śrīmadbhagavadgītā - ślokāḥ

  1. abhayaṁ sattvasaṁśuddhirjñānayogavyavasthitiḥ । dānaṁ damaśca yajñaśca svādhyāyastapa ārjavam ॥ 1 ॥
  2. abhisandhāya tu phalaṁ dambhārthamapi caiva yat । ijyate bharataśreṣṭha taṁ yajñaṁ viddhi rājasam ॥ 12 ॥
  3. abhyāsayogayuktena cetasā nānyagāminā । paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan ॥ 8 ॥
  4. abhyāse'pyasamartho'si matkarmaparamo bhava । madarthamapi karmāṇi kurvansiddhimavāpsyasi ॥ 10 ॥
  5. acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca । nityaḥ sarvagataḥ sthāṇuracalo'yaṁ sanātanaḥ ॥ 24 ॥
  6. adeśakāle yaddānamapātrebhyaśca dīyate । asatkṛtamavajñātaṁ tattāmasamudāhṛtam ॥ 22 ॥
  7. adharmaṁ dharmamiti yā manyate tamasāvṛtā । sarvārthānviparītāṁśca buddhiḥ sā pārtha tāmasī ॥ 32 ॥
  8. adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ । strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ॥ 41 ॥
  9. adhaścordhvaṁ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ । adhaśca mūlānyanusantatāni karmānubandhīni manuṣyaloke ॥ 2 ॥
  10. adhibhūtaṁ kṣaro bhāvaḥ puruṣaścādhidaivatam । adhiyajño'hamevātra dehe dehabhṛtāṁ vara ॥ 4 ॥
  11. adhiyajñaḥ kathaṁ ko'tra dehe'sminmadhusūdana । prayāṇakāle ca kathaṁ jñeyo'si niyatātmabhiḥ ॥ 2 ॥
  12. adhiṣṭhānaṁ tathā kartā karaṇaṁ ca pṛthagvidham । vividhāśca pṛthakceṣṭā daivaṁ caivātra pañcamam ॥ 14 ॥
  13. adhyeṣyate ca ya imaṁ dharmyaṁ saṁvādamāvayoḥ । jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ॥ 70 ॥
  14. adhyātmajñānanityatvaṁ tattvajñānārthadarśanam । etajjñānamiti proktamajñānaṁ yadato'nyathā ॥ 11 ॥
  15. adveṣṭā sarvabhūtānāṁ maitraḥ karuṇa eva ca । nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ॥ 13 ॥
  16. adṛṣṭapūrvaṁ hṛṣito'smi dṛṣṭvā bhayena ca pravyathitaṁ mano me । tadeva me darśaya deva rūpaṁ prasīda deveśa jagannivāsa ॥ 45 ॥
  17. agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam । tatra prayātā gacchanti brahma brahmavido janāḥ ॥ 24 ॥
  18. ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ । ahamādiśca madhyaṁ ca bhūtānāmanta eva ca ॥ 20 ॥
  19. ahaṁ hi sarvayajñānāṁ bhoktā ca prabhureva ca । na tu māmabhijānanti tattvenātaścyavanti te ॥ 24 ॥
  20. ahaṁ kraturahaṁ yajñaḥ svadhāhamahamauṣadham । mantro'hamahamevājyamahamagnirahaṁ hutam ॥ 16 ॥
  21. ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate । iti matvā bhajante māṁ budhā bhāvasamanvitāḥ ॥ 8 ॥
  22. ahaṁ vaiśvānaro bhūtvā prāṇināṁ dehamāśritaḥ । prāṇāpānasamāyuktaḥ pacāmyannaṁ caturvidham ॥ 14 ॥
  23. ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ parigraham । vimucya nirmamaḥ śānto brahmabhūyāya kalpate ॥ 53 ॥
  24. ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ । māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ॥ 18 ॥
  25. ahiṁsā samatā tuṣṭistapo dānaṁ yaśo'yaśaḥ । bhavanti bhāvā bhūtānāṁ matta eva pṛthagvidhāḥ ॥ 5 ॥
  26. ahiṁsā satyamakrodhastyāgaḥ śāntirapaiśunam । dayā bhūteṣvaloluptvaṁ mārdavaṁ hrīracāpalam ॥ 2 ॥
  27. aho bata mahatpāpaṁ kartuṁ vyavasitā vayam । yadrājyasukhalobhena hantuṁ svajanamudyatāḥ ॥ 45 ॥
  28. ajo'pi sannavyayātmā bhūtānāmīśvaro'pi san । prakṛtiṁ svāmadhiṣṭhāya sambhavāmyātmamāyayā ॥ 6 ॥
  29. ajñaścāśraddadhānaśca saṁśayātmā vinaśyati । nāyaṁ loko'sti na paro na sukhaṁ saṁśayātmanaḥ ॥ 40 ॥
  30. akīrtiṁ cāpi bhūtāni kathayiṣyanti te'vyayām । sambhāvitasya cākīrtirmaraṇādatiricyate ॥ 34 ॥
  31. akṣaraṁ brahma paramaṁ svabhāvo'dhyātmamucyate । bhūtabhāvodbhavakaro visargaḥ karmasaṁjñitaḥ ॥ 3 ॥
  32. akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca । ahamevākṣayaḥ kālo dhātāhaṁ viśvatomukhaḥ ॥ 33 ॥
  33. amānitvamadambhitvamahiṁsā kṣāntirārjavam । ācāryopāsanaṁ śaucaṁ sthairyamātmavinigrahaḥ ॥ 7 ॥
  34. amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ । bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ॥ 26 ॥
  35. amī hi tvā surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti । svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ ॥ 21 ॥
  36. anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ । nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ॥ 16 ॥
  37. anantaścāsmi nāgānāṁ varuṇo yādasāmaham । pitṝṇāmaryamā cāsmi yamaḥ saṁyamatāmaham ॥ 29 ॥
  38. ananyacetāḥ satataṁ yo māṁ smarati nityaśaḥ । tasyāhaṁ sulabhaḥ pārtha nityayuktasya yoginaḥ ॥ 14 ॥
  39. ananyāścintayanto māṁ ye janāḥ paryupāsate । teṣāṁ nityābhiyuktānāṁ yogakṣemaṁ vahāmyaham ॥ 22 ॥
  40. anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ । sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ॥ 16 ॥
  41. anekabāhūdaravaktranetraṁ paśyāmi tvā sarvato'nantarūpam । nāntaṁ na madhyaṁ na punastavādiṁ paśyāmi viśveśvara viśvarūpa ॥ 16 ॥
  42. anekacittavibhrāntā mohajālasamāvṛtāḥ । prasaktāḥ kāmabhogeṣu patanti narake'śucau ॥ 16 ॥
  43. anekavaktranayanamanekādbhutadarśanam । anekadivyābharaṇaṁ divyānekodyatāyudham ॥ 10 ॥
  44. aniṣṭamiṣṭaṁ miśraṁ ca trividhaṁ karmaṇaḥ phalam । bhavatyatyāgināṁ pretya na tu saṁnyāsināṁ kvacit ॥ 12 ॥
  45. annādbhavanti bhūtāni parjanyādannasambhavaḥ । yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ॥ 14 ॥
  46. antakāle ca māmeva smaranmuktvā kalebaram । yaḥ prayāti sa madbhāvaṁ yāti nāstyatra saṁśayaḥ ॥ 5 ॥
  47. antavanta ime dehā nityasyoktāḥ śarīriṇaḥ । anāśino'prameyasya tasmādyudhyasva bhārata ॥ 18 ॥
  48. antavattu phalaṁ teṣāṁ tadbhavatyalpamedhasām । devāndevayajo yānti madbhaktā yānti māmapi ॥ 23 ॥
  49. anubandhaṁ kṣayaṁ hiṁsāmanapekṣya ca pauruṣam । mohādārabhyate karma yattattāmasamucyate ॥ 25 ॥
  50. anudvegakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat । svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyate ॥ 15 ॥
  51. anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ । nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ॥ 9 ॥
  52. anye tvevamajānantaḥ śrutvānyebhya upāsate । te'pi cātitarantyeva mṛtyuṁ śrutiparāyaṇāḥ ॥ 25 ॥
  53. anādimadhyāntamanantavīryamanantabāhuṁ śaśisūryanetram । paśyāmi tvāṁ dīptahutāśavaktraṁ svatejasā viśvamidaṁ tapantam ॥ 19 ॥
  54. anāditvānnirguṇatvātparamātmāyamavyayaḥ । śarīrastho'pi kaunteya na karoti na lipyate ॥ 31 ॥
  55. anāśritaḥ karmaphalaṁ kāryaṁ karma karoti yaḥ । sa saṁnyāsī ca yogī ca na niragnirna cākriyaḥ ॥ 1 ॥
  56. aparaṁ bhavato janma paraṁ janma vivasvataḥ । kathametadvijānīyāṁ tvamādau proktavāniti ॥ 4 ॥
  57. apare niyatāhārāḥ prāṇānprāṇeṣu juhvati । sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ ॥ 30 ॥
  58. apareyamitastvanyāṁ prakṛtiṁ viddhi me parām । jīvabhūtāṁ mahābāho yayedaṁ dhāryate jagat ॥ 5 ॥
  59. aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam । paryāptaṁ tvidameteṣāṁ balaṁ bhīmābhirakṣitam ॥ 10 ॥
  60. aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate । yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ॥ 11 ॥
  61. api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ । sarvaṁ jñānaplavenaiva vṛjinaṁ santariṣyasi ॥ 36 ॥
  62. api cetsudurācāro bhajate māmananyabhāk । sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ॥ 30 ॥
  63. aprakāśo'pravṛttiśca pramādo moha eva ca । tamasyetāni jāyante vivṛddhe kurunandana ॥ 13 ॥
  64. apāne juhvati prāṇaṁ prāṇe'pānaṁ tathāpare । prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ॥ 29 ॥
  65. asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ । naiṣkarmyasiddhiṁ paramāṁ saṁnyāsenādhigacchati ॥ 49 ॥
  66. asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu । nityaṁ ca samacittatvamiṣṭāniṣṭopapattiṣu ॥ 9 ॥
  67. asatyamapratiṣṭhaṁ te jagadāhuranīśvaram । aparasparasambhūtaṁ kimanyatkāmahaitukam ॥ 8 ॥
  68. asau mayā hataḥ śatrurhaniṣye cāparānapi । īśvaro'hamahaṁ bhogī siddho'haṁ balavānsukhī ॥ 14 ॥
  69. asaṁyatātmanā yogo duṣprāpa iti me matiḥ । vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ ॥ 36 ॥
  70. asaṁśayaṁ mahābāho mano durnigrahaṁ calam । abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ॥ 35 ॥
  71. asmākaṁ tu viśiṣṭā ye tānnibodha dvijottama । nāyakā mama sainyasya saṁjñārthaṁ tānbravīmi te ॥ 7 ॥
  72. atha cainaṁ nityajātaṁ nityaṁ vā manyase mṛtam । tathāpi tvaṁ mahābāho naivaṁ śocitumarhasi ॥ 26 ॥
  73. atha cettvamimaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi । tataḥ svadharmaṁ kīrtiṁ ca hitvā pāpamavāpsyasi ॥ 33 ॥
  74. atha cittaṁ samādhātuṁ na śaknoṣi mayi sthiram । abhyāsayogena tato māmicchāptuṁ dhanañjaya ॥ 9 ॥
  75. atha kena prayukto'yaṁ pāpaṁ carati pūruṣaḥ । anicchannapi vārṣṇeya balādiva niyojitaḥ ॥ 36 ॥
  76. atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ । pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ॥ 20 ॥
  77. athaitadapyaśakto'si kartuṁ madyogamāśritaḥ । sarvakarmaphalatyāgaṁ tataḥ kuru yatātmavān ॥ 11 ॥
  78. athavā bahunaitena kiṁ jñātena tavārjuna । viṣṭabhyāhamidaṁ kṛtsnamekāṁśena sthito jagat ॥ 42 ॥
  79. athavā yogināmeva kule bhavati dhīmatām । etaddhi durlabhataraṁ loke janma yadīdṛśam ॥ 42 ॥
  80. atra śūrā maheṣvāsā bhīmārjunasamā yudhi । yuyudhāno virāṭaśca drupadaśca mahārathaḥ ॥ 4 ॥
  81. avajānanti māṁ mūḍhā mānuṣīṁ tanumāśritam । paraṁ bhāvamajānanto mama bhūtamaheśvaram ॥ 11 ॥
  82. avibhaktaṁ ca bhūteṣu vibhaktamiva ca sthitam । bhūtabhartṛ ca tajjñeyaṁ grasiṣṇu prabhaviṣṇu ca ॥ 16 ॥
  83. avināśi tu tadviddhi yena sarvamidaṁ tatam । vināśamavyayasyāsya na kaścitkartumarhati ॥ 17 ॥
  84. avyaktaṁ vyaktimāpannaṁ manyante māmabuddhayaḥ । paraṁ bhāvamajānanto mamāvyayamanuttamam ॥ 24 ॥
  85. avyakto'kṣara ityuktastamāhuḥ paramāṁ gatim । yaṁ prāpya na nivartante taddhāma paramaṁ mama ॥ 21 ॥
  86. avyakto'yamacintyo'yamavikāryo'yamucyate । tasmādevaṁ viditvainaṁ nānuśocitumarhasi ॥ 25 ॥
  87. avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame । rātryāgame pralīyante tatraivāvyaktasaṁjñake ॥ 18 ॥
  88. avyaktādīni bhūtāni vyaktamadhyāni bhārata । avyaktanidhanānyeva tatra kā paridevanā ॥ 28 ॥
  89. avācyavādāṁśca bahūnvadiṣyanti tavāhitāḥ । nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kim ॥ 36 ॥
  90. ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ । bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ॥ 11 ॥
