kāṭhakopaniṣat - mantrāḥ

  1. agniryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva । ekastathā sarvabhūtāntarātmā rūpaṁ rūpaṁ pratirūpo bahiśca ॥ 9 ॥
  2. ajīryatāmamṛtānāmupetya jīryanmartyaḥ kvadhaḥsthaḥ prajānan । abhidhyāyanvarṇaratipramodānatidīrghe jīvite ko rameta ॥ 28 ॥
  3. anupaśya yathā pūrve pratipaśya tathā pare । sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ ॥ 6 ॥
  4. anyacchreyo'nyadutaiva preyaste ubhe nānārthe puruṣaṁ sinītaḥ । tayoḥ śreya ādadānasya sādhu bhavati hīyate'rthādya u preyo vṛṇīte ॥ 1 ॥
  5. anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt । anyatra bhūtācca bhavyācca yattatpaśyasi tadvada ॥ 14 ॥
  6. araṇyornirhito jātavedā garbha iva subhṛto garbhiṇībhiḥ । dive diva īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ । etadvai tat ॥ 8 ॥
  7. astītyevopalabdhavyastattvabhāvena cobhayoḥ । astītyevopalabdhasya tattvabhāvaḥ prasīdati ॥ 13 ॥
  8. asya visraṁsamānasya śarīrasthasya dehinaḥ । dehādvimucyamānasya kimatra pariśiṣyate । etadvai tat ॥ 4 ॥
  9. avidyāyāmantare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṁmanyamānāḥ । dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ॥ 5 ॥
  10. avyaktāttu paraḥ puruṣo vyāpako'liṅga eva ca । yaṁ jñātvā mucyate janturamṛtatvaṁ ca gacchati ॥ 8 ॥
  11. aśabdamasparśamarūpamavyayaṁ tathārasaṁ nityamagandhavacca yat । anādyanantaṁ mahataḥ paraṁ dhruvaṁ nicāyya taṁ mṛtyumukhātpramucyate ॥ 15 ॥
  12. aśarīraṁ śarīreṣu anavastheṣvavasthitam । mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati ॥ 22 ॥
  13. aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ । īśāno bhūtabhavyasya sa evādya sa u śvaḥ । etadvai tat ॥ 13 ॥
  14. aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati । īśānaṁ bhūtabhavyasya na tato vijugupsate । etadvai tat ॥ 12 ॥
  15. aṅguṣṭhamātraḥ puruṣo'ntarātmā sadā janānāṁ hṛdaye saṁniviṣṭaḥ । taṁ svāccharīrātpravṛhenmuñjādiveṣīkāṁ dhairyeṇa । taṁ vidyācchukramamṛtaṁ taṁ vidyācchukramamṛtamiti ॥ 17 ॥
  16. aṇoraṇīyānmahato mahīyānātmāsya jantornihito guhāyām । tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ ॥ 20 ॥
  17. bahūnāmemi prathamo bahūnāmemi madhyamaḥ । kiṁ svidyamasya kartavyaṁ yanmayādya kariṣyati ॥ 5 ॥
  18. bhayādasyāgnistapati bhayāttapati sūryaḥ । bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ ॥ 3 ॥
  19. devairatrāpi vicikitsitaṁ kila tvaṁ ca mṛtyo yanna sujñeyamāttha । vaktā cāsya tvādṛganyo na labhyo nānyo varastulya etasya kaścit ॥ 22 ॥
  20. devairatrāpi vicikitsitaṁ purā na hi suvijñeyamaṇureṣa dharmaḥ । anyaṁ varaṁ naciketo vṛṇīṣva mā moparotsīrati mā sṛjainam ॥ 21 ॥
  21. dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā । vidyābhīpsinaṁ naciketasaṁ manye na tvā kāmā bahavo'lolupanta ॥ 4 ॥
  22. eko vaśī sarvabhūtāntarātmā ekaṁ rūpaṁ bahudhā yaḥ karoti । tamātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ sukhaṁ śāśvataṁ netareṣām ॥ 12 ॥
  23. etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyamaṇumetamāpya । sa modate modanīyaṁ hi labdhvā vivṛtaṁ sadma naciketasaṁ manye ॥ 13 ॥
