muṇḍakopaniṣat - mantrāḥ

  1. agnirmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāgvivṛtāśca vedāḥ । vāyuḥ prāṇo hṛdayaṁ viśvamasya padbhyāṁ pṛthivī hyeṣa sarvabhūtāntarātmā ॥ 4 ॥
  2. arā iva rathanābhau saṁhatā yatra nāḍyaḥ sa eṣo'ntaścarate bahudhā jāyamānaḥ । omityevaṁ dhyāyatha ātmānaṁ svasti vaḥ pārāya tamasaḥ parastāt ॥ 6 ॥
  3. ataḥ samudrā girayaśca sarve'smātsyandante sindhavaḥ sarvarūpāḥ । ataśca sarvā oṣadhayo rasaśca yenaiṣa bhūtaistiṣṭhate hyantarātmā ॥ 9 ॥
  4. atharvaṇe yāṁ pravadeta brahmātharvā tāṁ purovācāṅgire brahmavidyām । sa bhāradvājāya satyavahāya prāha bhāradvājo'ṅgirase parāvarām ॥ 2 ॥
  5. avidyāyāmantare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṁmanyamānāḥ । jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ॥ 8 ॥
  6. avidyāyāṁ bahudhā vartamānā vayaṁ kṛtārthā ityabhimanyanti bālāḥ । yatkarmiṇo na pravedayanti rāgāttenāturāḥ kṣīṇalokāścyavante ॥ 9 ॥
  7. bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ । kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare ॥ 9 ॥
  8. brahmaivedamamṛtaṁ purastādbrahma paścādbrahma dakṣiṇataścottareṇa । adhaścordhvaṁ ca prasṛtaṁ brahmaivedaṁ viśvamidaṁ variṣṭham ॥ 12 ॥
  9. brahmā devānāṁ prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā । sa brahmavidyāṁ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha ॥ 1 ॥
  10. bṛhacca taddivyamacintyarūpaṁ sūkṣmācca tatsūkṣmataraṁ vibhāti । dūrātsudūre tadihāntike ca paśyatsvihaiva nihitaṁ guhāyām ॥ 7 ॥
  11. dhanurgṛhītvaupaniṣadaṁ mahāstraṁ śaraṁ hyupāsāniśitaṁ sandadhīta । āyamya tadbhāvagatena cetasā lakṣyaṁ tadevākṣaraṁ somya viddhi ॥ 3 ॥
  12. divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ । aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ ॥ 2 ॥
  13. dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pariṣasvajāte । tayoranyaḥ pippalaṁ svādvatti anaśnannanyo'bhicākaśīti ॥ 1 ॥
  14. ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṁ vahanti । priyāṁ vācamabhivadantyo'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ ॥ 6 ॥
  15. etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca । khaṁ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥ 3 ॥
  16. eteṣu yaścarate bhrājamāneṣu yathākālaṁ cāhutayo hyādadāyan । taṁ nayantyetāḥ sūryasya raśmayo yatra devānāṁ patireko'dhivāsaḥ ॥ 5 ॥
  17. eṣo'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṁviveśa । prāṇaiścittaṁ sarvamotaṁ prajānāṁ yasminviśuddhe vibhavatyeṣa ātmā ॥ 9 ॥
  18. gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu । karmāṇi vijñānamayaśca ātmā pare'vyaye sarva ekībhavanti ॥ 7 ॥
  19. hiraṇmaye pare kośe virajaṁ brahma niṣkalam । tacchubhraṁ jyotiṣāṁ jyotistadyadātmavido viduḥ ॥ 10 ॥
  20. iṣṭāpūrtaṁ manyamānā variṣṭhaṁ nānyacchreyo vedayante pramūḍhāḥ । nākasya pṛṣṭhe te sukṛte'nubhūtvemaṁ lokaṁ hīnataraṁ vā viśanti ॥ 10 ॥
  21. kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā । sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ ॥ 4 ॥
  22. kāmānyaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra । paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ ॥ 2 ॥