  91. ayatiḥ śraddhayopeto yogāccalitamānasaḥ । aprāpya yogasaṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati ॥ 37 ॥
  92. ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ । viṣādī dīrghasūtrī ca kartā tāmasa ucyate ॥ 28 ॥
  93. aśocyānanvaśocastvaṁ prajñāvādāṁśca bhāṣase । gatāsūnagatāsūṁśca nānuśocanti paṇḍitāḥ ॥ 11 ॥
  94. aśraddadhānāḥ puruṣā dharmasyāsya parantapa । aprāpya māṁ nivartante mṛtyusaṁsāravartmani ॥ 3 ॥
  95. aśraddhayā hutaṁ dattaṁ tapastaptaṁ kṛtaṁ ca yat । asadityucyate pārtha na ca tatpretya no iha ॥ 28 ॥
  96. aśvatthaḥ sarvavṛkṣāṇāṁ devarṣīṇāṁ ca nāradaḥ । gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilo muniḥ ॥ 26 ॥
  97. aśāstravihitaṁ ghoraṁ tapyante ye tapo janāḥ । dambhāhaṅkārasaṁyuktāḥ kāmarāgabalānvitāḥ ॥ 5 ॥
  98. bahirantaśca bhūtānāmacaraṁ carameva ca । sūkṣmatvāttadavijñeyaṁ dūrasthaṁ cāntike ca tat ॥ 15 ॥
  99. bahūni me vyatītāni janmāni tava cārjuna । tānyahaṁ veda sarvāṇi na tvaṁ vettha parantapa ॥ 5 ॥
  100. bahūnāṁ janmanāmante jñānavānmāṁ prapadyate । vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥ 19 ॥
  101. balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam । dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha ॥ 11 ॥
  102. bandhurātmātmanastasya yenātmaivātmanā jitaḥ । anātmanastu śatrutve vartetātmaiva śatruvat ॥ 6 ॥
  103. bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ । tato māṁ tattvato jñātvā viśate tadanantaram ॥ 55 ॥
  104. bhaktyā tvananyayā śakya ahamevaṁvidho'rjuna । jñātuṁ draṣṭuṁ ca tattvena praveṣṭuṁ ca parantapa ॥ 54 ॥
  105. bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ । aśvatthāmā vikarṇaśca saumadattirjayadrathaḥ ॥ 8 ॥
  106. bhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā । tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ॥ 2 ॥
  107. bhayādraṇāduparataṁ maṁsyante tvāṁ mahārathāḥ । yeṣāṁ ca tvaṁ bahumato bhūtvā yāsyasi lāghavam ॥ 35 ॥
  108. bhogaiśvaryaprasaktānāṁ tayāpahṛtacetasām । vyavasāyātmikā buddhiḥ samādhau na vidhīyate ॥ 44 ॥
  109. bhoktāraṁ yajñatapasāṁ sarvalokamaheśvaram । suhṛdaṁ sarvabhūtānāṁ jñātvā māṁ śāntimṛcchati ॥ 29 ॥
  110. bhīṣmadroṇapramukhataḥ sarveṣāṁ ca mahīkṣitām । uvāca pārtha paśyaitānsamavetānkurūniti ॥ 25 ॥
  111. bhūmirāpo'nalo vāyuḥ khaṁ mano buddhireva ca । ahaṅkāra itīyaṁ me bhinnā prakṛtiraṣṭadhā ॥ 4 ॥
  112. bhūtagrāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate । rātryāgame'vaśaḥ pārtha prabhavatyaharāgame ॥ 19 ॥
  113. bhūya eva mahābāho śṛṇu me paramaṁ vacaḥ । yatte'haṁ prīyamāṇāya vakṣyāmi hitakāmyayā ॥ 1 ॥
  114. brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati । samaḥ sarveṣu bhūteṣu madbhaktiṁ labhate parām ॥ 54 ॥
  115. brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca । śāśvatasya ca dharmasya sukhasyaikāntikasya ca ॥ 27 ॥
  116. brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ । lipyate na sa pāpena padmapatramivāmbhasā ॥ 10 ॥
  117. brahmārpaṇaṁ brahma havirbrahmāgnau brahmaṇā hutam । brahmaiva tena gantavyaṁ brahmakarmasamādhinā ॥ 24 ॥
  118. brāhmaṇakṣatriyaviśāṁ śūdrāṇāṁ ca parantapa । karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ॥ 41 ॥
  119. buddherbhedaṁ dhṛteścaiva guṇatastrividhaṁ śṛṇu । procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ॥ 29 ॥
  120. buddhirjñānamasaṁmohaḥ kṣamā satyaṁ damaḥ śamaḥ । sukhaṁ duḥkhaṁ bhavo'bhāvo bhayaṁ cābhayameva ca ॥ 4 ॥
  121. buddhiyukto jahātīha ubhe sukṛtaduṣkṛte । tasmādyogāya yujyasva yogaḥ karmasu kauśalam ॥ 50 ॥
  122. buddhyā viśuddhayā yukto dhṛtyātmānaṁ niyamya ca । śabdādīnviṣayāṁstyaktvā rāgadveṣau vyudasya ca ॥ 51 ॥
  123. bāhyasparśeṣvasaktātmā vindatyātmani yatsukham । sa brahmayogayuktātmā sukhamakṣayamaśnute ॥ 21 ॥
  124. bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam । buddhirbuddhimatāmasmi tejastejasvināmaham ॥ 10 ॥
  125. bṛhatsāma tathā sāmnāṁ gāyatrī cchandasāmaham । māsānāṁ mārgaśīrṣo'hamṛtūnāṁ kusumākaraḥ ॥ 35 ॥
  126. caturvidhā bhajante māṁ janāḥ sukṛtino'rjuna । ārto jijñāsurarthārthī jñānī ca bharatarṣabha ॥ 16 ॥
  127. cañcalaṁ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham । tasyāhaṁ nigrahaṁ manye vāyoriva suduṣkaram ॥ 34 ॥
  128. cetasā sarvakarmāṇi mayi saṁnyasya matparaḥ । buddhiyogamapāśritya maccittaḥ satataṁ bhava ॥ 57 ॥
  129. cintāmaparimeyāṁ ca pralayāntāmupāśritāḥ । kāmopabhogaparamā etāvaditi niścitāḥ ॥ 11 ॥
  130. cāturvarṇyaṁ mayā sṛṣṭaṁ guṇakarmavibhāgaśaḥ । tasya kartāramapi māṁ viddhyakartāramavyayam ॥ 13 ॥
  131. daivamevāpare yajñaṁ yoginaḥ paryupāsate । brahmāgnāvapare yajñaṁ yajñenaivopajuhvati ॥ 25 ॥
  132. daivī hyeṣā guṇamayī mama māyā duratyayā । māmeva ye prapadyante māyāmetāṁ taranti te ॥ 14 ॥
  133. daivī sampadvimokṣāya nibandhāyāsurī matā । mā śucaḥ sampadaṁ daivīmabhijāto'si pāṇḍava ॥ 5 ॥
  134. dambho darpo'timānaśca krodhaḥ pāruṣyameva ca । ajñānaṁ cābhijātasya pārtha sampadamāsurīm ॥ 4 ॥
  135. daṁṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṁnibhāni । diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa ॥ 25 ॥
  136. daṇḍo damayatāmasmi nītirasmi jigīṣatām । maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatāmaham ॥ 38 ॥
  137. dehino'sminyathā dehe kaumāraṁ yauvanaṁ jarā । tathā dehāntaraprāptirdhīrastatra na muhyati ॥ 13 ॥
  138. dehī nityamavadhyo'yaṁ dehe sarvasya bhārata । tasmātsarvāṇi bhūtāni na tvaṁ śocitumarhasi ॥ 30 ॥
  139. devadvijaguruprājñapūjanaṁ śaucamārjavam । brahmacaryamahiṁsā ca śārīraṁ tapa ucyate ॥ 14 ॥
  140. devānbhāvayatānena te devā bhāvayantu vaḥ । parasparaṁ bhāvayantaḥ śreyaḥ paramavāpsyatha ॥ 11 ॥
  141. dharmakṣetre kurukṣetre samavetā yuyutsavaḥ । māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ॥ 1 ॥
  142. dhyānenātmani paśyanti kecidātmānamātmanā । anye sāṅkhyena yogena karmayogena cāpare ॥ 24 ॥
  143. dhyāyato viṣayānpuṁsaḥ saṅgasteṣūpajāyate । saṅgātsañjāyate kāmaḥ kāmātkrodho'bhijāyate ॥ 62 ॥
  144. dhūmenāvriyate vahniryathādarśo malena ca । yatholbenāvṛto garbhastathā tenedamāvṛtam ॥ 38 ॥
  145. dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam । tatra cāndramasaṁ jyotiryogī prāpya nivartate ॥ 25 ॥
  146. dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ । yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ॥ 33 ॥
  147. dhṛṣṭaketuścekitānaḥ kāśīrājaśca vīryavān । purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ ॥ 5 ॥
  148. divi sūryasahasrasya bhavedyugapadutthitā । yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ॥ 12 ॥
  149. divyamālyāmbaradharaṁ divyagandhānulepanam । sarvāścaryamayaṁ devamanantaṁ viśvatomukham ॥ 11 ॥
  150. doṣairetaiḥ kulaghnānāṁ varṇasaṅkarakārakaiḥ । utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ॥ 43 ॥
  151. dravyayajñāstapoyajñā yogayajñāstathāpare । svādhyāyajñānayajñāśca yatayaḥ saṁśitavratāḥ ॥ 28 ॥
  152. droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca karṇaṁ tathānyānapi yodhavīrān । mayā hatāṁstvaṁ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān ॥ 34 ॥
  153. drupado draupadeyāśca sarvaśaḥ pṛthivīpate । saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ॥ 18 ॥
  154. duḥkhamityeva yatkarma kāyakleśabhayāttyajet । sa kṛtvā rājasaṁ tyāgaṁ naiva tyāgaphalaṁ labhet ॥ 8 ॥
  155. duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ । vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ॥ 56 ॥
  156. dvau bhūtasargau loke'smindaiva āsura eva ca । daivo vistaraśaḥ prokta āsuraṁ pārtha me śṛṇu ॥ 6 ॥
  157. dvāvimau puruṣau loke kṣaraścākṣara eva ca । kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate ॥ 16 ॥
  158. dyāvāpṛthivyoridamantaraṁ hi vyāptaṁ tvayaikena diśaśca sarvāḥ । dṛṣṭvādbhutaṁ rūpamidaṁ tavograṁ lokatrayaṁ pravyathitaṁ mahātman ॥ 20 ॥
  159. dyūtaṁ chalayatāmasmi tejastejasvināmaham । jayo'smi vyavasāyo'smi sattvaṁ sattvavatāmaham ॥ 36 ॥
  160. dātavyamiti yaddānaṁ dīyate'nupakāriṇe । deśe kāle ca pātre ca taddānaṁ sāttvikaṁ smṛtam ॥ 20 ॥
  161. dūreṇa hyavaraṁ karma buddhiyogāddhanañjaya । buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ॥ 49 ॥
  162. dṛṣṭvedaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana । idānīmasmi saṁvṛttaḥ sacetāḥ prakṛtiṁ gataḥ ॥ 51 ॥
  163. dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā । ācāryamupasaṅgamya rājā vacanamabravīt ॥ 2 ॥
  164. etacchrutvā vacanaṁ keśavasya kṛtāñjalirvepamānaḥ kirīṭī । namaskṛtvā bhūya evāha kṛṣṇaṁ sagadgadaṁ bhītabhītaḥ praṇamya ॥ 35 ॥
  165. etadyonīni bhūtāni sarvāṇītyupadhāraya । ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ॥ 6 ॥
  166. etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ । ācaratyātmanaḥ śreyastato yāti parāṁ gatim ॥ 22 ॥
  167. etanme saṁśayaṁ kṛṣṇa cchettumarhasyaśeṣataḥ । tvadanyaḥ saṁśayasyāsya cchettā na hyupapadyate ॥ 39 ॥
  168. etānna hantumicchāmi ghnato'pi madhusūdana । api trailokyarājyasya hetoḥ kiṁ nu mahīkṛte ॥ 35 ॥
  169. etānyapi tu karmāṇi saṅgaṁ tyaktvā phalāni ca । kartavyānīti me pārtha niścitaṁ matamuttamam ॥ 6 ॥
  170. etāṁ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ । prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ ॥ 9 ॥
  171. etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ । so'vikampena yogena yujyate nātra saṁśayaḥ ॥ 7 ॥
  172. evametadyathāttha tvamātmānaṁ parameśvara । draṣṭumicchāmi te rūpamaiśvaraṁ puruṣottama ॥ 3 ॥
  173. evamukto hṛṣīkeśo guḍākeśena bhārata । senayorubhayormadhye sthāpayitvā rathottamam ॥ 24 ॥
  174. evamuktvā hṛṣīkeśaṁ guḍākeśaḥ parantapaḥ । na yotsya iti govindamuktvā tūṣṇīṁ babhūva ha ॥ 9 ॥
  175. evamuktvā tato rājanmahāyogeśvaro hariḥ । darśayāmāsa pārthāya paramaṁ rūpamaiśvaram ॥ 9 ॥
  176. evamuktvārjunaḥ saṁ‍khye rathopastha upāviśat । visṛjya saśaraṁ cāpaṁ śokasaṁvignamānasaḥ ॥ 47 ॥
  177. evaṁ bahuvidhā yajñā vitatā brahmaṇo mukhe । karmajānviddhi tānsarvānevaṁ jñātvā vimokṣyase ॥ 32 ॥
  178. evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānamātmanā । jahi śatruṁ mahābāho kāmarūpaṁ durāsadam ॥ 43 ॥
