁ tu te tadvakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evamevaṁvidi pāpaṁ karma na śliṣyata iti bravītu me bhagavāniti tasmai hovāca ॥ 3 ॥
  214. idaṁ vāva tajjyeṣṭhāya putrāya pitā brahma prabrūyātpraṇāyyāya vāntevāsine ॥ 5 ॥
  215. imāḥ somya nadyaḥ purastātprācyaḥ syandante paścātpratīcyastāḥ samudrātsamudramevāpiyanti sa samudra eva bhavati tā yathā tatra na viduriyamahamasmīyamahamasmīti ॥ 1 ॥
  216. iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti sa ulbāvṛto garbho daśa vā nava vā māsānantaḥ śayitvā yāvadvātha jāyate ॥ 1 ॥
  217. iyamevargagniḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyata iyameva sāgniramastatsāma ॥ 1 ॥
  218. jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa sa ha sarvata āvasathānmāpayāñcakre sarvata eva me'nnamatsyantīti ॥ 1 ॥
  219. kalpante hāsmai lokā ūrdhvāścāvṛttāśca ya etadevaṁ vidvāṁllokeṣu pañcavidhaṁ sāmopāste ॥ 3 ॥
  220. kalpante hāsmā ṝtava ṝtumānbhavati ya etadevaṁ vidvānṛtuṣu pañcavidhaꣳ sāmopāste ॥ 2 ॥
  221. katamā katamarkkatamatkatamatsāma katamaḥ katama udgītha iti vimṛṣṭaṁ bhavati ॥ 4 ॥
  222. kaṁ te kāmamāgāyānītyeṣa hyeva kāmāgānasyeṣṭe ya evaṁ vidvānsāma gāyati sāma gāyati ॥ 9 ॥
  223. kutastu khalu somyaivaṁ syāditi hovāca kathamasataḥ sajjāyeteti । sattveva somyedamagra āsīdekamevādvitīyam ॥ 2 ॥
  224. kva tarhi yajamānasya loka iti sa yastaṁ na vidyātkathaṁ kuryādatha vidvānkuryāt ॥ 2 ॥
  225. kā sāmno gatiriti svara iti hovāca svarasya kā gatiriti prāṇa iti hovāca prāṇasya kā gatirityannamiti hovācānnasya kā gatirityāpa iti hovāca ॥ 4 ॥
  226. lavaṇametadudake'vadhāyātha mā prātarupasīdathā iti sa ha tathā cakāra taṁ hovāca yaddoṣā lavaṇamudake'vādhā aṅga tadāhareti taddhāvamṛśya na viveda ॥ 1 ॥
  227. lo3kadvaramapāvā3rṇū33 paśyema tvā vayaṁ vairā33333 hu3m ā33jyā3yo3 ā32111iti ॥ 8 ॥
  228. lo3kadvāramapāvā3rṇū 33 paśyema tvā vayaṁ rā 33333 hu3m ā 33 jyā 3 yo 3 ā 32111 iti ॥ 4 ॥
  229. lo3kadvāramapāvā3rṇū33paśyema tvā vayaṁ svārā 33333 hu3m ā33 jyā3 yo3 ā 32111 iti ॥ 12 ॥
  230. lokeṣu pañcavidhaꣳ sāmopāsīta pṛthivī hiṅkāraḥ । agniḥ prastāvo'ntarikṣamudgītha ādityaḥ pratihāro dyaurnidhanamityūrdhveṣu ॥ 1 ॥
  231. loma hiṅkārastvakprastāvo māṁsamudgītho'sthi pratihāro majjā nidhanametadyajñāyajñīyamaṅgeṣu protam ॥ 1 ॥
  232. madguṣṭe pādaṁ vakteti sa ha śvobhūte gā abhiprasthāpayāñcakāra tā yatrābhi sāyaṁ babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 1 ॥
  233. maghavanmartyaṁ vā idaꣳ śarīramāttaṁ mṛtyunā tadasyāmṛtasyāśarīrasyātmano'dhiṣṭhānamātto vai saśarīraḥ priyāpriyābhyāṁ na vai saśarīrasya sataḥ priyāpriyayorapahatirastyaśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ ॥ 1 ॥
  234. mano brahmetyupasītetyadhyātmamathādhidaivatamākāśo brahmetyubhayamādiṣṭaṁ bhavatyadhyātmaṁ cādhidaivataṁ ca ॥ 1 ॥
  235. mano hiṅkāro vākprastāvaścakṣurudgīthaḥ śrotraṁ pratihāraḥ prāṇo nidhanametadgāyatraṁ prāṇeṣu protam ॥ 1 ॥
  236. mano hoccakrāma tatsaṁvatsaraṁ proṣya paryetyovāca kathamaśakatarte majjīvitumiti yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇaivamiti praviveśa ha manaḥ ॥ 11 ॥
  237. mano vāva vāco bhūyo yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭiranubhavatyevaṁ vācaṁ ca nāma ca mano'nubhavati sa yadā manasā manasyati mantrānadhīyīyetyathādhīte karmāṇi kurvīyetyatha kurute putrāṁśca paśūṁścetcheyetyathecchata imaṁ ca lokamamuṁ cetcheyetyathecchate mano hyātmā mano hi loko mano hi brahma mana upāssveti ॥ 1 ॥
  238. manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṅkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto'vākyanādaraḥ ॥ 2 ॥
  239. maṭacīhateṣu kuruṣvācikyā saha jāyayoṣastirha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa ॥ 1 ॥
  240. mānavo brahmaivaika ṛtvikkurūnaśvābhirakṣatyevaṁviddha vai brahmā yajñaṁ yajamānaṁ sarvāṁścartvijo'bhirakṣati tasmādevaṁvidameva brahmāṇaṁ kurvīta nānevaṁvidaṁ nānevaṁvidam ॥ 10 ॥
  241. māsebhyaḥ pitṛlokaṁ pitṛlokādākāśamākāśāccandramasameṣa somo rājā taddevānāmannaṁ taṁ devā bhakṣayanti ॥ 4 ॥
  242. māsebhyaḥ saṁvatsaraꣳ saṁvatsarādādityamādityāccandramasaṁ candramaso vidyutaṁ tatpuruṣo'mānavaḥ sa enānbrahma gamayatyeṣa devayānaḥ panthā iti ॥ 2 ॥
  243. na ha vā asmā udeti na niṁlocati sakṛddivā haivāsmai bhavati ya etāmevaṁ brahmopaniṣadaṁ veda ॥ 3 ॥
  244. na hāpsu paॆtyapsumānbhavati ya etadevaṁ vidvānsarvāsvapsu pañcavidhaꣳ sāmopāste ॥ 2 ॥
  245. na svidete'pyucchiṣṭā iti na vā ajīviṣyamimānakhādanniti hovāca kāmo ma udapānamiti ॥ 4 ॥
  246. na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṁ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra bhogyaṁ paśyāmīti ॥ 2 ॥
  247. na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṁ vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra bhogyaṁ paśyāmītyevamevaiṣa maghavanniti hovācaitaṁ tveva te bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātriṁśataṁ varṣāṇīti sa hāparāṇi dvātriṁśataṁ varṣāṇyuvāsa tasmai hovāca ॥ 4 ॥
  248. na vai nūnaṁ bhagavantasta etadavediṣuryaddhyetadavediṣyankathaṁ me nāvakṣyanniti bhagavāꣳstveva me tadbravītviti tathā somyeti hovāca ॥ 7 ॥
  249. na vai tatra na niṁloca nodiyāya kadācana । devāstenāhaꣳ satyena mā virādhiṣi brahmaṇeti ॥ 2 ॥
  250. na vai vāco na cakṣūṁṣi na śrotrāṇi na manāṁsītyācakṣate prāṇā ityevācakṣate prāṇo hyevaitāni sarvāṇi bhavati ॥ 15 ॥
  251. naivaitena surabhi na durgandhi vijānātyapahatapāpmā hyeṣa tena yadaśnāti yatpibati tenetarānprāṇānavati etamu evāntato'vittvotkrāmati vyādadātyevāntata iti ॥ 9 ॥
  252. nakṣatrāṇyevarkcandramāḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate nakṣatrāṇyeva sā candramā amastatsāma ॥ 4 ॥
  253. nidhanamiti tryakṣaraṁ tatsamameva bhavati tāni ha vā etāni dvāviṁ śatirakṣarāṇi ॥ 4 ॥
  254. nyagrodhaphalamata āharetīdaṁ bhagava iti bhinddhīti bhinnaṁ bhagava iti kimatra paśyasītyaṇvya ivemā dhānā bhagava ityāsāmaṅgaikāṁ bhinddhīti bhinnā bhagava iti kimatra paśyasīti na kiñcana bhagava iti ॥ 1 ॥
  255. nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaścaturtha itihāsapurāṇaḥ pañcamo vedānāṁ vedaḥ pitryo rāśirdaivo nidhirvākovākyamekāyanaṁ devavidyā brahmavidyā bhūtavidyā kṣattravidyā nakṣatravidyā sarpadevajanavidyā nāmaivaitannāmopāssveti ॥ 4 ॥
  256. nānyasmai kasmaicana yadyapyasmā imāmadbhiḥ parigṛhītāṁ dhanasya pūrṇāṁ dadyādetadeva tato bhūya ityetadeva tato bhūya iti ॥ 6 ॥
  257. o3madā3moṁ3 pibā3moṁ3 devo varuṇaḥ prajāpatiḥ savitā2nnamahā2haradannapate3 । nnamihā2harā2haro3miti ॥ 5 ॥
  258. omityetadakṣaramudgīthamupāsīta । omiti hyudgāyati tasyopavyākhyānam ॥ 1 ॥
  259. omityetadakṣaramudgīthamupāsītomiti hyudgāyati tasyopavyākhyānam ॥ 1 ॥
  260. parjanyo vāva gautamāgnistasya vāyureva samidabhraṁ dhūmo vidyudarciraśaniraṅgārā hrādanayo visphuliṅgāḥ ॥ 1 ॥
  261. parovarīyo hāsya bhavati parovarīyaso ha lokāñjayati ya etadevaṁ vidvānprāṇeṣu pañcavidhaṁ parovarīyaḥ sāmopāsta iti tu pañcavidhasya ॥ 2 ॥
  262. pañca mā rājanyabandhuḥ praśnānaprākṣītteṣāṁ naikañcanāśakaṁ vivaktumiti sa hovāca yathā mā tvaṁ tadaitānavado yathāhameṣāṁ naikañcana veda yadyahamimānavediṣyaṁ kathaṁ te nāvakṣyamiti ॥ 5 ॥
  263. paśuṣu pañcavidhaꣳ sāmopāsītājā hiṅkāro'vayaḥ prastāvo gāva udgītho'śvāḥ pratihāraḥ puruṣo nidhanam ॥ 1 ॥
  264. prajāpatirlokānabhyatapattebhyo'bhitaptebhyastrayī vidyā samprāsravattāmabhyatapattasyā abhitaptāyā etānyakṣarāṇi samprāsravanta bhūrbhuvaḥ svariti ॥ 2 ॥
  265. prajāpatirlokānabhyatapatteṣāṁ tapyamānānāṁ rasānprāvṛhadagniṁ pṛthivyā vāyumantarikṣādādityaṁ divaḥ ॥ 1 ॥
  266. prastotaryā devatā prastāvamanvāyattā tāṁ cedavidvānprastoṣyasi mūrdhā te vipatiṣyatīti ॥ 9 ॥
  267. pravṛtto'śvatarīratho dāsīniṣko'tsyannaṁ paśyasi priyamattyannaṁ paśyati priyaṁ bhavatyasya brahmavarcasaṁ kule ya etamevamātmānaṁ vaiśvānaramupāste cakṣuṣṭvetadātmana iti hovācāndho'bhaviṣyo yanmāṁ nāgamiṣya iti ॥ 2 ॥
  268. prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣirindradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśviste haite mahāśālā mahāśrotriyāḥ sametya mīmāꣳsāṁ cakruḥ ko na ātmā kiṁ brahmeti ॥ 1 ॥
  269. prāpa hācāryakulaṁ tamācāryo'bhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 1 ॥
  270. prāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ॥ 4 ॥
  271. prāṇa iti hovāca sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṁviśantiprāṇamabhyujjihate saiṣā devatā prastāvamanvāyattā tāṁ cedavidvānprāstoṣyo mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 5 ॥
