kenopaniṣat - mantrāḥ

  1. anyadeva tadviditādatho aviditādadhi । iti śuśruma pūrveṣāṁ ye nastadvyācacakṣire ॥ 4 ॥
  2. atha vāyumabruvan vāyavetadvijānīhi kimetadyakṣamiti tatheti ॥ 7 ॥
  3. athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tatheti tadabhyadravattasmāttirodadhe ॥ 11 ॥
  4. athādhyātmaṁ yadetadgacchatīva ca mano'nena caitadupasmaratyabhīkṣṇaṁ saṅkalpaḥ ॥ 5 ॥
  5. brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta ta aikṣantāsmākamevāyaṁ vijayo'smākamevāyaṁ mahimeti ॥ 1 ॥
  6. brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamiti tato haiva vidāñcakāra brahmeti ॥ 1 ॥
  7. iha cedavedīdatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ । bhūteṣu bhūteṣu vicitya dhīrāḥ pretyāsmāllokādamṛtā bhavanti ॥ 5 ॥
  8. keneṣitaṁ patati preṣitaṁ manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ । keneṣitāṁ vācamimāṁ vadanti cakṣuḥśrotraṁ ka u devo yunakti ॥ 1 ॥
  9. na tatra cakṣurgacchati na vāggacchati no manaḥ । na vidmo na vijānīmo yathaitadanuśiṣyāt ॥ 3 ॥
  10. nāha manye su vedeti no na vedeti veda ca । yo nastadveda tadveda no na vedeti veda ca ॥ 2 ॥
  11. pratibodhaviditaṁ matamamṛtatvaṁ hi vindate । ātmanā vindate vīryaṁ vidyayā vindate'mṛtam ॥ 4 ॥
  12. sa tasminnevākāśe striyamājagāma bahu śobhamānāmumāṁ haimavatīṁ tāṁ hovāca kimetadyakṣamiti ॥ 12 ॥
  13. tadabhyadravattamabhyavadat ko'sītyagnirvā ahamasmītyabravījjātavedā vā ahamasmīti ॥ 4 ॥
  14. tadabhyadravattamabhyavadatko'sīti vāyurvā ahamasmītyabravīnmātariśvā vā ahamasmīti ॥ 8 ॥
  15. taddha tadvanaṁ nāma tadvanamityupāsitavyaṁ sa ya etadevaṁ vedābhi hainaṁ sarvāṇi bhūtāni saṁvāñchanti ॥ 6 ॥
  16. taddhaiṣāṁ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṁ yakṣamiti ॥ 2 ॥
  17. tasmai tṛṇaṁ nidadhāvetaddaheti tadupapreyāya sarvajavena tanna śaśāka dagdhuṁ sa tata eva nivavṛte naitadaśakaṁ vijñātuṁ yadetadyakṣamiti ॥ 6 ॥
  18. tasmai tṛṇaṁ nidadhāvetadādatsveti tadupapreyāya sarvajavena tanna śaśākādātuṁ sa tata eva nivavṛte naitadaśakaṁ vijñātuṁ yadetadyakṣamiti ॥ 10 ॥
  19. tasmiṁstvayi kiṁ vīryamityapīdaṁ sarvamādadīya yadidaṁ pṛthivyāmiti ॥ 9 ॥
  20. tasmiṁstvayi kiṁ vīryamityapīdaṁ sarvaṁ daheyaṁ yadidaṁ pṛthivyāmiti ॥ 5 ॥
  21. tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindraste hyenannediṣṭhaṁ pasparśuste hyenatprathamo vidāñcakāra brahmeti ॥ 2 ॥
  22. tasmādvā indro'titarāmivānyāndevānsa hyenannediṣṭhaṁ pasparśa sa hyenatprathamo vidāñcakāra brahmeti ॥ 3 ॥
  23. tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni satyamāyatanam ॥ 8 ॥
  24. tasyaiṣa ādeśo yadetadvidyuto vyadyutadā3 itīnnyamīmiṣadā3 ityadhidaivatam ॥ 4 ॥
  25. te'gnimabruvan jātaveda etadvijānīhi kimetadyakṣamiti tatheti ॥ 3 ॥
  26. upaniṣadaṁ bho brūhītyuktā ta upaniṣadbrāhmīṁ vāva ta upaniṣadamabrūmeti ॥ 7 ॥
  27. yaccakṣuṣā na paśyati yena cakṣūṁṣi paśyati । tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 7 ॥
  28. yacchrotreṇa na śṛṇoti yena śrotramidaṁ śrutam । tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 8 ॥
  29. yadi manyase su vedeti dabhramevāpi nūnaṁ tvaṁ vettha brahmaṇo rūpaṁ yadasya tvaṁ yadasya deveṣvatha nu mīmāṁsyameva te manye viditam ॥ 1 ॥
  30. yadvācānabhyuditaṁ yena vāgabhyudyate । tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 5 ॥
  31. yanmanasā na manute yenāhurmano matam । tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 6 ॥
  32. yasyāmataṁ tasya mataṁ mataṁ yasya na veda saḥ । avijñātaṁ vijānatāṁ vijñātamavijānatām ॥ 3 ॥
  33. yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate । tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 9 ॥
  34. yo vā etāmevaṁ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati ॥ 9 ॥
  35. śrotrasya śrotraṁ manaso mano yadvāco ha vācaṁ sa u prāṇasya prāṇaḥ । cakṣuṣaścakṣuratimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti ॥ 2 ॥