  179. evaṁ jñātvā kṛtaṁ karma pūrvairapi mumukṣubhiḥ । kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛtam ॥ 15 ॥
  180. evaṁ paramparāprāptamimaṁ rājarṣayo viduḥ । sa kāleneha mahatā yogo naṣṭaḥ parantapa ॥ 2 ॥
  181. evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ । aghāyurindriyārāmo moghaṁ pārtha sa jīvati ॥ 16 ॥
  182. evaṁ satatayuktā ye bhaktāstvāṁ paryupāsate । ye cāpyakṣaramavyaktaṁ teṣāṁ ke yogavittamāḥ ॥ 1 ॥
  183. eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati । sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati ॥ 72 ॥
  184. eṣā te'bhihitā sāṅ‍khye buddhiryoge tvimāṁ śṛṇu । buddhyā yukto yayā pārtha karmabandhaṁ prahāsyasi ॥ 39 ॥
  185. gatasaṅgasya muktasya jñānāvasthitacetasaḥ । yajñāyācarataḥ karma samagraṁ pravilīyate ॥ 23 ॥
  186. gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhṛt । prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījamavyayam ॥ 18 ॥
  187. gurūnahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣamapīha loke । hatvārthakāmāṁstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān ॥ 5 ॥
  188. guṇānetānatītya trīndehī dehasamudbhavān । janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute ॥ 20 ॥
  189. gāmāviśya ca bhūtāni dhārayāmyahamojasā । puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ॥ 13 ॥
  190. gāṇḍīvaṁ sraṁsate hastāttvakcaiva paridahyate । na ca śaknomyavasthātuṁ bhramatīva ca me manaḥ ॥ 30 ॥
  191. hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ । prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ॥ 19 ॥
  192. hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm । tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ॥ 37 ॥
  193. hṛṣīkeśaṁ tadā vākyamidamāha mahīpate । arjuna uvāca — senayorubhayormadhye rathaṁ sthāpaya me'cyuta ॥ 21 ॥
  194. icchā dveṣaḥ sukhaṁ duḥkhaṁ saṅghātaścetanā dhṛtiḥ । etatkṣetraṁ samāsena savikāramudāhṛtam ॥ 6 ॥
  195. icchādveṣasamutthena dvandvamohena bhārata । sarvabhūtāni saṁmohaṁ sarge yānti parantapa ॥ 27 ॥
  196. idamadya mayā labdhamidaṁ prāpsye manoratham । idamastīdamapi me bhaviṣyati punardhanam ॥ 13 ॥
  197. idaṁ jñānamupāśritya mama sādharmyamāgatāḥ । sarge'pi nopajāyante pralaye na vyathanti ca ॥ 2 ॥
  198. idaṁ te nātapaskāya nābhaktāya kadācana । na cāśuśrūṣave vācyaṁ na ca māṁ yo'bhyasūyati ॥ 67 ॥
  199. idaṁ tu te guhyatamaṁ pravakṣyāmyanasūyave । jñānaṁ vijñānasahitaṁ yajjñātvā mokṣyase'śubhāt ॥ 1 ॥
  200. idaṁ śarīraṁ kaunteya kṣetramityabhidhīyate । etadyo vetti taṁ prāhuḥ kṣetrajña iti tadvidaḥ ॥ 1 ॥
  201. ihaikasthaṁ jagatkṛtsnaṁ paśyādya sacarācaram । mama dehe guḍākeśa yaccānyaddraṣṭumicchasi ॥ 7 ॥
  202. ihaiva tairjitaḥ sargo yeṣāṁ sāmye sthitaṁ manaḥ । nirdoṣaṁ hi samaṁ brahma tasmādbrahmaṇi te sthitāḥ ॥ 19 ॥
  203. imaṁ vivasvate yogaṁ proktavānahamavyayam । vivasvānmanave prāha manurikṣvākave'bravīt ॥ 1 ॥
  204. indriyasyendriyasyārthe rāgadveṣau vyavasthitau । tayorna vaśamāgacchettau hyasya paripanthinau ॥ 34 ॥
  205. indriyārtheṣu vairāgyamanahaṅkāra eva ca । janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ॥ 8 ॥
  206. indriyāṇi mano buddhirasyādhiṣṭhānamucyate । etairvimohayatyeṣa jñānamāvṛtya dehinam ॥ 40 ॥
  207. indriyāṇi parāṇyāhurindriyebhyaḥ paraṁ manaḥ । manasastu parā buddhiryo buddheḥ paratastu saḥ ॥ 42 ॥
  208. indriyāṇāṁ hi caratāṁ yanmano'nuvidhīyate । tadasya harati prajñāṁ vāyurnāvamivāmbhasi ॥ 67 ॥
  209. iti guhyatamaṁ śāstramidamuktaṁ mayānagha । etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ॥ 20 ॥
  210. iti kṣetraṁ tathā jñānaṁ jñeyaṁ coktaṁ samāsataḥ । madbhakta etadvijñāya madbhāvāyopapadyate ॥ 18 ॥
  211. iti te jñānamākhyātaṁ guhyādguhyataraṁ mayā । vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ॥ 63 ॥
  212. ityahaṁ vāsudevasya pārthasya ca mahātmanaḥ । saṁvādamimamaśrauṣamadbhutaṁ romaharṣaṇam ॥ 74 ॥
  213. ityarjunaṁ vāsudevastathoktvā svakaṁ rūpaṁ darśayāmāsa bhūyaḥ । āśvāsayāmāsa ca bhītamenaṁ bhūtvā punaḥsaumyavapurmahātmā ॥ 50 ॥
  214. iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ । tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ॥ 12 ॥
  215. janma karma ca me divyamevaṁ yo vetti tattvataḥ । tyaktvā dehaṁ punarjanma naiti māmeti so'rjuna ॥ 9 ॥
  216. jarāmaraṇamokṣāya māmāśritya yatanti ye । te brahma tadviduḥ kṛtsnamadhyātmaṁ karma cākhilam ॥ 29 ॥
  217. jitātmanaḥ praśāntasya paramātmā samāhitaḥ । śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ॥ 7 ॥
  218. jyotiṣāmapi tajjyotistamasaḥ paramucyate । jñānaṁ jñeyaṁ jñānagamyaṁ hṛdi sarvasya viṣṭhitam ॥ 17 ॥
  219. jyāyasī cetkarmaṇaste matā buddhirjanārdana । tatkiṁ karmaṇi ghore māṁ niyojayasi keśava ॥ 1 ॥
  220. jñeyaḥ sa nityasaṁnyāsī yo na dveṣṭi na kāṅkṣati । nirdvandvo hi mahābāho sukhaṁ bandhātpramucyate ॥ 3 ॥
  221. jñeyaṁ yattatpravakṣyāmi yajjñātvāmṛtamaśnute । anādimatparaṁ brahma na sattannāsaducyate ॥ 12 ॥
  222. jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ । yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ॥ 8 ॥
  223. jñānayajñena cāpyanye yajanto māmupāsate । ekatvena pṛthaktvena bahudhā viśvatomukham ॥ 15 ॥
  224. jñānaṁ jñeyaṁ parijñātā trividhā karmacodanā । karaṇaṁ karma karteti trividhaḥ karmasaṅgrahaḥ ॥ 18 ॥
  225. jñānaṁ karma ca kartā ca tridhaiva guṇabhedataḥ । procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi ॥ 19 ॥
  226. jñānaṁ te'haṁ savijñānamidaṁ vakṣyāmyaśeṣataḥ । yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate ॥ 2 ॥
  227. jñānena tu tadajñānaṁ yeṣāṁ nāśitamātmanaḥ । teṣāmādityavajjñānaṁ prakāśayati tatparam ॥ 16 ॥
  228. jātasya hi dhruvo mṛtyurdhruvaṁ janma mṛtasya ca । tasmādaparihārye'rthe na tvaṁ śocitumarhasi ॥ 27 ॥
  229. kaccidetacchrutaṁ pārtha tvayaikāgreṇa cetasā । kaccidajñānasaṁmohaḥ praṇaṣṭaste dhanañjaya ॥ 72 ॥
  230. kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati । apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ॥ 38 ॥
  231. kairliṅgaistrīnguṇānetānatīto bhavati prabho । kimācāraḥ kathaṁ caitāṁstrīnguṇānativartate ॥ 21 ॥
  232. karma brahmodbhavaṁ viddhi brahmākṣarasamudbhavam । tasmātsarvagataṁ brahma nityaṁ yajñe pratiṣṭhitam ॥ 15 ॥
  233. karmajaṁ buddhiyuktā hi phalaṁ tyaktvā manīṣiṇaḥ । janmabandhavinirmuktāḥ padaṁ gacchantyanāmayam ॥ 51 ॥
  234. karmaṇaiva hi saṁsiddhimāsthitā janakādayaḥ । lokasaṅgrahamevāpi sampaśyankartumarhasi ॥ 20 ॥
  235. karmaṇaḥ sukṛtasyāhuḥ sāttvikaṁ nirmalaṁ phalam । rajasastu phalaṁ duḥkhamajñānaṁ tamasaḥ phalam ॥ 16 ॥
  236. karmaṇo hyapi boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ । akarmaṇaśca boddhavyaṁ gahanā karmaṇo gatiḥ ॥ 17 ॥
  237. karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ । sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ॥ 18 ॥
  238. karmaṇyevādhikāraste mā phaleṣu kadācana । mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi ॥ 47 ॥
  239. karmendriyāṇi saṁyamya ya āste manasā smaran । indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ॥ 6 ॥
  240. karśayantaḥ śarīrasthaṁ bhūtagrāmamacetasaḥ । māṁ caivāntaḥśarīrasthaṁ tānviddhyāsuraniścayān ॥ 6 ॥
  241. kasmācca te na nameranmahātmangarīyase brahmaṇo'pyādikartre । ananta deveśa jagannivāsa tvamakṣaraṁ sadasattatparaṁ yat ॥ 37 ॥
  242. kathaṁ bhīṣmamahaṁ saṁ‍khye droṇaṁ ca madhusūdana । iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ॥ 4 ॥
  243. kathaṁ na jñeyamasmābhiḥ pāpādasmānnivartitum । kulakṣayakṛtaṁ doṣaṁ prapaśyadbhirjanārdana ॥ 39 ॥
  244. kathaṁ vidyāmahaṁ yogiṁstvāṁ sadā paricintayan । keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā ॥ 17 ॥
  245. kaviṁ purāṇamanuśāsitāramaṇoraṇīyāṁsamanusmaredyaḥ । sarvasya dhātāramacintyarūpamādityavarṇaṁ tamasaḥ parastāt ॥ 9 ॥
  246. kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ । āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ॥ 9 ॥
  247. kirīṭinaṁ gadinaṁ cakrahastamicchāmi tvāṁ draṣṭumahaṁ tathaiva । tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ॥ 46 ॥
  248. kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejorāśiṁ sarvatodīptimantam । paśyāmi tvāṁ durnirīkṣyaṁ samantāddīptānalārkadyutimaprameyam ॥ 17 ॥
  249. kiṁ karma kimakarmeti kavayo'pyatra mohitāḥ । tatte karma pravakṣyāmi yajjñātvā mokṣyase'śubhāt ॥ 16 ॥
  250. kiṁ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā । anityamasukhaṁ lokamimaṁ prāpya bhajasva mām ॥ 33 ॥
  251. kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣottama । adhibhūtaṁ ca kiṁ proktamadhidaivaṁ kimucyate ॥ 1 ॥
  252. klaibyaṁ mā sma gamaḥ pārtha naitattvayyupapadyate । kṣudraṁ hṛdayadaurbalyaṁ tyaktvottiṣṭha parantapa ॥ 3 ॥
  253. kleśo'dhikatarasteṣāmavyaktāsaktacetasām । avyaktā hi gatirduḥkhaṁ dehavadbhiravāpyate ॥ 5 ॥
  254. krodhādbhavati saṁmohaḥ saṁmohātsmṛtivibhramaḥ । smṛtibhraṁśādbuddhināśo buddhināśātpraṇaśyati ॥ 63 ॥
  255. kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ । dharme naṣṭe kulaṁ kṛtsnamadharmo'bhibhavatyuta ॥ 40 ॥
  256. kutastvā kaśmalamidaṁ viṣame samupasthitam । anāryajuṣṭamasvargyamakīrtikaramarjuna ॥ 2 ॥
  257. kālo'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ । ṛte'pi tvā na bhaviṣyanti sarve ye'vasthitāḥ pratyanīkeṣu yodhāḥ ॥ 32 ॥
  258. kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ । mahāśano mahāpāpmā viddhyenamiha vairiṇam ॥ 37 ॥
  259. kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ । taṁ taṁ niyamamāsthāya prakṛtyā niyatāḥ svayā ॥ 20 ॥
  260. kāmakrodhaviyuktānāṁ yatīnāṁ yatacetasām । abhito brahmanirvāṇaṁ vartate viditātmanām ॥ 26 ॥
  261. kāmamāśritya duṣpūraṁ dambhamānamadānvitāḥ । mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ ॥ 10 ॥
  262. kāmyānāṁ karmaṇāṁ nyāsaṁ saṁnyāsaṁ kavayo viduḥ । sarvakarmaphalatyāgaṁ prāhustyāgaṁ vicakṣaṇāḥ ॥ 2 ॥
  263. kāmātmānaḥ svargaparā janmakarmaphalapradām । kriyāviśeṣabahulāṁ bhogaiśvaryagatiṁ prati ॥ 43 ॥
  264. kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṁ dharmasaṁmūḍhacetāḥ । yacchreyaḥ syānniścitaṁ brūhi tanme śiṣyaste'haṁ śādhi māṁ tvāṁ prapannam ॥ 7 ॥
