- ślokāḥ

  1. उपरागमुपेत्य मतिर्विषयैर्विषयावधृतं कुरुते तु यतः।तत एव मतेर्विदिताविदिताविषयास्तु, ततः परिणामवती ॥ 009 ॥ uparāgamapekṣya matirviṣaye viṣayāvadhṛtiṁ kurute tu yataḥ । tata eva materviditāviditā viṣayāstu tataḥ pariṇāmavatī ॥ 9 ॥
  2. दिनकृत्प्रभया सदृशेन सदाजनचित्तगतं सकलं स्वचिता।विदितं भवताविकृतेन सदायत एमतोऽसित एव सदा ॥ 008 ॥ dinakṛtprabhayā sadṛśena sadā janacittara (ccari)taṁ sakalaṁ svacitā । viditaṁ bhavatā'vikṛtena sadā yata evamato'sita eva sadā ॥ 8 ॥
  3. प्रतिपित्सुरसावविनाशि पदंयतिधर्मरतो यतिमेव गुरुम्।विदितात्मसतत्त्वमुपेत्य कविंप्रणिपत्य निवेदितवान् स्वमतम् ॥ 003 ॥ pratipitsurasāvavināśi padaṁ yatidharmarato yatimeva gurum । viditātmasatattvamupetya kaviṁ praṇipatya niveditavānsvamatam ॥ 3 ॥
  4. भगवन्नुदधौ मृतिजन्मजलेसुखदुःखझषे पतितं व्यथितम्।कृपया शरणागतमुद्धर माम्अनुशाध्युपसन्नमनन्यगतिम् ॥ 004 ॥ bhagavannudadhau mṛtijanmajale sukhaduḥkhajhaṣe patitaṁ vyathitam । kṛpayā śaraṇāgatamuddhara māmanuśādhyu.upasannamananyagatim ॥ 4 ॥
  5. मतिवृत्तय आत्मचिता विदिताःसततं हि यतोऽविकृतस्तु ततः।यदि चात्मचितिः परिणामवतीमतयो विदिताविदिताः स्युरिमाः ॥ 010 ॥ mativṛttaya ātmacitā viditāḥ satataṁ hi yato'vikṛtaśca tataḥ । yadi cā''tmacitiḥ pariṇāmavatī matayo viditāviditāḥ syurimāḥ ॥ 10 ॥
  6. विनिवर्त्य रतिं विषये विषमांपरिमुच्य शरीरनिबद्धमतिम्।परमात्मपदे भव नित्यरतोजहि मोहमयं भ्रममात्ममतेः ॥ 005 ॥ vinivartya ratiṁ viṣaye viṣamāṁ parimucya śarīranibaddhamatim । paramātmapade bhava nityarato jahi mohamayaṁ bhramamātmamateḥ ॥ 5 ॥
  7. विसृजान्नमयदिषु पञ्चसु ताम्अहमस्मि ममेति मतिं सततम्।दृशिरूपमनन्तमृतं विगुणंहृदयस्थम् अवेहि सदाहमिति ॥ 006 ॥ visṛjānnamāyādiṣu pañcasu tāmahamasmi mameti matiṁ satatam । dṛśirūpamanantamṛtaṁ viguṇaṁ hṛdayasthamavehi sadā'hamiti ॥ 6 ॥
  8. जलभेदकृता बहुतेव रवेर्घटिकादिकृता नभसोऽपि यथा।मतिभेदकृता तु तथा बहुतातव बुद्धिदृशोऽविकृतस्य सदा ॥ 007 ॥ jalabhedakṛtā bahuteva raverghaṭikādikṛtā nabhaso'pi yathā । matibhedakṛtā tu tathā bahutā tava buddhidṛśo'vikṛtasya sadā ॥ 7 ॥
  9. कफपित्तसमीरणधातुधृतंकुशरीरमिदं सततं हि यथा।प्रभवप्रभृतिप्रलयान्तमिदंजगदग्निरवीन्दुधृतं हि तथा ॥ 117 ॥ kaphapittasamīraṇadhātudhṛtaṁ kuśarīramidaṁ satataṁ hi yathā । prabhavaprabhṛti pralayāntamidaṁ jagadagniravīndudhṛtaṁ hi tathā ॥ 117 ॥
  10. जगतः स्थितिकारणमित्थमिदंप्रथितं रविवह्निशशित्रितयम्।स्मृतिवेदजनेषु भृशं प्रथितंश्रुतिरीरितवत्यनृतं तदिति ॥ 118 ॥ jagataḥ sthitikāraṇamitthamidaṁ prathitaṁ ravivahniśaśitritayam । smṛtivedajaneṣu bhṛśaṁ yaditi śrutirīritavatyanṛnaṁ taditi ॥ 118 ॥
  11. यदु रोहितशुक्लसुकृष्णमिदंज्वलनादिषु रूपमवैति जनः।तदु तैजसमाप्यमथान्नमितिब्रुवती त्रयमेव तु सत्यमिति ॥ 119 ॥ yadu rohitaśuklasukṛṣṇāmidaṁ jvalanādiṣu rūpamavaiti janaḥ । tadu taijasamāpyamathānnamiti bruvatī trayameva tu satyamiti ॥ 119 ॥
  12. अणु नो न च तद्विपरीतगुणंन च ह्रस्वमतो न च दीर्घमपि।प्रतिषिद्धसमस्तविशेषणकंपरमक्षरमात्मतयाश्रय भोः ॥ 158 ॥ aṇu no na ca tadviparītaguṇo na ca hnasvamato na ca dīrghamapi । pratiṣiddhasamastaviśeṣaṇakaṁ paramakṣaramātmatayā''śraya bhoḥ ॥ 158 ॥
  13. अत एतदसेधि सदुक्ति परंन मृषेति मृषा तु ततोऽन्यदिति।इति सिद्धमतो यदवादि मयाजनिमज्जगदेतदभूतमिति ॥ 127 ॥ ata etadasedhi sadukti paraṁ na mṛṣeti mṛṣā tu tato'nyaditi । iti siddhamato yadavādi mayā janimajjagadetadabhūtamiti ॥ 127 ॥
  14. अत एव न किञ्चिदुदाहरणंध्रुवमस्ति परस्य विनाशिगुणम्।यत एवमतः स्थितमुक्तमदोन हि नित्यमनित्यगुणेन गुणि ॥ 032 ॥ ata eva na kiñcidudāharaṇaṁ dhruvamasti parasya vināśiguṇam । yata evamataḥ sthitamuktamado nahi nityamanityaguṇena guṇi ॥ 32 ॥
  15. अत एव न दृष्टिविधानपरंगुणवादपरं च न तद्वचनम्।स्तुतिवाद्यपि नैतदुपास्यतयाविधिरत्र न देहभृतोऽस्ति यतः ॥ 073 ॥ ata eva na dṛṣṭividhānaparaṁ guṇavādaparaṁ ca na tadvacanam । stutivādyapi naitadupāsyatayā vidhiratra na dehabhṛto'sti yataḥ ॥ 73 ॥
  16. अत एव हि जीवसदात्मकतांन हि तत्त्वमसीति वदेद्वचनम्।यदपीदृशमन्यदतो वचनंतदपि प्रथयेदनयैव दिशा ॥ 054 ॥ ata eva hi jīvasadātmakatāṁ nahi tattvamasīti vadedvacanam । yadapīdṛśamanyadato vacanaṁ tadapi prathayedanayaiva diśā ॥ 54 ॥
  17. अथवा त्वमिति ध्वनिवाच्यमिदंसदसीति वदेद्वचनं गुणतः।विभयं पुरुषं प्रवदन्ति यथामृगराडयमीश्वरगुप्त इति ॥ 051 ॥ athavā tvamitidhvanivācyamidaṁ sadasīti vadedvacanaṁ guṇataḥ । vibhayaṁ puruṣaṁ pravadanti yathā mṛgarāḍayamīśvaragupta iti ॥ 51 ॥
  18. अधुनास्मि सुनिर्वृत आत्मरतिःकृतकृत्य उपेक्षक एकमनाः।प्रहसन् विषयान् मृगतोयसमान्विचरामि महीं भवता सहितः ॥ 173 ॥ adhunā'smi sunirvṛta ātmaratiḥ kṛtakṛtya upekṣaka ekamanāḥ । prahasanviṣayānmṛgatoyasamānvicarāmi mahīṁ bhavatā sahitaḥ ॥ 173 ॥
  19. अनयोपमयानृततामवदत्श्रुतिरग्निदिवाकरचन्द्रमसाम्।अमृषात्वमपि श्रुतिरुक्तवतीत्रितयस्य तु रक्तपुरःसरिणः ॥ 123 ॥ anayopamayā'nṛtatāmavadacchrutiragnidivākaracandramasām । amṛṣātvamapi śrutiruktavatī tritayasya tu raktapuraḥsariṇaḥ ॥ 123 ॥
  20. अनृतं द्वयमित्यवदाम पुराव्यवहारमपेक्ष्य तु गीतमिदम्।अनृतेन न सत्यमुपैति युजांन मरीचिजलेन नदी ह्रदिनी ॥ 167 ॥ anṛtaṁ dvayamityavadāma purā vyavahāramapekṣya tu gītamidam । anṛtena na satyamupaiti yujāṁ na marīcijalena nadī hradinī ॥ 167 ॥
  21. अनृतत्वमवाद्यसकृद्विकृतेःनिरधारि सदेव तु सत्यमिति।श्रुतिभिर्बहुधैतदतोऽवगतंजगतो न हि जन्म विधेयमिति ॥ 045 ॥ anṛtatvamavādyasakṛdvikṛterniradhāri sadeva tu satyamiti । śrutibhirbahudhaitadato'vagataṁ jagato na hi janma vidheyamiti ॥ 45 ॥
  22. अनृतत्वमिदं ज्वलनप्रभृतेःयदवादि भवेत्तदुदाहारणम्।वितथा विकृतिः सततं सकलान तथा प्रकृतिः श्रुतिनिश्चयतः ॥ 124 ॥ anṛtatvamidaṁ jvalanaprabhṛteryadavādi bhavettadudāharaṇam । vitathā vikṛtiḥ satataṁ sakalā na tathā prakṛtiḥ śrutiniścayataḥ ॥ 124 ॥
  23. अपहाय न कश्चिदहङ्करणंव्यवहारमुपैति कदाचिदपि।उपपन्नतरा हि मतेस्तु ततोव्यवहारपथं प्रति कारणता ॥ 020 ॥ apahāya na kaścidahaṅkaraṇaṁ vyavahāramupaiti kadācidapi । upapannatarā hi matestu tato vyavahārapathaṁ prati kāraṇatā ॥ 20 ॥