  24. etaddhyevākṣaraṁ brahma etaddhyevākṣaraṁ param । etaddhyevākṣaraṁ jñātvā yo yadicchati tasya tat ॥ 16 ॥
  25. etadālambanaṁ śreṣṭhametadālambanaṁ param । etadālambanaṁ jñātvā brahmaloke mahīyate ॥ 17 ॥
  26. etattulyaṁ yadi manyase varaṁ vṛṇīṣva vittaṁ cirajīvikāṁ ca । mahābhūmau naciketastvamedhi kāmānāṁ tvā kāmabhājaṁ karomi ॥ 24 ॥
  27. eṣa sarveṣu bhūteṣu gūḍho'tmā na prakāśate । dṛśyate tvagnyayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ ॥ 12 ॥
  28. eṣa te'gnirnaciketaḥ svargyo yamavṛṇīthā dvitīyena vareṇa । etamagniṁ tavaiva pravakṣyanti janāsastṛtīyaṁ varaṁ naciketo vṛṇīṣva ॥ 19 ॥
  29. hanta ta idaṁ pravakṣyāmi guhyaṁ brahma sanātanam । yathā ca maraṇaṁ prāpya ātmā bhavati gautama ॥ 6 ॥
  30. hantā cenmanyate hantuṁ hataścenmanyate hatam । ubhau tau na vijānīto nāyaṁ hanti na hanyate ॥ 19 ॥
  31. haṁsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat । nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṁ bṛhat ॥ 2 ॥
  32. iha cedaśakadboddhuṁ prākśarīrasya visrasaḥ । tataḥ sargeṣu lokeṣu śarīratvāya kalpate ॥ 4 ॥
  33. indriyebhyaḥ paraṁ mano manasaḥ sattvamuttamam । sattvādadhi mahānātmā mahato'vyaktamuttamam ॥ 7 ॥
  34. indriyebhyaḥ parā hyarthā arthebhyaśca paraṁ manaḥ । manasastu parā buddhirbuddherātmā mahānparaḥ ॥ 10 ॥
  35. indriyāṇi hayānāhurviṣayāṁsteṣu gocarān । ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ ॥ 4 ॥
  36. indriyāṇāṁ pṛthagbhāvamudayāstamayau ca yat । pṛthagutpadyamānānāṁ matvā dhīro na śocati ॥ 6 ॥
  37. jānāmyahaṁ śevadhirityanityaṁ na hyadhruvaiḥ prāpyate hi dhruvaṁ tat । tato mayā nāciketaścito'gniranityairdravyaiḥ prāptavānasmi nityam ॥ 10 ॥
  38. kāmasyāptiṁ jagataḥ pratiṣṭhāṁ kratoranantyamabhayasya pāram । stomamahadurugāyaṁ pratiṣṭhāṁ dṛṣṭvā dhṛtyā dhīro naciketo'tyasrākṣīḥ ॥ 11 ॥
  39. lokādimagniṁ tamuvāca tasmai yā iṣṭakā yāvatīrvā yathā vā । sa cāpi tatpratyavadadyathoktamathāsya mṛtyuḥ punarevāha tuṣṭaḥ ॥ 15 ॥
  40. mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ । puruṣānna paraṁ kiñcitsā kāṣṭhā sā parā gatiḥ ॥ 11 ॥
  41. manasaivedamāptavyaṁ neha nānāsti kiñcana । mṛtyoḥ sa mṛtyuṁ gacchati ya iha nāneva paśyati ॥ 11 ॥
  42. mṛtyuproktāṁ naciketo'tha labdhvā vidyāmetāṁ yogavidhiṁ ca kṛtsnam । brahma prāpto virajo'bhūdvimṛtyuranyo'pyevaṁ yo vidadhyātmameva ॥ 18 ॥
  43. na jāyate mriyate vā vipaścinnāyaṁ kutaścinna babhūva kaścit । ajo nityaḥ śāśvato'yaṁ purāṇo na hanyate hanyamāne śarīre ॥ 18 ॥
  44. na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ । ananyaprokte gatiratra nāsti aṇīyānhyatarkyamaṇupramāṇāt ॥ 8 ॥
  45. na prāṇena nāpānena martyo jīvati kaścana । itareṇa tu jīvanti yasminnetāvupāśritau ॥ 5 ॥
  46. na sandṛśe tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam । hṛdā manīṣā manasābhiklṛpto ya etadviduramṛtāste bhavanti ॥ 9 ॥
  47. na sāmparāyaḥ pratibhāti bālaṁ pramādyantaṁ vittamohena mūḍham । ayaṁ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me ॥ 6 ॥