  265. kāryakaraṇakartṛtve hetuḥ prakṛtirucyate । puruṣaḥ sukhaduḥkhānāṁ bhoktṛtve heturucyate ॥ 20 ॥
  266. kāryamityeva yatkarma niyataṁ kriyate'rjuna । saṅgaṁ tyaktvā phalaṁ caiva sa tyāgaḥ sāttviko mataḥ ॥ 9 ॥
  267. kāyena manasā buddhyā kevalairindriyairapi । yoginaḥ karma kurvanti saṅgaṁ tyaktvātmaśuddhaye ॥ 11 ॥
  268. kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ । dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ॥ 17 ॥
  269. kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ । kṣipraṁ hi mānuṣe loke siddhirbhavati karmajā ॥ 12 ॥
  270. kṛpayā parayāviṣṭo viṣīdannidamabravīt । arjuna uvāca — dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamupasthitān ॥ 28 ॥
  271. kṛṣigaurakṣyavāṇijyaṁ vaiśyakarma svabhāvajam । paricaryātmakaṁ karma śūdrasyāpi svabhāvajam ॥ 44 ॥
  272. kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu bhārata । kṣetrakṣetrajñayorjñānaṁ yattajjñānaṁ mataṁ mama ॥ 2 ॥
  273. kṣetrakṣetrajñayorevamantaraṁ jñānacakṣuṣā । bhūtaprakṛtimokṣaṁ ca ye viduryānti te param ॥ 34 ॥
  274. kṣipraṁ bhavati dharmātmā śaśvacchāntiṁ nigacchati । kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ॥ 31 ॥
  275. labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ । chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ॥ 25 ॥
  276. lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ । tejobhirāpūrya jagatsamagraṁ bhāsastavogrāḥ pratapanti viṣṇo ॥ 30 ॥
  277. lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā । rajasyetāni jāyante vivṛddhe bharatarṣabha ॥ 12 ॥
  278. loke'smindvividhā niṣṭhā purā proktā mayānagha । jñānayogena sāṅ‍khyānāṁ karmayogena yoginām ॥ 3 ॥
  279. maccittaḥ sarvadurgāṇi matprasādāttariṣyasi । atha cettvamahaṅkārānna śroṣyasi vinaṅkṣyasi ॥ 58 ॥
  280. maccittā madgataprāṇā bodhayantaḥ parasparam । kathayantaśca māṁ nityaṁ tuṣyanti ca ramanti ca ॥ 9 ॥
  281. madanugrahāya paramaṁ guhyamadhyātmasaṁjñitam । yattvayoktaṁ vacastena moho'yaṁ vigato mama ॥ 1 ॥
  282. maharṣayaḥ sapta pūrve catvāro manavastathā । madbhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ ॥ 6 ॥
  283. maharṣīṇāṁ bhṛgurahaṁ girāmasmyekamakṣaram । yajñānāṁ japayajño'smi sthāvarāṇāṁ himālayaḥ ॥ 25 ॥
  284. mahābhūtānyahaṅkāro buddhiravyaktameva ca । indriyāṇi daśaikaṁ ca pañca cendriyagocarāḥ ॥ 5 ॥
  285. mahātmānastu māṁ pārtha daivīṁ prakṛtimāśritāḥ । bhajantyananyamanaso jñātvā bhūtādimavyayam ॥ 13 ॥
  286. mama yonirmahadbrahma tasmingarbhaṁ dadhāmyaham । sambhavaḥ sarvabhūtānāṁ tato bhavati bhārata ॥ 3 ॥
  287. mamaivāṁśo jīvaloke jīvabhūtaḥ sanātanaḥ । manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ॥ 7 ॥
  288. manaḥprasādaḥ saumyatvaṁ maunamātmavinigrahaḥ । bhāvasaṁśuddhirityetattapo mānasamucyate ॥ 16 ॥
  289. manmanā bhava madbhakto madyājī māṁ namaskuru । māmevaiṣyasi satyaṁ te pratijāne priyo'si me ॥ 65 ॥
  290. manmanā bhava madbhakto madyājī māṁ namaskuru । māmevaiṣyasi yuktvaivamātmānaṁ matparāyaṇaḥ ॥ 34 ॥
  291. manuṣyāṇāṁ sahasreṣu kaścidyatati siddhaye । yatatāmapi siddhānāṁ kaścinmāṁ vetti tattvataḥ ॥ 3 ॥
  292. manyase yadi tacchakyaṁ mayā draṣṭumiti prabho । yogeśvara tato me tvaṁ darśayātmānamavyayam ॥ 4 ॥
  293. matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ । nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ॥ 55 ॥
  294. mattaḥ parataraṁ nānyatkiñcidasti dhanañjaya । mayi sarvamidaṁ protaṁ sūtre maṇigaṇā iva ॥ 7 ॥
  295. mayi cānanyayogena bhaktiravyabhicāriṇī । viviktadeśasevitvamaratirjanasaṁsadi ॥ 10 ॥
  296. mayi sarvāṇi karmāṇi saṁnyasyādhyātmacetasā । nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ॥ 30 ॥
  297. mayyeva mana ādhatsva mayi buddhiṁ niveśaya । nivasiṣyasi mayyeva ata ūrdhvaṁ na saṁśayaḥ ॥ 8 ॥
  298. mayyāsaktamanāḥ pārtha yogaṁ yuñjanmadāśrayaḥ । asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tacchṛṇu ॥ 1 ॥
  299. mayyāveśya mano ye māṁ nityayuktā upāsate । śraddhayā parayopetāste me yuktatamā matāḥ ॥ 2 ॥
  300. mayā prasannena tavārjunedaṁ rūpaṁ paraṁ darśitamātmayogāt । tejomayaṁ viśvamanantamādyaṁ yanme tvadanyena na dṛṣṭapūrvam ॥ 47 ॥
  301. mayā tatamidaṁ sarvaṁ jagatadavyaktamūrtinā । matsthāni sarvabhūtāni na cāhaṁ teṣvavasthitaḥ ॥ 4 ॥
  302. mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram । hetunānena kaunteya jagadviparivartate ॥ 10 ॥
  303. moghāśā moghakarmāṇo moghajñānā vicetasaḥ । rākṣasīmāsurīṁ caiva prakṛtiṁ mohinīṁ śritāḥ ॥ 12 ॥
  304. muktasaṅgo'nahaṁvādī dhṛtyutsāhasamanvitaḥ । siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ॥ 26 ॥
  305. mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṁ ghoramīdṛṅmamedam । vyapetabhīḥ prītamanāḥ punastvaṁ tadeva me rūpamidaṁ prapaśya ॥ 49 ॥
  306. māmupetya punarjanma duḥkhālayamaśāśvatam । nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ ॥ 15 ॥
  307. mānāpamānayostulyastulyo mitrāripakṣayoḥ । sarvārambhaparityāgī guṇātītaḥ sa ucyate ॥ 25 ॥
  308. mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ । āgamāpāyino'nityāstāṁstitikṣasva bhārata ॥ 14 ॥
  309. māṁ ca yo'vyabhicāreṇa bhaktiyogena sevate । sa guṇānsamatītyaitānbrahmabhūyāya kalpate ॥ 26 ॥
  310. māṁ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ । striyo vaiśyāstathā śūdrāste'pi yānti parāṁ gatim ॥ 32 ॥
  311. mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ । parasyotsādanārthaṁ vā tattāmasamudāhṛtam ॥ 19 ॥
  312. mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām । kīrtiḥ śrīrvākca nārīṇāṁ smṛtirmedhā dhṛtiḥ kṣamā ॥ 34 ॥
  313. na buddhibhedaṁ janayedajñānāṁ karmasaṅginām । joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ॥ 26 ॥
  314. na ca matsthāni bhūtāni paśya me yogamaiśvaram । bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ॥ 5 ॥
  315. na ca māṁ tāni karmāṇi nibadhnanti dhanañjaya । udāsīnavadāsīnamasaktaṁ teṣu karmasu ॥ 9 ॥
  316. na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ । bhavitā na ca me tasmādanyaḥ priyataro bhuvi ॥ 69 ॥
  317. na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ । yāneva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ॥ 6 ॥
  318. na dveṣṭyakuśalaṁ karma kuśale nānuṣajjate । tyāgī sattvasamāviṣṭo medhāvī cchinnasaṁśayaḥ ॥ 10 ॥
  319. na hi dehabhṛtā śakyaṁ tyaktuṁ karmāṇyaśeṣataḥ । yastu karmaphalatyāgī sa tyāgītyabhidhīyate ॥ 11 ॥
  320. na hi jñānena sadṛśaṁ pavitramiha vidyate । tatsvayaṁ yogasaṁsiddhaḥ kālenātmani vindati ॥ 38 ॥
  321. na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt । kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ॥ 5 ॥
  322. na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām । avāpya bhūmāvasapatnamṛddhaṁ rājyaṁ surāṇāmapi cādhipatyam ॥ 8 ॥
  323. na jāyate mriyate vā kadācinnāyaṁ bhūtvābhavitā vā na bhūyaḥ । ajo nityaḥ śāśvato'yaṁ purāṇo na hanyate hanyamāne śarīre ॥ 20 ॥
  324. na karmaṇāmanārambhānnaiṣkarmyaṁ puruṣo'śnute । na ca saṁnyasanādeva siddhiṁ samadhigacchati ॥ 4 ॥
  325. na kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ । na karmaphalasaṁyogaṁ svabhāvastu pravartate ॥ 14 ॥
  326. na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca । kiṁ no rājyena govinda kiṁ bhogairjīvitena vā ॥ 32 ॥
  327. na me pārthāsti kartavyaṁ triṣu lokeṣu kiñcana । nānavāptamavāptavyaṁ varta eva ca karmaṇi ॥ 22 ॥
  328. na me viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ । ahamādirhi devānāṁ maharṣīṇāṁ ca sarvaśaḥ ॥ 2 ॥
  329. na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ । māyayāpahṛtajñānā āsuraṁ bhāvamāśritāḥ ॥ 15 ॥
  330. na māṁ karmāṇi limpanti na me karmaphale spṛhā । iti māṁ yo'bhijānāti karmabhirna sa badhyate ॥ 14 ॥
  331. na prahṛṣyetpriyaṁ prāpya nodvijetprāpya cāpriyam । sthirabuddhirasaṁmūḍho brahmavidbrahmaṇi sthitaḥ ॥ 20 ॥
  332. na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā । aśvatthamenaṁ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā ॥ 3 ॥
  333. na tadasti pṛthivyāṁ vā divi deveṣu vā punaḥ । sattvaṁ prakṛtijairmuktaṁ yadebhiḥ syāttribhirguṇaiḥ ॥ 40 ॥
  334. na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ । yadgatvā na nivartante taddhāma paramaṁ mama ॥ 6 ॥
  335. na tu māṁ śakyase draṣṭumanenaiva svacakṣuṣā । divyaṁ dadāmi te cakṣuḥ paśya me yogamaiśvaram ॥ 8 ॥
  336. na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ । na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ॥ 12 ॥
  337. na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ । evaṁrūpaḥ śakya ahaṁ nṛloke draṣṭuṁ tvadanyena kurupravīra ॥ 48 ॥
  338. nabhaḥspṛśaṁ dīptamanekavarṇaṁ vyāttānanaṁ dīptaviśālanetram । dṛṣṭvā hi tvāṁ pravyathitāntarātmā dhṛtiṁ na vindāmi śamaṁ ca viṣṇo ॥ 24 ॥
  339. nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ । na cainaṁ kledayantyāpo na śoṣayati mārutaḥ ॥ 23 ॥
  340. naite sṛtī pārtha jānanyogī muhyati kaścana । tasmātsarveṣu kāleṣu yogayukto bhavārjuna ॥ 27 ॥
  341. naiva kiñcitkaromīti yukto manyeta tattvavit । paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan ॥ 8 ॥
  342. naiva tasya kṛtenārtho nākṛteneha kaścana । na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ॥ 18 ॥
  343. namaḥ purastādatha pṛṣṭhataste namo'stu te sarvata eva sarva । anantavīryāmitavikramastvaṁ sarvaṁ samāpnoṣi tato'si sarvaḥ ॥ 40 ॥
  344. naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta । sthito'smi gatasandehaḥ kariṣye vacanaṁ tava ॥ 73 ॥
  345. nehābhikramanāśo'sti pratyavāyo na vidyate । svalpamapyasya dharmasya trāyate mahato bhayāt ॥ 40 ॥
  346. nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana । pāpamevāśrayedasmānhatvaitānātatāyinaḥ ॥ 36 ॥
  347. nimittāni ca paśyāmi viparītāni keśava । na ca śreyo'nupaśyāmi hatvā svajanamāhave ॥ 31 ॥
  348. nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ । dvandvairvimuktāḥ sukhaduḥkhasaṁjñairgacchantyamūḍhāḥ padamavyayaṁ tat ॥ 5 ॥
  349. nirāśīryatacittātmā tyaktasarvaparigrahaḥ । śārīraṁ kevalaṁ karma kurvannāpnoti kilbiṣam ॥ 21 ॥
  350. niyatasya tu saṁnyāsaḥ karmaṇo nopapadyate । mohāttasya parityāgastāmasaḥ parikīrtitaḥ ॥ 7 ॥
  351. niyataṁ kuru karma tvaṁ karma jyāyo hyakarmaṇaḥ । śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ ॥ 8 ॥