  24. अमतं न मतेरमतस्तदिदंयदमुत्र तदेव तु कश्चिदिति।श्रुतिषु प्रतिपादितमस्य दृशेःपरमात्मपदत्वममूषु भृशम् ॥ 036 ॥ amataṁ na materamatastadidaṁ yadamutra tadeva tu kaściditi । śrutiṣu pratipāditamasya dṛśeḥ paramātmapadatvamamūṣu bhṛśam ॥ 36 ॥
  25. अमनस्कमधीकमनिन्द्रियकंविरजस्कमसत्त्वतमस्कमपि।अमहीजलवह्न्यनिलाम्बरकंपरमक्षरमात्मतयाश्रय भोः ॥ 109 ॥ amanaskamabuddhimanindriyakamarajaskamasattvatamaskamapi । amahījalavahnyanilāmbarakaṁ paramakṣaramātmatayā''śraya bhoḥ ॥ 109 ॥
  26. अमृतत्वमसत्पुरुषाय यदिक्रियते सदुपासनया यजिवत्।यजिकार्यवदन्तवदेव भवेत्कृतकस्य यतो विदिताऽध्रुवता ॥ 101 ॥ amṛtatvamasatpuruṣasya yadi kriyate sadupāsanayā yajivat । yajikāryavadantavadeva bhavetkṛtakasya yato viditā'dhruvatā ॥ 101 ॥
  27. अयसोऽवयवानभिभूय रसःस्थितवाननलानुगृहीतिमनु।कनकत्वमतिं जनयत्ययसिप्रतिपन्नमयो न तु काञ्चनताम् ॥ 098 ॥ ayaso'vayavānabhibhūya rasaḥ sthitavānanalānugṛhītimanu । kanakatvamatiṁ janayatyayasi pratipannamayo na tu kāñcanatām ॥ 98 ॥
  28. अवगन्त्रवगम्यचिदात्मधियो-रहमित्यभिमानविहीनतया।स्थितयोरभिमानपुरःसरकंव्यवहारपथं न जनोऽवतरेत् ॥ 018 ॥ avagantravagamyacidātmadhiyorahamityabhimānavihīnatayā । sthitayorabhimānapuraḥsarakaṁ vyavahārapathaṁ na jano'vataret ॥ 18 ॥
  29. अवनिप्रमुखं वियदन्तमिदंविकृतिस्तु परस्य भवत्यपरम्।अनृतं त्वपरं विकृतिस्तु यतोऽवितथं तु परं प्रकृतिस्तु यतः ॥ 126 ॥ avanipramukhaṁ viyadantamidaṁ vikṛtistu parasya bhavatyaparam । anṛtaṁ tvaparaṁ vikṛtistu yato'vitathaṁ tu paraṁ prakṛtistu yataḥ ॥ 126 ॥
  30. अविभक्तविभक्त्यभिधानकृतापरमात्मपदेन शरीरभृतः।न भवेदिह तत्त्वमसिप्रभृतौलवणं जलमित्यभिधा तु यथा ॥ 066 ॥ avibhaktavibhaktyabhidhānakṛtā paramātmapadena śarīrabhṛtaḥ । na bhavediha tattvamasiprabhṛtau lavaṇaṁ jalamityabhidhāsu yathā ॥ 66 ॥
  31. अविवेकत आत्मतया विदितंकुशरीरमिदं भवताप्यहिवत्।अहिवत्त्यज देहमिमं त्वमपिप्रतिपद्य चिदात्मकमात्मतया ॥ 161 ॥ avivekata ātmatayā viditaṁ kuśarīramidaṁ bhavatā'pyahivat । ahivattyaja dehamimaṁ tvamapi pratipadya cidātmakamātmatayā ॥ 161 ॥
  32. असतश्च सतश्च न जन्म भवेत्इति पूर्वमवाद्युपपत्तियुतम्।सदसच्च न जायत एव कुतोन हि वस्तु तथाविधमस्ति यतः ॥ 149 ॥ asataśca sataśca na janma bhavediti pūrvamavādyupapattiyutam । sadasacca na jāyata eva kuto nahi vastu tathāvidhamasti yataḥ ॥ 149 ॥
  33. असतो न कथञ्चन जन्म भवेत्तदसत्त्वत एव खपुष्पमिव।न सतोऽस्ति भवः पुरतोऽपि भवात्यत आत्मवदेव सदिष्टमिति ॥ 141 ॥ asato na kathañcana janma bhavettadasattvata eva khapuṣpamiva । na sato'sti bhavaḥ puruto'pi bhavādyata ātmavadeva sadiṣṭamiti ॥ 141 ॥
  34. असतो भवनं नशनं च सतःकणभोजिमतं विदितं कविभिः।उपपत्तिविरुद्धतया सुभृशंतदभाणि मयापि विरुद्धतया ॥ 147 ॥ asato bhavanaṁ naśanaṁ ca sataḥ kaṇabhojimataṁ viditaṁ kavibhiḥ । upapattiviruddhatayā subhṛśaṁ tadabhāṇi mayā'pi viruddhatayā ॥ 147 ॥
  35. असुना करणैर्गगनप्रमुखैःसह मुण्डक उद्भवनं मनसः।पुरुषात् परमात्मन उक्तमतोवितथं मन इत्यवधारय भोः ॥ 131 ॥ asunā karaṇairgaganapramukhaiḥ saha muṇḍaka udbhavanaṁ manasaḥ । puruṣātparamātmana uktamato vitathaṁ mana ityavadhāraya bhoḥ ॥ 131 ॥
  36. असुबुद्धिशरीरगुणान् षडिमान्अविवेकिजनैर्दृशिधर्मतया।प्रतिपन्नतमान् प्रविहाय शनैःदृशिमात्रमवेहि सदाहमिति ॥ 159 ॥ asubuddhiśarīraguṇān ṣaḍimānavivekijanairdṛśidharmatayā । pratipannatamān pravihāya śanairdṛśimātramavehi sadā'hamiti ॥ 159 ॥
  37. अहमस्मि चरस्थिरदेहधियांचरितस्य सदेक्षक एक इति।न भवेदत एव मदन्य इतित्वमवेहि सुमेध इदं सुदृढम् ॥ 165 ॥ ahamasmi carasthiradehadhiyāṁ caritasya sadekṣaka eka iti । na bhavedata eva madanya iti tvamavehi sumedha idaṁ sudṛḍham ॥ 165 ॥
  38. अहमीक्ष इति प्रथमं हि धियासुविचिन्त्य ततो विषयाभिमुखम्।नयनं प्रहिणोति तथान्यदपिश्रवणादि वियत्प्रमुखस्य गुणे ॥ 019 ॥ ahamīkṣa iti prathamaṁ hi dhiyā suvicintya tato viṣayābhimukham । nayanaṁ prahiṇoti tathā'nyadapi śravaṇādi viyatpramukhasya guṇe ॥ 19 ॥
  39. अहिनिर्ल्वयनीमहिरात्मतयाजगृहे परिमोक्षणतस्तु पुरा।परिमुच्य तु तामुरगः स्वबिले न पुनः समवेक्षत आत्मतया ॥ 160 ॥ ahinirlvayanīmahirātmatayā jagṛhe parimokṣaṇatastu purā । parimucya tu tāmuragaḥ svabile na punaḥ samavekṣata ātmatayā ॥ 160 ॥
  40. इतरोऽपि गुरुं प्रणिपत्य जगौभगवन्निति तारितवानसि माम्।अवबोधतरेण समुद्रमिमंमृतिजन्मजलं सुखदुःखझषम् ॥ 172 ॥ itaro'pi guruṁ praṇipatya jagau bhagavanniti tāritavānasi mām । avabodhatareṇa samudramimaṁ mṛtijanmajalaṁ sukhaduḥkhajhaṣam ॥ 172 ॥
  41. इति जागरितं स्वपनं च धियःक्रमतोऽक्रमतश्च सुषुप्तिरपि।न कदाचिदपि त्रयमस्ति ममे-त्यवगच्छ सदास्मि तुरीयमिति ॥ 113 ॥ iti jāgaritaṁ svapanaṁ ca dhiyaḥ kramato'kramataśca suṣuptamapi । na kadācidapi trayamasti mametyavagaccha tadā'smi turīyamiti ॥ 113 ॥
  42. इतिशब्दशिरस्कपदोक्तमतिःविहिता मनआदिषु तैर्वचनैः।न विधानमिहास्ति तथा वचनेसुविलक्षणमेतदतो वचनात् ॥ 056 ॥ iti śabdaśiraskapadoktamatirvihitā manaādiṣu tairvacanaiḥ । na vidhānamihāsti tathā vacane suvilakṣaṇametadato vacanāt ॥ 56 ॥
  43. इयता हि न देहभृतोऽस्ति भिदापरमात्मदृशेरिति वाच्यमिदम्।स्थितिकाल इहापि च सृष्टिमुखेसदनन्यतया श्रुत एव यतः ॥ 084 ॥ iyatā hi na dehabhṛto'sti bhidā paramātmadṛśeriti vācyamidam । sthitikāla ihāpi ca sṛṣṭimukhe sadananyatayā śruta eṣa yataḥ ॥ 84 ॥
  44. इयदेव मयोपनिषत्सु पदंपरमं विदितं न ततोऽस्त्यधिकम्।इति पिप्पलभक्ष्य इवाभ्यवदत्अवशिष्टमतिं विनिवारयितुम् ॥ 171 ॥ iyadeva mayopaniṣatsu padaṁ paramaṁ viditaṁ na tato'styadhikam । iti pippalabhakṣa ivābhyavadaddhyavaśiṣṭamatiṁ vinivārayitum ॥ 171 ॥
  45. इह यस्य च यो गुण आत्मगतःस्वत एव न जातु भवेत्परतः।वचनेन न तस्य निराकरणंक्रियते स गुणः सहजस्तु यतः ॥ 070 ॥ iha yasya ca yo guṇa ātmagataḥ svata eva na jātu bhavetparataḥ । vacanena na tasya nirākaraṇaṁ kriyate sa guṇaḥ sahajastu yataḥ ॥ 70 ॥
