praśnopaniṣat - mantrāḥ

  1. ahorātro vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ prāṇaṁ vā ete praskandanti ye divā ratyā saṁyujyante brahmacaryameva tadyadrātrau ratyā saṁyujyante ॥ 13 ॥
  2. annaṁ vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥ prajāyanta iti ॥ 14 ॥
  3. arā iva rathanābhau kalā yasminpratiṣṭhitāḥ । taṁ vedyaṁ puruṣaṁ veda yathā mā vo mṛtyuḥ parivyathā iti ॥ 6 ॥
  4. arā iva rathanābhau prāṇe sarvaṁ pratiṣṭhitam । ṛco yajūꣳṣi sāmāni yajñaḥ kṣattraṁ brahma ca ॥ 6 ॥
  5. atha hainaṁ bhārgavo vaidarbhiḥ papraccha bhagavankatyeva devāḥ prajāṁ vidhārayante katara etatprakāśayante kaḥ punareṣāṁ variṣṭha iti ॥ 1 ॥
  6. atha hainaṁ kausalyaścāśvalāyanaḥ papraccha bhagavankuta eṣa prāṇo jāyate kathamāyātyasmiñcharīra ātmānaṁ vā pravibhajya kathaṁ prātiṣṭhate kenotkramate kathaṁ bāhyamabhidhatte kathamadhyātmamiti ॥ 1 ॥
  7. atha hainaṁ sauryāyaṇī gārgyaḥ papraccha bhagavannetasminpuruṣe kāni svapanti kānyasmiñjāgrati katara eṣa devaḥ svapnānpaśyati kasyaitatsukhaṁ bhavati kasminnu sarve sampratiṣṭhitā bhavantīti ॥ 1 ॥
  8. atha hainaṁ sukeśā bhāradvājaḥ papraccha । bhagavanhiraṇyanābhaḥ kausalyo rājaputro māmupetyaitaṁ praśnamapṛcchata ṣoḍaśakalaṁ bhāradvāja puruṣaṁ vettha । tamahaṁ kumāramabravaṁ nāhamimaṁ veda yadyahamimamavediṣaṁ kathaṁ te nāvakṣyamiti, samūlo vā eṣa pariśuṣyati yo'nṛtamabhivadati tasmānnārhāmyanṛtaṁ vaktum । sa tūṣṇīṁ rathamāruhya pravavrāja । taṁ tvā pṛcchāmi kvāsau puruṣa iti ॥ 1 ॥
  9. atha hainaṁ śaibyaḥ satyakāmaḥ papraccha । sa yo ha vai tadbhagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta katamaṁ vāva sa tena lokaṁ jayatīti ॥ 1 ॥
  10. atha kabandhī kātyāyana upetya papraccha bhagavankuto ha vā imāḥ prajāḥ prajāyanta iti ॥ 3 ॥
  11. atha yadi dvimātreṇa manasi sampadyate so'ntarikṣaṁ yajurbhirunnīyate somalokam । sa somaloke vibhūtimanubhūya punarāvartate ॥ 4 ॥
  12. athaikayordhva udānaḥ puṇyena puṇyaṁ lokaṁ nayati pāpena pāpamubhābhyāmeva manuṣyalokam ॥ 7 ॥
  13. athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayante । etadvai prāṇānāmāyatanametadamṛtamabhayametatparāyaṇametasmānna punarāvartanta ityeṣa nirodhaḥ । tadeṣa ślokaḥ ॥ 10 ॥
  14. athāditya udayanyatprācīṁ diśaṁ praviśati tena prācyānprāṇānraśmiṣu saṁnidhatte । yaddakṣiṇāṁ yatpratīcīṁ yadudīcīṁ yadadho yadūrdhvaṁ yadantarā diśo yatsarvaṁ, prakāśayati tena, sarvānprāṇānraśmiṣu saṁnidhatte ॥ 6 ॥
  15. atraiṣa devaḥ svapne mahimānamanubhavati । yaddṛṣṭaṁ dṛṣṭamanupaśyati śrutaṁ śrutamevārthamanuśṛṇoti deśadigantaraiśca pratyanubhūtaṁ punaḥ punaḥ pratyanubhavati dṛṣṭaṁ cādṛṣṭaṁ ca śrutaṁ cāśrutaṁ cānubhūtaṁ cānanubhūtaṁ ca saccāsacca sarvaṁ paśyati sarvaḥ paśyati ॥ 5 ॥