  352. niyataṁ saṅgarahitamarāgadveṣataḥkṛtam । aphalaprepsunā karma yattatsāttvikamucyate ॥ 23 ॥
  353. niścayaṁ śṛṇu me tatra tyāge bharatasattama । tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ॥ 4 ॥
  354. nādatte kasyacitpāpaṁ na caiva sukṛtaṁ vibhuḥ । ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ ॥ 15 ॥
  355. nāhaṁ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ । mūḍho'yaṁ nābhijānāti loko māmajamavyayam ॥ 25 ॥
  356. nāhaṁ vedairna tapasā na dānena na cejyayā । śakya evaṁvidho draṣṭuṁ dṛṣṭavānasi māṁ yathā ॥ 53 ॥
  357. nānto'sti mama divyānāṁ vibhūtīnāṁ parantapa । eṣa tūddeśataḥ prokto vibhūtervistaro mayā ॥ 40 ॥
  358. nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣṭānupaśyati । guṇebhyaśca paraṁ vetti madbhāvaṁ so'dhigacchati ॥ 19 ॥
  359. nāsato vidyate bhāvo nābhāvo vidyate sataḥ । ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ ॥ 16 ॥
  360. nāsti buddhirayuktasya na cāyuktasya bhāvanā । na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ॥ 66 ॥
  361. nātyaśnatastu yogo'sti na caikāntamanaśnataḥ । na cātisvapnaśīlasya jāgrato naiva cārjuna ॥ 16 ॥
  362. omityekākṣaraṁ brahma vyāharanmāmanusmaran । yaḥ prayāti tyajandehaṁ sa yāti paramāṁ gatim ॥ 13 ॥
  363. oṁ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ । brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ॥ 23 ॥
  364. parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ । yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ॥ 20 ॥
  365. paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānamuttamam । yajjñātvā munayaḥ sarve parāṁ siddhimito gatāḥ ॥ 1 ॥
  366. paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān । puruṣaṁ śāśvataṁ divyamādidevamajaṁ vibhum ॥ 12 ॥
  367. paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām । dharmasaṁsthāpanārthāya sambhavāmi yuge yuge ॥ 8 ॥
  368. patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati । tadahaṁ bhaktyupahṛtamaśnāmi prayatātmanaḥ ॥ 26 ॥
  369. pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham । jhaṣāṇāṁ makaraścāsmi srotasāmasmi jāhnavī ॥ 31 ॥
  370. pañcaitāni mahābāho kāraṇāni nibodha me । sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ॥ 13 ॥
  371. paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ । nānāvidhāni divyāni nānāvarṇākṛtīni ca ॥ 5 ॥
  372. paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm । vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā ॥ 3 ॥
  373. paśyādityānvasūnrudrānaśvinau marutastathā । bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ॥ 6 ॥
  374. paśyāmi devāṁstava deva dehe sarvāṁstathā bhūtaviśeṣasaṅghān । brahmāṇamīśaṁ kamalāsanasthamṛṣīṁśca sarvānuragāṁśca divyān ॥ 15 ॥
  375. pitāhamasya jagato mātā dhātā pitāmahaḥ । vedyaṁ pavitramoṅkāra ṛksāma yajureva ca ॥ 17 ॥
  376. pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān । na tvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pyapratimaprabhāva ॥ 43 ॥
  377. prahlādaścāsmi daityānāṁ kālaḥ kalayatāmaham । mṛgāṇāṁ ca mṛgendro'haṁ vainateyaśca pakṣiṇām ॥ 30 ॥
  378. prajahāti yadā kāmānsarvānpārtha manogatān । ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ॥ 55 ॥
  379. prakāśaṁ ca pravṛttiṁ ca mohameva ca pāṇḍava । na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ॥ 22 ॥
  380. prakṛterguṇasaṁmūḍhāḥ sajjante guṇakarmasu । tānakṛtsnavido mandānkṛtsnavinna vicālayet ॥ 29 ॥
  381. prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ । ahaṅkāravimūḍhātmā kartāhamiti manyate ॥ 27 ॥
  382. prakṛtiṁ puruṣaṁ caiva viddhyanādī ubhāvapi । vikārāṁśca guṇāṁścaiva viddhi prakṛtisambhavān ॥ 19 ॥
  383. prakṛtiṁ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ । bhūtagrāmamimaṁ kṛtsnamavaśaṁ prakṛtervaśāt ॥ 8 ॥
  384. prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ । yaḥ paśyati tathātmānamakartāraṁ sa paśyati ॥ 29 ॥
  385. pralapan visṛjangṛhṇannunmiṣannimiṣannapi । indriyāṇīndriyārtheṣu vartanta iti dhārayan ॥ 9 ॥
  386. prasāde sarvaduḥkhānāṁ hānirasyopajāyate । prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ॥ 65 ॥
  387. pravṛttiṁ ca nivṛttiṁ ca kāryākārye bhayābhaye । bandhaṁ mokṣaṁ ca yā vetti buddhiḥ sā pārtha sāttvikī ॥ 30 ॥
  388. pravṛttiṁ ca nivṛttiṁ ca janā na vidurāsurāḥ । na śaucaṁ nāpi cācāro na satyaṁ teṣu vidyate ॥ 7 ॥
  389. prayatnādyatamānastu yogī saṁśuddhakilbiṣaḥ । anekajanmasaṁsiddhastato yāti parāṁ gatim ॥ 45 ॥
  390. prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva । bhruvormadhye prāṇamāveśya samya ksa taṁ paraṁ puruṣamupaiti divyam ॥ 10 ॥
  391. praśāntamanasaṁ hyenaṁ yoginaṁ sukhamuttamam । upaiti śāntarajasaṁ brahmabhūtamakalmaṣam ॥ 27 ॥
  392. praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ । manaḥ saṁyamya maccitto yukta āsīta matparaḥ ॥ 14 ॥
  393. prāpya puṇyakṛtāṁ lokānuṣitvā śāśvatīḥ samāḥ । śucīnāṁ śrīmatāṁ gehe yogabhraṣṭo'bhijāyate ॥ 41 ॥
  394. purodhasāṁ ca mukhyaṁ māṁ viddhi pārtha bṛhaspatim । senānīnāmahaṁ skandaḥ sarasāmasmi sāgaraḥ ॥ 24 ॥
  395. puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān । kāraṇaṁ guṇasaṅgo'sya sadasadyonijanmasu ॥ 21 ॥
  396. puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā । yasyāntaḥsthāni bhūtāni yena sarvamidaṁ tatam ॥ 22 ॥
  397. puṇyo gandhaḥ pṛthivyāṁ ca tejaścāsmi vibhāvasau । jīvanaṁ sarvabhūteṣu tapaścāsmi tapasviṣu ॥ 9 ॥
  398. pārtha naiveha nāmutra vināśastasya vidyate । na hi kalyāṇakṛtkaściddurgatiṁ tāta gacchati ॥ 40 ॥
  399. pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañjayaḥ । pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vṛkodaraḥ ॥ 15 ॥
  400. pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ । jijñāsurapi yogasya śabdabrahmātivartate ॥ 44 ॥
  401. pṛthaktvena tu yajjñānaṁ nānābhāvānpṛthagvidhān । vetti sarveṣu bhūteṣu tajjñānaṁ viddhi rājasam ॥ 21 ॥
  402. rajasi pralayaṁ gatvā karmasaṅgiṣu jāyate । tathā pralīnastamasi mūḍhayoniṣu jāyate ॥ 15 ॥
  403. rajastamaścābhibhūya sattvaṁ bhavati bhārata । rajaḥ sattvaṁ tamaścaiva tamaḥ sattvaṁ rajastathā ॥ 10 ॥
  404. rajo rāgātmakaṁ viddhi tṛṣṇāsaṅgasamudbhavam । tannibadhnāti kaunteya karmasaṅgena dehinam ॥ 7 ॥
  405. raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ । praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṁ nṛṣu ॥ 8 ॥
  406. rudrādityā vasavo ye ca sādhyā viśve'śvinau marutaścoṣmapāśca । gandharvayakṣāsurasiddhasaṅghā vīkṣante tvāṁ vismitāścaiva sarve ॥ 22 ॥
  407. rudrāṇāṁ śaṅkaraścāsmi vitteśo yakṣarakṣasām । vasūnāṁ pāvakaścāsmi meruḥ śikhariṇāmaham ॥ 23 ॥
  408. rāgadveṣaviyuktaistu viṣayānindriyaiścaran । ātmavaśyairvidheyātmā prasādamadhigacchati ॥ 64 ॥
  409. rāgī karmaphalaprepsurlubdho hiṁsātmako'śuciḥ । harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ॥ 27 ॥
  410. rājan saṁsmṛtya saṁsmṛtya saṁvādamimamadbhutam । keśavārjunayoḥ puṇyaṁ hṛṣyāmi ca muhurmuhuḥ ॥ 76 ॥
  411. rājavidyā rājaguhyaṁ pavitramidamuttamam । pratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartumavyayam ॥ 2 ॥
  412. rūpaṁ mahatte bahuvaktranetraṁ mahābāho bahubāhūrupādam । bahūdaraṁ bahudaṁṣṭrākarālaṁ dṛṣṭvā lokāḥ pravyathitāstathāham ॥ 23 ॥
  413. sa evāyaṁ mayā te'dya yogaḥ proktaḥ purātanaḥ । bhakto'si me sakhā ceti rahasyaṁ hyetaduttamam ॥ 3 ॥
  414. sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat । nabhaśca pṛthivīṁ caiva tumulo vyanunādayan ॥ 19 ॥
  415. sa tayā śraddhayā yuktastasyā rādhanamīhate । labhate ca tataḥ kāmānmayaiva vihitānhi tān ॥ 22 ॥
  416. sadbhāve sādhubhāve ca sadityetatprayujyate । praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ॥ 26 ॥
  417. sadṛśaṁ ceṣṭate svasyāḥ prakṛterjñānavānapi । prakṛtiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati ॥ 33 ॥
  418. sahajaṁ karma kaunteya sadoṣamapi na tyajet । sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ॥ 48 ॥
  419. sahasrayugaparyantamaharyadbrahmaṇo viduḥ । rātriṁ yugasahasrāntāṁ te'horātravido janāḥ ॥ 17 ॥
  420. sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ । anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk ॥ 10 ॥
  421. sakheti matvā prasabhaṁ yaduktaṁ he kṛṣṇa he yādava he sakheti । ajānatā mahimānaṁ tavedaṁ mayā pramādātpraṇayena vāpi ॥ 41 ॥
  422. saktāḥ karmaṇyavidvāṁso yathā kurvanti bhārata । kuryādvidvāṁstathāsaktaścikīrṣurlokasaṅgraham ॥ 25 ॥
  423. samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ । tulyapriyāpriyo dhīrastulyanindātmasaṁstutiḥ ॥ 24 ॥
  424. samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ । śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ॥ 18 ॥
  425. samaṁ kāyaśirogrīvaṁ dhārayannacalaṁ sthiraḥ । samprekṣya nāsikāgraṁ svaṁ diśaścānavalokayan ॥ 13 ॥
  426. samaṁ paśyanhi sarvatra samavasthitamīśvaram । na hinastyātmanātmānaṁ tato yāti parāṁ gatim ॥ 28 ॥
  427. samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram । vinaśyatsvavinaśyantaṁ yaḥ paśyati sa paśyati ॥ 27 ॥
  428. samo'haṁ sarvabhūteṣu na me dveṣyo'sti na priyaḥ । ye bhajanti tu māṁ bhaktyā mayi te teṣu cāpyaham ॥ 29 ॥
  429. santuṣṭaḥ satataṁ yogī yatātmā dṛḍhaniścayaḥ । mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ॥ 14 ॥
  430. sargāṇāmādirantaśca madhyaṁ caivāhamarjuna । adhyātmavidyā vidyānāṁ vādaḥ pravadatāmaham ॥ 32 ॥
  431. sarvabhūtasthamātmānaṁ sarvabhūtāni cātmani । īkṣate yogayuktātmā sarvatra samadarśanaḥ ॥ 29 ॥
  432. sarvabhūtasthitaṁ yo māṁ bhajatyekatvamāsthitaḥ । sarvathā vartamāno'pi sa yogī mayi vartate ॥ 31 ॥
  433. sarvabhūteṣu yenaikaṁ bhāvamavyayamīkṣate । avibhaktaṁ vibhakteṣu tajjñānaṁ viddhi sāttvikam ॥ 20 ॥
  434. sarvabhūtāni kaunteya prakṛtiṁ yānti māmikām । kalpakṣaye punastāni kalpādau visṛjāmyaham ॥ 7 ॥
  435. sarvadharmānparityajya māmekaṁ śaraṇaṁ vraja । ahaṁ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ ॥ 66 ॥
  436. sarvadvāreṣu dehe'sminprakāśa upajāyate । jñānaṁ yadā tadā vidyādvivṛddhaṁ sattvamityuta ॥ 11 ॥
  437. sarvadvārāṇi saṁyamya mano hṛdi nirudhya ca । mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ॥ 12 ॥