  46. इह रज्जुघटादि हि सावयवंसमुपैति युजामितरेतरतः।इति दृष्टमतोऽन्यददृष्टमपिस्वयमूह्यमिदं न परित्यजता ॥ 028 ॥ iha rajjughaṭādi hi sāvayavaṁ samupaiti yujāmitaretarataḥ । iti dṛṣṭamato'nyadadṛṣṭamapi svayamūhyamidaṁ tvaparityajatā ॥ 28 ॥
  47. इह वीरणतन्तुसुवर्णमृदःकटशाटकहारघटाकृतयः।उपलब्धृजनैरुपलब्धमतोन भिदास्ति ततः प्रकृतेर्विकृतेः ॥ 138 ॥ iha vīraṇatantusuvarṇamṛdaḥ kaṭaśāṭakahāraghaṭākṛtayaḥ । upalabdhṛjanairūpalabdhamato na bhidā'sti tataḥ prakṛtervikṛteḥ ॥ 138 ॥
  48. इह वेदशिरःसु तदर्थविदःप्रवदन्ति समस्तजगत्प्रकृतिम्।परमात्मपदं दृशिमात्रवपुर्ध्रुवमेकमतोऽन्यदनित्यमिति ॥ 031 ॥ iha vedaśiraḥsu tadarthavidaḥ pravadanti samastajagatprakṛtim । paramātmapadaṁ dṛśimātravapurdhruvamekamato'nyadanityamiti ॥ 31 ॥
  49. उदपद्यत खप्रमुखं हि जगत्परमात्मन इत्यपि याः श्रुतयः।अवधार्यत आभिरभेदमतिःपरमात्मसतत्त्वसमर्पणतः ॥ 043 ॥ udapadyata khapramukhaṁ hi jagatparamātmana ityapi yāḥ śrutayaḥ । avadhāryata ābhirabhedamatiḥ paramātmasatattvasamarpaṇataḥ ॥ 43 ॥
  50. उपलभ्यमहङ्करणं न भवेत्पुरुषस्य गुणो यदि तर्हि भवेत्।गुणिरूपमथावयवं गुणिनोन विहाय गुणः पृथगस्ति यतः ॥ 022 ॥ upalabhyamahaṅkaraṇaṁ na bhavetpuruṣasya guṇo yadi tarhi bhavet । guṇirūpamatho'vayayaṁ guṇino na vihāya guṇaḥ pṛthagasti yataḥ ॥ 22 ॥
  51. उपलभ्यमहङ्करणं भवितुंक्षमते दृशिरूपगुणो न यतः।विषयाकृतिरञ्जितधीगुणवत्विषयत्वमहङ्करणस्य ततः ॥ 033 ॥ upalabhyamahaṅkaraṇaṁ bhavituṁ kṣamate dṛśirūpaguṇo na yataḥ । viṣayākṛtirañjitadhīguṇavad viṣayatvamahaṅkaraṇasya tataḥ ॥ 33 ॥
  52. कणभुग् यमचीक्लृपदात्मगुणंगुणपूगमनित्यमनात्मगुणम्।अनयैव दिशा स निराक्रियतांनहि नित्यमनित्यगुणेन गुणि ॥ 025 ॥ kaṇabhugyamacīklṛpadātmaguṇaṁ guṇapūgamanityamanātmaguṇam । anayaiva diśā sa nirākriyatāṁ nahi nityamanityaguṇena guṇi ॥ 25 ॥
  53. कनकप्रभृतेर्व्यतिरिक्तमतोरुचकादि न विद्यत एव, कुतः।पृथगग्रहणात् कनकप्रभृतेर्इति कारणमेव सदन्यदसत् ॥ 136 ॥ kanakaprabhṛtervyatiriktamato rucakādi na vidyata eva kutaḥ । pṛthagagrahaṇātkanakaprabhṛteriti kāraṇameva sadanyadasat ॥ 136 ॥
  54. कनकादिषु यद्युपजातमभूत्रुचकप्रमुखं पृथगेव ततः।अधिकं परिमाणममीषु कुतोन भवेदिति वाच्यमवश्यमिदम् ॥ 135 ॥ kanakādiṣu yadyupajātamabhūdrucakapramukhaṁ pṛthageva tataḥ । adhikaṁ parimāṇamamīṣu kuto na bhavediti vācyamavaśyamidam ॥ 135 ॥
  55. कनके रुचकादि न पूर्वमभूत्चरमं च न विद्यत इत्यनृतम्।अधुनापि तथैव समस्तमिदंजनिमद्वियदादि भवेदनृतम् ॥ 134 ॥ kanake rucakādi na pūrvamabhūccaramaṁ ca na vidyata ityanṛtam । adhunā'pi tathaiva samastamidaṁ janimadviyadādi bhavedanṛtam ॥ 134 ॥
  56. कपिलासुरिपञ्चशिखादिमतंपरिगृह्य वदेद्यदि कश्चिदिदम्।न कदाचन जन्म वदामि सतःप्रवदामि तु यच्छृणु तत्त्वमपि ॥ 142 ॥ kapilāsurapañcaśikhādimataṁ parigṛhya vadedyadi kaścididam । na kadā cana janma vadāmi sataḥ pravadāmi tu yacchṛṇu tattvamapi ॥ 142 ॥
  57. करको न मृदः पृथगस्ति यथामनआदि सतोऽस्ति तथा न पृथक्।इति वस्तुसतत्त्वकता तु यदाविधिशब्द इतिश्च तदा तु वृथा ॥ 058 ॥ karako na mṛdaḥ pṛthagasti yathā manaādi sato'sti tathā na pṛthak । iti vastusatattvakatā tu yathā vidhiśabda itiśca tathā tu vṛthā ॥ 58 ॥
  58. करणानि यदोपरतानि तदाविषयानुभवाहितवासनया।विषयेण विना विषयप्रतिमंस्फुरणं स्वपनं प्रवदन्ति बुधाः ॥ 111 ॥ karaṇāni yadoparatāni tadā viṣayānubhavāhitavāsanayā । viṣayeṇa vinā viṣayapratimaṁ sphuraṇaṁ svapanaṁ pravadanti budhāḥ ॥ 111 ॥
  59. करणानि हि यद्विषयाभिमुखंप्रगमय्य मतिर्विषयेषु चरेत्।तदु जागरितं प्रवदन्ति बुधाःन तदस्ति ममेत्यवगच्छ दृशे ॥ 110 ॥ karaṇāni hi yadviṣayābhimukhaṁ pragamayya matirviṣayeṣu caret । tadu jāgaritaṁ pravadanti budhā na tadasti mametyavagaccha dṛśeḥ ॥ 110 ॥
  60. किमरे! पुरुषं प्रतिबोधयितुंस्वकमर्थमशक्तमिदं वचनम्।यदतोऽन्यत आनयनं क्रियतेभवता श्रवणेन विनापि विधेः ॥ 089 ॥ kimare puruṣaṁ pratibodhayituṁ svakamarthamaśaktamidaṁ vacanam । yadato'nyata ānayanaṁ kriyate bhavatā śravaṇena vinā'pi vidheḥ ॥ 89 ॥
  61. कुरु पक्षमिमं गगनप्रमुखंजनिमत् सकलं नहि सत्यमिति। प्रथमं चरमं च न चास्ति यतोरुचकादिवदित्युपमां च वद ॥ 133 ॥ kuru pakṣamimaṁ gaganapramukhaṁ janimatsakalaṁ nahi satyamiti । prathamaṁ caramaṁ ca na cāsti yato rucakādivadityupamāṁ ca vada ॥ 133 ॥
  62. गगनप्रमुखं पृथिवीचरमंविषयेन्द्रियबुद्धिमनःसहितम्।जनिमज्जगदेतदभूतमितिश्रुतयः प्रवदन्त्युपमानशतैः ॥ 116 ॥ gaganapramukhaṁ pṛthivīcaramaṁ viṣayendriyabuddhimanaḥsahitam । janimajjagadetadabhūtamiti śrutayaḥ pravadantyupamānaśataiḥ ॥ 116 ॥
  63. गगने विमले जलदादिमलेसति वाऽसति वा न भिदास्ति यथा।त्वयि सर्वगते परिशुद्धदृशोन भिदास्ति तथा द्वयभेदकृता ॥ 166 ॥ gagane vimale jaladādimateḥ sati vā'sati vā na bhidā'sti yathā । tvayi sarvagate pariśuddhadṛśau na bhidā'sti tathā dvayabhedakṛtā ॥ 166 ॥
  64. गुरुशिष्यकथाश्रवणेन मयाश्रुतिवच्छ्रुतिसारसमुद्धरणम्।कृतमित्थमवैति य एतदसौन पतत्युदधौ मृतिजन्मजले ॥ 175 ॥ guruśiṣyakathāśravraṇena mayā śrutivacchrutisārasamuddharaṇam । kṛtamitthamavaiti ya etadasau na patatyudadhau mṛtijanmajale ॥ 175 ॥
  65. चरितं तु धियः सकलं सततंविदितं भवता परिशुद्धचिता।मतिभेदगुणो न हि तेऽस्ति ततोयत एवमतोऽसदृशस्तु धिया ॥ 011 ॥ caritaṁ tu dhiyaḥ sakalaṁ satataṁ viditaṁ bhavatā pariśuddhācitā । matibhedaguṇo nahi te'sti tato yata evamato'sadṛśastu dhiyā ॥ 11 ॥
  66. चितिशक्तिगुणः किमहङ्करणंकिमु बुद्धिगुणोऽथ भवेदुभयोः।इति चिन्त्यमिदं मनसानलसैःउपपत्तिभिरात्महितं यतिभिः ॥ 021 ॥ citiśaktiguṇaḥ kimahaṅkaraṇaṁ kimu buddhiguṇo'tha bhavedubhayoḥ । iti cintyamidaṁ manasā'nalasairupapattibhirātmahitaṁ yatibhiḥ ॥ 21 ॥
  67. जनितत्वमवादि न हि श्रुतिभिःजनकेन सतास्य शरीरभृतः।मनआदिविकारविलक्षणतांप्रतियन्ति शरीरभृतस्तु ततः ॥ 063 ॥ janitatvamavādi nahi śrutibhirjanakena satā'sya śarīrabhṛtaḥ । manaādivikāravilakṣaṇatāṁ pratiyanti śarīrabhṛtastu tataḥ ॥ 63 ॥