  16. devānāmasi vahnitamaḥ pitṝṇāṁ prathamā svadhā । ṛṣīṇāṁ caritaṁ satyamatharvāṅgirasāmasi ॥ 8 ॥
  17. eṣa hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ । sa pare'kṣara ātmani sampratiṣṭhate ॥ 9 ॥
  18. eṣo'gnistapatyeṣa sūrya eṣa parjanyo maghavāneṣa vāyuḥ । eṣa pṛthivī rayirdevaḥ sadasaccāmṛtaṁ ca yat ॥ 5 ॥
  19. hṛdi hyeṣa ātmā । atraitadekaśataṁ nāḍīnāṁ tāsāṁ śataṁ śatamekaikasyā dvāsaptatirdvāsaptatiḥ pratiśākhānāḍīsahasrāṇi bhavantyāsu vyānaścarati ॥ 6 ॥
  20. indrastvaṁ prāṇa tejasā rudro'si parirakṣitā । tvamantarikṣe carasi sūryastvaṁ jyotiṣāṁ patiḥ ॥ 9 ॥
  21. māso vai prajāpatistasya kṛṣṇapakṣa eva rayiḥ śuklaḥ prāṇastasmādeta ṛṣayaḥ śukla iṣṭaṁ kurvantītara itarasmin ॥ 12 ॥
  22. paramevākṣaraṁ pratipadyate sa yo ha vai tadacchāyamaśarīramalohitaṁ śubhramakṣaraṁ vedayate yastu somya । sa sarvajñaḥ sarvo bhavati tadeṣa ślokaḥ ॥ 10 ॥
  23. pañcapādaṁ pitaraṁ dvādaśākṛtiṁ diva āhuḥ pare ardhe purīṣiṇam । atheme anya u pare vicakṣaṇaṁ saptacakre ṣaḍara āhurarpitamiti ॥ 11 ॥
  24. prajāpatiścarasi garbhe tvameva pratijāyase । tubhyaṁ prāṇa prajāstvimā baliṁ haranti yaḥ prāṇaiḥ pratitiṣṭhasi ॥ 7 ॥
  25. prāṇasyedaṁ vaśe sarvaṁ tridive yatpratiṣṭhitam । māteva putrānrakṣasva śrīśca prajñāṁ ca vidhehi na iti ॥ 13 ॥
  26. prāṇāgnaya evaitasminpure jāgrati । gārhapatyo ha vā eṣo'pāno vyāno'nvāhāryapacano yadgārhapatyātpraṇīyate praṇayanādāhavanīyaḥ prāṇaḥ ॥ 3 ॥
  27. pāyūpasthe'pānaṁ cakṣuḥśrotre mukhanāsikābhyāṁ prāṇaḥ svayaṁ prātiṣṭhate madhye tu samānaḥ । eṣa hyetaddhutamannaṁ samaṁ nayati tasmādetāḥ saptārciṣo bhavanti ॥ 5 ॥
  28. pṛthivī ca pṛthivīmātrā cāpaścāpomātrā ca tejaśca tejomātrā ca vāyuśca vāyumātrā cākāśaścākāśamātrā ca cakṣuśca draṣṭavyaṁ ca śrotraṁ ca śrotavyaṁ ca ghrāṇaṁ ca ghrātavyaṁ ca rasaśca rasayitavyaṁ ca tvakca sparśayitavyaṁ ca vākca vaktavyaṁ ca hastau cādātavyaṁ copasthaścānandayitavyaṁ ca pāyuśca visarjayitavyaṁ ca pādau ca gantavyaṁ ca manaśca mantavyaṁ ca buddhiśca boddhavyaṁ cāhaṅkāraścāhaṅkartavyaṁ ca cittaṁ ca cetayitavyaṁ ca tejaśca vidyotayitavyaṁ ca prāṇaśca vidhārayitavyaṁ ca ॥ 8 ॥
  29. sa eṣa vaiśvānaro viśvarūpaḥ prāṇo'gnirudayate । tadetadṛcābhyuktam ॥ 7 ॥
  30. sa prāṇamasṛjata prāṇācchraddhā khaṁ vāyurjyotirāpaḥ pṛthivīndriyaṁ manaḥ । annamannādvīryaṁ tapo mantrāḥ karma lokā lokeṣu ca nāma ca ॥ 4 ॥
  31. sa yadyekamātramabhidhyāyīta sa tenaiva saṁveditastūrṇameva jagatyāmabhisampadyate । tamṛco manuṣyalokamupanayante sa tatra tapasā brahmacaryeṇa śraddhayā sampanno mahimānamanubhavati ॥ 3 ॥
  32. sa yadā tejasābhibhūto bhavati । atraiṣa devaḥ svapnānna paśyatyathaitadasmiñśarīre etatsukhaṁ bhavati ॥ 6 ॥