  272. prāṇe tṛpyati cakṣustṛpyati cakṣuṣi tṛpyatyādityastṛpyatyāditye tṛpyati dyaustṛpyati divi tṛpyantyāṁ yatkiñca dyauścādityaścādhitiṣṭhatastattṛpyati tasyānutṛptiṁ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti ॥ 2 ॥
  273. prāṇeṣu pañcavidhaṁ parovarīyaḥ sāmopāsīta prāṇo hiṅkāro vākprastāvaścakṣurudgīthaḥ śrotraṁ pratihāro mano nidhanaṁ parovarīyāṁsi vā etāni ॥ 1 ॥
  274. prāṇo hyevaitāni sarvāṇi bhavati sa vā eṣa evaṁ paśyannevaṁ manvāna evaṁ vijānannativādī bhavati taṁ cedbrūyurativādyasītyativādyasmīti brūyānnāpahnuvīta ॥ 4 ॥
  275. prāṇo vā āśāyā bhūyānyathā vā arā nābhau samarpitā evamasminprāṇe sarvaṁ samarpitaṁ prāṇaḥ prāṇena yāti prāṇaḥ prāṇaṁ dadāti prāṇāya dadāti prāṇo ha pitā prāṇo mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ prāṇo brāhmaṇaḥ ॥ 1 ॥
  276. puruṣaṁ somyotopatāpinaṁ jñātayaḥ paryupāsate jānāsi māṁ jānāsi māmiti tasya yāvanna vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyāṁ tāvajjānāti ॥ 1 ॥
  277. puruṣaꣳ somyota hastagṛhītamānayantyapahārṣītsteyamakārṣītparaśumasmai tapateti sa yadi tasya kartā bhavati tata evānṛtamātmānaṁ kurute so'nṛtābhisandho'nṛtenātmānamantardhāya paraśuṁ taptaṁ pratigṛhṇāti sa dahyate'tha hanyate ॥ 1 ॥
  278. puruṣo vāva gautamāgnistasya vāgeva samitprāṇo dhūmo jihvārciścakṣuraṅgārāḥ śrotraṁ visphuliṅgāḥ ॥ 1 ॥
  279. puruṣo vāva yajñastasya yāni caturviṁśati varṣāṇi tatprātaḥsavanaṁ caturviṁśatyakṣarā gāyatrī gāyatraṁ prātaḥsavanaṁ tadasya vasavo'nvāyattāḥ prāṇā vāva vasava ete hīdaṁ sarvaṁ vāsayanti ॥ 1 ॥
  280. purā mādhyandinasya savanasyopākaraṇājjaghanenāgnīdhrīyasyodaṅmukha upaviśya saraudraṁ sāmābhigāyati ॥ 7 ॥
  281. purā prātaranuvākasyopākaraṇājjaghanena gārhapatyasyodaṅmukha upaviśya sa vāsavaṁ sāmābhigāyati ॥ 3 ॥
  282. purā tṛtīyasavanasyopākaraṇājjaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṁ sa vaiśvadevaṁ sāmābhigāyati ॥ 11 ॥
  283. pṛthivī hiṅkāro'ntarikṣaṁ prastāvo dyaurudgītho diśaḥ pratihāraḥ samudro nidhanametāḥ śakvaryo lokeṣu protāḥ ॥ 1 ॥
  284. pṛthivī vāva gautamāgnistasyāḥ saṁvatsara eva samidākāśo dhūmo rātrirarcirdiśo'ṅgārā avāntaradiśo visphuliṅgāḥ ॥ 1 ॥
  285. raikvemāni ṣaṭśatāni gavāmayaṁ niṣko'yamaśvatarīratho'nu ma etāṁ bhagavo devatāꣳ śādhi yāṁ devatāmupāssa iti ॥ 2 ॥
  286. sa brūyānnāsya jarayaitajjīryati na vadhenāsya hanyata etatsatyaṁ brahmapuramasminkāmāḥ samāhitā eṣa ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpo yathā hyeveha prajā anvāviśanti yathānuśāsanaṁ yaṁ yamantamabhikāmā bhavanti yaṁ janapadaṁ yaṁ kṣetrabhāgaṁ taṁ tamevopajīvanti ॥ 5 ॥
  287. sa etāstisro devatā abhyatapattāsāṁ tapyamānānāꣳ rasānprāvṛhadagner‌ṛco vāyoryajūṁṣi sāmānyādityāt ॥ 2 ॥
  288. sa etāṁ trayīṁ vidyāmabhyatapattasyāstapyamānāyā rasānprāvṛhadbhūrityṛgbhyo bhuvariti yajurbhyaḥ svariti sāmabhyaḥ ॥ 3 ॥
  289. sa evametadgāyatraṁ prāṇeṣu protaṁ veda prāṇī bhavati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā mahāmanāḥ syāttadvratam ॥ 2 ॥
  290. sa evādhastātsa upariṣṭātsa paścātsa purastātsa dakṣiṇataḥ sa uttarataḥ sa evedaꣳ sarvamityathāto'haṅkārādeśa evāhamevādhastādahamupariṣṭādahaṁ paścādahaṁ purastādahaṁ dakṣiṇato'hamuttarato'hamevedaꣳ sarvamiti ॥ 1 ॥
  291. sa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ parovarīyo hāsya bhavati parovarīyaso ha lokāñjayati ya etadevaṁ vidvānparovarīyāꣳsamudgīthamupāste ॥ 2 ॥
  292. sa eṣa rasānāꣳ rasatamaḥ paramaḥ parārdhyo'ṣṭamo yadudgīthaḥ ॥ 3 ॥
  293. sa eṣa ye caitasmādarvāñco lokāsteṣāṁ ceṣṭe manuṣyakāmānāṁ ceti tadya ime vīṇāyāṁ gāyantyetaṁ te gāyanti tasmātte dhanasanayaḥ ॥ 6 ॥
  294. sa ha dvādaśavarṣa upetya caturviꣳśativarṣaḥ sarvānvedānadhītya mahāmanā anūcānamānī stabdha eyāya taꣳha pitovāca ॥ 2 ॥
  295. sa ha gautamo rājño'rdhameyāya tasmai ha prāptāyārhāṁ cakāra sa ha prātaḥ sabhāga udeyāya taṁ hovāca mānuṣasya bhagavangautama vittasya varaṁ vṛṇīthā iti sa hovāca tavaiva rājanmānuṣaṁ vittaṁ yāmeva kumārasyānte vācamabhāṣathāstāmeva me brūhīti sa ha kṛcchrī babhūva ॥ 6 ॥
  296. sa ha hāridrumataṁ gautamametyovāca brahmacaryaṁ bhagavati vatsyāmyupeyāṁ bhagavantamiti ॥ 3 ॥
  297. sa ha khāditvātiśeṣāñjāyāyā ājahāra sāgra eva subhikṣā babhūva tānpratigṛhya nidadhau ॥ 5 ॥
  298. sa ha kṣattānviṣya nāvidamiti pratyeyāya taꣳ hovāca yatrāre brāhmaṇasyānveṣaṇā tadenamarccheti ॥ 7 ॥
  299. sa ha pañcadaśāhāni nāśātha hainamupasasāda kiṁ bravīmi bho ityṛcaḥ somya yajūꣳṣi sāmānīti sa hovāca na vai mā pratibhānti bho iti ॥ 2 ॥
  300. sa ha prātaḥ sañjihāna uvāca yadbatānnasya labhemahi labhemahi dhanamātrāꣳ rājāsau yakṣyate sa mā sarvairārtvijyairvṛṇīteti ॥ 6 ॥
  301. sa ha sampādayāñcakāra prakṣyanti māmime mahāśālā mahāśrotriyāstebhyo na sarvamiva pratipatsye hantāhamanyamabhyanuśāsānīti ॥ 3 ॥
  302. sa ha vyādhinānaśituṁ dadhre tamācāryajāyovāca brahmacārinnaśāna kiṁ nu nāśnāsīti sa hovāca bahava ime'sminpuruṣe kāmā nānātyayā vyādhibhiḥ pratipūrṇo'smi nāśiṣyāmīti ॥ 3 ॥
  303. sa ha śilakaḥ śālāvatyaścaikitāyanaṁ dālbhyamuvāca hanta tvā pṛcchānīti pṛccheti hovāca ॥ 3 ॥
  304. sa hebhyaṁ kulmāṣānkhādantaṁ bibhikṣe taꣳ hovāca । neto'nye vidyante yacca ye ma ima upanihitā iti ॥ 2 ॥
  305. sa hovāca bhagavantaṁ vā ahamebhiḥ sarvairārtvijyaiḥ paryaiṣiṣaṁ bhagavato vā ahamavittyānyānavṛṣi ॥ 2 ॥
  306. sa hovāca kiṁ me vāso bhaviṣyatītyāpa iti hocustasmādvā etadaśiṣyantaḥ purastāccopariṣṭāccādbhiḥ paridadhati lambhuko ha vāso bhavatyanagno ha bhavati ॥ 2 ॥
  307. sa hovāca kiṁ me'nnaṁ bhaviṣyatīti yatkiñcididamā śvabhya ā śakunibhya iti hocustadvā etadanasyānnamano ha vai nāma pratyakṣaṁ na ha vā evaṁvidi kiñcanānannaṁ bhavatīti ॥ 1 ॥
  308. sa hovāca mahātmanaścaturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāstaṁ kāpeya nābhipaśyanti martyā abhipratārinbahudhā vasantaṁ yasmai vā etadannaṁ tasmā etanna dattamiti ॥ 6 ॥
  309. sa hovāca vijānāmyahaṁ yatprāṇo brahma kaṁ ca tu khaṁ ca na vijānāmīti te hocuryadvāva kaṁ tadeva khaṁ yadeva khaṁ tadeva kamiti prāṇaṁ ca hāsmai tadākāśaṁ cocuḥ ॥ 5 ॥
  310. sa hāśātha hainamupasasāda taꣳ ha yatkiñca papraccha sarvaꣳ ha pratipede ॥ 4 ॥
  311. sa jāto yāvadāyuṣaṁ jīvati taṁ pretaṁ diṣṭamito'gnaya eva haranti yata eveto yataḥ sambhūto bhavati ॥ 2 ॥
  312. sa samitpāṇiḥ punareyāya taꣳ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti sa hovāca nāha khalvayaṁ bhagava evaꣳ saṁpratyātmānaṁ jānātyayamahamasmīti no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra bhogyaṁ paśyāmīti ॥ 2 ॥
  313. sa samitpāṇiḥ punareyāya taꣳ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti sa hovāca tadyadyapīdaṁ bhagavaḥ śarīramandhaṁ bhavatyanandhaḥ sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 3 ॥
  314. sa samitpāṇiḥ punareyāya taꣳ ha prajāpatiruvāca maghavanyacchāntahṛdayaḥ prāvrājīḥ sārdhaṁ virocanena kimicchanpunarāgama iti sa hovāca yathaiva khalvayaṁ bhagavo'smiñcharīre sādhvalaṅkṛte sādhvalaṅkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati nāhamatra bhogyaṁ paśyāmīti ॥ 2 ॥
  315. sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṁ hṛdyayamiti tasmāddhṛdayamaharaharvā evaṁvitsvargaṁ lokameti ॥ 3 ॥
  316. sa ya etadevamamṛtaṁ deva marutāmevaiko bhūtvā somenaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
  317. sa ya etadevamamṛtaṁ veda rudrāṇāmevaiko bhūtvendreṇaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
  318. sa ya etadevamamṛtaṁ veda sādhyānāmevaiko bhūtvā brahmaṇaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
  319. sa ya etadevamamṛtaṁ veda vasūnāmevaiko bhūtvāgninaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
  320. sa ya etadevamamṛtaṁ vedādityānāmevaiko bhūtvā varuṇenaiva mukhenaitadevāmṛtaṁ dṛṣṭvā tṛpyati sa etadeva rūpamabhisaṁviśatyetasmādrūpādudeti ॥ 3 ॥
  321. sa ya etadevaṁ vidvānakṣaraṁ praṇautyetadevākṣaraꣳ svaramamṛtamabhayaṁ praviśati tatpraviśya yadamṛtā devāstadamṛto bhavati ॥ 5 ॥
  322. sa ya etadevaṁ vidvānsādhu sāmetyupāste'bhyāśo ha yadenaꣳ sādhavo dharmā ā ca gaccheyurupa ca nameyuḥ ॥ 4 ॥
  323. sa ya etamevaṁ vidvānupāste'pahate pāpakṛtyāṁ lokī bhavati sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa vayaṁ taṁ bhuñjāmo'smiꣳśca loke'muṣmiꣳśca ya etamevaṁ vidvānupāste ॥ 2 ॥
  324. sa ya etamevaṁ vidvānupāste'pahate pāpakṛtyāṁ lokī bhavati sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa vayaṁ taṁ bhuñjāmo'smiꣳśca loke'muṣmiꣳśca ya etamevaṁ vidvānupāste ॥ 2 ॥
  325. sa ya etamevaṁ vidvānupāste'pahate pāpakṛtyāṁ lokī bhavati sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa vayaṁ taṁ bhuñjāmo'smiꣳśca loke'muṣmiꣳśca ya etamevaṁ vidvānupāste ॥ 2 ॥