  68. तदपूर्वमबाह्यमनन्तरकंन च किञ्चन तस्य भवत्यपरम्।इति वेदवचोऽनुशशास यतोवितथं परतोऽन्यदतः प्रगतम् ॥ 155 ॥ yadapūrvamabāhyamanantarakaṁ na ca kiñcana tasya bhavatyaparam । iti vedavaconu'śaśāsa yato vitayaṁ parato'nyadataḥ pragatam ॥ 155 ॥
  69. तव दास्यमहं भृशमामारणात्प्रतिपद्य शरीरधृतिं भगवन्।करवाणि मया शकनीयमिदंतव कर्तुमतोऽन्यदशक्यमिति ॥ 174 ॥ tava dāsyamahaṁ bhṛśamāmaraṇātpratipadya śarīradhṛtiṁ bhagavan । karavāṇi mayā śakanīyamidaṁ tava kartumato'nyadaśakyamiti ॥ 174 ॥
  70. त्रैलोक्यनाथहरिमीड्यमुदारसत्त्वंशक्तेस्तनूजतनयं परमेष्ठिकल्पम्।जीमूतमुक्तविमलाम्बरचारुवर्णंवासिष्ठमुग्रतपसं प्रणतोऽस्मि नित्यम् ॥ 001 ॥ trailokyanāthaharimīḍyamudārasattvaṁ śaktestanūjatanayaṁ parameṣṭhikalpam । jīmūtamuktavimalāmbaracāruvarṇaṁ vāsiṣṭhamugratapasaṁ praṇato'smi nityam ॥ 1 ॥
  71. त्वदुदाहृतवाक्यविलक्षणतावचनस्य हि तत्त्वमसीति यतः।अत एव न दृष्टिविधानपरंसत एव सदात्मकतागमकम् ॥ 055 ॥ tvadudāhṛtavākyavilakṣaṇatā vacanasya hi tattvamasīti yataḥ । ata eva na dṛṣṭividhānaparaṁ sata eva sadātmakatāgamakam ॥ 55 ॥
  72. त्वमसीति पदद्वयमेति युजांतदिति ध्वनिना सह तत्त्वमिति।क्रियया सह नामपदं समियात्निरपेक्षमुपैत्यनया हि युजाम् ॥ 077 ॥ tvamasīti padadvayameti yujāṁ taditi dhvaninā saha tattvamiti । kriyayā saha nāmapadaṁ samiyānnirapekṣamupaityanayā hi yujām ॥ 77 ॥
  73. त्वमिति ध्वनिनाभिहितस्य यतःतदिति श्रुतिवाच्यसदात्मकताम्।अवदद्वचनं तत एव सतोन हि जीवसतत्त्वकतां वदति ॥ 081 ॥ tvamiti dhvaninā'bhihitasya yatastaditiśrutivācyasadātmakatām । avadadvacanaṁ tata eva sato nahi jīvasatattvakatāṁ vadati ॥ 81 ॥
  74. द्रविडोऽपि च तत्त्वमसीति वचोविनिवर्तकमेव निरूपितवान्।शबरेण विवर्धितराजशिशोर्निजजन्मविदुक्तिनिदर्शनतः ॥ 106 ॥ draviḍo'pi ca tattvamasīti vaco vinivartakameva nirūpitavān । śabareṇa vivardhitarājaśiśornijajanmaviduktinidarśanataḥ ॥ 106 ॥
  75. द्वयमप्यविरोधि शरीरभृतोवचनीयमिदं रघुनन्दनवत्।उपदेशमपेक्ष्य सदात्ममतिःपरमात्मसतत्त्वकता च सदा ॥ 085 ॥ dvayamapyavirodhi śarīrabhṛto vacanīyamidaṁ raghunandanavat । upadeśamapekṣya sadā''tmamatiḥ paramātmasatattvakatā ca sadā ॥ 85 ॥
  76. न कदाचिदपि व्यभिचारवतीकनकादिमतिः पुरुषस्य यतः।तत एव हि सत्यतयाभिमतंकनकादिविपर्यय एषु न हि ॥ 121 ॥ na kadācidapi vyabhicāravatī kanakādimatiḥ puruṣasya yataḥ । tata eva hi satyatayā'bhimataṁ kanakādi viparyaya eṣu nahi ॥ 121 ॥
  77. न गुणो गुणिनि स्थितवान् गुणिनाविषयीक्रियते न च तस्य गुणैः।न हि देशकृता न च वस्तुकृतागुणिनोऽस्ति गुणस्य भिदा तु यतः ॥ 023 ॥ na guṇo guṇini sthitavān guṇinā viṣayī kriyate na ca tasya guṇaiḥ । nahi deśakṛtā na ca vastukṛtā guṇino'sti guṇasya bhidā tu yataḥ ॥ 23 ॥
  78. न च तत्त्वमसीत्यसकृद्वचनंजगतो जनिमात्रविधौ घटते।परमात्मपदानुमतिं तु यदाजनयेत् पुरुषस्य तदा घटते ॥ 046 ॥ na ca tattvamasītyasakṛdvacanaṁ jagato janimātravidhau ghaṭate । paramātmapadānumatiṁ tu yadā janayetpuruṣasya tadā ghaṭate ॥ 46 ॥
  79. न च संसृतिहेतुनिराकरणंकृतमस्य शरीरभृतोऽभिमतम्।परमेश्वरमात्मतया ब्रुवतावचनेन च तत्त्वमसीत्यमुना ॥ 076 ॥ iha saṁsṛtihetunirākaraṇaṁ kṛtamasya śarīrabhṛto'bhimatam । parameśvaramātmatayā bruvatā vacanena ca tattvamasītyamunā ॥ 76 ॥
  80. न तु वस्तुसतत्त्वविबोधनकृत्विनिवर्तयदप्रतिबोधमिदम्।सदुपासनकर्मविधानपरंयत एवमतो न विरोत्स्यति मे ॥ 049 ॥ na tu vastusatattvavibodhanakṛdvinivartayadapratibodhamidam । sadupāsanakarmavidhānaparaṁ tata eva mataṁ na virotsyati me ॥ 49 ॥
  81. न परस्परमग्निगुणोऽग्निगतोविषयत्वमुपैति कदाचिदपि।न हि वह्निरपि स्वगुणं स्वगतंविषयीकुरुते स्वगुणेन भुवि ॥ 024 ॥ na parasparamagniguṇo'gnigato viṣayatvamupaiti kadācidapi । nahi bahnirapi svaguṇaṁ svagataṁ viṣayī kurute svaguṇena bhuvi ॥ 24 ॥
  82. न मनो न मतिः करणानि च नोन रजो न तमो न च सत्त्वमपि।न मही न जलं न च वह्निरपिश्वसनो न नभश्च पदं परमम् ॥ 108 ॥ na mano na matiḥ karaṇāni ca no na rajo na tamo na ca sattvamapi । na mahī na jalaṁ na ca vahnirapi śvasano na nabhaśca padaṁ paramam ॥ 108 ॥
  83. न मम ग्रहणोज्झनमस्ति मयान परेण दृशेरिति निश्चिनु भोः।न हि कस्यचिदात्मनि कर्म भवेत् न हि कश्चिदिहास्ति मदन्य इति ॥ 164 ॥ na mama grahaṇojjhanamasti mayā na pareṇa dṛśeriti niścinu bhoḥ । nahi kasyacidātmani karma bhavenna ca kaścidihāsti madanya iti ॥ 164 ॥
  84. न हि कल्पितभागसमागमनंविगतावयवस्य घटेत, कुतः।वितथत्वमतिः सुदृढा तु यतःपरिकल्पितवस्तुषु इत्यमुतः ॥ 030 ॥ nahi kalpitabhāgasamāgamanaṁ vigatāvayavasya ghaṭeta kutaḥ । vitathatvamatiḥ sudṛḍhā tu yataḥ parikalpitavastuṣu ityamutaḥ ॥ 30 ॥
  85. न हि नामसहस्रमपि क्रिययारहितं किमपि प्रतिपादयति।प्रतिपादकमेषु लिङादि भवेत्विहितादिमतेर्जनकं हि यतः ॥ 078 ॥ nahi nāmasahasramapi kriyayā rahitaṁ kimapi pratipādayati । pratipādakameṣu liṅādi bhavedvihitādimaterjanakaṁ hi yataḥ ॥ 78 ॥
  86. न हि सावयवं विगतावयवैःविगतावयवं च न सावयवैः।उपयाति युजामिति दृष्टमिदंयत एवमतः स्थितमुक्तमदः ॥ 029 ॥ nahi sāvayavaṁ vigatāvayavairvigatāvayavaṁ na ca sāvayavaiḥ । upayāti yujāmiti dṛṣṭamidaṁ yata evamataḥ sthitamuktamadaḥ ॥ 29 ॥
  87. ननु जीवसतोरणुमात्रमपिस्वगतं न विशेषणमस्ति यदा।वद तत्त्वमसीति तदा वचनंकिमु वक्ति तथैष त इत्यपि च ॥ 068 ॥ nanu jīvasatoraṇumātramapi svagataṁ na viśeṣaṇamasti yadā । vada tattvamasīti tadā vacanaṁ kimu vakti tathaiṣa ta ityapi ca ॥ 68 ॥
  88. ननु जीवसतोरपि तत्त्वमितिस्फुटमेकविभक्त्यभिधानमिदम्।कथमस्य शरीरभृतोऽनृततान भवेदविभक्तविभक्तियुजः ॥ 060 ॥ nanu jīvasatorapi tattvamiti sphuṭamekavibhaktyabhidhānamidam । kathamasya śarīrabhṛto'nṛtatā na bhavedavibhaktavibhaktiyujaḥ ॥ 60 ॥
  89. ननु देहभृदेष कथं भवताऽभिहितः परमात्मसदुक्तिरिति।न विरुद्धमवादिषमेतमहंश्रुतिरप्यमुमर्थमुवाच यतः ॥ 035 ॥ nanu dehabhṛdeṣa kathaṁ bhavatā'bhihitaḥ paramātmasaduktiriti । na viruddhamavādiṣametadahaṁ śrutirapyamumarthamuvāca yataḥ ॥ 35 ॥
  90. ननु नाभ्यवदच्छ्रुतिरुद्भवनंमनसस्तु सतो न च खप्रमुखात्।कथमस्य भवेदनृतत्वगतिर्-मनसो भगवन् वद निश्चयतः ॥ 129 ॥ nanu nābhyavadacchrutirudbhavanaṁ manasastu sato na ca khapramukhāt । kathamasya bhavedanṛtatvagatirmanaso bhagavan vada niścayataḥ ॥ 129 ॥