  33. sa yathemā nadyaḥ syandamānāḥ samudrāyaṇāḥ samudraṁ prāpyāstaṁ gacchanti bhidyete tāsāṁ nāmarūpe samudra ityevaṁ procyate । evamevāsya paridraṣṭurimāḥ ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣaṁ prāpyāstaṁ gacchanti bhidyete cāsāṁ nāmarūpe puruṣa ityevaṁ procyate sa eṣo'kalo'mṛto bhavati tadeṣa ślokaḥ ॥ 5 ॥
  34. sa yathā somya vayāṁsi vāsovṛkṣaṁ sampratiṣṭhanta evaṁ ha vai tatsarvaṁ para ātmani sampratiṣṭhate ॥ 7 ॥
  35. sa īkṣāñcakre kasminnahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti ॥ 3 ॥
  36. saṁvatsaro vai prajāpatistasyāyane dakṣiṇaṁ cottaraṁ ca । tadye ha vai tadiṣṭāpūrte kṛtamityupāsate te cāndramasameva lokamabhijayante । ta eva punarāvartante tasmādeta ṛṣayaḥ prajākāmā dakṣiṇaṁ pratipadyante । eṣa ha vai rayiryaḥ pitṛyāṇaḥ ॥ 9 ॥
  37. so'bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathetare sarva evotkrāmante tasmiꣳśca pratiṣṭhamāne sarva eva prātiṣṭhante । tadyathā makṣikā madhukararājānamutkrāmantaṁ sarvā evotkrāmante tasmiꣳśca pratiṣṭhamāne sarvā eva prātiṣṭhanta evaṁ vāṅmanaścakṣuḥ śrotraṁ ca te prītāḥ prāṇaṁ stunvanti ॥ 4 ॥
  38. sukeśā ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaścāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanaste haite brahmaparā brahmaniṣṭhāḥ paraṁ brahmānveṣamāṇā eṣa ha vai tatsarvaṁ vakṣyatīti te ha samitpāṇayo bhagavantaṁ pippalādamupasannāḥ ॥ 1 ॥
  39. tadye ha vai tatprajāpativrataṁ caranti te mithunamutpādayante । teṣāmevaiṣa brahmaloko yeṣāṁ tapo brahmacaryaṁ yeṣu satyaṁ pratiṣṭhitam ॥ 15 ॥
  40. tasmai sa hovāca prajākāmo vai prajāpatiḥ sa tapo'tapyata sa tapastaptvā sa mithunamutpādayate rayiṁ ca prāṇaṁ cetyetau me bahudhā prajāḥ kariṣyata iti ॥ 4 ॥
  41. tasmai sa hovāca yathā gārgya marīcayo'rkasyāstaṁ gacchataḥ sarvā etasmiṁstejomaṇḍala ekībhavanti tāḥ punaḥ punarudayataḥ pracarantyevaṁ ha vai tatsarvaṁ pare deve manasyekībhavati । tena tarhyeṣa puruṣo na śṛṇoti na paśyati na jighrati na rasayate na spṛśate nābhivadate nādatte nānandayate na visṛjate neyāyate svapitītyācakṣate ॥ 2 ॥
  42. tasmai sa hovāca । etadvai satyakāma paraṁ cāparaṁ ca brahma yadoṅkāraḥ । tasmādvidvānetenaivāyatanenaikataramanveti ॥ 2 ॥
  43. tasmai sa hovāca । ākāśo ha vā eṣa devo vāyuragnirāpaḥ pṛthivī vāṅmanaścakṣuḥ śrotraṁ ca । te prakāśyābhivadanti vayametadbāṇamavaṣṭabhya vidhārayāmaḥ ॥ 2 ॥
  44. tasmai sa hovācehaivāntaḥśarīre somya sa puruṣo yasminnetāḥ ṣoḍaśa kalāḥ prabhavantīti ॥ 2 ॥
  45. tasmai sa hovācātipraśnānpṛcchasi brahmiṣṭho'sīti tasmātte'haṁ bravīmi ॥ 2 ॥
  46. te tamarcayantastvaṁ hi naḥ pitā yo'smākamavidyāyāḥ paraṁ pāraṁ tārayasīti । namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ ॥ 8 ॥
  47. tejo ha vāva udānastasmādupaśāntatejāḥ punarbhavamindriyairmanasi sampadyamānaiḥ ॥ 9 ॥