  23. manomayaḥ prāṇaśarīranetā pratiṣṭhito'nne hṛdayaṁ saṁnidhāya । tadvijñānena paripaśyanti dhīrā ānandarūpamamṛtaṁ yadvibhāti ॥ 8 ॥
  24. na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā । jñānaprasādena viśuddhasattvastatastu taṁ paśyate niṣkalaṁ dhyāyamānaḥ ॥ 8 ॥
  25. na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ । tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti ॥ 11 ॥
  26. nāyamātmā balahīnena labhyo na ca pramādāttapaso vāpyaliṅgāt । etairupāyairyatate yastu vidvāṁstasyaiṣa ātmā viśate brahma dhāma ॥ 4 ॥
  27. nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena । yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṁ svām ॥ 3 ॥
  28. parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena । tadvijñānārthaṁ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṁ brahmaniṣṭham ॥ 12 ॥
  29. plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṁ yeṣu karma । etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṁ te punarevāpi yanti ॥ 7 ॥
  30. praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate । apramattena veddhavyaṁ śaravattanmayo bhavet ॥ 4 ॥
  31. prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānanvidvānbhavate nātivādī । ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṁ variṣṭhaḥ ॥ 4 ॥
  32. puruṣa evedaṁ viśvaṁ karma tapo brahma parāmṛtam । etadyo veda nihitaṁ guhāyāṁ so'vidyāgranthiṁ vikiratīha somya ॥ 10 ॥
  33. sa vedaitatparamaṁ brahma dhāma yatra viśvaṁ nihitaṁ bhāti śubhram । upāsate puruṣaṁ ye hyakāmāste śukrametadativartanti dhīrāḥ ॥ 1 ॥
  34. sa yo ha vai tatparamaṁ brahma veda brahmaiva bhavati nāsyābrahmavitkule bhavati । tarati śokaṁ tarati pāpmānaṁ guhāgranthibhyo vimukto'mṛto bhavati ॥ 9 ॥
  35. samprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ । te sarvagaṁ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti ॥ 5 ॥
  36. samāne vṛkṣe puruṣo nimagno'nīśayā śocati muhyamānaḥ । juṣṭaṁ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ ॥ 2 ॥
  37. sapta prāṇāḥ prabhavanti tasmātsaptārciṣaḥ samidhaḥ sapta homāḥ । sapteme lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta ॥ 8 ॥
  38. satyameva jayate nānṛtaṁ satyena panthā vitato devayānaḥ । yenākramantyṛṣayo hyāptakāmā yatra tatsatyasya paramaṁ nidhānam ॥ 6 ॥
  39. satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam । antaḥśarīre jyotirmayo hi śubhro yaṁ paśyanti yatayaḥ kṣīṇadoṣāḥ ॥ 5 ॥
  40. tadetadṛcābhyuktam — kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṁ juhvata ekarṣiṁ śraddhayantaḥ । teṣāmevaitāṁ brahmavidyāṁ vadeta śirovrataṁ vidhivadyaistu cīrṇam ॥ 10 ॥
  41. tadetatsatyamṛṣiraṅgirāḥ purovāca naitadacīrṇavrato'dhīte । namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ ॥ 11 ॥
  42. tadetatsatyaṁ mantreṣu karmāṇi kavayo yānyapaśyaṁstāni tretāyāṁ bahudhā santatāni । tānyācaratha niyataṁ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke ॥ 1 ॥
  43. tadetatsatyaṁ yathā sudīptātpāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ । tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti ॥ 1 ॥