  91. ननु नाम पृथग्विकृतिः प्रकृते-रथरूपमथापि च कार्यमतः।कथमव्यतिरिक्ततयावगमःप्रकृतेर्विकृतेरिति वाच्यमिदम् ॥ 137 ॥ nanu nāma pṛthagvikṛteḥ prakṛteratha rūpamathāpi ca kāryamataḥ । kathamavyatiriktatayā'vagamaḥ prakṛtervikṛteriti vācyamidam ॥ 137 ॥
  92. ननु रूपमथो ननु कार्यमथोअभिधापि नटस्य पृथग्विदिता।न पृथक्त्वमुपैति नटः किमितिप्रतिवाच्यमवश्यमिदं कुशलैः ॥ 140 ॥ nanu rūpamatho api kāryamatho abhidhā'pi naṭasya pṛthag viditā । na pṛthaktvamupaiti naṭaḥ kimiti prativācyamavaśyamidaṁ kuśalaiḥ ॥ 140 ॥
  93. ननु सप्तम आत्मन उद्भवनंमनसोऽभिदधावसुनापि सह।कथमस्य भवेदमृषात्वगतिर्मनसो विकृतित्वगुणस्य वद ॥ 130 ॥ nanu saptama ātmana udbhavanaṁ manaso'bhidadhāvasunā'pi saha । kathamasya bhavedamṛtatvagatirmanaso vikṛtitvaguṇasya vada ॥ 130 ॥
  94. नभसोऽवयवो विकृतिश्च यथाघटिकादिनभो न भवेत्तु यथा।परमात्मन एष न चावयवोविकृतिश्च शरीरभृदित्यमृषा ॥ 040 ॥ nabhaso'vayavo vikṛtiśca yathā ghaṭakādinabho na bhavettu tathā । paramātmana eṣa na cāvayavo vikṛtiśca śarīrabhṛdityamṛṣā ॥ 40 ॥
  95. निखिलस्य मनःप्रमुखस्य यतोवितथत्वमवादि पुरा तु मया।श्रुतियुक्तिबलेन ततोऽद्वयकंपरमक्षरमेव सदन्यदसत् ॥ 154 ॥ nikhilasya manaḥpramukhasya yato vitathatvamavādi purā tu mayā । śrutiyuktibalena tato'dvayakaṁ paramakṣarameva sadanyadasat ॥ 154 ॥
  96. निगमोऽपि च यस्य इतिप्रभृतिःगुरुभक्तिमतः कथितं गुरुणा।प्रतिभाति महात्मन इत्यवदत्पठितव्यमतो गुरुभक्तियुतैः ॥ 177 ॥ nigamo'pi ca yasya itiprabhṛtirgurubhaktimataḥ kathitaṁ guruṇā । pratibhāti mahātmana ityavadatpaṭhitavyamato gurubhaktiyutaiḥ ॥ 177 ॥
  97. परमात्मपदत्व इयं च मयाश्रुतिरल्पकणोक्तिरिहाभिहिता।अणिमादिगुणं सदिति प्रकृतंतदसि त्वमिति श्रुतिरभ्यवदत् ॥ 039 ॥ paramātmapadatva iyaṁ ca mayā śrutiralpakaṇoktirihābhihitā । aṇimādiguṇaṁ saditi prakṛtaṁ tadasi tvamiti śrutirapyavadat ॥ 39 ॥
  98. परमात्मविकारनिराकरणंकृतमस्य शरीरभृतस्तु यतः।परमेश्वररूपविलक्षणतान मनागपि देहभृतोऽस्ति ततः ॥ 067 ॥ paramātmavikāranirākaraṇaṁ kṛtamasya śarīrabhṛtastu yataḥ । parameśvararūpavilakṣaṇatā na manāgapi dehabhṛto'sti tataḥ ॥ 67 ॥
  99. परमात्मविकारविविक्तमतिःन भवत्यत एव शरीरभृतः।यत एव विकारविभिन्नमतिःन भवत्यत एव मृषात्वमतिः ॥ 065 ॥ paramātmavikāravibhaktamatirna bhavatyata eva śarīrabhṛtaḥ । yata eva vikāravibhinnamatirna bhavatyata eva mṛṣātvamatiḥ ॥ 65 ॥
  100. परसंविदिताः सततं हि यतोन विदुः स्वममी विषयास्तु ततः।मतयोऽपि तथा परसंविदिताःन विदुः स्वममूर्विषयास्तु यथा ॥ 013 ॥ parasaṁviditāḥ satataṁ hi yato na viduḥ svamamī viṣayāstu tataḥ । matayo'pi tathā parasaṁviditā na viduḥ svamamūrviṣayāstu yathā ॥ 13 ॥
  101. परिकल्पितमित्यसदित्युदितंमन इत्यभिशब्दितमागमतः।उपपत्तिभिरेव च सिद्धमतोभवतोऽन्यदशेषमभूतमिति ॥ 169 ॥ parikalpitamityasadityuditaṁ mana ityabhiśabditamāgamataḥ । upapattibhireva ca siddhamato bhavato'nyadaśeṣamabhūtamiti ॥ 169 ॥
  102. परिशुद्धविबुद्धविमुक्तदृशेःअविवेकविवेकविवर्जनतः।मम बन्धविमोक्षगुणौ भवतोन कदाचिदपीत्यवगच्छ भृशम् ॥ 163 ॥ pariśuddhavibuddhavimuktadṛśeravivekavivekavivarjanataḥ । mama bandhavimokṣaguṇau bhavato na kadācidapītyavagaccha bhṛśam ॥ 163 ॥
  103. पुरुषस्य तु धर्मवदुद्भवतिस्वरसेन मतेः स्वगुणोऽपि यतः।अत आत्मगुणं प्रतियन्ति जनाःमतिवृत्तिमिमामहमित्यबुधाः ॥ 015 ॥ puruṣasya tu dharmavadudbhavati svarasena mateḥ svamuṇo'pi satī । ata ātmaguṇaṁ pratiyanti janā mativṛttimimāmahamityabudhāḥ ॥ 15 ॥
  104. पुरुषस्य तु मर्त्यगुणस्य भवेत्सदुपासनया न सदात्मकता।न कथञ्चिदपि प्रजहाति यतःप्रकृतिं सहजामिह कश्चिदपि ॥ 095 ॥ puruṣasya tu martyaguṇasya bhavetsadupāsanayā na sadātmakatā । na kathañcidapi prajahāti yataḥ prakṛtiṁ sahajāmiha kaścidapi ॥ 95 ॥
  105. पुरुषस्य शरीरगतात्ममतिंमृतिसम्भवहेतुमनर्थकरीम्।अपनीय सदात्ममतिं दधतीमहते पुरुषस्य हिताय भवेत् ॥ 091 ॥ puruṣamya śarīragatātmamatiṁ mṛtisambhavahetumanarthakarīm । apanīya sadātmamatiṁ dadhatī mahate puruṣasya hitāya bhavet ॥ 91 ॥
  106. पुरुषस्य सतश्च विधर्मकयोःसदुपासनया न भवेत् समितिः।यदि सङ्गतिरिष्यत एव तयोर्अवियुक्ततया न चिरं वसतः ॥ 102 ॥ puruṣasya sataśca vidharmakayoḥ sadupāsanayā na bhavetsamitiḥ । yadi saṅgatiriṣyata eva tayoravimuktatayā na ciraṁ vasataḥ ॥ 102 ॥
  107. पुरुषोऽभिहितस्त्वमसीति यदाकिमसानि वदेति तदाभिमुखः।श्रवणाय भवेदणिमादिगुणंसदिति प्रकृतं तदसीति वदेत् ॥ 080 ॥ puruṣo'bhihitastvamasīti yadā kimasāni vadeti tadā'bhimukhaḥ । śravaṇāya bhavedaṇimādiguṇaṁ saditi prakṛtaṁ tadasīti vadet ॥ 80 ॥
  108. पृथगेव यदाऽक्षरतो मतिवित्मकरोदकवन्न घटाम्बरवत्।न विरोत्स्यति तत्त्वमसीति तदावचनं कथमेष त इत्यपि च ॥ 048 ॥ pṛthageva yadā'kṣarato mativinmakarodakavanna ghaṭāmbaravat । na virotsyati tattvamasīti tadā vacanaṁ kathameṣa sa ityapi ca ॥ 48 ॥
  109. प्रकृतावविशिष्टतया यदभूत्अधुना तु तदेव विशेषयुतम्।निरवद्यमिदं प्रतिभाति ममप्रवदात्र विरोधमवैषि यदि ॥ 143 ॥ prakṛtāvaviśiṣṭatayā yadabhūdadhunā tu tadeva viśeṣayutam । niravadyamidaṁ pratibhāti mama pravadātra virodhamavaiṣi yadi ॥ 143 ॥
  110. प्रकृतेरभिधानपदेन यदाविकृतेरभिधानमुपैति युजाम्।अनृतत्वमतिस्तु तदा विकृतौमृदयं घट इत्यभिधासु यथा ॥ 061 ॥ prakṛterabhidhānapadena yathā vikṛterabhidhānamupaiti yujām । anṛtatvamatistu tathā vikṛtau mṛdayaṁ ghaṭa ityabhidhāsu yathā ॥ 61 ॥
  111. प्रतिषिद्धमिदं कणभोजिमतंहरिणापि समस्तगुरोर्गुरुणा।वचनेन तु नासत इत्यमुनाब्रुवता च पृथातनयाय हितम् ॥ 148 ॥ pratiṣiddhamidaṁ kaṇabhojimataṁ hariṇā'pi samastagurorguruṇā । vacanena tu nāsata ityamunā bruvatā ca pṛthātanayāya hitam ॥ 148 ॥
  112. प्रतिषिध्य यतो बहिरन्तरपि स्वविलक्षणमात्मन उक्तवती।अवबोधघनत्वमतोऽन्यदसत्लवणैकरसत्वनिदर्शनतः ॥ 156 ॥ pratiṣidhya yato bahirantarapi svavilakṣaṇamātmana uktavatī । avavodhaghanatvamato'nyadasallavaṇaikarasatvanidarśanataḥ ॥ 156 ॥