  48. na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ । tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti ॥ 15 ॥
  49. na vittena tarpaṇīyo manuṣyo lapsyāmahe vittamadrākṣma cettvā । jīviṣyāmo yāvadīśiṣyasi tvaṁ varastu me varaṇīyaḥ sa eva ॥ 27 ॥
  50. naiva vācā na manasā prāptuṁ śakyo na cakṣuṣā । astīti bruvato'nyatra kathaṁ tadupalabhyate ॥ 12 ॥
  51. naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha । yāṁ tvamāpaḥ satyadhṛtirbatāsi tvādṛṅ no bhūyānnaciketaḥ praṣṭā ॥ 9 ॥
  52. nityo nityānāṁ cetanaścetanānāmeko bahūnāṁ yo vidadhāti kāmān । tamātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiḥ śāśvatī netareṣām ॥ 13 ॥
  53. nāciketamupākhyānaṁ mṛtyuproktaṁ sanātanam । uktvā śrutvā ca medhāvī brahmaloke mahīyate ॥ 16 ॥
  54. nāvirato duścaritānnāśānto nāsamāhitaḥ । nāśāntamānaso vāpi prajñānenainamāpnuyāt ॥ 24 ॥
  55. nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena । yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṁsvām ॥ 23 ॥
  56. parācaḥ kāmānanuyanti bālāste mṛtyoryanti vitatasya pāśam । atha dhīrā amṛtatvaṁ viditvā dhruvamadhruveṣviha na prārthayante ॥ 2 ॥
  57. parāñci khāni vyatṛṇatsvayambhūstasmātparāṅ paśyati nāntarātman । kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan ॥ 1 ॥
  58. pra te bravīmi tadu me nibodha svargyamagniṁ naciketaḥ prajānan । anantalokāptimatho pratiṣṭhāṁ viddhi tvametaṁ nihitaṁ guhāyām ॥ 14 ॥
  59. puramekādaśadvāramajasyāvakracetasaḥ । anuṣṭhāya na śocati vimuktaśca vimucyate । etadvai tat ॥ 1 ॥
  60. pītodakā jagdhatṛṇādugdhadohā nirindriyāḥ । anandā nāma te lokāstānsa gacchati tā dadat ॥ 3 ॥
  61. sa hovāca pitaraṁ tata kasmai māṁ dāsyasīti dvitīyaṁ tṛtīyaṁ taṁ hovāca mṛtyave tvā dadāmīti ॥ 4 ॥
  62. sa tvamagniṁ svargyamadhyeṣi mṛtyo prabrūhi taṁ śraddadhānāya mahyam । svargalokā amṛtatvaṁ bhajanta etaddvitīyena vṛṇe vareṇa ॥ 13 ॥
  63. sa tvaṁ priyānpriyarūpāṁśca kāmānabhidhyāyannaciketo'tyasrākṣīḥ । naitāṁ sṛṅkāṁ vittamayīmavāpto yasyāṁ majjanti bahavo manuṣyāḥ ॥ 3 ॥
  64. saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai । tejasvi nāvadhītamastu mā vidviṣāvahai ॥ 19 ॥
  65. sarve vedā yatpadamāmananti tapāṁsi sarvāṇi ca yadvadanti । yadicchanto brahmacaryaṁ caranti tatte padaṁ saṅgraheṇa bravīmyomityetat ॥ 15 ॥
  66. svapnāntaṁ jāgaritāntaṁ cobhau yenānupaśyati । mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati ॥ 4 ॥
  67. svarge loke na bhayaṁ kiñcanāsti na tatra tvaṁ na jarayā bibheti । ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke ॥ 12 ॥
  68. sūryo yathā sarvalokasya cakṣurna lipyate cākṣuṣairbāhyadoṣaiḥ । ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ ॥ 11 ॥
  69. tadetaditi manyante'nirdeśyaṁ paramaṁ sukham । kathaṁ nu tadvijānīyāṁ kimu bhāti vibhāti vā ॥ 14 ॥
  70. tamabravītprīyamāṇo mahātmā varaṁ tavehādya dadāmi bhūyaḥ । tavaiva nāmnā bhavitāyamagniḥ sṛṅkāṁ cemāmanekarūpāṁ gṛhāṇa ॥ 16 ॥
  71. taṁ durdarśaṁ gūḍhamanupraviṣṭaṁ guhāhitaṁ gahvareṣṭhaṁ purāṇam । adhyātmayogādhigamena devaṁ matvā dhīro harṣaśokau jahāti ॥ 12 ॥
  72. taꣳ ha kumāraꣳ santaṁ dakṣiṇāsu nīyamānāsu śraddhāviveśa so'manyata ॥ 2 ॥