  48. teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṁ na māyā ceti ॥ 16 ॥
  49. tisro mātrā mṛtyumatyaḥ prayuktā anyonyasaktā anaviprayuktāḥ । kriyāsu bāhyābhyantaramadhyamāsu samyakprayuktāsu na kampate jñaḥ ॥ 6 ॥
  50. tānha sa ṛṣiruvāca bhūya eva tapasā brahmacaryeṇa śraddhayā saṁvatsaraṁ saṁvatsyatha yathākāmaṁ praśnānpṛcchata yadi vijñāsyāmaḥ sarvaṁ ha vo vakṣyāma iti ॥ 2 ॥
  51. tānhovācaitāvadevāhametatparaṁ brahma veda nātaḥ paramastīti ॥ 7 ॥
  52. tānvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṁ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmīti te'śraddadhānā babhūvuḥ ॥ 3 ॥
  53. utpattimāyatiṁ sthānaṁ vibhutvaṁ caiva pañcadhā । adhyātmaṁ caiva prāṇasya vijñāyāmṛtamaśnute vijñāyāmṛtamaśnuta iti ॥ 12 ॥
  54. vijñānātmā saha devaiśca sarvaiḥ prāṇā bhūtāni sampratiṣṭhanti yatra । tadakṣaraṁ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśeti ॥ 11 ॥
  55. viśvarūpaṁ hariṇaṁ jātavedasaṁ parāyaṇaṁ jyotirekaṁ tapantam । sahasraraśmiḥ śatadhā vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ ॥ 8 ॥
  56. vrātyastvaṁ prāṇaikarṣirattā viśvasya satpatiḥ । vayamādyasya dātāraḥ pitā tvaṁ mātariśva naḥ ॥ 11 ॥
  57. ya evaṁvidvānprāṇaṁ veda na hāsya prajā hīyate'mṛto bhavati tadeṣa ślokaḥ ॥ 11 ॥
  58. yaccittastenaiṣa prāṇamāyāti prāṇastejasā yuktaḥ । sahātmanā yathāsaṅkalpitaṁ lokaṁ nayati ॥ 10 ॥
  59. yaducchvāsaniḥśvāsāvetāvāhutī samaṁ nayatīti sa samānaḥ । mano ha vāva yajamāna iṣṭaphalamevodānaḥ sa enaṁ yajamānamaharaharbrahma gamayati ॥ 4 ॥
  60. yadā tvamabhivarṣasi athemāḥ prāṇa te prajāḥ । ānandarūpāstiṣṭhanti kāmāyānnaṁ bhaviṣyatīti ॥ 10 ॥
  61. yathā samrāḍevādhikṛtānviniyuṅkta etāngrāmānetāngrāmānadhitiṣṭhasvetyevamevaiṣa prāṇa itarānprāṇānpṛthakpṛthageva saṁnidhatte ॥ 4 ॥
  62. yaḥ punaretaṁ trimātreṇomityetenaivākṣareṇa paraṁ puruṣamabhidhyāyīta sa tejasi sūrye sampannaḥ । yathā pādodarastvacā vinirmucyata evaṁ ha vai sa pāpmanā vinirmuktaḥ sa sāmabhirunnīyate brahmalokaṁ sa etasmājjīvaghanātparātparaṁ puriśayaṁ puruṣamīkṣate । tadetau ślokau bhavataḥ ॥ 5 ॥
  63. yā te tanūrvāci pratiṣṭhitā yā śrotre yā ca cakṣuṣi । yā ca manasi santatā śivāṁ tāṁ kuru motkramīḥ ॥ 12 ॥
  64. ādityo ha vai bāhyaḥ prāṇa udayatyeṣa hyenaṁ cākṣuṣaṁ prāṇamanugṛhṇānaḥ । pṛthivyāṁ yā devatā saiṣā puruṣasyāpānamavaṣṭabhyāntarā yadākāśaḥ sa samāno vāyurvyānaḥ ॥ 8 ॥
  65. ādityo ha vai prāṇo rayireva candramā rayirvā etatsarvaṁ yanmūrtaṁ cāmūrtaṁ ca tasmānmūrtireva rayiḥ ॥ 5 ॥
  66. ātmana eṣa prāṇo jāyate । yathaiṣā puruṣe cchāyaitasminnetadātataṁ manokṛtenāyātyasmiñcharīre ॥ 3 ॥
  67. ṛgbhiretaṁ yajurbhirantarikṣaṁ sāmabhiryattatkavayo vedayante । tamoṅkāreṇaivāyatanenānveti vidvānyattacchāntamajaramamṛtamabhayaṁ paraṁ ceti ॥ 7 ॥