  113. प्रदिदर्शयिषुर्वसनस्य यथावितथत्वमपास्यति तन्तुगुणम्।अपकृष्य तु तन्तुसमं त्रितयंज्वलनप्रमुखस्य तथोक्तवती ॥ 125 ॥ pradidarśayiṣurvasanasya yathā vitathatvamapāsyati tantuguṇam । apakṛṣya tu tantusamaṁ tritayaṁ jvalanapramukhasya tathoktavatī ॥ 125 ॥
  114. फलमीदृगिदं सदुपासनतःपुरुषस्य भविष्यति नान्यदतः।न च तन्निरवद्यतयाभिमतंविदुषां बहुदोषसमीक्षणतः ॥ 103 ॥ phalamīdṛgidaṁ sadupāsanataḥ puruṣasya bhaviṣyati nānyadataḥ । na ca tanniravadyatayā'bhimataṁ viduṣāṁ bahudoṣasamīkṣaṇataḥ ॥ 103 ॥
  115. बहुनाभिहितेन किमु क्रियतेशृणु सङ्ग्रहमत्र वदामि तव। त्वयि जागरितप्रभृति त्रितयंपरिकल्पितमित्यसदेव सदा ॥ 168 ॥ bahunā'bhihitena kimu kriyate śṛṇu saṅgrahamatra vadāmi tava । tvayi jāgaritaprabhṛtitritayaṁ parikalpitamityasadeva sadā ॥ 168 ॥
  116. भगवद्भिरिदं गुरुभक्तियुतैःपठितव्यमपाठ्यमतोऽन्यजनैः।गुरुभक्तिमतः प्रतिभाति यतोगुरुणोक्तमतोऽन्यजनो न पठेत् ॥ 176 ॥ bhagavadbhiridaṁ gurubhaktiyutaiḥ paṭhitavyamapāṭhyamato'nyajanaiḥ । gurubhaktimataḥ pratibhāti yato guruṇoktamato'nyarato na paṭhet ॥ 176 ॥
  117. भगवानपि मध्यममेव यतोविनियच्छति युष्मदि नित्यमतः।प्रथमं त्वमसीति पदे समित-श्चरमं त्वसिना समियात्तदिति ॥ 079 ॥ bhagavānapi madhyamameva yato viniyacchati yuṣmadi nityamataḥ । prathamaṁ tvamasīti pade samitaścaramaṁ tvasinā samiyāttaditi ॥ 79 ॥
  118. भवतोऽभिमतं परिहर्तुमिदंन कथञ्चन शक्यत इत्यमुतः।कणभक्षमतेन समत्वमिदंभवतोऽभिमतं शनकैरगमत् ॥ 146 ॥ bhavato'bhimataṁ parihartumidaṁ na kathañcana śakyata ityamutaḥ । kaṇabhakṣamatena samatvamidaṁ bhavato'bhimataṁ śanakairagamat ॥ 146 ॥
  119. भूःपादौ यस्य नाभिर्वियदसुरनिलश्चन्द्रसूर्यौ च नेत्रेकर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः।अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैःचित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ 179 ॥ bhūḥ pādau yasya nābhirviyadasuranilaścandrasūryau ca netrekarṇāvāśā śiro dyaurmukhamapi dahano yasya vāstavyamabdhiḥ । antaḥsthaṁ yasya viśvaṁ suranarakhagagobhogigandharvadaityai-ścitraṁ raṁramyate taṁ tribhuvanavapuṣaṁ viṣṇumīśaṁ namāmi ॥ 179 ॥
  120. मनआदिषु कारणदृष्टिविधिःप्रतिमासु च देवधियां करणम्।स्वमतिं ह्यनपोह्य यथा तु तथात्वमसीह सदात्ममतिर्वचनात् ॥ 050 ॥ manaādiṣu kāraṇadṛṣṭividhiḥ pratimāsu ca devadhiyāṁ karaṇam । svamatiṁ tvanapohya yathā hi tathā tvamasīti sadātmamatirvacanāt ॥ 50 ॥
  121. मनआदिसमानविभक्तितयाविधिशब्दमितिं च विहाय यदि।जनकेन सता सहयोगमियात्अनृतं तदिति स्फुटमुक्तमभूत् ॥ 059 ॥ manaādisamānavibhaktitayā vidhiśabdamitiṁ ca vihāya yadi । janakena satā sahayogamiyādanṛtaṁ taditi sphuṭamuktamabhūt ॥ 59 ॥
  122. मनसा पुरुषः पुरुषेण मनोनभसा मुसलं मुसलेन नभः।न हि योगवियोगमुपैति कुतोऽ-वयवित्वनिराकरणादमुतः ॥ 027 ॥ manasā puruṣaḥ puruṣeṇa mano nabhasā musalaṁ musalena nabhaḥ । nahi yogaviyogamupaiti kuto'vayavitvanirākaraṇādamutaḥ ॥ 27 ॥
  123. मनसो वियतः सवितृप्रभृतेःप्रवदन्ति न तानि सदात्मकताम्।मनआदि हि मुख्यमुपास्यतयाप्रवदन्ति यतोऽक्षरदृष्टियुतम् ॥ 057 ॥ manaso viyataḥ savitṛprabhṛteḥ pravadanti na tāni sadātmakatām । manaādi hi mukhyamupāsyatayā pravadanti yato'kṣaradṛṣṭiyutam ॥ 57 ॥
  124. मनसोऽनृततैवमवादि यतःतत एव हि तस्य मृषा चरितम्।यत एव मृषा मनसश्चरितंतत एव पुरोदितसिद्धिरभूत् ॥ 152 ॥ manaso'nṛtataivamavādi yatastata eva hi tasya mṛṣā caritam । yata eva mṛṣā manasaścaritaṁ tata eva puroditasiddhirabhūt ॥ 152 ॥
  125. मनसोऽन्नमयत्वमवादि यतःतत एव हि भूतमयत्वगतिः।कुशरीरवदेव ततोऽपि भृशंवितथं मन इत्यवधारय भोः ॥ 132 ॥ manaso'nnamayatvamavādi yatastata eva hi bhūtamayatvagatiḥ । kuśarīravadeva tato'pi bhṛśaṁ vitathaṁ mana ityavadhāraya bhoḥ ॥ 132 ॥
  126. मनसोऽप्यनृतत्वमसेध्यमुतःप्रतिपादितहेतुत एव भवेत्।चरितं च तदीयमसत्यमतःपरिनिर्मितवारणचेष्टितवत् ॥ 128 ॥ manaso'pyanṛtatvamasedhyamutaḥ pratipāditahetuta eva bhavet । caritaṁ ca tadīyamasatyamataḥ parinirmitavāraṇaceṣṭitavat ॥ 128 ॥
  127. यत एवमतः स्वशरीरगता-महमित्यविवेकमतिं सुदृढाम्।प्रविहाय यदक्षरमद्वयकंत्वमवेहि तदक्षरमात्मतया ॥ 107 ॥ yata evamataḥ svaśarīragatāmahamityavivekamatiṁ sudṛḍhām । pravihāya yadakṣaramadvayakaṁ tmamavehi tadakṣaramātmatayā ॥ 107 ॥
  128. यत एवमतो विषयस्य गुणंविषयेण सहात्मनि मूढधिया।अधिरोपितमप्स्विव भूमिगुणंप्रतिषेधति तत्त्वमसीति वचः ॥ 072 ॥ yata evamato viṣayasya guṇaṁ viṣayeṇa sahātmani mūḍhadhiyā । adhiropitamapsviva bhūmiguṇaṁ pratiṣedhati tattvamasīti vacaḥ ॥ 72 ॥
  129. यदजीजनदम्बरपूर्वमिदंजगदक्षरमीक्षणविग्रहकम्।प्रविवेश तदेव जगत्स्वकृतंस च जीवसमाख्य इति श्रुतयः ॥ 064 ॥ yadajījanadambarapūrvamidaṁ jagadakṣaramīkṣaṇavigrahakam । praviveśa tadeva jagatsvakṛtaṁ sa ca jīvasamākhya iti śrutayaḥ ॥ 64 ॥
  130. यदनभ्युदितं वदनेन सदानयनेन च पश्यति यन्न सदा।श्रवणेन च यन्न शृणोति सदामनसापि च यन्मनुते न सदा ॥ 037 ॥ yadanabhyuditaṁ vadanena sadā nayanena ca paśyati yanna sadā । śravaṇena ca yanna śṛṇoti sadā manasā'pi ca yanmanute na sadā ॥ 37 ॥
  131. यदपेक्ष्य तु नाम भवेत्त्रितयंपरमात्मपदस्य तुरीयमिति।तदसत्यमसत्यगुणस्तु यतःपरिनिर्मितसर्पविसर्पणवत् ॥ 153 ॥ yadapekṣya tu nāma bhavettritayaṁ paramātmapadasya turīyamiti । tadasatyamasatyaguṇastu yataḥ parinirmitasarpavisarpaṇavat ॥ 153 ॥
  132. यदपेक्ष्य भवेदभिधानमिदंपरमात्मपदस्य तुरीयमिति।तदसत्यमसत्यगुणश्च ततःपरिनिर्मितवारणचेष्टितवत् ॥ 115 ॥ yadapekṣya bhavedabhidhānamidaṁ paramātmapadasya turīyamiti । tadasatyamasatyaguṇaśca tataḥ parinirmitavāraṇaceṣṭitavat ॥ 115 ॥
  133. यदबाह्यमनन्तरमेकरसंयदकार्यमकारणमद्वयकम्।यदशेषविशेषविहीनतरंदृशिरूपमनन्तमृतं तदसि ॥ 170 ॥ yadabāhyamanantaramekarasaṁ yadakāryamakāraṇamadvayakam । yadaśeṣaviśeṣavihīnataraṁ dṛśirūpamanantamṛtaṁ tadasi ॥ 170 ॥
  134. यदि जीवसतत्त्वकतां गमयेत्अणिमादिगुणस्य जगत्प्रकृतेः।अणिमादिगुणोक्तिरतोऽस्य मृषायदि वास्य शरीरभृदात्मकता ॥ 075 ॥ yadi jīvasatattvakatāṁ gamayedaṇimādiguṇasya jagatprakṛteḥ । aṇimādiguṇoktikatā'sya mṛṣā yadi vā'sya śarīrabhṛdātmakatā ॥ 75 ॥