  326. sa ya etamevaṁ vidvānādityaṁ brahmetyupāste'bhyāśo ha yadenaṁ sādhavo ghoṣā ā ca gaccheyurupa ca nimreḍerannimrejeran ॥ 4 ॥
  327. sa ya etamevaṁ vidvāṁścatuṣkalaṁ pādaṁ brahmaṇaḥ prakāśavānityupāste prakāśavānasmiṁlloke bhavati prakāśavato ha lokāñjayati ya etamevaṁ vidvāṁścatuṣkalaṁ pādaṁ brahmaṇaḥ prakāśavānityupāste ॥ 3 ॥
  328. sa ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇa āyatanavānityupāsta āyatanavānasmiṁlloke bhavatyāyatanavato ha lokāñjayati ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇa āyatanavānityupāste ॥ 4 ॥
  329. sa ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo jyotiṣmānityupāste jyotiṣmānasmiṁlloke bhavati jyotiṣmato ha lokāñjayati ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo jyotiṣmānityupāste ॥ 4 ॥
  330. sa ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo'nantavānityupāste'nantavānasmiṁlloke bhavatya nantavato ha lokāñjayati ya etamevaṁ vidvāꣳścatuṣkalaṁ pādaṁ brahmaṇo'nantavānityupāste ॥ 4 ॥
  331. sa ya evametadbṛhadāditye protaṁ veda tejasvyannādo bhavati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā tapantaṁ na nindettadvratam ॥ 2 ॥
  332. sa ya evametadrathantaramagnau protaṁ veda brahmavarcasyannādo bhavati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā na pratyaṅṅagnimācāmenna niṣṭhīvettadvratam ॥ 2 ॥
  333. sa ya evametadrājanaṁ devatāsu protaṁ vedaitāsāmeva devatānāꣳ salokatāꣳ sārṣṭitāṁꣳsāyujyaṁ gacchati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā brāhmaṇānna nindettadvratam ॥ 2 ॥
  334. sa ya evametadvairājamṛtuṣu protaṁ veda virājati prajayā paśubhirbrahmavarcasena sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyartūnna nindettadvratam ॥ 2 ॥
  335. sa ya evametadvairūpaṁ parjanye protaṁ veda virūpāꣳśca surūpāꣳśca paśūnavarundhe sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā varṣantaṁ na nindettadbratam ॥ 2 ॥
  336. sa ya evametadvāmadevyaṁ mithune protaṁ veda mithunī bhavati mithunānmithunātprajāyate sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā na kāñcana pariharettadvratam ॥ 2 ॥
  337. sa ya evametadyajñāyajñīyamaṅgeṣu protaṁ vedāṅgī bhavati nāṅgena vihūrchati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā saṁvatsaraṁ majjño nāśnīyāttadvrataṁ majjño nāśnīyāditi vā ॥ 2 ॥
  338. sa ya evametatsāma sarvasminprotaṁ veda sarvaṁ ha bhavati ॥ 2 ॥
  339. sa ya evametā revatyaḥ paśuṣu protā veda paśumānbhavati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā paśūnna nindettadvratam ॥ 2 ॥
  340. sa ya evametāḥ śakvaryo lokeṣu protā veda lokī bhavati sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā lokānna nindettadvratam ॥ 2 ॥
  341. sa ya eṣo'ṇimaitadātmyamidaṁ sarvaṁ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
  342. sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
  343. sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
  344. sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
  345. sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 3 ॥
  346. sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 7 ॥
  347. sa ya eṣo'ṇimaitadātmyamidaꣳ sarvaꣳ tatsatyaṁ sa ātmā tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 4 ॥
  348. sa ya idamavidvānagnihotraṁ juhoti yathāṅgārānapohya bhasmani juhuyāttādṛktatsyāt ॥ 1 ॥
  349. sa ya ākāśaṁ brahmetyupāsta ākāśavato vai sa lokānprakāśavato'sambādhānurugāyavato'bhisidhyati yāvadākāśasya gataṁ tatrāsya yathākāmacāro bhavati ya ākāśaṁ brahmetyupāste'sti bhagava ākāśādbhūya ityākāśādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
  350. sa ya āśāṁ brahmetyupāsta āśayāsya sarve kāmāḥ samṛdhyantyamoghā hāsyāśiṣo bhavanti yāvadāśāyā gataṁ tatrāsya yathākāmacāro bhavati ya āśāṁ brahmetyupāste'sti bhagava āśāyā bhūya ityāśāyā vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
  351. sa yadavocaṁ prāṇaṁ prapadya iti prāṇo vā idaꣳ sarvaṁ bhūtaṁ yadidaṁ kiñca tameva tatprāpatsi ॥ 4 ॥
  352. sa yadaśiśiṣati yatpipāsati yanna ramate tā asya dīkṣāḥ ॥ 1 ॥
  353. sa yadi pitaraṁ vā mātaraṁ vā bhrātaraṁ vā svasāraṁ vācāryaṁ vā brāhmaṇaṁ vā kiñcidbhṛśamiva pratyāha dhiktvāstvityevainamāhuḥ pitṛhā vai tvamasi mātṛhā vai tvamasi bhrātṛhā vai tvamasi svasṛhā vai tvamasyācāryahā vai tvamasi brāhmaṇahā vai tvamasīti ॥ 2 ॥
  354. sa yadi pitṛlokakāmo bhavati saṅkalpādevāsya pitaraḥ samuttiṣṭhanti tena pitṛlokena sampanno mahīyate ॥ 1 ॥
  355. sa yadi yajuṣṭo riṣyedbhuvaḥ svāheti dakṣiṇāgnau juhuyādyajuṣāmeva tadrasena yajuṣāṁ vīryeṇa yajuṣāṁ yajñasya viriṣṭaṁ sandadhāti ॥ 5 ॥
  356. sa yastejo brahmetyupāste tejasvī vai sa tejasvato lokānbhāsvato'pahatatamaskānabhisidhyati yāvattejaso gataṁ tatrāsya yathākāmacāro bhavati yastejo brahmetyupāste'sti bhagavastejaso bhūya iti tejaso vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
  357. sa yathobhayapādvrajan‌ratho vobhābhyāṁ cakrābhyāṁ vartamānaḥ pratitiṣṭhatyevamasya yajñaḥ pratitiṣṭhati yajñaṁ pratitiṣṭhantaṁ yajamāno'nupratitiṣṭhati sa iṣṭvā śreyānbhavati ॥ 5 ॥
  358. sa yathā tatra nādāhyetaitadātmyamidaꣳ sarvaṁ tatsatyaꣳ sa ātmā tattvamasi śvetaketo idi taddhāsya vijajñāviti vijajñāviti ॥ 3 ॥
  359. sa yathā śakuniḥ sūtreṇa prabaddho diśaṁ diśaṁ patitvānyatrāyatanamalabdhvā bandhanamevopaśrayata evameva khalu somya tanmano diśaṁ diśaṁ patitvānyatrāyatanamalabdhvā prāṇamevopaśrayate prāṇabandhanaꣳ hi somya mana iti ॥ 2 ॥
  360. sa yaścittaṁ brahmetyupāste citānvai sa lokāndhruvāndhruvaḥ pratiṣṭhitānpratiṣṭhito'vyathamānānavyathamāno'bhisidhyati yāvaccittasya gataṁ tatrāsya yathākāmacāro bhavati yaścittaṁ brahmetyupāste'sti bhagavaścittādbhūya iti cittādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 3 ॥
  361. sa yaḥ saṅkalpaṁ brahmetyupāste saṅklṛptānvai sa lokāndhruvāndhruvaḥ pratiṣṭhitān pratiṣṭhito'vyathamānānavyathamāno'bhisidhyati yāvatsaṅkalpasya gataṁ tatrāsya yathākāmacāro bhavati yaḥ saṅkalpaṁ brahmetyupāste'sti bhagavaḥ saṅkalpādbhūya iti saṅkalpādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 3 ॥
  362. sa yaḥ smaraṁ brahmetyupāste yāvatsmarasya gataṁ tatrāsya yathākāmacāro bhavati yaḥ smaraṁ brahmetyupāste'sti bhagavaḥ smarādbhūya iti smarādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
  363. sa yo balaṁ brahmetyupāste yāvadbalasya gataṁ tatrāsya yathākāmacāro bhavati yo balaṁ brahmetyupāste'sti bhagavo balādbhūya iti balādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
  364. sa yo dhyānaṁ brahmetyupāste yāvaddhyānasya gataṁ tatrāsya yathākāmacāro bhavati yo dhyānaṁ brahmetyupāste'sti bhagavo dhyānādbhūya iti dhyānādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
  365. sa yo mano brahmetyupāste yāvanmanaso gataṁ tatrāsya yathākāmacāro bhavati yo mano brahmetyupāste'sti bhagavo manaso bhūya iti manaso vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
  366. sa yo nāma brahmetyupāste yāvannāmno gataṁ tatrāsya yathākāmacāro bhavati yo nāma brahmetyupāste'sti bhagavo nāmno bhūya iti nāmno vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 5 ॥
  367. sa yo vijñānaṁ brahmetyupāste vijñānavato vai sa lokāṁjñānavato'bhisidhyati yāvadvijñānasya gataṁ tatrāsya yathākāmacāro bhavati yo vijñānaṁ brahmetyupāste'sti bhagavo vijñānādbhūya iti vijñānādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
  368. sa yo vācaṁ brahmetyupāste yāvadvāco gataṁ tatrāsya yathākāmacāro bhavati yo vācaṁ brahmetyupāste'sti bhagavo vāco bhūya iti vāco vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
  369. sa yo'nnaṁ brahmetyupāste'nnavato vai sa lokānpānavato'bhisidhyati yāvadannasya gataṁ tatrāsya yathākāmacāro bhavati yo'nnaṁ brahmetyupāste'sti bhagavo'nnādbhūya ityannādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
  370. sa yo'po brahmetyupāsta āpnoti sarvānkāmāꣳstṛptimānbhavati yāvadapāṁ gataṁ tatrāsya yathākāmacāro bhavati yo'po brahmetyupāste'sti bhagavo'dbhyo bhūya ityadbhyo vāva bhūyo'stīti tanme bhagavānbravītviti ॥ 2 ॥
  371. sa yāvadāditya uttarata udetā dakṣiṇato'stametā dvistāvadūrdhva udetārvāgastametā sādhyānāmeva tāvadādhipatyaṁ svārājyaꣳ paryetā ॥ 4 ॥
  372. sa yāvadādityaḥ paścādudetā purastādastametā dvistāvaduttarata udetā dakṣiṇato'stametā marutāmeva tāvadādhipatyaṁ svārājyaꣳ paryetā ॥ 4 ॥
  373. sa yāvadādityaḥ purastādudetā paścādastametā dvistāvaddakṣiṇata udetottarato'stametā rudrāṇāmeva tāvadādhipatyaꣳ svārājyaṁ paryetā ॥ 4 ॥
  374. sa yāvadādityaḥ purastādudetā paścādastametā vasūnāmeva tāvadādhipatyaꣳ svārājyaṁ paryetā ॥ 4 ॥
  375. sa yāvādādityo dakṣiṇata udetottarato'stametā dvistāvatpaścādudetā purastādastametādityānāmeva tāvadādhipatyaṁ svārājyaꣳ paryetā ॥ 4 ॥