  438. sarvaguhyatamaṁ bhūyaḥ śṛṇu me paramaṁ vacaḥ । iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam ॥ 64 ॥
  439. sarvakarmāṇi manasā saṁnyasyāste sukhaṁ vaśī । navadvāre pure dehī naiva kurvanna kārayan ॥ 13 ॥
  440. sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ । matprasādādavāpnoti śāśvataṁ padamavyayam ॥ 56 ॥
  441. sarvametadṛtaṁ manye yanmāṁ vadasi keśava । na hi te bhagavanvyaktiṁ vidurdevā na dānavāḥ ॥ 14 ॥
  442. sarvasya cāhaṁ hṛdi saṁniviṣṭo mattaḥ smṛtirjñānamapohanaṁ ca । vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham ॥ 15 ॥
  443. sarvataḥpāṇipādaṁ tatsarvatokṣiśiromukham । sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati ॥ 13 ॥
  444. sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ । tāsāṁ brahma mahadyonirahaṁ bījapradaḥ pitā ॥ 4 ॥
  445. sarvendriyaguṇābhāsaṁ sarvendriyavivarjitam । asaktaṁ sarvabhṛccaiva nirguṇaṁ guṇabhoktṛ ca ॥ 14 ॥
  446. sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare । ātmasaṁyamayogāgnau juhvati jñānadīpite ॥ 27 ॥
  447. satataṁ kīrtayanto māṁ yatantaśca dṛḍhavratāḥ । namasyantaśca māṁ bhaktyā nityayuktā upāsate ॥ 14 ॥
  448. satkāramānapūjārthaṁ tapo dambhena caiva yat । kriyate tadiha proktaṁ rājasaṁ calamadhruvam ॥ 18 ॥
  449. sattvaṁ rajastama iti guṇāḥ prakṛtisambhavāḥ । nibadhnanti mahābāho dehe dehinamavyayam ॥ 5 ॥
  450. sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata । jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ॥ 9 ॥
  451. sattvānurūpā sarvasya śraddhā bhavati bhārata । śraddhāmayo'yaṁ puruṣo yo yacchraddhaḥ sa eva saḥ ॥ 3 ॥
  452. sattvātsañjāyate jñānaṁ rajaso lobha eva ca । pramādamohau tamaso bhavato'jñānameva ca ॥ 17 ॥
  453. saṁniyamyendriyagrāmaṁ sarvatra samabuddhayaḥ । te prāpnuvanti māmeva sarvabhūtahite ratāḥ ॥ 4 ॥
  454. saṁnyāsastu mahābāho duḥkhamāptumayogataḥ । yogayukto munirbrahma nacireṇādhigacchati ॥ 6 ॥
  455. saṁnyāsasya mahābāho tattvamicchāmi veditum । tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ॥ 1 ॥
  456. saṁnyāsaḥ karmayogaśca niḥśreyasakarāvubhau । tayostu karmasaṁnyāsātkarmayogo viśiṣyate ॥ 2 ॥
  457. saṁnyāsaṁ karmaṇāṁ kṛṣṇa punaryogaṁ ca śaṁsasi । yacchreya etayorekaṁ tanme brūhi suniścitam ॥ 1 ॥
  458. saṅkalpaprabhavānkāmāṁstyaktvā sarvānaśeṣataḥ । manasaivendriyagrāmaṁ viniyamya samantataḥ ॥ 24 ॥
  459. saṅkaro narakāyaiva kulaghnānāṁ kulasya ca । patanti pitaro hyeṣāṁ luptapiṇḍodakakriyāḥ ॥ 42 ॥
  460. siddhiṁ prāpto yathā brahma tathāpnoti nibodha me । samāsenaiva kaunteya niṣṭhā jñānasya yā parā ॥ 50 ॥
  461. sparśānkṛtvā bahirbāhyāṁścakṣuścaivāntare bhruvoḥ । prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ॥ 27 ॥
  462. sthitaprajñasya kā bhāṣā samādhisthasya keśava । sthitadhīḥ kiṁ pṛbhāṣeta kimāsīta vrajeta kim ॥ 54 ॥
  463. sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca । rakṣāṁsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ ॥ 36 ॥
  464. sudurdarśamidaṁ rūpaṁ dṛṣṭavānasi yanmama । devā apyasya rūpasya nityaṁ darśanakāṅkṣiṇaḥ ॥ 52 ॥
  465. suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu । sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ॥ 9 ॥
  466. sukhaduḥkhe same kṛtvā lābhālābhau jayājayau । tato yuddhāya yujyasva naivaṁ pāpamavāpsyasi ॥ 38 ॥
  467. sukhamātyantikaṁ yattadbuddhigrāhyamatīndriyam । vetti yatra na caivāyaṁ sthitaścalati tattvataḥ ॥ 21 ॥
  468. sukhaṁ tvidānīṁ trividhaṁ śṛṇu me bharatarṣabha । abhyāsādramate yatra duḥkhāntaṁ ca nigacchati ॥ 36 ॥
  469. svabhāvajena kaunteya nibaddhaḥ svena karmaṇā । kartuṁ necchasi yanmohātkariṣyasyavaśo'pi tat ॥ 60 ॥
  470. svadharmamapi cāvekṣya na vikampitumarhasi । dharmyāddhi yuddhācchreyo'nyatkṣattriyasya na vidyate ॥ 31 ॥
  471. svayamevātmanātmānaṁ vettha tvaṁ puruṣottama । bhūtabhāvana bhūteśa devadeva jagatpate ॥ 15 ॥
  472. sve sve karmaṇyabhirataḥ saṁsiddhiṁ labhate naraḥ । svakarmanirataḥ siddhiṁ yathā vindati tacchṛṇu ॥ 45 ॥
  473. sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ । prayāṇakāle'pi ca māṁ te viduryuktacetasaḥ ॥ 30 ॥
  474. sāṅ‍khyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ । ekamapyāsthitaḥ samyagubhayorvindate phalam ॥ 4 ॥
  475. sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati । vepathuśca śarīre me romaharṣaśca jāyate ॥ 29 ॥
  476. tacca saṁsmṛtya saṁsmṛtya rūpamatyadbhutaṁ hareḥ । vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ ॥ 77 ॥
  477. tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ । gacchantyapunarāvṛttiṁ jñānanirdhūtakalmaṣāḥ ॥ 17 ॥
  478. tadityanabhisandhāya phalaṁ yajñatapaḥkriyāḥ । dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ॥ 25 ॥
  479. tadviddhi praṇipātena paripraśnena sevayā । upadekṣyanti te jñānaṁ jñāninastattvadarśinaḥ ॥ 34 ॥
  480. tamastvajñānajaṁ viddhi mohanaṁ sarvadehinām । pramādālasyanidrābhistannibadhnāti bhārata ॥ 8 ॥
  481. tameva śaraṇaṁ gaccha sarvabhāvena bhārata । tatprasādātparāṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam ॥ 62 ॥
  482. tamuvāca hṛṣīkeśaḥ prahasanniva bhārata । senayorubhayormadhye viṣīdantamidaṁ vacaḥ ॥ 10 ॥
  483. tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ । karmibhyaścādhiko yogī tasmādyogī bhavārjuna ॥ 46 ॥
  484. tapāmyahamahaṁ varṣaṁ nigṛhṇāmyutsṛjāmi ca । amṛtaṁ caiva mṛtyuśca sadasaccāhamarjuna ॥ 19 ॥
  485. tasmācchāstraṁ pramāṇaṁ te kāryākāryavyavasthitau । jñātvā śāstravidhānoktaṁ karma kartumihārhasi ॥ 24 ॥
  486. tasmādajñānasambhūtaṁ hṛtsthaṁ jñānāsinātmanaḥ । chittvainaṁ saṁśayaṁ yogamātiṣṭhottiṣṭha bhārata ॥ 42 ॥
  487. tasmādasaktaḥ satataṁ kāryaṁ karma samācara । asakto hyācarankarma paramāpnoti pūruṣaḥ ॥ 19 ॥
  488. tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ । pravartante vidhānoktāḥ satataṁ brahmavādinām ॥ 24 ॥
  489. tasmādyasya mahābāho nigṛhītāni sarvaśaḥ । indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ॥ 68 ॥
  490. tasmānnārhā vayaṁ hantuṁ dhārtarāṣṭrānsabāndhavān । svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava ॥ 37 ॥
  491. tasmātpraṇamya praṇidhāya kāyaṁ prasādaye tvāmahamīśamīḍyam । piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ॥ 44 ॥
  492. tasmātsarveṣu kāleṣu māmanusmara yudhya ca । mayyarpitamanobuddhirmāmevaiṣyasyasaṁśayaḥ ॥ 7 ॥
  493. tasmāttvamindriyāṇyādau niyamya bharatarṣabha । pāpmānaṁ prajahihyenaṁ jñānavijñānanāśanam ॥ 41 ॥
  494. tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṁ samṛddham । mayaivaite nihatāḥ pūrvameva nimittamātraṁ bhava savyasācin ॥ 33 ॥
  495. tasya sañjanayanharṣaṁ kuruvṛddhaḥ pitāmahaḥ । siṁhanādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān ॥ 12 ॥
  496. tataḥ padaṁ tatparimārgitavyaṁ yasmingatā na nivartanti bhūyaḥ । tameva cādyaṁ puruṣaṁ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī ॥ 4 ॥
  497. tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ । praṇamya śirasā devaṁ kṛtāñjalirabhāṣata ॥ 14 ॥
  498. tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ । sahasaivābhyahanyanta sa śabdastumulo'bhavat ॥ 13 ॥
  499. tataḥ śvetairhayairyukte mahati syandane sthitau । mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ॥ 14 ॥
  500. tatkṣetraṁ yacca yādṛkca yadvikāri yataśca yat । sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ॥ 3 ॥
  501. tatra sattvaṁ nirmalatvātprakāśakamanāmayam । sukhasaṅgena badhnāti jñānasaṅgena cānagha ॥ 6 ॥
  502. tatra taṁ buddhisaṁyogaṁ labhate paurvadehikam । yatate ca tato bhūyaḥ saṁsiddhau kurunandana ॥ 43 ॥
  503. tatraikasthaṁ jagatkṛtsnaṁ pravibhaktamanekadhā । apaśyaddevadevasya śarīre pāṇḍavastadā ॥ 13 ॥
  504. tatraikāgraṁ manaḥ kṛtvā yatacittendriyakriyaḥ । upaviśyāsane yuñjyādyogamātmaviśuddhaye ॥ 12 ॥
  505. tatraivaṁ sati kartāramātmānaṁ kevalaṁ tu yaḥ । paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ॥ 16 ॥
  506. tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān । ācāryānmātulānbhrātṝnputrānpautrānsakhīṁstathā ॥ 26 ॥
  507. tattvavittu mahābāho guṇakarmavibhāgayoḥ । guṇā guṇeṣu vartanta iti matvā na sajjate ॥ 28 ॥
  508. taṁ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam । viṣīdantamidaṁ vākyamuvāca madhusūdanaḥ ॥ 1 ॥
  509. taṁ vidyādduḥkhasaṁyogaviyogaṁ yogasaṁjñitam । sa niścayena yoktavyo yogo'nirviṇṇacetasā ॥ 23 ॥
  510. te taṁ bhuktvā svargalokaṁ viśālaṁ kṣīṇe puṇye martyalokaṁ viśanti । evaṁ trayīdharmamanuprapannā gatāgataṁ kāmakāmā labhante ॥ 21 ॥
  511. tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā । bhavanti sampadaṁ daivīmabhijātasya bhārata ॥ 3 ॥
  512. teṣāmahaṁ samuddhartā mṛtyusaṁsārasāgarāt । bhavāmi na cirātpārtha mayyāveśitacetasām ॥ 7 ॥
  513. teṣāmevānukampārthamahamajñānajaṁ tamaḥ । nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ॥ 11 ॥
  514. teṣāṁ jñānī nityayukta ekabhaktirviśiṣyate । priyo hi jñānino'tyarthamahaṁ sa ca mama priyaḥ ॥ 17 ॥
  515. teṣāṁ satatayuktānāṁ bhajatāṁ prītipūrvakam । dadāmi buddhiyogaṁ taṁ yena māmupayānti te ॥ 10 ॥
  516. traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna । nirdvandvo nityasattvastho niryogakṣema ātmavān ॥ 45 ॥
  517. traividyā māṁ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṁ prārthayante । te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān ॥ 20 ॥
  518. tribhirguṇamayairbhāvairebhiḥ sarvamidaṁ jagat । mohitaṁ nābhijānāti māmebhyaḥ paramavyayam ॥ 13 ॥
  519. trividhaṁ narakasyedaṁ dvāraṁ nāśanamātmanaḥ । kāmaḥ krodhastathā lobhastasmādetattrayaṁ tyajet ॥ 21 ॥
  520. trividhā bhavati śraddhā dehināṁ sā svabhāvajā । sāttvikī rājasī caiva tāmasī ceti tāṁ śṛṇu ॥ 2 ॥
  521. tulyanindāstutirmaunī santuṣṭo yena kenacit । aniketaḥ sthiramatirbhaktimānme priyo naraḥ ॥ 19 ॥
  522. tvamakṣaraṁ paramaṁ veditavyaṁ tvamasya viśvasya paraṁ nidhānam । tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṁ puruṣo mato me ॥ 18 ॥
  523. tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṁ nidhānam । vettāsi vedyaṁ ca paraṁ ca dhāma tvayā tataṁ viśvamanantarūpa ॥ 38 ॥
  524. tyaktvā karmaphalāsaṅgaṁ nityatṛpto nirāśrayaḥ । karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ ॥ 20 ॥