  135. यदि तत्त्वमसीति वदेद्वचनंसदुपासनकर्म न तत्त्वमिति।पुरुषस्य फलं सदुपासनतोविमृशामि भविष्यति कीदृगिति ॥ 094 ॥ yadi tattvamasīti vadedvacanaṁ sadupāsanakarma na tattvamatim । puruṣasya phalaṁ sadupāsanato vimṛśāmi bhaviṣyati kīdṛgiti ॥ 94 ॥
  136. यदि तत्त्वमिति ध्वनिनाभिहितःपरमात्मसतत्त्वक एव सदा।किमिति स्वकमेव न रूपमवेत्प्रतिबोध्यत एव यतो वचनैः ॥ 053 ॥ yadi tattvamiti dhvaninā'bhihitaḥ paramātmasatattvaka eva sadā । kimiti svakameva na rūpamavetpratibodhyata eva yato vacanaiḥ ॥ 53 ॥
  137. यदि तस्य कुतश्चिदिहानयनंक्रियते तदनर्थकमेव भवेत्।पुरुषेण कृतस्य यतः श्रुतितान भवेदिति वेदविदां स्मरणम् ॥ 088 ॥ yadi tasya kutaścidihā''nayanaṁ kriyate tadanarthakameva bhavet । puruṣeṇa kṛtasya yataḥ śrutitā na bhavediti vedavidāṁ smaraṇam ॥ 88 ॥
  138. यदि देहभृदेष सदात्मकतांप्रगमिष्यति वै सदुपासनया।न च हास्यति रूपमसौ हि निजंयत ऐक्यमतिर्न भवत्युभयोः ॥ 096 ॥ yadi dehabhṛdeṣa sadātmakatāṁ pragamiṣyati vai sadupāsanayā । na jihāsati rūpamasau na nijaṁ yata aikyagatirna bhavatyubhayoḥ ॥ 96 ॥
  139. यदि नापनयेच्छुतिरात्ममतिंपुरुषस्य शरीरगतामनृताम्।तदहंमतिहेतुककर्मगतिंसुखदुःखफलामवशोऽनुभवेत् ॥ 093 ॥ yadi nāpanayecchrutirātmamatiṁ puruṣasya śarīragatāmanṛtām । tadahaṁmatihetukakarmagatiṁ sukhaduḥkhaphalāmavaśo'nubhavet ॥ 93 ॥
  140. यदि नाम कथञ्चिदमुष्य भवःसदसत्त्वमपेक्ष्य भविष्यति वः।अमृषात्वममुष्य तथापि न तुश्रुतिरस्य मृषात्वमुवाच यतः ॥ 151 ॥ yadi nāma kathañcidamuṣya bhavaḥ sadasattvamapekṣya bhaviṣyati vaḥ । amṛṣātvamamuṣya tathā'pi na tu śrutirasya mṛṣātvamuvāca yataḥ ॥ 151 ॥
  141. यदि नास्ति पुरा स गुणः प्रकृता-वसदुद्भवनं भवतोऽभिमतम्।जननेन च सत्त्वमुपात्तवतो जनिमत्त्वत एव विनष्टिरपि ॥ 145 ॥ yadi nāsti purā sa guṇaḥ prakṛtāvasadudbhavanaṁ bhavato'bhimatam । jananena ca sattvamupāttavato janimattvata eva vinaṣṭirapi ॥ 145 ॥
  142. यदि वा स्तुतये सदसीति वदेत्मघवानसि विष्णुरसीति यथा।त्वमिति श्रुतिवाच्यसतत्त्वकतांअथवा सत एव वदेद्वचनम् ॥ 052 ॥ yadi vā stutaye sadasīti vadenmaghavānasi viṣṇurasīti yathā । tvamitiśrutivācyasatattvakatāmathavā sata eva vadedvacanam ॥ 52 ॥
  143. यदि सा न भवेज्जनमोहकरीव्यवहारमिमं न जनोऽनुभवेत्।विफलश्च सदा विषयानुभवोज्ञगुणो न हि सेति यदा विदिता ॥ 016 ॥ yadi sā na bhavejjanamohakarī vyavahāramimaṁ na jano'nubhavet । viphalaśca tadā viṣayānubhavo jñaguṇo nahi seti yadā viditā ॥ 16 ॥
  144. यदि सृष्टिविधानपरं वचनंफलशून्यमनर्थकमेव भवेत्।जगदित्थमजायत धातुरितिश्रवणं पुरुषस्य फलाय नहि ॥ 044 ॥ yadi sṛṣṭividhānaparaṁ vacanaṁ phalaśūnyamanarthakameva bhavet । jagaditthamajāyata dhāturiti śravaṇaṁ puruṣasya phalāya na hi ॥ 44 ॥
  145. यदु जागरितप्रभृति त्रितयंपरिकल्पितमात्मनि मूढधिया।अभिधानमिदं तदपेक्ष्य भवेत्परमात्मपदस्य तुरीयमिति ॥ 114 ॥ yadu jāgaritaprabhṛtitritayaṁ parikalpitamātmani mūḍhadhiyā । abhidhānamidaṁ tadapekṣya bhavetparamātmapadasya turīyamiti ॥ 114 ॥
  146. येषां धीसूर्यदीप्त्या प्रतिहतमगमन्नाशमेकान्ततो मेध्वान्तं स्वान्तस्य हेतुर्जननमरणसन्तानदोलाधिरूढेः।येषां पादौ प्रपन्नाः श्रुतिशमविनयैर्भूषिताः शिष्यसङ्घाः सद्योमुक्ताः स्थितास्तान् यतिवरमहितान् यावदायुर्नमामि ॥ 178 ॥ yeṣāṁ dhīsūryadīptyā pratihatimagamannāśamekāntato medhvāntaṁ svāntasya heturjananamaraṇasantānadolādhirūḍheḥ । yeṣāṁ pādau prapannāḥ śrutiśamavinayairbhūṣitāḥ śiṣyasaṅghāḥsadyo muktau sthitāstānyatiparamahitānyāvadāyurnamāmi ॥ 178 ॥
  147. रजनीदिवसौ न रवेर्भवतःप्रभया सततं युत एष यतः।अविवेकविवेकगुणावपि तौभवतो न रवेरिव नित्यदृशेः ॥ 162 ॥ rajanīdivasau na raverbhavataḥ prabhayā satataṁ yata eṣa yutaḥ । avivekavivekaguṇāvapi te bhavato na raveriva nityadṛśeḥ ॥ 162 ॥
  148. रसविद्धमयः प्रकृतिं सहजांप्रविहाय यथा कनकत्वमियात्। पुरुषोऽपि तथा सदुपासनयाप्रतिपत्स्यत एव सदात्मकताम् ॥ 097 ॥ rasaviddhamayaḥ prakṛtiṁ sahajāṁ pravihāya yathā kanakatvamiyāt । puruṣo'pi tathā sadupāsanayā pratipatsyata eva sadātmakatām ॥ 97 ॥
  149. रसवीर्यविपाकविनाशमनुप्रविनश्यति काञ्चनताप्ययसः।कृतकं हि न नित्यमिति प्रगतंसमवेतमवश्यमपैति यतः ॥ 100 ॥ rasavīryavipākavināśamanu pravinaśyati kāñcanatā'pyayasaḥ । kṛtakaṁ hi na nityamatipragataṁ samavetamavaśyamupaiti yataḥ ॥ 100 ॥
  150. रुचकप्रमुखं कनकादिमयंरुचकाद्यभिधाननिमित्तमपि।असदित्यवगम्यत एव यतोव्यभिचारवती रुचकादिमतिः ॥ 120 ॥ rucakapramukhaṁ kanakādimayaṁ rucakādyabhidhānanimittamiti । asadityavagamyata eva yato vyabhicāravatī rucakādimatiḥ ॥ 120 ॥
  151. रुचकादिसमं ज्वलनादि भवेत्अनृतत्वगुणेन तु, सत्यतया।अरुणप्रमुखं ज्वलनप्रभृति-प्रकृतित्रितयं कनकादिसमम् ॥ 122 ॥ rucakādisamaṁ jvalanādi bhavedanṛtatvaguṇena tu satyatayā । aruṇapramukhaṁ jvalanaprabhṛtiprakṛtitritayaṁ kanakādisamam ॥ 122 ॥
  152. लवणैकरसत्वसमं फणितंस्वविलक्षणवस्तुनिषेधनतः।अवबोधघनं परमात्मपदंत्वमवेहि तदस्मि सदाहमिति ॥ 157 ॥ lavaṇaikarasatvasamaṁ bhaṇitaṁ svavilakṣaṇavastuniṣedhanataḥ । avabodhaghanaṁ paramātmapadaṁ tvamavehi tadasmi sadā'hamiti ॥ 157 ॥
  153. वचनं च पराञ्चिपुरःसरकंबहुवैदिकमत्र तथा स्मरणम्।विषयेषु च नावमिवाम्भसि यत्मनसेन्द्रियरश्मिविनिग्रहवत् ॥ 083 ॥ vacanaṁ ca parāñcipuraḥsarakaṁ bahu vaidikamatra tathā smaraṇam । viṣayeṣu ca nāvamivāmbhasi yanmanasendriyaraśmivinigrahavat ॥ 83 ॥
  154. वचनं त्ववबोधकमेव यतःतत एव न वस्तुविपर्ययकृत्।न हि वस्त्वपि शब्दवशात्प्रकृतिंप्रजहात्यनवस्थितिदोषभयात् ॥ 071 ॥ vacanaṁ tvavabodhakameva yatastata eva na vastuviparyayakṛt । ऩhi vastvapi śabdavaśātprakṛtiṁ prajahātyanavasthitidoṣabhayāt ॥ 71 ॥
  155. वदनं नयनं च तथा श्रवणंमन एव च येन मतं सततम्।अवगच्छ तदेव पदं परमंत्वमिति श्रुतिरीक्षितुरुक्तवती ॥ 038 ॥ vadanaṁ nayanaṁ ca tathā śravaṇaṁ mana eva ca yena mataṁ satatam । avagaccha tadeva padaṁ paramaṁ tvamiti śrutirīkṣituruktavatī ॥ 38 ॥
  156. विकृतित्वमवादि मनःप्रभृतेःबहुषु श्रुतिषु प्रकृतेस्तु सतः।अत एव समानविभक्तितयामनआदि सुवेद्यमसत्यतया ॥ 062 ॥ vikṛtitvamavādi manaḥprabhṛterbahuśaḥ śrutiṣu prakṛtestu sataḥ । ata eva samānavibhaktitayā manaādi suvedyamasatyamiti ॥ 62 ॥