  376. sadeva somyedamagra āsīdekamevādvitīyam । taddhaika āhurasadevedamagra āsīdekamevādvitīyaṁ tasmādasataḥ sajjāyata ॥ 1 ॥
  377. saiṣā catuṣpadā ṣaḍ‌vidhā gāyatrī tadetadṛcābhyanūktam ॥ 5 ॥
  378. samastasya khalu sāmna upāsanaꣳ sādhu yatkhalu sādhu tatsāmetyācakṣate yadasādhu tadasāmeti ॥ 1 ॥
  379. samāna u evāyaṁ cāsau coṣṇo'yamuṣṇo'sau svara itīmamācakṣate svara iti pratyāsvara ityamuṁ tasmādvā etamimamamuṁ codgīthamupāsīta ॥ 2 ॥
  380. samāne tṛpyati manastṛpyati manasi tṛpyati parjanyastṛpyati parjanye tṛpyati vidyuttṛpyati vidyuti tṛpyantyāṁ yatkiñca vidyucca parjanyaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṁ tṛpyati prajayā pasubhirannādyena tejasā brahmavarcaseneti ॥ 2 ॥
  381. sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto'vākyanādara eṣa ma ātmāntarhṛdaya etadbrahmaitamitaḥ pretyābhisambhavitāsmīti yasya syādaddhā na vicikitsāstīti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ ॥ 4 ॥
  382. sarvaṁ khalvidaṁ brahma tajjalāniti śānta upāsīta । atha khalu kratumayaḥ puruṣo yathākraturasmiṁlloke puruṣo bhavati tathetaḥ pretya bhavati sa kratuṁ kurvīta ॥ 1 ॥
  383. sarve svarā ghoṣavanto balavanto vaktavyā indre balaṁ dadānīti sarva ūṣmāṇo'grastā anirastā vivṛtā vaktavyāḥ prajāpaterātmānaṁ paridadānīti sarve sparśāleśenānabhinihitā vaktavyā mṛtyorātmānaṁ pariharāṇīti ॥ 5 ॥
  384. sarve svarā indrasyātmānaḥ sarva ūṣmāṇaḥ prajāpaterātmānaḥ sarve sparśā mṛtyorātmānastaṁ yadi svareṣūpālabhetendraṁ śaraṇaṁ prapanno'bhūvaṁ sa tvā prati vakṣyatītyenaṁ brūyāt ॥ 3 ॥
  385. sarvāsvapsu pañcavidhaꣳ sāmopāsīta megho yatsamplavate sa hiṅkāro yadvarṣati sa prastāvo yāḥ prācyaḥ syandante sa udgītho yāḥ pratīcyaḥ sa pratihāraḥ samudro nidhanam ॥ 1 ॥
  386. satyakāmo ha jābālo jabālāṁ mātaramāmantrayāñcakre brahmacaryaṁ bhavati vivatsyāmi kiṅgotro nvahamasmīti ॥ 1 ॥
  387. saṅkalpo vāva manaso bhūyānyadā vai saṅkalpayate'tha manasyatyatha vācamīrayati tāmu nāmnīrayati nāmni mantrā ekaṁ bhavanti mantreṣu karmāṇi ॥ 1 ॥
  388. seyaṁ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti ॥ 2 ॥
  389. smaro vāvākāśādbhūyastasmādyadyapi bahava āsīranna smaranto naiva te kañcana śṛṇuyurna manvīranna vijānīranyadā vāva te smareyuratha śṛṇuyuratha manvīrannatha vijānīransmareṇa vai putrānvijānāti smareṇa paśūnsmaramupāssveti ॥ 1 ॥
  390. so'dhastācchakaṭasya pāmānaṁ kaṣamāṇamupopaviveśa taṁ hābhyuvāda tvaṁ nu bhagavaḥ sayugvā raikva ityahaṁ hyarā3 iti ha pratijajñe sa ha kṣattāvidamiti pratyeyāya ॥ 8 ॥
  391. so'haṁ bhagavo man‍travidevāsmi nātmavicchrutaṁ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so'haṁ bhagavaḥ śocāmi taṁ mā bhagavāñchokasya pāraṁ tārayatviti taṁ hovāca yadvai kiñcaitadadhyagīṣṭhā nāmaivaitat ॥ 3 ॥
  392. steno hiraṇyasya surāṁ pibaꣳśca gurostalpamāvasanbrahmahā caite patanti catvāraḥ pañcamaścācaraꣳstairiti ॥ 9 ॥
  393. sā ha vāguccakrāma sā saṁvatsaraṁ proṣya paryetyovāca kathamaśakatarte majjīvitumiti yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivamiti praviveśa ha vāk ॥ 8 ॥
  394. sā hainamuvāca nāhametadveda tāta yadgotrastvamasi bahvahaṁ carantī paricāriṇī yauvane tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu nāmāhamasmi satyakāmo nāma tvamasi sa satyakāma eva jābālo bravīthā iti ॥ 2 ॥
  395. ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
  396. ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
  397. ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
  398. ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
  399. ta etadeva rūpamabhisaṁviśantyetasmādrūpādudyanti ॥ 2 ॥
  400. ta iha vyāghro vā siṁho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daꣳśo vā maśako vā yadyadbhavanti tadābhavanti ॥ 3 ॥
  401. ta ime satyāḥ kāmā anṛtāpidhānāsteṣāṁ satyānāṁ satāmanṛtamapidhānaṁ yo yo hyasyetaḥ praiti na tamiha darśanāya labhate ॥ 1 ॥
  402. tadaikṣata bahu syāṁ prajāyeyeti tattejo'sṛjata tatteja aikṣata bahu syāṁ prajāyeyeti tadapo'sṛjata । tasmādyatra kvaca śocati svedate vā puruṣastejasa eva tadadhyāpo jāyante ॥ 3 ॥
  403. taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave manuḥ prajābhya ācāryakulādvedamadhītya yathāvidhānaṁ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyamadhīyāno dhārmikānvidadhadātmani sarvendriyāṇi sampratiṣṭhāpyāhiṁsansarvabhūtānyanyatra tīrthebhyaḥ sa khalvevaṁ vartayanyāvadāyuṣaṁ brahmalokamabhisampadyate na ca punarāvartate na ca punarāvartate ॥ 1 ॥
  404. taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave manuḥ prajābhyastaddhaitaduddālakāyāruṇaye jyeṣṭhāya putrāya pitā brahma provāca ॥ 4 ॥
  405. taddhaitadghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovācāpipāsa eva sa babhūva so'ntavelāyāmetattrayaṁ pratipadyetākṣitamasyacyutamasi prāṇasaṁ śitamasīti tatraite dve ṛcau bhavataḥ ॥ 6 ॥
  406. taddhaitatsatyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca yadyapyenacchuṣkāya sthāṇave brūyājjāyerannevāsmiñchākhāḥ praroheyuḥ palāśānīti ॥ 3 ॥
  407. taddhobhaye devāsurā anububudhire te hocurhanta tamātmānamanvicchāmo yamātmānamanviṣya sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānitīndro haiva devānāmabhipravavrāja virocano'surāṇāṁ tau hāsaṁvidānāveva samitpāṇī prajāpatisakāśamājagmatuḥ ॥ 2 ॥
  408. tadetaccatuṣpādbrahma vākpādaḥ prāṇaḥ pādaścakṣuḥ pādaḥ śrotraṁ pāda ityadhyātmamathādhidaivatamagniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pāda ityubhayamevādiṣṭaṁ bhavatyadhyātmaṁ caivādhidaivataṁ ca ॥ 2 ॥
  409. tadetanmithunamomityetasminnakṣare saṁ sṛjyate yadā vai mithunau samāgacchata āpayato vai tāvanyonyasya kāmam ॥ 6 ॥
  410. tadeṣa ślokaḥ । śataṁ caikā ca hṛdayasya nāḍyastāsāṁ mūrdhānamabhiniḥsṛtaikā tayordhvamāyannamṛtatvameva viṣvaṅṅanyā utkramaṇe bhavantyutkramaṇe bhavanti ॥ 6 ॥
  411. tadeṣa śloko na paśyo mṛtyuṁ paśyati na rogaṁ nota duḥkhatāꣳ sarvaꣳ ha paśyaḥ paśyati sarvamāpnoti sarvaśa iti sa ekadhā bhavati tridhā bhavati pañcadhā saptadhā navadhā caiva punaścaikādaśaḥ smṛtaḥ śataṁ ca daśa caikaśca sahasrāṇi ca viꣳśatirāhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhruvā smṛtiḥ smṛtilambhe sarvagranthīnāṁ vipramokṣastasmai mṛditakaṣāyāya tamasaspāraṁ darśayati bhagavānsanātkumārastaꣳ skanda ityācakṣate taꣳ skanda ityācakṣate ॥ 2 ॥
  412. tadeṣa śloko yadā karmasu kāmyeṣu striyaꣳ svapneṣu paśyati samṛddhiṁ tatra jānīyāttasminsvapnanidarśane tasminsvapnanidarśane ॥ 8 ॥
  413. tadeṣa śloko yāni pañcadhā trīṇi trīṇi tebhyo na jyāyaḥ paramanyadasti ॥ 3 ॥
  414. tadu ha jānaśrutiḥ pautrāyaṇa upaśuśrāva sa ha sañjihāna eva kṣattāramuvācāṅgāre ha sayugvānamiva raikvamāttheti yo nu kathaṁ sayugvā raikva iti ॥ 5 ॥
  415. tadu ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭśatāni gavāṁ niṣkamaśvatarīrathaṁ tadādāya praticakrame taṁ hābhyuvāda ॥ 1 ॥
  416. tadu ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāyātmā devānāṁ janitā prajānāṁ hiraṇyadaꣳṣṭro babhaso'nasūrirmahāntamasya mahimānamāhuranadyamāno yadanannamattīti vai vayaṁ brahmacārinnedamupāsmahe dattāsmai bhikṣāmiti ॥ 7 ॥
  417. tadutāpyāhuḥ sāmnainamupāgāditi sādhunainamupāgādityeva tadāhurasāmnainamupāgādityasādhunainamupāgādityeva tadāhuḥ ॥ 2 ॥
  418. tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya kṛṣṇaꣳ rūpam ॥ 3 ॥
  419. tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya madhye kṣobhata iva ॥ 3 ॥
  420. tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya paraṁ kṛṣṇaꣳ rūpam ॥ 3 ॥
  421. tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya rohitaꣳ rūpam ॥ 4 ॥
  422. tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya śuklaꣳ rūpam ॥ 3 ॥
  423. tadvā etadanujñākṣaraṁ yaddhi kiñcānujānātyomityeva tadāhaiṣo eva samṛddhiryadanujñā samardhayitā ha vai kāmānāṁ bhavati ya etadevaṁ vidvānakṣaramudgīthamupāste ॥ 8 ॥
  424. tadya evaitaṁ brahmalokaṁ brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣāꣳ sarveṣu lokeṣu kāmacāro bhavati ॥ 3 ॥
  425. tadya evaitāvaraṁ ca ṇyaṁ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣāꣳ sarveṣu lokeṣu kāmacāro bhavati ॥ 4 ॥
  426. tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṁ yonimāpadyeranbrāhmaṇayoniṁ vā kṣatriyayoniṁ vā vaiśyayoniṁ vātha ya iha kapūyacaraṇā abhyāśo ha yatte kapūyāṁ yonimāpadyerañśvayoniṁ vā sūkarayoniṁ vā caṇḍālayoniṁ vā ॥ 7 ॥
  427. tadya itthaṁ viduḥ । ye ceme'raṇye śraddhā tapa ityupāsate te'rciṣamabhisambhavantyarciṣo'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāꣳstān ॥ 1 ॥
  428. tadyadbhaktaṁ prathamamāgacchettaddhomīyaṁ sa yāṁ prathamāmāhutiṁ juhuyāttāṁ juhuyātprāṇāya svāheti prāṇastṛpyati ॥ 1 ॥