  73. tisro rātrīryadavātsīrgṛhe me anaśnanbrahmannatithirnamasyaḥ । namaste'stu brahmansvasti me'stu tasmātprati trīnvarānvṛṇīṣva ॥ 9 ॥
  74. triṇāciketastrayametadviditvā ya evaṁ vidvāṁścinute nāciketam । sa mṛtyupāśānpurataḥ praṇodya śokātigo modate svargaloke ॥ 18 ॥
  75. triṇāciketastribhiretya sandhiṁ trikarmakṛttarati janmamṛtyū । brahmajajñaṁ devamīḍyaṁ viditvā nicāyya māṁ śāntimatyantameti ॥ 17 ॥
  76. tāṁ yogamiti manyante sthirāmindriyadhāraṇām । apramattastadā bhavati yogo hi prabhavāpyayau ॥ 11 ॥
  77. uttiṣṭhata jāgrata prāpya varānnibodhata । kṣurasya dhārā niśitā duratyayā durgaṁ pathastatkavayo vadanti ॥ 14 ॥
  78. uśanha vai vājaśravasaḥ sarvavedasaṁ dadau । tasya ha naciketā nāma putra āsa ॥ 1 ॥
  79. vaiśvānaraḥ praviśati atithirbrāhmaṇo gṛhān । tasyaitāṁ śāntiṁ kurvanti hara vaivasvatodakam ॥ 7 ॥
  80. vijñānasārathiryastu manaḥpragrahavānnaraḥ । so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṁ padam ॥ 9 ॥
  81. vāyuryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva । ekastathā sarvabhūtāntarātmā rūpaṁ rūpaṁ pratirūpo bahiśca ॥ 10 ॥
  82. ya eṣa supteṣu jāgarti kāmaṁ kāmaṁ puruṣo nirmimāṇaḥ । tadeva śukraṁ tadbrahma tadevāmṛtamucyate । tasmiṁllokāḥ śritāḥ sarve tadu nātyeti kaścana । etadvai tat ॥ 8 ॥
  83. ya imaṁ madhvadaṁ veda ātmānaṁ jīvamantikāt । īśānaṁ bhūtabhavyasya na tato vijugupsate । etadvai tat ॥ 5 ॥
  84. ya imaṁ paramaṁ guhyaṁ śrāvayedbrahmasaṁsadi । prayataḥ śrāddhakāle vā tadānantyāya kalpate ॥ tadānantyāya kalpata iti ॥ 17 ॥
  85. yacchedvāṅmanasī prājñastadyacchejjñāna ātmani । jñānamātmani mahati niyacchettadyacchecchānta ātmani ॥ 13 ॥
  86. yadeveha tadamutra yadamutra tadanviha । mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ॥ 10 ॥
  87. yadidaṁ kiñca jagatsarvaṁ prāṇa ejati niḥsṛtam । mahadbhayaṁ vajramudyataṁ ya etadviduramṛtāste bhavanti ॥ 2 ॥
  88. yadā pañcāvatiṣṭhante jñānāni manasā saha । buddhiśca na viceṣṭati tāmāhuḥ paramāṁ gatim ॥ 10 ॥
  89. yadā sarve prabhidyante hṛdayasyeha granthayaḥ । atha martyo'mṛto bhavatyetāvaddhyanuśāsanam ॥ 15 ॥
  90. yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ । atha martyo'mṛto bhavatyatra brahma samaśnute ॥ 14 ॥
  91. yasminnidaṁ vicikitsanti mṛtyo yatsāmparāye mahati brūhi nastat । yo'yaṁ varo gūḍhamanupraviṣṭo nānyaṁ tasmānnaciketā vṛṇīte ॥ 29 ॥
  92. yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ । sa tu tatpadamāpnoti yasmādbhūyo na jāyate ॥ 8 ॥
  93. yastu vijñānavānbhavati yuktena manasā sadā । tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ ॥ 6 ॥
  94. yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ । na sa tatpadamāpnoti saṁsāraṁ cādhigacchati ॥ 7 ॥
  95. yastvavijñānavānbhavatyayuktena manasā sadā । tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ ॥ 5 ॥
  96. yasya brahma ca kṣatraṁ ca ubhe bhavata odanaḥ । mṛtyuryasyopasecanaṁ ka itthā veda yatra saḥ ॥ 25 ॥
  97. yataścodeti sūryaḥ astaṁ yatra ca gacchati । taṁ devāḥ sarve arpitāstadu nātyeti kaścana । etadvai tat ॥ 9 ॥