  157. विकृतिर्यदि नास्ति पृथक् प्रकृतेर्न घटेत भिदाप्यभिधाप्रभृतेः।इति धीर्विफला तव येन जनैर्विविदे नयनेन मृदाद्यभिधा ॥ 139 ॥ vikṛtiryadi nāsti pṛthak prakṛterna ghaṭeta bhidā'pyabhidhāprabhṛteḥ । iti dhīrviphalā tava yena janairvivide nayanena mṛdādyabhidā ॥ 139 ॥
  158. विदितत्वमविप्रतिपन्नतयामतिषु प्रगतं विषयेषु यथा।यत एवमतः परसंविदिताविदितत्वत एव यथा विषयाः ॥ 012 ॥ viditatvamavipratipannatayā matiṣu pragataṁ viṣayeṣu yathā । yata evamataḥ parasaṁviditā viditatvata eva yathā viṣayāḥ ॥ 12 ॥
  159. विनिवर्तत एव शरीरगताविपरीतमतिः पुरुषस्य तदा।वचनेन तु तत्त्वमसीति यदाप्रतिबोध्यत एष त इत्यपि च ॥ 092 ॥ vinivartata eva śarīragatā viparītamatiḥ puruṣasya tadā । vacanena tu tattvamasīti yadā pratibodhyata eṣa ta ityapi ca ॥ 92 ॥
  160. वियतः प्रभवं प्रवदन्ति यतःश्रुतयो बहुशः खमनित्यमतः।उपमानमनित्यगुणं वियतोन हि नित्यमिहास्ति कणादमते ॥ 026 ॥ viyataḥ prabhavaṁ pravadanti yataḥ śrutayo bahuśaḥ khamanityamataḥ । upamānamanityaguṇaṁ viyato nahi nityamihāsti kaṇādakṛte ॥ 26 ॥
  161. विषयप्रकृतिं प्रतिपन्नवतींमतिवृत्तिमहङ्करणं च मतेः।उभयं परिपश्यति योऽविकृतःपरमात्मसदुक्तिरसौ पुरुषः ॥ 034 ॥ viṣayaprakṛtiṁ pratipannavatīṁ mativṛttimahaṅkaraṇaṁ ca mateḥ । ubhayaṁ paripaśyati yo'vikṛtaḥ paramātmasaduktirasau puruṣaḥ ॥ 34 ॥
  162. विषयाकृतिसंस्थितिरेकविधामनसस्तु सदा व्यवहारविधौ।अहमित्यपि तद्विषया त्वपरामतिवृत्तिरवज्वलितात्मचिता ॥ 014 ॥ viṣayākṛtisaṁsthitirekavidhā manasastu sadā vyavahāravidhau । ahamityapi tadviṣayā tvaparā mativṛttiravajvalitā''tmacitā ॥ 14 ॥
  163. विषयाभिमुखानि शरीरभृतःस्वरसेन सदा करणानि यतः।स्वकमेष न रूपमवैति ततःप्रतिबोध्यत एव ततो वचनैः ॥ 082 ॥ viṣayābhimukhāni (ṇi) śarīrabhṛtaḥ svarasena sadā karaṇāni yataḥ । svakameṣa na rūpamavaiti tataḥ pratibodhyata eva tato vacanaiḥ ॥ 82 ॥
  164. श्रुतहानिरिहाश्रुतकॢप्तिरपिश्रुतिवित्समयो न भवेत्तु यतः।श्रुतिभक्तिमता श्रुतिवक्त्रगतंग्रहणीयमतो न तु बुद्धिवशात् ॥ 090 ॥ śrutahānirihāśrutaklṛptirapi śrutivitsamayo na bhavettu yataḥ । śrutibhaktimatā śrutivaktṛgataṁ grahaṇīyamato na tu buddhivaśāt ॥ 90 ॥
  165. सकलं मनसा क्रियया जनितंसमवेक्ष्य विनाशितया तु जगत्।निरविद्यत कश्चिदतो निखिलाद्अविनाशि कृतेन न लभ्यमिति ॥ 002 ॥ sakalaṁ manasā kriyayā janitaṁ samavekṣya vināśitayā tu jagat । niravidyata kaścidato nikhilādavināśi kṛtena na labhyamiti ॥ 2 ॥
  166. सकलोपनिषत्सु शरीरभृतःपरमात्मपदैकविभक्तितया।उपदेशवचांस्यनयैव दिशागमयेन्मतिमानभियुक्ततया ॥ 105 ॥ sakalopaniṣatsu śarīrabhṛtaḥ paramātmapadaikavibhaktitayā । upadeśavacāṁsyanayaiva diśā gamayenmatimānabhiyuktatayā ॥ 105 ॥
  167. सत एव हि नाम जगत्प्रकृतेःउपधानवशादिह जीव इति।अत एव हि जीवसतत्त्वकतांप्रकृतस्य सतः प्रतिपादयति ॥ 074 ॥ sata eva hi nāma jagatprakṛterupadhānavaśādiha jīva iti । ata eva na jīvasatattvakatāṁ prakṛtasya sataḥ pratipādayati ॥ 74 ॥
  168. सदयुज्यत येन गुणेन पुराप्रकृतौ स इहास्ति न वेति वद।यदि विद्यत एव पुरा प्रकृतौअधुनापि विशेषयुतत्वमसत् ॥ 144 ॥ sadayujyata yena guṇena purā prakṛtau sa ihāsti na veti vada । yadi vidyata eva purā prakṛtāvadhunā'pi viśeṣayutatvamasat ॥ 144 ॥
  169. सदसत्त्वमतीत्य मनःप्रभृतेर्न कथञ्चन वृत्तिरिहास्ति यतः।तत एव मनःप्रमुखस्य भवोन भवेदिति सर्वसुवेद्यमिति ॥ 150 ॥ sadasattvamatītya manaḥprabhṛterna kathañcana vṛttirihāsti yataḥ । tata eva manaḥpramukhasya bhavo na bhavediti sarvasuvedyamiti ॥ 150 ॥
  170. सदुपासनकर्मविधानपरंन भवेदत एव हि सद्वचनम्।अहमस्मि शरीरमिदं च ममे-त्यविवेकमतिं विनिवर्तयति ॥ 104 ॥ sadupāsanakarmavidhānaparaṁ na bhavedata eva hi tadvacanam । ahamasmi śarīramidaṁ ca mametyavivekamatiṁ vinivartayati ॥ 104 ॥
  171. सदुपासनमस्य विधेयतयावचनस्य मम प्रतिभाति यतः।अत एव न जीवसदात्मकतांप्रतिबोधयतीत्यवदत् तदसत् ॥ 086 ॥ sadupāsanamasya vidheyatayā vacanasya mama pratibhāti yataḥ । ata eva na jīvasadātmakatāṁ pratibodhayatītyavadattadasat ॥ 86 ॥
  172. सदुपास्व इति श्रुतिरत्र न तेतदसि त्वमिति श्रुतिरेवमियम्।यत एवमतो न विधित्सिततासदुपासनकर्मण इत्यमृषा ॥ 087 ॥ sadupāsya iti śrutiratra na na te tadasi tvamiti śrutirevamiyam । yata evamato na vidhitsitatā sadupāsanakarmaṇa ityamṛṣā ॥ 87 ॥
  173. स्थिरजङ्गमदेहधियां चरितंपरिपश्यति योऽविकृतः पुरुषः।परमात्मसदुक्तिरसाविति यत्फणितं तदतिष्ठिपमित्थमहम् ॥ 047 ॥ sthirajaṅgamadehadhiyāṁ caritaṁ paripaśyati yo'vikṛtaḥ puruṣaḥ । paramātmasaduktirasāviti yadbhaṇitaṁ tadatiṣṭhipamitthamaham ॥ 47 ॥
  174. उपलभ्यघटादिनिभैव भवेत्मनसो यदि संस्थितिरेकविधा।पुरुषस्य चितिश्च न विक्रियतेमतिवृत्तिमपेक्ष्य घटादिनिभाम् ॥ 017 ॥ upalabhyaghaṭādinibhaiva bhavenmanaso yadi saṁsthitirekavidhā । puruṣasya citiśca na vikriyate mativṛttimapekṣya ghaṭādinibhām ॥ 17 ॥
  175. करकादिनिमित्तकमेव यथाकरकाम्बरनाम भवेद्वियतः।परमात्मदृशेरपि नाम तथापरहेतुकमेव तु जीव इति ॥ 041 ॥ karakādinimittakameva yathā karakāmbaranāma bhavedviyataḥ । paramātmadṛśerapi nāma tathā purahetukameva tu jīva iti ॥ 41 ॥
  176. करणस्य धियः स्फुरणेन विनाविषयाकृतिकेन तु या स्थितता।प्रवदन्ति सुषुप्तिममूं हि बुधाविनिवृत्ततृषः श्रुतितत्त्वविदः ॥ 112 ॥ karaṇasya dhiyaḥ sphuraṇena vinā viṣayākṛtikena tu yā sthitatā । pravadanti suṣuptimamūṁ hi budhā vinivṛttatṛṣaḥ śrutitattvavidaḥ ॥ 112 ॥
  177. जनितं वियदग्रणि येन जगत्परमात्मसदक्षरनामभृता।प्रविवेश स एव जगत्स्वकृतंखमिवेह घटं घटसृष्टिमनु ॥ 042 ॥ janitaṁ viyadagraṇi yena jagatparamātmasadakṣaranāmabhṛtā । praviveśa sa eva jagatsvakṛtaṁ khamiveha ghaṭaṁ ghaṭasṛṣṭimanu ॥ 42 ॥
  178. स्वगतं यदि भेदकमिष्टमभूत्अणुमात्रमपीश्वरदेहभृतोः।अपनेतुमशक्यमदोवचनैःअमुनास्य पृथक्त्वनिषेधपरैः ॥ 069 ॥ svagataṁ yadi bhedakamiṣṭamabhūdaṇumātramapīśvaradehabhṛtoḥ । apanetumaśakyamado vacanairamunā'sya pṛthaktvaniṣedhaparaiḥ ॥ 69 ॥