  429. tadyadrajataṁ seyaṁ pṛthivī yatsuvarṇaṁ sā dyauryajjarāyu te parvatā yadulbaṁ samegho nīhāro yā dhamanayastā nadyo yadvāsteyamudakaṁ sa samudraḥ ॥ 2 ॥
  430. tadyadṛkto riṣyedbhūḥ svāheti gārhapatye juhuyādṛcāmeva tadrasenarcāṁ vīryeṇarcāṁ yajñasya viriṣṭaṁ sandadhāti ॥ 4 ॥
  431. tadyatheha karmajito lokaḥ kṣīyata evamevāmutra puṇyajito lokaḥ kṣīyate tadya ihātmānamananuvidya vrajantyetāꣳśca satyānkāmāꣳsteṣāꣳ sarveṣu lokeṣvakāmacāro bhavatyatha ya ihātmānamanuvidya vrajantyetāꣳśca satyānkāmāṁsteṣāꣳ sarveṣu lokeṣu kāmacāro bhavati ॥ 6 ॥
  432. tadyatheṣīkātūlamagnau protaṁ pradūyetaivaṁ hāsya sarve pāpmānaḥ pradūyante ya etadevaṁ vidvānagnihotraṁ juhoti ॥ 3 ॥
  433. tadyathā lavaṇena suvarṇaṁ sandadhyātsuvarṇena rajataṁ rajatena trapu trapuṇā sīsaṁ sīsena lohaṁ lohena dāru dāru carmaṇā ॥ 7 ॥
  434. tadyathā mahāpatha ātata ubhau grāmau gacchatīmaṁ cāmuṁ caivamevaitā ādityasya raśmaya ubhau lokau gacchantīmaṁ cāmuṁ cāmuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā ābhyo nāḍībhyaḥ pratāyante te'muṣminnāditye sṛptāḥ ॥ 2 ॥
  435. tadyatprathamamamṛtaṁ tadvasava upajīvantyagninā mukhena na vai devā aśnanti na pibantyetadevāmṛtaṁ dṛṣṭvā tṛpyanti ॥ 1 ॥
  436. tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṁ na vijānātyeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ pravavrāja sa hāprāpyaiva devānetadbhayaṁ dadarśa nāha khalvayamevaꣳ saṁpratyātmānaṁ jānātyayamahamasmīti no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra bhogyaṁ paśyāmīti ॥ 1 ॥
  437. tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṁ na vijānātyāsu tadā nāḍīṣu sṛpto bhavati taṁ na kaścana pāpmā spṛśati tejasā hi tadā sampanno bhavati ॥ 3 ॥
  438. tamagnirabhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 2 ॥
  439. tamu ha paraḥ pratyuvāca kamvara enametatsantaꣳ sayugvānamiva raikvamāttheti yo nu kathaꣳ sayugvā raikva iti ॥ 3 ॥
  440. tamu ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhirastviti tadu ha punareva jānaśrutiḥ pautrāyaṇaḥ sahasraṁ gavāṁ niṣkamaśvatarīrathaṁ duhitaraṁ tadādāya praticakrame ॥ 3 ॥
  441. tasmai śvā śvetaḥ prādurbabhūva tamanye śvāna upasametyocurannaṁ no bhagavānāgāyatvaśanāyāmavā iti ॥ 2 ॥
  442. tasminnetasminnagnau devā annaṁ juhvati tasyā āhute retaḥ sambhavati ॥ 2 ॥
  443. tasminnetasminnagnau devā reto juhvati tasyā āhutergarbhaḥ sambhavati ॥ 2 ॥
  444. tasminnetasminnagnau devā varṣaṁ juhvati tasyā āhuterannaṁ sambhavati ॥ 2 ॥
  445. tasminnetasminnagnau devāḥ somaṁ rājānaṁ juhvati tasyā āhutervarṣaṁ sambhavati ॥ 2 ॥
  446. tasminnetasminnagnau devāḥ śraddhāṁ juhvati tasyā āhuteḥ somo rājā sambhavati ॥ 2 ॥
  447. tasminnimāni sarvāṇi bhūtānyanvāyattānīti vidyāttasya yatpurodayātsa hiṅkārastadasya paśavo'nvāyattāstasmātte hiṁ kurvanti hiṅkārabhājino hyetasya sāmnaḥ ॥ 2 ॥
  448. tasminyāvatsampātamuṣitvāthaitamevādhvānaṁ punarnivartante yathetamākāśamākāśādvāyuṁ vāyurbhūtvā dhūmo bhavati dhūmo bhūtvābhraṁ bhavati ॥ 5 ॥
  449. tasmā u ha daduste vā ete pañcānye pañcānye daśa santastatkṛtaṁ tasmātsarvāsu dikṣvannameva daśa kṛtaꣳ saiṣā virāḍannādī tayedaꣳ sarvaṁ dṛṣṭaꣳ sarvamasyedaṁ dṛṣṭaṁ bhavatyannādo bhavati ya evaṁ veda ya evaṁ veda ॥ 8 ॥
  450. tasmā ādityāśca viśve ca devāstṛtīyasavanaṁ samprayajchantyeṣa ha vai yajñasya mātrāṁ veda ya evaṁ veda ya evaṁ veda ॥ 16 ॥
  451. tasmādapyadyehādadānamaśraddadhānamayajamānamāhurāsuro batetyasurāṇāꣳ hyeṣopaniṣatpretasya śarīraṁ bhikṣayā vasanenālaṅkāreṇeti saꣳskurvantyetena hyamuṁ lokaṁ jeṣyanto manyante ॥ 5 ॥
  452. tasmādu haivaṁvidyadyapi caṇḍālāyocchiṣṭaṁ prayacchedātmani haivāsya tadvaiśvānare hutaṁ syāditi tadeṣa ślokaḥ ॥ 4 ॥
  453. tasmādvā etaꣳ setuṁ tīrtvāndhaḥ sannanandho bhavati viddhaḥ sannaviddho bhavatyupatāpī sannanupatāpī bhavati tasmādvā etaꣳ setuṁ tīrtvāpi naktamaharevābhiniṣpadyate sakṛdvibhāto hyevaiṣa brahmalokaḥ ॥ 2 ॥
  454. tasmādāhuḥ soṣyatyasoṣṭeti punarutpādanamevāsya tanmaraṇamevāvabhṛthaḥ ॥ 5 ॥
  455. tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ sa yo'sya prāṅsuṣiḥ sa prāṇastaccakṣuḥ sa ādityastadetattejo'nnādyamityupāsīta tejasvyannādo bhavati ya evaṁ veda ॥ 1 ॥
  456. tasya ha vā etasyaivaṁ paśyata evaṁ manvānasyaivaṁ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatasteja ātmata āpa ātmata āvirbhāvatirobhāvāvātmato'nnamātmato balamātmato vijñānamātmato dhyānamātmataścittamātmataḥ saṅkalpa ātmato mana ātmato vāgātmato nāmātmato mantrā ātmataḥ karmāṇyātmata evedaṁ sarvamiti ॥ 1 ॥
  457. tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā sandeho bahulo bastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni barhirhṛdayaṁ gārhapatyo mano'nvāhāryapacana āsyamāhavanīyaḥ ॥ 2 ॥
  458. tasya kva mūlaꣳ syādanyatrādbhyo'dbhiḥ somya śuṅgena tejo mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā yathā tu khalu somyemāstisro devatāḥ puruṣaṁ prāpya trivṛttrivṛdekaikā bhavati taduktaṁ purastādeva bhavatyasya somya puruṣasya prayato vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyām ॥ 6 ॥
  459. tasya kva mūlaꣳ syādanyatrānnādevameva khalu somyānnena śuṅgenāpo mūlamanvicchadbhiḥ somya śuṅgena tejo mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ ॥ 4 ॥
  460. tasya prācī digjuhūrnāma sahamānā nāma dakṣiṇā rājñī nāma pratīcī subhūtā nāmodīcī tāsāṁ vāyurvatsaḥ sa ya etamevaṁ vāyuṁ diśāṁ vatsaṁ veda na putrarodaṁ roditi so'hametamevaṁ vāyuṁ diśāṁ vatsaṁ veda mā putrarodaṁ rudam ॥ 2 ॥
  461. tasya yathā kapyāsaṁ puṇḍarīkamevamakṣiṇī tasyoditi nāma sa eṣa sarvebhyaḥ pāpmabhya udita udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṁ veda ॥ 7 ॥
  462. tasya yathābhinahanaṁ pramucya prabrūyādetāṁ diśaṁ gandhārā etāṁ diśaṁ vrajeti sa grāmādgrāmaṁ pṛcchanpaṇḍito medhāvī gandhārānevopasampadyetaivamevehācāryavānpuruṣo veda tasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsya iti ॥ 2 ॥
  463. tasya ye prāñco raśmayastā evāsya prācyo madhunāḍyaḥ । ṛca eva madhukṛta ṛgveda eva puṣpaṁ tā amṛtā āpastā vā etā ṛcaḥ ॥ 2 ॥
  464. tasyaiṣā dṛṣṭiryatraitadasmiñcharīre saꣳsparśenoṣṇimānaṁ vijānāti tasyaiṣā śrutiryatraitatkarṇāvapigṛhya ninadamiva nadathurivāgneriva jvalata upaśṛṇoti tadetaddṛṣṭaṁ ca śrutaṁ cetyupāsīta cakṣuṣyaḥ śruto bhavati ya evaṁ veda ya evaṁ veda ॥ 8 ॥
  465. tasyarkca sāma ca geṣṇau tasmādudgīthastasmāttvevodgātaitasya hi gātā sa eṣa ye cāmuṣmātparāñco lokāsteṣāṁ ceṣṭe devakāmānāṁ cetyadhidaivatam ॥ 8 ॥
  466. tasyā ha mukhamupodgṛhṇannuvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa sa tasmai hovāca ॥ 5 ॥
  467. tatheti ha samupaviviśuḥ sa ha pravāhaṇo jaivaliruvāca bhagavantāvagre vadatāṁ brāhmaṇayorvadatorvācaꣳ śroṣyāmīti ॥ 2 ॥
  468. tathāmuṣmiṁlloke loka iti sa ya etamevaṁ vidvānupāste parovarīya eva hāsyāsmiṁlloke jīvanaṁ bhavati tathāmuṣmiṁlloke loka iti loke loka iti ॥ 4 ॥
  469. tatrodgātṝnāstāve stoṣyamāṇānupopaviveśa sa ha prastotāramuvāca ॥ 8 ॥
  470. tau ha dvātriꣳśataṁ varṣāṇi brahmacaryamūṣatustau ha prajāpatiruvāca kimicchantāvavāstamiti tau hocaturya ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ sa sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānyastamātmānamanuvidya vijānātīti bhagavato vaco vedayante tamicchantāvavāstamiti ॥ 3 ॥
  471. tau ha prajāpatiruvāca sādhvalaṅkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣethāmiti tau ha sādhvalaṅkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣāñcakrāte tau ha prajāpatiruvāca kiṁ paśyatha iti ॥ 2 ॥
  472. tau ha prajāpatiruvāca ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmetyatha yo'yaṁ bhagavo'psu parikhyāyate yaścāyamādarśe katama eṣa ityeṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca ॥ 4 ॥
  473. tau hocaturyathaivedamāvāṁ bhagavaḥ sādhvalaṅkṛtau suvasanau pariṣkṛtau sva evamevemau bhagavaḥ sādhvalaṅkṛtau suvasanau pariṣkṛtāvityeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti tau ha śāntahṛdayau pravavrajatuḥ ॥ 3 ॥
  474. tau hānvīkṣya prajāpatiruvācānupalabhyātmānamananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vāsurā vā te parābhaviṣyantīti sa ha śāntahṛdaya eva virocano'surāñjagāma tebhyo haitāmupaniṣadaṁ provācātmaiveha mahayya ātmā paricarya ātmānameveha mahayannātmānaṁ paricarannubhau lokāvavāpnotīmaṁ cāmuṁ ceti ॥ 4 ॥
  475. tau vā etau dvau saṁvargau vāyureva deveṣu prāṇaḥ prāṇeṣu ॥ 4 ॥
  476. tayoranyatarāṁ manasā saṁskaroti brahmā vācā hotādhvaryurudgātānyatarāṁ sa yatropākṛte prātaranuvāke purā paridhānīyāyā brahmā vyavadati ॥ 2 ॥