  44. tapasā cīyate brahma tato'nnamabhijāyate । annātprāṇo manaḥ satyaṁ lokāḥ karmasu cāmṛtam ॥ 8 ॥
  45. tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṁso bhaikṣacaryāṁ carantaḥ । sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā ॥ 11 ॥
  46. tasmai sa hovāca । dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca ॥ 4 ॥
  47. tasmai sa vidvānupasannāya samyakpraśāntacittāya śamānvitāya । yenākṣaraṁ puruṣaṁ veda satyaṁ provāca tāṁ tattvato brahmavidyām ॥ 13 ॥
  48. tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṁsi । prāṇāpānau vrīhiyavau tapaśca śraddhā satyaṁ brahmacaryaṁ vidhiśca ॥ 7 ॥
  49. tasmādagniḥ samidho yasya sūryaḥ somātparjanya oṣadhayaḥ pṛthivyām । pumānretaḥ siñcati yoṣitāyāṁ bahvīḥ prajāḥ puruṣātsamprasūtāḥ ॥ 5 ॥
  50. tasmādṛcaḥ sāma yajūṁṣi dīkṣā yajñāśca sarve kratavo dakṣiṇāśca । saṁvatsaraśca yajamānaśca lokāḥ somo yatra pavate yatra sūryaḥ ॥ 6 ॥
  51. tatrāparā, ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ śikṣā kalpo vyākaraṇaṁ niruktaṁ chando jyotiṣamiti । atha parā yayā tadakṣaramadhigamyate ॥ 5 ॥
  52. vedāntavijñānasuniścitārthāḥ saṁnyāsayogādyatayaḥ śuddhasattvāḥ । te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve ॥ 6 ॥
  53. yadarcimadyadaṇubhyo'ṇu ca yasmiṁllokā nihitā lokinaśca । tadetadakṣaraṁ brahma sa prāṇastadu vāṅmanaḥ । tadetatsatyaṁ tadamṛtaṁ tadveddhavyaṁ somya viddhi ॥ 2 ॥
  54. yadā lelāyate hyarciḥ samiddhe havyavāhane । tadājyabhāgāvantareṇāhutīḥ pratipādayet ॥ 2 ॥
  55. yadā paśyaḥ paśyate rukmavarṇaṁ kartāramīśaṁ puruṣaṁ brahmayonim । tadā vidvānpuṇyapāpe vidhūya nirañjanaḥ paramaṁ sāmyamupaiti ॥ 3 ॥
  56. yasmindyauḥ pṛthivī cāntarikṣamotaṁ manaḥ saha prāṇaiśca sarvaiḥ । tamevaikaṁ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥ ॥ 5 ॥
  57. yasyāgnihotramadarśamapaurṇamāsamacāturmāsyamanāgrayaṇamatithivarjitaṁ ca । ahutamavaiśvadevamavidhinā hutamāsaptamāṁstasya lokānhinasti ॥ 3 ॥
  58. yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti । yathā sataḥ puruṣātkeśalomāni tathākṣarātsambhavatīha viśvam ॥ 7 ॥
  59. yathā nadyaḥ syandamānāḥ samudre'staṁ gacchanti nāmarūpe vihāya । tathā vidvānnāmarūpādvimuktaḥ parātparaṁ puruṣamupaiti divyam ॥ 8 ॥
  60. yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṁ tadapāṇipādam । nityaṁ vibhuṁ sarvagataṁ susūkṣmaṁ tadavyayaṁ yadbhūtayoniṁ paripaśyanti dhīrāḥ ॥ 6 ॥
  61. yaḥ sarvajñaḥ sarvavidyasya jñānamayaṁ tapaḥ । tasmādetadbrahma nāma rūpamannaṁ ca jāyate ॥ 9 ॥
  62. yaḥ sarvajñaḥ sarvavidyasyaiṣa mahimā bhuvi । divye brahmapure hyeṣa vyomanyātmā pratiṣṭhitaḥ ॥ 7 ॥
  63. yaṁ yaṁ lokaṁ manasā saṁvibhāti viśuddhasattvaḥ kāmayate yāṁśca kāmān । taṁ taṁ lokaṁ jayate tāṁśca kāmāṁstasmādātmajñaṁ hyarcayedbhūtikāmaḥ ॥ 10 ॥
  64. āviḥ saṁnihitaṁ guhācaraṁ nāma mahatpadamatraitatsamarpitam । ejatprāṇannimiṣacca yadetajjānatha sadasadvareṇyaṁ paraṁ vijñānādyadvariṣṭhaṁ prajānām ॥ 1 ॥
  65. śaunako ha vai mahāśālo'ṅgirasaṁ vidhivadupasannaḥ papraccha kasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavatīti ॥ 3 ॥