  98. yathodakaṁ durge vṛṣṭaṁ parvateṣu vidhāvati । evaṁ dharmānpṛthakpaśyaṁstānevānuvidhāvati ॥ 14 ॥
  99. yathodakaṁ śuddhe śuddhamāsiktaṁ tādṛgeva bhavati । evaṁ munervijānata ātmā bhavati gautama ॥ 15 ॥
  100. yathā purastādbhavitā pratīta auddālakirāruṇirmatprasṛṣṭaḥ । sukhaṁ rātrīḥ śayitā vītamanyustvāṁ dadṛśivānmṛtyumukhātpramuktam ॥ 11 ॥
  101. yathādarśe tathātmani yathā svapne tathā pitṛloke । yathāpsu parīva dadṛśe tathā gandharvaloke cchāyātapayoriva brahmaloke ॥ 5 ॥
  102. yaḥ pūrvaṁ tapaso jātamadbhyaḥ pūrvamajāyata । guhāṁ praviśya tiṣṭhantaṁ yo bhūtebhirvyapaśyata । etadvai tat ॥ 6 ॥
  103. yaḥ seturījānānāmakṣaraṁ brahma yatparam । abhayaṁ titīrṣatāṁ pāraṁ nāciketaṁ śakemahi ॥ 2 ॥
  104. ye ye kāmā durlabhā martyaloke sarvānkāmāṁśchandataḥ prārthayasva । imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ । ābhirmatprattābhiḥ paricārayasva naciketo maraṇaṁ mānuprākṣīḥ ॥ 25 ॥
  105. yena rūpaṁ rasaṁ gandhaṁ śabdānsparśāṁśca maithunān । etenaiva vijānāti kimatra pariśiṣyate । etadvai tat ॥ 3 ॥
  106. yeyaṁ prete vicikitsā manuṣye astītyeke nāyamastīti caike । etadvidyāmanuśiṣṭastvayāhaṁ varāṇāmeṣa varastṛtīyaḥ ॥ 20 ॥
  107. yonimanye prapadyante śarīratvāya dehinaḥ । sthāṇumanye'nusaṁyanti yathākarma yathāśrutam ॥ 7 ॥
  108. yā prāṇena sambhavati aditirdevatāmayī । guhāṁ praviśya tiṣṭhantīṁ yā bhūtebhirvyajāyata । etadvai tat ॥ 7 ॥
  109. āsīno dūraṁ vrajati śayāno yāti sarvataḥ । kastaṁ madāmadaṁ devaṁ madanyo jñātumarhati ॥ 21 ॥
  110. ātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu । buddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca ॥ 3 ॥
  111. āśāpratīkṣe saṅgataṁ sūnṛtāṁ ca iṣṭāpūrte putrapaśūṁśca sarvān । etadvṛṅkte puruṣasyālpamedhaso yasyānaśnanvasati brāhmaṇo gṛhe ॥ 8 ॥
  112. śataṁ caikā ca hṛdayasya nāḍyastāsāṁ mūrdhānamabhiniḥsṛtaikā । tayordhvamāyannamṛtatvameti viṣvaṅṅanyā utkramaṇe bhavanti ॥ 16 ॥
  113. śatāyuṣaḥ putrapautrānvṛṇīṣva bahūnpaśūnhastihiraṇyamaśvān । bhūmermahadāyatanaṁ vṛṇīṣva svayaṁ ca jīva śarado yāvadicchasi ॥ 23 ॥
  114. śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto'pi bahavo yaṁ na vidyuḥ । āścaryo vaktā kuśalo'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ ॥ 7 ॥
  115. śreyaśca preyaśca manuṣyametastau samparītya vivinakti dhīraḥ । śreyo hi dhīro'bhi preyaso vṛṇīte preyo mando yogakṣemādvṛṇīte ॥ 2 ॥
  116. śvobhāvā martyasya yadantakaitatsarvendriyāṇāṁ jarayanti tejaḥ । api sarvaṁ jīvitamalpameva tavaiva vāhāstava nṛtyagīte ॥ 26 ॥
  117. śāntasaṅkalpaḥ sumanā yathā syādvītamanyurgautamo mābhimṛtyo । tvatprasṛṣṭaṁ mābhivadetpratīta etattrayāṇāṁ prathamaṁ varaṁ vṛṇe ॥ 10 ॥
  118. ūrdhvamūlo'vākśākha eṣo'śvatthaḥ sanātanaḥ । tadeva śukraṁ tadbrahma tadevāmṛtamucyate । tasmiṁllokāḥ śritāḥ sarve tadu nātyeti kaścana । etadvai tat ॥ 1 ॥
  119. ūrdhvaṁ prāṇamunnayati apānaṁ pratyagasyati । madhye vāmanamāsīnaṁ viśve devā upāsate ॥ 3 ॥
  120. ṛtaṁ pibantau sukṛtasya loke guhāṁ praviṣṭau parame parārdhe । chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ ॥ 1 ॥