  477. taṁ cedasminvayasi kiñcidupatapetsa brūyātprāṇā ādityā idaṁ me tṛtīyasavanamāyuranusantanuteti māhaṁ prāṇānāmādityānāṁ madhye yajño vilopsīyetyuddhaiva tata etyagado haiva bhavati ॥ 6 ॥
  478. taṁ cedbrūyurasmiꣳścedidaṁ brahmapure sarvaꣳ samāhitaꣳ sarvāṇi ca bhūtāni sarve ca kāmā yadaitajjarā vāpnoti pradhvaṁsate vā kiṁ tato'tiśiṣyata iti ॥ 4 ॥
  479. taṁ cedbrūyuryadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma daharo'sminnantarākāśaḥ kiṁ tadatra vidyate yadanveṣṭavyaṁ yadvāva vijijñāsitavyamiti sa brūyāt ॥ 2 ॥
  480. taṁ cedetasminvayasi kiñcidupatapetsa brūyātprā vasava idaṁ me prātaḥsavanaṁ mādhyaṁndinaꣳ savanamanusantanuteti māhaṁ prāṇānāṁ vasūnāṁ madhye yajño vilopsīyetyuddhaiva tata etyagado ha bhavati ॥ 2 ॥
  481. taṁ cedetasminvayasi kiñcidupatapetsabrūyātprāṇā rudrā idaṁ me mādhyaṁndinaꣳ savanaṁ tṛtīyasavanamanusantanuteti māhaṁ prāṇānāṁ rudrāṇāṁ madhye yajño vilopsīyetyuddhaiva tata etyagado ha bhavati ॥ 4 ॥
  482. taṁ ha ciraṁ vasetyājñāpayāñcakāra taṁ hovāca yathā mā tvaṁ gautamāvado yatheyaṁ na prāktvattaḥ purā vidyā brāhmaṇāngacchati tasmādu sarveṣu lokeṣu kṣatrasyaiva praśāsanamabhūditi tasmai hovāca ॥ 7 ॥
  483. taṁ jāyovāca hanta pata ima eva kulmāṣā iti tānkhāditvāmuṁ yajñaṁ vitatameyāya ॥ 7 ॥
  484. taṁ jāyovāca tapto brahmacārī kuśalamagnīnparicacārīnmā tvāgnayaḥ paripravocanprabrūhyasmā iti tasmai hāprocyaiva pravāsāñcakre ॥ 2 ॥
  485. taṁ madgurupanipatyābhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 2 ॥
  486. taṁ vā etaṁ devā ātmānamupāsate tasmātteṣāꣳ sarveca lokā āttāḥ sarve ca kāmāḥ sa sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānyastamātmānamanuvidya vijānātīti ha prajāpatiruvāca prajāpatiruvāca ॥ 6 ॥
  487. taṁhovāca yathā somya mahato'bhyāhitasyaikamaṅgāraṁ khadyotamātraṁ pariśiṣṭaṁ taṁ tṛṇairupasamādhāya prājvalayettena tato'pi bahu dahet ॥ 5 ॥
  488. taꣳ ha pravāhaṇo jaivaliruvācāntavadvai kila te śālāvatya sāma yastvetarhi brūyānmūrdhā te vipatiṣyatīti mūrdhā te vipatediti hantāhametadbhagavatto vedānīti viddhīti hovāca ॥ 8 ॥
  489. taꣳ ha śilakaḥ śālāvatyaścaikitāyanaṁ dālbhyamuvācāpratiṣṭhitaṁ vai kila te dālbhya sāma yastvetarhi brūyānmūrdhā te vipatiṣyatīti mūrdhā te vipatediti ॥ 6 ॥
  490. taꣳ haitamatidhanvā śaunaka udaraśāṇḍilyāyoktvovāca yāvatta enaṁ prajāyāmudgīthaṁ vediṣyante parovarīyo haibhyastāvadasmiṁlloke jīvanaṁ bhaviṣyati ॥ 3 ॥
  491. taꣳ haꣳsa upanipatyābhyuvāda satyakāma3 iti bhagava iti ha pratiśuśrāva ॥ 2 ॥
  492. taꣳ hovāca kiṅgotro nu somyāsīti sa hovāca nāhametadveda bho yadgotro'hamasmyapṛcchaṁ mātaraṁ sā mā pratyabravīdbahvahaṁ carantī paricāriṇī yauvane tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu nāmāhamasmi satyakāmo nāma tvamasīti so'haṁ satyakāmo jābālo'smi bho iti ॥ 4 ॥
  493. taꣳ hovāca naitadabrāhmaṇo vivaktumarhati samidhaꣳ somyāharopa tvā neṣye na satyādagā iti tamupanīya kṛśānāmabalānāṁ catuḥśatā gā nirākṛtyovācemāḥ somyānusaṁvrajeti tā abhiprasthāpayannuvāca nāsahasreṇāvarteyeti sa ha varṣagaṇaṁ provāsa tā yadā sahasraꣳ sampeduḥ ॥ 5 ॥
  494. taꣳ hovāca yaṁ vai somyaitamaṇimānaṁ na nibhālayasa etasya vai somyaiṣo'ṇimna evaṁ mahānyagrodhastiṣṭhati śraddhatsva somyeti ॥ 2 ॥
  495. taꣳ hābhyuvāda raikvedaꣳ sahasraṁ gavāmayaṁ niṣko'yamaśvatarīratha iyaṁ jāyāyaṁ grāmo yasminnāsse'nveva mā bhagavaḥ śādhīti ॥ 4 ॥
  496. taꣳ hāṅgirā udgīthamupāsāñcakra etamu evāṅgirasaṁ manyante'ṅgānāṁ yadrasaḥ ॥ 10 ॥
  497. taꣳhovāca yathā somya mahato'bhyāhitasyaiko'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāttena tato'pi na bahu dahedevaꣳ somya te ṣoḍaśānāṁ kalānāmekā kalātiśiṣṭā syāttayaitarhi vedānnānubhavasyaśānātha me vijñāsyasīti ॥ 3 ॥
  498. te ha nāsikyaṁ prāṇamudgīthamupāsāñcakrire taꣳ hāsurāḥ pāpmanā vividhustasmāttenobhayaṁ jighrati surabhi ca durgandhi ca pāpmanā hyeṣa viddhaḥ ॥ 2 ॥
  499. te ha prāṇāḥ prajāpatiṁ pitarametyocurbhagavanko naḥ śreṣṭha iti tānhovāca yasminva utkrānte śarīraṁ pāpiṣṭhataramiva dṛśyeta sa vaḥ śreṣṭha iti ॥ 7 ॥
  500. te ha sampādayāñcakruruddālako vai bhagavanto'yamāruṇiḥ sampratīmamātmānaṁ vaiśvānaramadhyeti taꣳ hantābhyāgacchāmeti taṁ hābhyājagmuḥ ॥ 2 ॥
  501. te ha yathaivedaṁ bahiṣpavamānena stoṣyamāṇāḥ saꣳrabdhāḥ sarpantītyevamāsasṛpuste ha samupaviśya hiṁ cakruḥ ॥ 4 ॥
  502. te hocurupakosalaiṣā somya te'smadvidyātmavidyā cācāryastu te gatiṁ vaktetyājagāma hāsyācāryastamācāryo'bhyuvādopakosala3 iti ॥ 1 ॥
  503. te hocuryena haivārthena puruṣaścarettaṁ haiva vadedātmānamevemaṁ vaiśvānaraṁ saṁpratyadhyeṣitameva no brūhīti ॥ 6 ॥
  504. te vā ete guhyā ādeśā etadbrahmābhyatapaꣳ stasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
  505. te vā ete pañca brahmapuruṣāḥ svargasya lokasya dvārapāḥ sa ya etānevaṁ pañca brahmapuruṣānsvargasya lokasya dvārapānvedāsya kule vīro jāyate pratipadyate svargaṁ lokaṁ ya etānevaṁ pañca brahmapuruṣānsvargasya lokasya dvārapānveda ॥ 6 ॥
  506. te vā ete rasānāꣳ rasā vedā hi rasāsteṣāmete rasāstāni vā etānyamṛtānāmamṛtāni vedā hyamṛtāsteṣāmetānyamṛtāni ॥ 4 ॥
  507. te vā ete'tharvāṅgirasa etaditihāsapurāṇamabhyatapaꣳ stasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
  508. te yathā tatra na vivekaṁ labhante'muṣyāhaṁ vṛkṣasya raso'smyamuṣyāhaṁ vṛkṣasya raso'smītyevameva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti ॥ 2 ॥
  509. tebhyo ha prāptebhyaḥ pṛthagarhāṇi kārayāñcakāra sa ha prātaḥ sañjihāna uvāca na me steno janapade na kadaryo na madyapo nānāhitāgnirnāvidvānna svairī svairiṇī kutoyakṣyamāṇo vai bhagavanto'hamasmi yāvadekaikasmā ṛtvije dhanaṁ dāsyāmi tāvadbhagavadbhyo dāsyāmi vasantu bhagavanta iti ॥ 5 ॥
  510. tejasaḥ somyāśyamānasya yo'ṇimā sa ūrdhvaḥ samudīṣati sā vāgbhavati ॥ 4 ॥
  511. tejo vāvādbhyo bhūyastadvā etadvāyumāgṛhyākāśamabhitapati tadāhurniśocati nitapati varṣiṣyati vā iti teja eva tatpūrvaṁ darśayitvāthāpaḥ sṛjate tadetadūrdhvābhiśca tiraścībhiśca vidyudbhirāhrādāścaranti tasmādāhurvidyotate stanayati varṣiṣyati vā iti teja eva tatpūrvaṁ darśayitvāthāpaḥ sṛjate teja upāssveti ॥ 1 ॥
  512. tejo'śitaṁ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustadasthi bhavati yo madhyamaḥ sa majjā yo'ṇiṣṭhaḥ sā vāk ॥ 3 ॥
  513. tena taꣳ ha bako dālbhyo vidāñcakāra । sa ha naimiśīyānāmudgātā babhūva sa ha smaibhyaḥ kāmānāgāyati ॥ 13 ॥
  514. tena taꣳ ha bṛhaspatirudgīthamupāsāñcakra etamu eva bṛhaspatiṁ manyante vāgghi bṛhatī tasyā eṣa patiḥ ॥ 11 ॥
  515. tena taꣳ hāyāsya udgīthamupāsāñcakra etamu evāyāsyaṁ manyanta āsyādyadayate ॥ 12 ॥
  516. teneyaṁ trayīvidyā vartate omityāśrāvayatyomiti śaṁ satyomityudgāyatyetasyaivākṣarasyāpacityai mahimnā rasena ॥ 9 ॥
  517. tenobhau kuruto yaścaitadevaṁ veda yaśca na veda । nānā tu vidyā cāvidyā ca yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṁ bhavatīti khalvetasyaivākṣarasyopavyākhyānaṁ bhavati ॥ 10 ॥
  518. teṣāṁ khalveṣāṁ bhūtānāṁ trīṇyeva bījāni bhavantyāṇḍajaṁ jīvajamudbhijjamiti ॥ 1 ॥
  519. trayo dharmaskandhā yajño'dhyayanaṁ dānamiti prathamastapa eva dvitīyo brahmacāryācāryakulavāsī tṛtīyo'tyantamātmānamācāryakule'vasādayansarva ete puṇyalokā bhavanti brahmasaṁstho'mṛtatvameti ॥ 1 ॥
  520. trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaścaikitāyano dālbhyaḥ pravāhaṇo jaivaliriti te hocurudgīthe vai kuśalāḥ smo hantodgīthe kathāṁ vadāma iti ॥ 1 ॥
  521. trayī vidyā hiṅkārastraya ime lokāḥ sa prastāvo'gnirvāyurādityaḥ sa udgītho nakṣatrāṇi vayāṁsi marīcayaḥ sa pratihāraḥ sarpā gandharvāḥ pitarastannidhanametatsāma sarvasminprotam ॥ 1 ॥
  522. tā āpa aikṣanta bahvyaḥ syāma prajāyemahīti tā annamasṛjanta tasmādyatra kva ca varṣati tadeva bhūyiṣṭhamannaṁ bhavatyadbhya eva tadadhyannādyaṁ jāyate ॥ 4 ॥
  523. tānhovāca prātarvaḥ prativaktāsmīti te ha samitpāṇayaḥ pūrvāhṇe praticakramire tānhānupanīyaivaitaduvāca ॥ 7 ॥
  524. tānhovācaite vai khalu yūyaṁ pṛthagivemamātmānaṁ vaiśvānaraṁ vidvāṁso'nnamattha yastvetamevaṁ prādeśamātramabhivimānamātmānaṁ vaiśvānaramupāste sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti ॥ 1 ॥
  525. tānhovācehaiva mā prātarupasamīyāteti taddha bako dālbhyo glāvo vā maitreyaḥ pratipālayāñcakāra ॥ 3 ॥
  526. tānhovācāśvapatirvai bhagavanto'yaṁ kaikeyaḥ sampratīmamātmānaṁ vaiśvānaramadhyeti taṁ hantābhyāgacchāmeti taꣳ hābhyājagmuḥ ॥ 4 ॥
  527. tāni ha vā etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni tasmādyadyapi bahuvidacitto bhavati nāyamastītyevainamāhuryadayaṁ veda yadvā ayaṁ vidvānnetthamacittaḥ syādityatha yadyalpaviccittavānbhavati tasmā evota śuśrūṣante cittaṁ hyevaiṣāmekāyanaṁ cittamātmā cittaṁ pratiṣṭhā cittamupāssveti ॥ 2 ॥