  525. tyājyaṁ doṣavadityeke karma prāhurmanīṣiṇaḥ । yajñadānatapaḥkarma na tyājyamiti cāpare ॥ 3 ॥
  526. tānahaṁ dviṣataḥ krūrānsaṁsāreṣu narādhamān । kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ॥ 19 ॥
  527. tāni sarvāṇi saṁyamya yukta āsīta matparaḥ । vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ॥ 61 ॥
  528. uccaiḥśravasamaśvānāṁ viddhi māmamṛtodbhavam । airāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam ॥ 27 ॥
  529. uddharedātmanātmānaṁ nātmānamavasādayet । ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ॥ 5 ॥
  530. udārāḥ sarva evaite jñānī tvātmaiva me matam । āsthitaḥ sa hi yuktātmā māmevānuttamāṁ gatim ॥ 18 ॥
  531. udāsīnavadāsīno guṇairyo na vicālyate । guṇā vartanta ityeva yo'vatiṣṭhati neṅgate ॥ 23 ॥
  532. upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ । paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ ॥ 22 ॥
  533. utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam । vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ॥ 10 ॥
  534. utsannakuladharmāṇāṁ manuṣyāṇāṁ janārdana । narake niyataṁ vāso bhavatītyanuśuśruma ॥ 44 ॥
  535. utsīdeyurime lokā na kuryāṁ karma cedaham । saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ॥ 24 ॥
  536. uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ । yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ॥ 17 ॥
  537. vaktrāṇi te tvaramāṇā viśanti daṁṣṭrākarālāni bhayānakāni । kecidvilagnā daśanāntareṣu sandṛśyante cūrṇitairuttamāṅgaiḥ ॥ 27 ॥
  538. vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ । yābhirvibhūtibhirlokānimāṁstvaṁ vyāpya tiṣṭhasi ॥ 16 ॥
  539. vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṁ pradiṣṭam । atyeti tatsarvamidaṁ viditvā yogī paraṁ sthānamupaiti cādyam ॥ 28 ॥
  540. vedāhaṁ samatītāni vartamānāni cārjuna । bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana ॥ 26 ॥
  541. vedānāṁ sāmavedo'smi devānāmasmi vāsavaḥ । indriyāṇāṁ manaścāsmi bhūtānāmasmi cetanā ॥ 22 ॥
  542. vedāvināśinaṁ nityaṁ ya enamajamavyayam । kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam ॥ 21 ॥
  543. vidhihīnamasṛṣṭānnaṁ mantrahīnamadakṣiṇam । śraddhāvirahitaṁ yajñaṁ tāmasaṁ paricakṣate ॥ 13 ॥
  544. vidyāvinayasampanne brāhmaṇe gavi hastini । śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ॥ 18 ॥
  545. vihāya kāmānyaḥ sarvānpumāṁścarati niḥspṛhaḥ । nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ॥ 71 ॥
  546. vistareṇātmano yogaṁ vibhūtiṁ ca janārdana । bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam ॥ 18 ॥
  547. viviktasevī laghvāśī yatavākkāyamānasaḥ । dhyānayogaparo nityaṁ vairāgyaṁ samupāśritaḥ ॥ 52 ॥
  548. viṣayendriyasaṁyogādyattadagre'mṛtopamam । pariṇāme viṣamiva tatsukhaṁ rājasaṁ smṛtam ॥ 38 ॥
  549. viṣayā vinivartante nirāhārasya dehinaḥ । rasavarjaṁ raso'pyasya paraṁ dṛṣṭvā nivartate ॥ 59 ॥
  550. vyavasāyātmikā buddhirekeha kurunandana । bahuśākhā hyanantāśca buddhayo'vyavasāyinām ॥ 41 ॥
  551. vyāmiśreṇeva vākyena buddhiṁ mohayasīva me । tadekaṁ vada niścitya yena śreyo'hamāpnuyām ॥ 2 ॥
  552. vyāsaprasādācchrutavānimaṁ guhyatamaṁ param । yogaṁ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam ॥ 75 ॥
  553. vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro'parāṇi । tathā śarīrāṇi vihāya jīrṇānyanyāni saṁyāti navāni dehī ॥ 22 ॥
  554. vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṁ prapitāmahaśca । namo namaste'stu sahasrakṛtvaḥ punaśca bhūyo'pi namo namaste ॥ 39 ॥
  555. vītarāgabhayakrodhā manmayā māmupāśritāḥ । bahavo jñānatapasā pūtā madbhāvamāgatāḥ ॥ 10 ॥
  556. vṛṣṇīnāṁ vāsudevo'smi pāṇḍavānāṁ dhanañjayaḥ । munīnāmapyahaṁ vyāsaḥ kavīnāmuśanā kaviḥ ॥ 37 ॥
  557. ya enaṁ vetti hantāraṁ yaścainaṁ manyate hatam । ubhau tau na vijānīto nāyaṁ hanti na hanyate ॥ 19 ॥
  558. ya evaṁ vetti puruṣaṁ prakṛtiṁ ca guṇaiḥ saha । sarvathā vartamāno'pi na sa bhūyo'bhijāyate ॥ 23 ॥
  559. ya imaṁ paramaṁ guhyaṁ madbhakteṣvabhidhāsyati । bhaktiṁ mayi parāṁ kṛtvā māmevaiṣyatyasaṁśayaḥ ॥ 68 ॥
  560. yaccāpi sarvabhūtānāṁ bījaṁ tadahamarjuna । na tadasti vinā yatsyānmayā bhūtaṁ carācaram ॥ 39 ॥
  561. yaccāvahāsārthamasatkṛto'si vihāraśayyāsanabhojaneṣu । eko'thavāpyacyuta tatsamakṣaṁ tatkṣāmaye tvāmahamaprameyam ॥ 42 ॥
  562. yadagre cānubandhe ca sukhaṁ mohanamātmanaḥ । nidrālasyapramādotthaṁ tattāmasamudāhṛtam ॥ 39 ॥
  563. yadakṣaraṁ vedavido vadanti viśanti yadyatayo vītarāgāḥ । yadicchanto brahmacaryaṁ caranti tatte padaṁ saṅgraheṇa pravakṣye ॥ 11 ॥
  564. yadi hyahaṁ na varteya jātu karmaṇyatandritaḥ । mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥ 23 ॥
  565. yadi māmapratīkāramaśastraṁ śastrapāṇayaḥ । dhārtarāṣṭrā raṇe hanyustanme kṣemataraṁ bhavet ॥ 46 ॥
  566. yadyadvibhūtimatsattvaṁ śrīmadūrjitameva vā । tattadevāvagaccha tvaṁ mama tejoṁśasambhavam ॥ 41 ॥
  567. yadyadācarati śreṣṭhastattadevetaro janaḥ । sa yatpramāṇaṁ kurute lokastadanuvartate ॥ 21 ॥
  568. yadyahaṅkāramāśritya na yotsya iti manyase । mithyaiṣa vyavasāyaste prakṛtistvāṁ niyokṣyati ॥ 59 ॥
  569. yadyapyete na paśyanti lobhopahatacetasaḥ । kulakṣayakṛtaṁ doṣaṁ mitradrohe ca pātakam ॥ 38 ॥
  570. yadā bhūtapṛthagbhāvamekasthamanupaśyati । tata eva ca vistāraṁ brahma sampadyate tadā ॥ 30 ॥
  571. yadā dīpo nivātastho neṅgate sopamā smṛtā । yogino yatacittasya yuñjato yogamātmanaḥ ॥ 19 ॥
  572. yadā hi nendriyārtheṣu na karmasvanuṣajjate । sarvasaṅkalpasaṁnyāsī yogārūḍhastadocyate ॥ 4 ॥
  573. yadā sattve pravṛddhe tu pralayaṁ yāti dehabhṛt । tadottamavidāṁ lokānamalānpratipadyate ॥ 14 ॥
  574. yadā saṁharate cāyaṁ kūrmo'ṅgānīva sarvaśaḥ । indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ॥ 58 ॥
  575. yadā te mohakalilaṁ buddhirvyatitariṣyati । tadā gantāsi nirvedaṁ śrotavyasya śrutasya ca ॥ 52 ॥
  576. yadā viniyataṁ cittamātmanyevāvatiṣṭhate । niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ॥ 18 ॥
  577. yadā yadā hi dharmasya glānirbhavati bhārata । abhyutthānamadharmasya tadātmānaṁ sṛjāmyaham ॥ 7 ॥
  578. yadādityagataṁ tejo jagadbhāsayate'khilam । yaccandramasi yaccāgnau tattejo viddhi māmakam ॥ 12 ॥
  579. yadṛcchayā copapannaṁ svargadvāramapāvṛtam । sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ॥ 32 ॥
  580. yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ । samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ॥ 22 ॥
  581. yajante sāttvikā devānyakṣarakṣāṁsi rājasāḥ । pretānbhūtagaṇāṁścānye yajante tāmasā janāḥ ॥ 4 ॥
  582. yajjñātvā na punarmohamevaṁ yāsyasi pāṇḍava । yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ॥ 35 ॥
  583. yajñadānatapaḥkarma na tyājyaṁ kāryameva tat । yajño dānaṁ tapaścaiva pāvanāni manīṣiṇām ॥ 5 ॥
  584. yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam । nāyaṁ loko'styayajñasya kuto'nyaḥ kurusattama ॥ 31 ॥
  585. yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ । bhuñjate te tvaghaṁ pāpā ye pacantyātmakāraṇāt ॥ 13 ॥
  586. yajñe tapasi dāne ca sthitiḥ saditi cocyate । karma caiva tadarthīyaṁ sadityevābhidhīyate ॥ 27 ॥
  587. yajñārthātkarmaṇo'nyatra loko'yaṁ karmabandhanaḥ । tadarthaṁ karma kaunteya muktasaṅgaḥ samācara ॥ 9 ॥
  588. yasmānnodvijate loko lokānnodvijate ca yaḥ । harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ॥ 15 ॥
  589. yasmātkṣaramatīto'hamakṣarādapi cottamaḥ । ato'smi loke vede ca prathitaḥ puruṣottamaḥ ॥ 18 ॥
  590. yastvindriyāṇi manasā niyamyārabhate'rjuna । karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ॥ 7 ॥
  591. yastvātmaratireva syādātmatṛptaśca mānavaḥ । ātmanyeva ca santuṣṭastasya kāryaṁ na vidyate ॥ 17 ॥
  592. yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate । hatvāpi sa imāṁllokānna hanti na nibadhyate ॥ 17 ॥
  593. yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ । jñānāgnidagdhakarmāṇaṁ tamāhuḥ paṇḍitaṁ budhāḥ ॥ 19 ॥
  594. yatanto yoginaścainaṁ paśyantyātmanyavasthitam । yatanto'pyakṛtātmāno nainaṁ paśyantyacetasaḥ ॥ 11 ॥
  595. yatato hyapi kaunteya puruṣasya vipaścitaḥ । indriyāṇi pramāthīni haranti prasabhaṁ manaḥ ॥ 60 ॥
  596. yataḥ pravṛttirbhūtānāṁ yena sarvamidaṁ tatam । svakarmaṇā tamabhyarcya siddhiṁ vindati mānavaḥ ॥ 46 ॥
  597. yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ । vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ॥ 28 ॥
  598. yathaidhāṁsi samiddho'gnirbhasmasātkurute'rjuna । jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ॥ 37 ॥
  599. yathā nadīnāṁ bahavo'mbuvegāḥ samudramevābhimukhā dravanti । tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ॥ 28 ॥
  600. yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddhavegāḥ । tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ ॥ 29 ॥
  601. yathā prakāśayatyekaḥ kṛtsnaṁ lokamimaṁ raviḥ । kṣetraṁ kṣetrī tathā kṛtsnaṁ prakāśayati bhārata ॥ 33 ॥
  602. yathā sarvagataṁ saukṣmyādākāśaṁ nopalipyate । sarvatrāvasthito dehe tathātmā nopalipyate ॥ 32 ॥
  603. yathākāśasthito nityaṁ vāyuḥ sarvatrago mahān । tathā sarvāṇi bhūtāni matsthānītyupadhāraya ॥ 6 ॥
  604. yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat । yattapasyasi kaunteya tatkuruṣva madarpaṇam ॥ 27 ॥
  605. yato yato niścarati manaścañcalamasthiram । tatastato niyamyaitadātmanyeva vaśaṁ nayet ॥ 26 ॥
  606. yatra kāle tvanāvṛttimāvṛttiṁ caiva yoginaḥ । prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha ॥ 23 ॥
  607. yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ । tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ॥ 78 ॥
  608. yatroparamate cittaṁ niruddhaṁ yogasevayā । yatra caivātmanātmānaṁ paśyannātmani tuṣyati ॥ 20 ॥
  609. yatsāṅ‍khyaiḥ prāpyate sthānaṁ tadyogairapi gamyate । ekaṁ sāṅ‍khyaṁ ca yogaṁ ca yaḥ paśyati sa paśyati ॥ 5 ॥
  610. yattadagre viṣamiva pariṇāme'mṛtopamam । tatsukhaṁ sāttvikaṁ proktamātmabuddhiprasādajam ॥ 37 ॥
  611. yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ । kriyate bahulāyāsaṁ tadrājasamudāhṛtam ॥ 24 ॥
  612. yattu kṛtsnavadekasminkārye saktamahaitukam । atattvārthavadalpaṁ ca tattāmasamudāhṛtam ॥ 22 ॥