  528. tāni ha vā etāni saṅkalpaikāyanāni saṅkalpātmakāni saṅkalpe pratiṣṭhitāni samaklṛptāṁ dyāvāpṛthivī samakalpetāṁ vāyuścākāśaṁ ca samakalpantāpaśca tejaśca teṣāꣳ saṅ‍klṛtyai varṣaꣳ saṅkalpate varṣasya saṅklṛptyā annaꣳ saṅkalpate'nnasya saṅ‍klṛtyai prāṇāḥ saṅkalpante prāṇānāꣳ saṅ‍klṛtyai mantrāḥ saṅkalpante mantrāṇāꣳ saṅ‍klṛtyai karmāṇi saṅkalpante karmaṇāꣳ saṅ‍klṛtyai lokaḥ saṅkalpate lokasya saṅ‍klṛtyai sarvaꣳ saṅkalpate sa eṣa saṅkalpaḥ saṅkalpamupāssveti ॥ 2 ॥
  529. tāni ha vā etāni trīṇyakṣarāṇi satīyamiti tadyatsattadamṛtamatha yatti tanmartyamatha yadyaṁ tenobhe yacchati yadanenobhe yacchati tasmādyamaharaharvā evaṁvitsvargaṁ lokameti ॥ 5 ॥
  530. tāni vā etāni sāmānyetaṁ sāmavedamabhyatapaṁstasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
  531. tāni vā etāni yajūꣳṣyetaṁ yajurvedamabhyatapaꣳstasyābhitaptasya yaśasteja indriyaṁ vīryamannādyaꣳ raso'jāyata ॥ 2 ॥
  532. tānu tatra mṛtyuryathā matsyamudake paripaśyedevaṁ paryapaśyadṛci sāmni yajuṣi । te nu viditvordhvā ṛcaḥ sāmno yajuṣaḥ svarameva prāviśan ॥ 3 ॥
  533. tānyabhyatapattebhyo'bhitaptebhya oṅkāraḥ samprāsravattadyathā śaṅkunā sarvāṇi parṇāni santṛṇṇānyevamoṅkāreṇa sarvā vāksantṛṇṇoṅkāra evedaṁ sarvamoṅkāra evedaṁ sarvam ॥ 3 ॥
  534. tāsāṁ trivṛtaṁ trivṛtamekaikāmakarodyathā tu khalu somyemāstisro devatāstrivṛttrivṛdekaikā bhavati tanme vijānīhīti ॥ 4 ॥
  535. tāsāṁ trivṛtaṁ trivṛtamekaikāṁ karavāṇīti seyaṁ devatemāstisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot ॥ 3 ॥
  536. tāvānasya mahimā tato jyāyaṁśca pūruṣaḥ । pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divīti ॥ 6 ॥
  537. udaśarāva ātmānamavekṣya yadātmano na vijānīthastanme prabrūtamiti tau hodaśarāve'vekṣāñcakrāte tau ha prajāpatiruvāca kiṁ paśyatha iti tau hocatuḥ sarvamevedamāvāṁ bhagava ātmānaṁ paśyāva ā lomabhya ā nakhebhyaḥ pratirūpamiti ॥ 1 ॥
  538. uddālako hāruṇiḥ śvetaketuṁ putramuvāca svapnāntaṁ me somya vijānīhīti yatraitatpuruṣaḥ svapiti nāma satā somya tadā sampanno bhavati svamapīto bhavati tasmādenaꣳ svapitītyācakṣate svaꣳ hyapīto bhavati ॥ 1 ॥
  539. udgītha iti tryakṣaramupadrava iti caturakṣaraṁ tribhistribhiḥ samaṁ bhavatyakṣaramatiśiṣyate tryakṣaraṁ tatsamam ॥ 3 ॥
  540. udyanhiṅkāra uditaḥ prastāvo madhyandina udgītho'parāhṇaḥ pratihāro'staṁ yannidhanametadbṛhadāditye protam ॥ 1 ॥
  541. udāne tṛpyati tvaktṛpyati tvaci tṛpyantyāṁ vāyustṛpyati vāyau tṛpyatyākāśastṛpyatyākāśe tṛpyati yatkiñca vāyuścākāśaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṁ prajayā paśubhirannādyena tejasā brahmavarcasena ॥ 2 ॥
  542. upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryamuvāsa tasya ha dvādaśa varṣāṇyagnīnparicacāra sa ha smānyānantevāsinaḥ samāvartayaꣳstaꣳ ha smaiva na samāvartayati ॥ 1 ॥
  543. upamantrayate sa hiṅkāro jñapayate sa prastāvaḥ striyā saha śete sa udgīthaḥ prati strīṁ saha śete sa pratihāraḥ kālaṁ gacchati tannidhanaṁ pāraṁ gacchati tannidhanametadvāmadevyaṁ mithune protam ॥ 1 ॥
  544. varṣati hāsmai varṣayati ha ya etadevaṁ vidvānvṛṣṭau pañcavidhaṁ sāmopāste ॥ 2 ॥
  545. vasanto hiṅkāro grīṣmaḥ prastāvo varṣā udgīthaḥ śaratpratihāro hemanto nidhanametadvairājamṛtuṣu protam ॥ 1 ॥
  546. vasiṣṭhāya svāhetyagnāvājyasya hutvā manthe sampātamavanayetpratiṣṭhāyai svāhetyagnāvājyasya hutvā manthe sampātamavanayetsampade svāhetyagnāvājyasya hutvā manthe sampātamavanayedāyatanāya svāhetyagnāvājyasya hutvā manthe sampātamavanayet ॥ 5 ॥
  547. vettha yadito'dhi prajāḥ prayantīti na bhagava iti vettha yathā punarāvartanta3 iti na bhagava iti vettha pathordevayānasya pitṛyāṇasya ca vyāvartanā3 iti na bhagava iti ॥ 2 ॥
  548. vettha yathāsau loko na sampūryata3 iti na bhagava iti vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti naiva bhagava iti ॥ 3 ॥
  549. vijñānaṁ vāva dhyānādbhūyo vijñānena vā ṛgvedaṁ vijānāti yajurvedaꣳ sāmavedamātharvaṇaṁ caturthamitihāsapurāṇaṁ pañcamaṁ vedānāṁ vedaṁ pitryaꣳ rāśiṁ daivaṁ nidhiṁ vākovākyamekāyanaṁ devavidyāṁ brahmavidyāṁ bhūtavidyāṁ kṣattravidyāṁ nakṣatravidyāꣳ sarpadevajanavidyāṁ divaṁ ca pṛthivīṁ ca vāyuṁ cākāśaṁ cāpaśca tejaśca devāꣳśca manuṣyāꣳśca paśūꣳśca vayāꣳsi ca tṛṇavanaspatīñchvāpadānyākīṭapataṅgapipīlakaṁ dharmaṁ cādharmaṁ ca satyaṁ cānṛtaṁ ca sādhu cāsādhu ca hṛdayajñaṁ cāhṛdayajñaṁ cānnaṁ ca rasaṁ cemaṁ ca lokamamuṁ ca vijñānenaiva vijānāti vijñānamupāssveti ॥ 1 ॥
  550. vinardi sāmno vṛṇe paśavyamityagnerudgītho'niruktaḥ prajāpaterniruktaḥ somasya mṛdu ślakṣṇaṁ vāyoḥ ślakṣṇaṁ balavadindrasya krauñcaṁ bṛhaspaterapadhvāntaṁ varuṇasya tānsarvānevopaseveta vāruṇaṁ tveva varjayet ॥ 1 ॥
  551. vyāne tṛpyati śrotraṁ tṛpyati śrotre tṛpyati candramāstṛpyati candramasi tṛpyati diśastṛpyanti dikṣu tṛpyantīṣu yatkiñca diśaśca candramāścādhitiṣṭhanti tattṛpyati tasyānu tṛptiṁ tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti ॥ 2 ॥
  552. vāgeva brahmaṇaścaturthaḥ pādaḥ so'gninā jyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ॥ 3 ॥
  553. vāgevarkprāṇaḥ sāmomityetadakṣaramudgīthaḥ । tadvā etanmithunaṁ yadvākca prāṇaścarkca sāma ca ॥ 5 ॥
  554. vāgvāva nāmno bhūyasī vāgvā ṛgvedaṁ vijñāpayati yajurvedaꣳ sāmavedamātharvaṇaṁ caturthamitihāsapurāṇaṁ pañcamaṁ vedānāṁ vedaṁ pitryaꣳ rāśiṁ daivaṁ nidhiṁ vākovākyamekāyanaṁ devavidyāṁ brahmavidyāṁ bhūtavidyāṁ kṣatravidyāṁ sarpadevajanavidyāṁ divaṁ ca pṛthivīṁ ca vāyuṁ cākāśaṁ cāpaśca tejaśca devāꣳśca manuṣyāꣳśca paśūꣳśca vayāꣳsi ca tṛṇavanaspatīñśvāpadānyākīṭapataṅgapipīlakaṁ dharmaṁ cādharmaṁ ca satyaṁ cānṛtaṁ ca sādhu cāsādhu ca hṛdayajñaṁ cāhṛdayajñaṁ ca yadvai vāṅnābhaviṣyanna dharmo nādharmo vyajñāpayiṣyanna satyaṁ nānṛtaṁ na sādhu nāsādhu na hṛdayajño nāhṛdayajño vāgevaitatsarvaṁ vijñāpayati vācamupāssveti ॥ 1 ॥
  555. vāyurvāva saṁvargo yadā vā agnirudvāyati vāyumevāpyeti yadā sūryo'stameti vāyumevāpyeti yadā candro'stameti vāyumevāpyeti ॥ 1 ॥
  556. vṛṣṭau pañcavidhaṁ sāmopāsīta purovāto hiṅkāro megho jāyate sa prastāvo varṣati sa udgītho vidyotate stanayati sa pratihāra udgṛhṇāti tannidhanam ॥ 1 ॥
  557. ya eṣa svapne mahīyamānaścaratyeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ pravavrāja sa hāprāpyaiva devānetadbhayaṁ dadarśa tadyadyapīdaꣳ śarīramandhaṁ bhavatyanandhaḥ sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 1 ॥
  558. ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti tadyadyapyasminsarpirvodakaṁ vā siñcati vartmanī eva gacchati ॥ 1 ॥
  559. ya ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsaḥ satyakāmaḥ satyasaṅkalpaḥ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ sa sarvāꣳśca lokānāpnoti sarvāꣳśca kāmānyastamātmānamanuvidya vijānātīti ha prajāpatiruvāca ॥ 1 ॥
  560. yaccandramaso rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgāccāndrāccandratvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 3 ॥
  561. yadagne rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgādagneragnitvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 1 ॥
  562. yadu rohitamivābhūditi tejasastadrūpamiti tadvidāñcakruryadu śuklamivābhūdityapāṁ rūpamiti tadvidāñcakruryadu kṛṣṇamivābhūdityannasya rūpamiti tadvidāñcakruḥ ॥ 6 ॥
  563. yaduditi sa udgītho yatpratīti sa pratihāro yadupeti sa upadravo yannīti tannidhanam ॥ 2 ॥
  564. yadvai tadbrahmetīdaṁ vāva tadyoyaṁ bahirdhā puruṣādākāśo yo vai sa bahirdhā puruṣādākāśaḥ ॥ 7 ॥
  565. yadvai tatpuruṣe śarīramidaṁ vāva tadyadidamasminnantaḥ puruṣe hṛdayamasminhīme prāṇāḥ pratiṣṭhitā etadeva nātiśīyante ॥ 4 ॥
  566. yadvavijñātamivābhūdityetāsāmeva devatānāṁ samāsa iti tadvidāñcakruryathā tu khalu somyemāstisro devatāḥ puruṣaṁ prāpya trivṛttrivṛdekaikā bhavati tanme vijānīhīti ॥ 7 ॥
  567. yadvidyuto rohitaꣳ rūpaṁ tejasastadrūpaṁ yatchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgādvidyuto vidyuttvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 4 ॥
  568. yadā vai karotyatha nistiṣṭhati nākṛtvā nistiṣṭhati kṛtvaiva nistiṣṭhati kṛtistveva vijijñāsitavyeti kṛtiṁ bhagavo vijijñāsa iti ॥ 1 ॥
  569. yadā vai manute'tha vijānāti nāmatvā vijānāti matvaiva vijānāti matistveva vijijñāsitavyeti matiṁ bhagavo vijijñāsa iti ॥ 1 ॥
  570. yadā vai nistiṣṭhatyatha śraddadhāti nānistiṣṭhañchraddadhāti nistiṣṭhanneva śraddadhāti niṣṭhā tveva vijijñāsitavyeti niṣṭhāṁ bhagavo vijijñāsa iti ॥ 1 ॥
  571. yadā vai sukhaṁ labhate'tha karoti nāsukhaṁ labdhvā karoti sukhameva labdhvā karoti sukhaṁ tveva vijijñāsitavyamiti sukhaṁ bhagavo vijijñāsa iti ॥ 1 ॥
  572. yadā vai vijānātyatha satyaṁ vadati nāvijānansatyaṁ vadati vijānanneva satyaṁ vadati vijñānaṁ tveva vijijñāsitavyamiti vijñānaṁ bhagavo vijijñāsa iti ॥ 1 ॥