  613. yattu pratyupakārārthaṁ phalamuddiśya vā punaḥ । dīyate ca parikliṣṭaṁ taddānaṁ rājasaṁ smṛtam ॥ 21 ॥
  614. yayā dharmamadharmaṁ ca kāryaṁ cākāryameva ca । ayathāvatprajānāti buddhiḥ sā pārtha rājasī ॥ 31 ॥
  615. yayā svapnaṁ bhayaṁ śokaṁ viṣādaṁ madameva ca । na vimuñcati durmedhā dhṛtiḥ sā tāmasī matā ॥ 35 ॥
  616. yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna । prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ॥ 34 ॥
  617. yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham । nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ॥ 57 ॥
  618. yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ । na sa siddhimavāpnoti na sukhaṁ na parāṁ gatim ॥ 23 ॥
  619. yaṁ hi na vyathayantyete puruṣaṁ puruṣarṣabha । samaduḥkhasukhaṁ dhīraṁ so'mṛtatvāya kalpate ॥ 15 ॥
  620. yaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ । yasminsthito na duḥkhena guruṇāpi vicālyate ॥ 22 ॥
  621. yaṁ saṁnyāsamiti prāhuryogaṁ taṁ viddhi pāṇḍava । na hyasaṁnyastasaṅkalpo yogī bhavati kaścana ॥ 2 ॥
  622. yaṁ yaṁ vāpi smaranbhāvaṁ tyajatyante kalebaram । taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ॥ 6 ॥
  623. ye caiva sāttvikā bhāvā rājasāstamasāśca ye । matta eveti tānviddhi na tvahaṁ teṣu te mayi ॥ 12 ॥
  624. ye hi saṁsparśajā bhogā duḥkhayonaya eva te । ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ॥ 22 ॥
  625. ye me matamidaṁ nityamanutiṣṭhanti mānavāḥ । śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ॥ 31 ॥
  626. ye tu dharmyāmṛtamidaṁ yathoktaṁ paryupāsate । śraddadhānā matparamā bhaktāste'tīva me priyāḥ ॥ 20 ॥
  627. ye tu sarvāṇi karmāṇi mayi saṁnyasya matparāḥ । ananyenaiva yogena māṁ dhyāyanta upāsate ॥ 6 ॥
  628. ye tvakṣaramanirdeśyamavyaktaṁ paryupāsate । sarvatragamacintyaṁ ca kūṭasthamacalaṁ dhruvam ॥ 3 ॥
  629. ye tvetadabhyasūyanto nānutiṣṭhanti me matam । sarvajñānavimūḍhāṁstānviddhi naṣṭānacetasaḥ ॥ 32 ॥
  630. ye yathā māṁ prapadyante tāṁstathaiva bhajāmyaham । mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥ 11 ॥
  631. ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ । teṣāṁ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ॥ 1 ॥
  632. ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ । te'pi māmeva kaunteya yajantyavidhipūrvakam ॥ 23 ॥
  633. yeṣāmarthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca । ta ime'vasthitā yuddhe prāṇāṁstyaktvā dhanāni ca ॥ 33 ॥
  634. yeṣāṁ tvantagataṁ pāpaṁ janānāṁ puṇyakarmaṇām । te dvandvamohanirmuktā bhajante māṁ dṛḍhavratāḥ ॥ 28 ॥
  635. yo māmajamanādiṁ ca vetti lokamaheśvaram । asaṁmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ॥ 3 ॥
  636. yo māmevamasaṁmūḍho jānāti puruṣottamam । sa sarvavidbhajati māṁ sarvabhāvena bhārata ॥ 19 ॥
  637. yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati । tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati ॥ 30 ॥
  638. yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati । śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ॥ 17 ॥
  639. yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati । tasya tasyācalāṁ śraddhāṁ tāmeva vidadhāmyaham ॥ 21 ॥
  640. yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ । sa yogī brahmanirvāṇaṁ brahmabhūto'dhigacchati ॥ 24 ॥
  641. yo'yaṁ yogastvayā proktaḥ sāmyena madhusūdana । etasyāhaṁ na paśyāmi cañcalatvātsthitiṁ sthirām ॥ 33 ॥
  642. yogasaṁnyastakarmāṇaṁ jñānasañchinnasaṁśayam । ātmavantaṁ na karmāṇi nibadhnanti dhanañjaya ॥ 41 ॥
  643. yogasthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya । siddhyasiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate ॥ 48 ॥
  644. yogayukto viśuddhātmā vijitātmā jitendriyaḥ । sarvabhūtātmabhūtātmā kurvannapi na lipyate ॥ 7 ॥
  645. yogināmapi sarveṣāṁ madgatenāntarātmanā । śraddhāvānbhajate yo māṁ sa me yuktatamo mataḥ ॥ 47 ॥
  646. yogī yuñjīta satatamātmānaṁ rahasi sthitaḥ । ekākī yatacittātmā nirāśīraparigrahaḥ ॥ 10 ॥
  647. yotsyamānānavekṣe'haṁ ya ete'tra samāgatāḥ । dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ॥ 23 ॥
  648. yudhāmanyuśca vikrānta uttamaujāśca vīryavān । saubhadro draupadeyāśca sarva eva mahārathāḥ ॥ 6 ॥
  649. yuktaḥ karmaphalaṁ tyaktvā śāntimāpnoti naiṣṭhikīm । ayuktaḥ kāmakāreṇa phale sakto nibadhyate ॥ 12 ॥
  650. yuktāhāravihārasya yuktaceṣṭasya karmasu । yuktasvapnāvabodhasya yogo bhavati duḥkhahā ॥ 17 ॥
  651. yuñjannevaṁ sadātmānaṁ yogī niyatamānasaḥ । śāntiṁ nirvāṇaparamāṁ matsaṁsthāmadhigacchati ॥ 15 ॥
  652. yuñjannevaṁ sadātmānaṁ yogī vigatakalmaṣaḥ । sukhena brahmasaṁsparśamatyantaṁ sukhamaśnute ॥ 28 ॥
  653. yā niśā sarvabhūtānāṁ tasyāṁ jāgarti saṁyamī । yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ ॥ 69 ॥
  654. yāmimāṁ puṣpitāṁ vācaṁ pravadantyavipaścitaḥ । vedavādaratāḥ pārtha nānyadastīti vādinaḥ ॥ 42 ॥
  655. yānti devavratā devānpitṝnyānti pitṛvratāḥ । bhūtāni yānti bhūtejyā yānti madyājino'pi mām ॥ 25 ॥
  656. yātayāmaṁ gatarasaṁ pūti paryuṣitaṁ ca yat । ucchiṣṭamapi cāmedhyaṁ bhojanaṁ tāmasapriyam ॥ 10 ॥
  657. yāvadetānnirīkṣe'haṁ yoddhukāmānavasthitān । kairmayā saha yoddhavyamasminraṇasamudyame ॥ 22 ॥
  658. yāvatsañjāyate kiñcitsattvaṁ sthāvarajaṅgamam । kṣetrakṣetrajñasaṁyogāttadviddhi bharatarṣabha ॥ 26 ॥
  659. yāvānartha udapāne sarvataḥsamplutodake । tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ॥ 46 ॥
  660. ā brahmabhuvanāllokāḥ punarāvartino'rjuna । māmupetya tu kaunteya punarjanma na vidyate ॥ 16 ॥
  661. ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ । mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā ॥ 34 ॥
  662. ādityānāmahaṁ viṣṇurjyotiṣāṁ raviraṁśumān । marīcirmarutāmasmi nakṣatrāṇāmahaṁ śaśī ॥ 21 ॥
  663. āhustvāmṛṣayaḥ sarve devarṣirnāradastathā । asito devalo vyāsaḥ svayaṁ caiva bravīṣi me ॥ 13 ॥
  664. āhārastvapi sarvasya trividho bhavati priyaḥ । yajñastapastathā dānaṁ teṣāṁ bhedamimaṁ śṛṇu ॥ 7 ॥
  665. ākhyāhi me ko bhavānugrarūpo namo'stu te devavara prasīda । vijñātumicchāmi bhavantamādyaṁ na hi prajānāmi tava pravṛttim ॥ 31 ॥
  666. āpūryamāṇamacalapratiṣṭhaṁ samudramāpaḥ praviśanti yadvat । tadvatkāmā yaṁ praviśanti sarve sa śāntimāpnoti na kāmakāmī ॥ 70 ॥
  667. ārurukṣormuneryogaṁ karma kāraṇamucyate । yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ॥ 3 ॥
  668. āsurīṁ yonimāpannā mūḍhā janmani janmani । māmaprāpyaiva kaunteya tato yāntyadhamāṁ gatim ॥ 20 ॥
  669. ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ । yajante nāmayajñaiste dambhenāvidhipūrvakam ॥ 17 ॥
  670. ātmaupamyena sarvatra samaṁ paśyati yo'rjuna । śukhaṁ vā yadi vā duḥkhaṁ sa yogī paramo mataḥ ॥ 32 ॥
  671. āvṛtaṁ jñānametena jñānino nityavairiṇā । kāmarūpeṇa kaunteya duṣpūreṇānalena ca ॥ 39 ॥
  672. āyudhānāmahaṁ vajraṁ dhenūnāmasmi kāmadhuk । prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ॥ 28 ॥
  673. āyuḥsattvabalārogyasukhaprītivivardhanāḥ । rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ॥ 8 ॥
  674. āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ । āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṁ veda na caiva kaścit ॥ 29 ॥
  675. āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ । īhante kāmabhogārthamanyāyenārthasañcayān ॥ 12 ॥
  676. āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā । yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ॥ 15 ॥
  677. īśvaraḥ sarvabhūtānāṁ hṛddeśe'rjuna tiṣṭhati । bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ॥ 61 ॥
  678. śaknotīhaiva yaḥ soḍhuṁ prākcharīravimokṣaṇāt । kāmakrodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ ॥ 23 ॥
  679. śamo damastapaḥ śaucaṁ kṣāntirārjavameva ca । jñānaṁ vijñānamāstikyaṁ brahmakarma svabhāvajam ॥ 42 ॥
  680. śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā । ātmasaṁsthaṁ manaḥ kṛtvā na kiñcidapi cintayet ॥ 25 ॥
  681. śarīravāṅmanobhiryatkarma prārabhate naraḥ । nyāyyaṁ vā viparītaṁ vā pañcaite tasya hetavaḥ ॥ 15 ॥
  682. śarīraṁ yadavāpnoti yaccāpyutkrāmatīśvaraḥ । gṛhītvaitāni saṁyāti vāyurgandhānivāśayāt ॥ 8 ॥
  683. śauryaṁ tejo dhṛtirdākṣyaṁ yuddhe cāpyapalāyanam । dānamīśvarabhāvaśca kṣātraṁ karma svabhāvajam ॥ 43 ॥
  684. śraddhayā parayā taptaṁ tapastattrividhaṁ naraiḥ । aphalakāṅkṣibhiryuktaiḥ sāttvikaṁ paricakṣate ॥ 17 ॥
  685. śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ । so'pi muktaḥ śubhāṁllokānprāpnuyātpuṇyakarmaṇām ॥ 71 ॥
  686. śraddhāvāṁllabhate jñānaṁ tatparaḥ saṁyatendriyaḥ । jñānaṁ labdhvā parāṁ śāntimacireṇādhigacchati ॥ 39 ॥
  687. śreyo hi jñānamabhyāsājjñānāddhyānaṁ viśiṣyate । dhyānātkarmaphalatyāgastyāgācchāntiranantaram ॥ 12 ॥
  688. śreyāndravyamayādyajñājjñānayajñaḥ parantapa । sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate ॥ 33 ॥
  689. śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt । svabhāvaniyataṁ karma kurvannāpnoti kilbiṣam ॥ 47 ॥
  690. śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt । svadharme nidhanaṁ śreyaḥ paradharmo bhayāvahaḥ ॥ 35 ॥
  691. śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇameva ca । adhiṣṭhāya manaścāyaṁ viṣayānupasevate ॥ 9 ॥
  692. śrotrādīnīndriyāṇyanye saṁyamāgniṣu juhvati । śabdādīnviṣayānanya indriyāgniṣu juhvati ॥ 26 ॥
  693. śrutivipratipannā te yadā sthāsyati niścalā । samādhāvacalā buddhistadā yogamavāpsyasi ॥ 53 ॥
  694. śubhāśubhaphalairevaṁ mokṣyase karmabandhanaiḥ । saṁnyāsayogayuktātmā vimukto māmupaiṣyasi ॥ 28 ॥
  695. śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ । nātyucchritaṁ nātinīcaṁ cailājinakuśottaram ॥ 11 ॥
  696. śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate । ekayā yātyanāvṛttimanyayāvartate punaḥ ॥ 26 ॥
  697. śvaśurānsuhṛdaścaivasenayorubhayorapi । tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ॥ 27 ॥
  698. ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam । chandāṁsi yasya parṇāni yastaṁ veda sa vedavit ॥ 1 ॥
  699. ūrdhvaṁ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ । jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ ॥ 18 ॥
  700. ṛṣibhirbahudhā gītaṁ chandobhirvividhaiḥ pṛthak । brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ॥ 4 ॥