  573. yadā vai śraddadhātyatha manute nāśraddadhanmanute śraddadhadeva manute śraddhā tveva vijijñāsitavyeti śraddhāṁ bhagavo vijijñāsa iti ॥ 1 ॥
  574. yadā vā ṛcamāpnotyomityevātisvaratyevaꣳ sāmaivaṁ yajureṣa u svaro yadetadakṣarametadamṛtamabhayaṁ tatpraviśya devā amṛtā abhayā abhavan ॥ 4 ॥
  575. yadādityasya rohitaꣳ rūpaṁ tejasastadrūpaṁ yacchuklaṁ tadapāṁ yatkṛṣṇaṁ tadannasyāpāgādādityādādityatvaṁ vācārambhaṇaṁ vikāro nāmadheyaṁ trīṇi rūpāṇītyeva satyam ॥ 2 ॥
  576. yadāpa ucchuṣyanti vāyumevāpiyanti vāyurhyevaitānsarvānsaṁvṛṅkta ityadhidaivatam ॥ 2 ॥
  577. yastadveda sa veda sarvaꣳ sarvā diśo balimasmai haranti sarvamasmītyupāsīta tadvrataṁ tadvratam ॥ 4 ॥
  578. yasyāmṛci tāmṛcaṁ yadārṣeyaṁ tamṛṣiṁ yāṁ devatāmabhiṣṭoṣyansyāttāṁ devatāmupadhāvet ॥ 9 ॥
  579. yatheha kṣudhitā bālā mātaraṁ paryupāsata evaṁ sarvāṇi bhūtānyagnihotramupāsata ityagnihotramupāsata iti ॥ 5 ॥
  580. yathā kṛtāyavijitāyādhareyāḥ saṁyantyevamenaṁ sarvaṁ tadabhisamaiti yatkiñca prajāḥ sādhu kurvanti yastadveda yatsa veda sa mayaitadukta iti ॥ 6 ॥
  581. yathā kṛtāyavijitāyādhareyāḥ saṁyantyevamenaṁ sarvaṁ tadabhisamaiti yatkiñcaprajāḥ sādhu kurvanti yastadveda yatsa veda sa mayaitadukta iti ॥ 4 ॥
  582. yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṁ vṛkṣāṇāꣳ rasānsamavahāramekatāꣳ rasaṁ gamayanti ॥ 1 ॥
  583. yathā somya puruṣaṁ gandhārebhyo'bhinaddhākṣamānīya taṁ tato'tijane visṛjetsa yathā tatra prāṅvodaṅvādharāṅvā pratyaṅvā pradhmāyītābhinaddhākṣa ānīto'bhinaddhākṣo visṛṣṭaḥ ॥ 1 ॥
  584. yathā somyaikena lohamaṇinā sarvaṁ lohamayaṁ vijñātaꣳsyādvācārambhaṇaṁ vikāro nāmadheyaṁ lohitamityeva satyam ॥ 5 ॥
  585. yathā somyaikena mṛtpiṇḍena sarvaṁ mṛnmayaṁ vijñātaꣳ syādvācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam ॥ 4 ॥
  586. yathā somyaikena nakhanikṛntanena sarvaṁ kārṣṇāyasaṁ vijñātaꣳ syādvācārambhaṇaṁ vikāro nāmadheyaṁ kṛṣṇāyasamityeva satyamevaꣳ somya sa ādeśo bhavatīti ॥ 6 ॥
  587. yathā vilīnamevāṅgāsyāntādācāmeti kathamiti lavaṇamiti madhyādācāmeti kathamiti lavaṇamityantādācāmeti kathamiti lavaṇamityabhiprāsyaitadatha mopasīdathā iti taddha tathā cakāra tacchaśvatsaṁvartate taṁꣳ hovācātra vāva kila satsomya na nibhālayase'traiva kileti ॥ 2 ॥
  588. yathāśmānamākhaṇamṛtvā vidhvaꣳ sata evaꣳ haiva sa vidhvaꣳ sate ya evaṁvidi pāpaṁ kāmayate yaścainamabhidāsati sa eṣo'śmākhaṇaḥ ॥ 8 ॥
  589. yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpaṁ yo vai bhūmā tadamṛtamatha yadalpaṁ tanmartyaꣳ sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni yadi vā na mahimnīti ॥ 1 ॥
  590. yaṁ yamantamabhikāmo bhavati yaṁ kāmaṁ kāmayate so'sya saṅkalpādeva samuttiṣṭhati tena sampanno mahīyate ॥ 10 ॥
  591. yena cchandasā stoṣyansyāttacchanda upadhāvedyena stomena stoṣyamāṇaḥ syāttaṁ stomamupadhāvet ॥ 10 ॥
  592. yo ha vai jyeṣṭhaṁ ca śreṣṭhaṁ ca veda jyeṣṭhaśca ha vai śreṣṭhaśca bhavati prāṇo vāva jyeṣṭhaśca śreṣṭhaśca ॥ 1 ॥
  593. yo ha vai pratiṣṭhāṁ veda prati ha tiṣṭhatyasmiꣳśca loke'muṣmiꣳśca cakṣurvāva pratiṣṭhā ॥ 3 ॥
  594. yo ha vai sampadaṁ veda saꣳhāsmai kāmāḥ padyante daivāśca mānuṣāśca śrotraṁ vāva sampat ॥ 4 ॥
  595. yo ha vai vasiṣṭhaṁ veda vasiṣṭho ha svānāṁ bhavati vāgvāva vasiṣṭhaḥ ॥ 2 ॥
  596. yo ha vā āyatanaṁ vedāyatanaꣳ ha svānāṁ bhavati mano ha vā āyatanam ॥ 5 ॥
  597. yo vai bhūmā tatsukhaṁ nālpe sukhamasti bhūmaiva sukhaṁ bhūmā tveva vijijñāsitavya iti bhūmānaṁ bhagavo vijijñāsa iti ॥ 1 ॥
  598. yoṣā vāva gautamāgnistasyā upastha eva samidyadupamantrayate sa dhūmo yonirarciryadantaḥ karoti te'ṅgārā abhinandā visphuliṅgāḥ ॥ 1 ॥
  599. yā vai sā gāyatrīyaṁ vāva sā yeyaṁ pṛthivyasyāꣳ hīdaꣳ sarvaṁ bhūtaṁ pratiṣṭhitametāmeva nātiśīyate ॥ 2 ॥
  600. yā vai sā pṛthivīyaṁ vāva sā yadidamasminpuruṣe śarīramasminhīme prāṇāḥ pratiṣṭhitā etadeva nātiśīyante ॥ 3 ॥
  601. yā vāksarktasmādaprāṇannanapānannṛcamabhivyāharati yarktatsāma tasmādaprāṇannanapānansāma gāyati yatsāma sa udgīthastasmādaprāṇannanapānannudgāyati ॥ 4 ॥
  602. yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite ubhāvagniśca vāyuśca sūryācandramasāvubhau vidyunnakṣatrāṇi yaccāsyehāsti yacca nāsti sarvaṁ tadasminsamāhitamiti ॥ 3 ॥
  603. yāṁ diśamabhiṣṭoṣyansyāttāṁ diśamupadhāvet ॥ 11 ॥
  604. ādiriti dvyakṣaraṁ pratihāra iti caturakṣaraṁ tata ihaikaṁ tatsamam ॥ 2 ॥
  605. āditpratnasya retasaḥ । udvayaṁ tamasaspari jyotiḥ paśyanta uttaraꣳsvaḥ paśyanti uttaraṁ devaṁ devatrā sūryamaganma jyotiruttamamiti jyotiruttamamiti ॥ 7 ॥
  606. āditya iti hovāca sarvāṇi ha vā imāni bhūtānyādityamuccaiḥ santaṁ gāyanti saiṣā devatodgīthamanvāyattā tāṁ cetavidvānudagāsyo mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 7 ॥
  607. āditya ūkāro nihava ekāro viśvedevā auhoyikāraḥ prajāpatirhiṅkāraḥ prāṇaḥ svaro'nnaṁ yā vāgvirāṭ ॥ 2 ॥
  608. ādityamatha vaiśvadevaṁ lo3kadvāramapāvā3rṇū33 paśyema tvā vayaṁ sāmrā33333 hu3m ā33 jyā3yo3ā 32111 iti ॥ 13 ॥
  609. ādityo brahmetyādeśastasyopavyākhyānamasadevedamagra āsīt । tatsadāsīttatsamabhavattadāṇḍaṁ niravartata tatsaṁvatsarasya mātrāmaśayata tannirabhidyata te āṇḍakapāle rajataṁ ca suvarṇaṁ cābhavatām ॥ 1 ॥
  610. āgātā ha vai kāmānāṁ bhavati ya etadevaṁ vidvānakṣaramudgīthamupāsta ityadhyātmam ॥ 14 ॥
  611. ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma tadamṛtaꣳ sa ātmā prajāpateḥ sabhāṁ veśma prapadye yaśo'haṁ bhavāmi brāhmaṇānāṁ yaśo rājñāṁ yaśo viśāṁ yaśo'hamanuprāpatsi sa hāhaṁ yaśasāṁ yaśaḥ śyetamadatkamadatkaꣳ śyetaṁ lindu mābhigāṁ lindu mābhigām ॥ 1 ॥
  612. ākāśo vāva tejaso bhūyānākāśe vai sūryācandramasāvubhau vidyunnakṣatrāṇyagnirākāśenāhvayatyākāśena śṛṇotyākāśena pratiśṛṇotyākāśe ramata ākāśe na ramata ākāśe jāyata ākāśamabhijāyata ākāśamupāssveti ॥ 1 ॥
  613. āpayitā ha vai kāmānāṁ bhavati ya etadevaṁ vidvānakṣaramudgīthamupāste ॥ 7 ॥
  614. āpaḥ pītāstredhā vidhīyante tāsāṁ yaḥ sthaviṣṭho dhātustanmūtraṁ bhavati yo madhyamastallohitaṁ yo'ṇiṣṭhaḥ sa prāṇaḥ ॥ 2 ॥
  615. āpnoti hādityasya jayaṁ paro hāsyādityajayājjayo bhavati ya etadevaṁ vidvānātmasaṁmitamatimṛtyu saptavidhaꣳ sāmopāste sāmopāste ॥ 6 ॥
  616. āpo vāvānnādbhūyastasmādyadā suvṛṣṭirna bhavati vyādhīyante prāṇā annaṁ ka nīyo bhaviṣyatītyatha yadā suvṛṣṭirbhavatyānandinaḥ prāṇā bhavantyannaṁ bahu bhaviṣyatītyāpa evemā mūrtā yeyaṁ pṛthivī yadantarikṣaṁ yaddyauryatparvatā yaddevamanuṣyā yatpaśavaśca vayāꣳsi ca tṛṇavanaspatayaḥ śvāpadānyākīṭapataṅgapipīlakamāpa evemā mūrtā apa upāssveti ॥ 1 ॥
  617. ātmānamantata upasṛtya stuvīta kāmaṁ dhyāyannapramatto'bhyāśo ha yadasmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti ॥ 12 ॥
  618. āśā vāva smarādbhūyasyāśeddho vai smaro mantrānadhīte karmāṇi kurute putrāꣳśca paśūꣳścecchata imaṁ ca lokamamuṁ cecchata āśāmupāssveti ॥ 1 ॥
  619. śrotrameva brahmaṇaścaturthaḥ pādaḥ sa digbhirjyotiṣā bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda ya evaṁ veda ॥ 6 ॥
  620. śrotramevarṅmanaḥ sāma tadetadetasyāmṛcyadhyūḍhaꣳ sāma tasmādṛcyadhyūḍhaꣳ sāma gīyate । śrotrameva sā mano'mastatsāma ॥ 3 ॥
  621. śrotraṁ hoccakrāma tatsaṁvatsaraṁ proṣya paryetyovāca kathamaśakatarte majjīvitumiti yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā dhyāyanto manasaivamiti praviveśa ha śrotram ॥ 10 ॥
  622. śrutaꣳ hyeva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā sādhiṣṭhaṁ prāpatīti tasmai haitadevovācātra ha na kiñcana vīyāyeti vīyāyeti ॥ 3 ॥
  623. śvetaketo yannu somyedaṁ mahāmanā anūcānamānī stabdho'syuta tamādeśamaprākṣyaḥ yenāśrutaꣳ śrutaṁ bhavatyamataṁ matamavijñātaṁ vijñātamiti kathaṁ nu bhagavaḥ sa ādeśo bhavatīti ॥ 3 ॥
  624. śvetaketurhāruṇeya āsa taꣳ ha pitovāca śvetaketo vasa brahmacaryaṁ na vaisomyāsmatkulīno'nanūcya brahmabandhuriva bhavatīti ॥ 1 ॥
  625. śvetaketurhāruṇeyaḥ pañcālānāꣳ samitimeyāya taꣳ ha pravāhaṇo jaivaliruvāca kumārānu tvāśiṣatpitetyanu hi bhagava iti ॥ 1 ॥
  626. śyāmācchabalaṁ prapadye śabalācchyāmaṁ prapadye'śva iva romāṇi vidhūya pāpaṁ candraṁ iva rāhormukhātpramucya dhūtvā śarīramakṛtaṁ kṛtātmā brahmalokamabhisambhavāmītyabhisambhavāmīti ॥ 1 ॥
  627. ṛgvedaṁ bhagavo'dhyemi yajurvedaꣳ sāmavedamātharvaṇaṁ caturthamitihāsapurāṇaṁ pañcamaṁ vedānāṁ vedaṁ pitryaꣳ rāśiṁ daivaṁ nidhiṁ vākovākyamekāyanaṁ devavidyāṁ brahmavidyāṁ bhūtavidyāṁ kṣattravidyāṁ nakṣatravidyāꣳ sarpadevajanavidyāmetadbhagavo'dhyemi ॥ 2 ॥
  628. ṛtuṣu pañcavidhaꣳ sāmopāsīta vasanto hiṅkāro grīṣmaḥ prastāvo varṣā udgīthaḥ śaratpratihāro hemanto nidhanam ॥ 1 ॥
  629. ṣoḍaśakalaḥ somya puruṣaḥ pañcadaśāhāni māśīḥ kāmamapaḥ pibāpomayaḥ prāṇo napibato vicchetsyata iti ॥ 1 ॥