śrīmacchaṅkarabhagavatpūjyapādaviracitam

kaṭhopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

ॐ namo bhagavate vaivasvatāya mṛtyave brahmavidyācāryāya, naciketase ca ।
atha kāṭhakopaniṣadvallīnāṁ sukhārthaprabodhanārthamalpagranthā vṛttirārabhyate । saderdhātorviśaraṇagatyavasādanārthasyopanipūrvasya kvippratyayāntasya rūpamidam ‘upaniṣat’ iti । upaniṣacchabdena ca vyācikhyāsitagranthapratipādyavedyavastuviṣayā vidyā ucyate । kena punararthayogenopaniṣacchabdena vidyocyata iti, ucyate । ye mumukṣavo dṛṣṭānuśravikaviṣayavitṛṣṇāḥ santaḥ upaniṣacchabdavācyāṁ vakṣyamāṇalakṣaṇāṁ vidyāmupasadyopagamya tanniṣṭhatayā niścayena śīlayanti teṣāmavidyādeḥ saṁsārabījasya viśaraṇāddhiṁsanādvināśanādityanenārthayogena vidyopaniṣadityucyate । tathā ca vakṣyati ‘nicāyya taṁ mṛtyumukhātpramucyate’ (ka. u. 1 । 3 । 15) iti । pūrvoktaviśeṣaṇānvā mumukṣūnparaṁ brahma gamayatīti ca brahmagamayitṛtvena yogādbrahmavidyā upaniṣat । tathā ca vakṣyati ‘brahma prāpto virajo'bhūdvimṛtyuḥ’ (ka. u. 2 । 3 । 18) iti । lokādirbrahmajajño yo'gniḥ, tadviṣayāyā vidyāyā dvitīyena vareṇa prārthyamānāyāḥ svargalokaphalaprāptihetutvena garbhavāsajanmajarādyupadravabṛndasya lokāntare paunaḥpunyena pravṛttasyāvasādayitṛtvena śaithilyāpādanena dhātvarthayogādagnividyāpi upaniṣadityucyate । tathā ca vakṣyati ‘svargalokā amṛtatvaṁ bhajante’ (ka. u. 1 । 1 । 13) ityādi । nanu copaniṣacchabdenādhyetāro granthamapyabhilapanti — upaniṣadamadhīmahe upaniṣadamadhyāpayāma iti ca । naiṣa doṣaḥ, avidyādisaṁsārahetuviśaraṇādeḥ sadidhātvarthasya granthamātre'sambhavādvidyāyāṁ ca sambhavāt granthasyāpi tādarthyena tacchabdatvopapatteḥ ‘āyurvai ghṛtam’ (tai. saṁ. 2 । 3 । 11) ityādivat । tasmādvidyāyāṁ mukhyayā vṛttyā upaniṣacchabdo vartate, granthe tu bhaktyeti । evamupaniṣannirvacanenaiva viśiṣṭo'dhikārī vidyāyām uktaḥ । viṣayaśca viśiṣṭa ukto vidyāyāḥ paraṁ brahma pratyagātmabhūtam । prayojanaṁ cāsyā ātyantikī saṁsāranivṛttirbrahmaprāptilakṣaṇā । sambandhaścaivambhūtaprayojanenoktaḥ । ato yathoktādhikāriviṣayaprayojanasambandhāyā vidyāyāḥ karatalanyastāmalakavatprakāśakatvena viśiṣṭādhikāriviṣayaprayojanasambandhā etā vallyo bhavantīti । atastā yathāpratibhānaṁ vyācakṣmahe ॥
uśanha vai vājaśravasaḥ sarvavedasaṁ dadau । tasya ha naciketā nāma putra āsa ॥ 1 ॥
tatrākhyāyikā vidyāstutyarthā । uśan kāmayamānaḥ । ha vai iti vṛttārthasmaraṇārthau nipātau । vājam annam , taddānādinimittaṁ śravo yaśo yasya saḥ vājaśravāḥ, rūḍhito vā ; tasyāpatyaṁ vājaśravasaḥ । saḥ vājaśravasaḥ kila viśvajitā sarvamedheneje tatphalaṁ kāmayamānaḥ । saḥ tasminkratau sarvavedasaṁ sarvasvaṁ dhanaṁ dadau dattavān । tasya yajamānasya ha naciketā nāma putraḥ kila āsa babhūva ॥
taꣳ ha kumāraꣳ santaṁ dakṣiṇāsu nīyamānāsu śraddhāviveśa so'manyata ॥ 2 ॥
taṁ ha naciketasaṁ kumāraṁ prathamavayasaṁ santam aprāptaprajananaśaktiṁ bālameva śraddhā āstikyabuddhiḥ piturhitakāmaprayuktā āviveśa praviṣṭavatī । kasminkāle iti, āha — ṛtvigbhyaḥ sadasyebhyaśca dakṣiṇāsu nīyamānāsu vibhāgenopanīyamānāsu dakṣiṇārthāsu goṣu, saḥ āviṣṭaśraddho naciketāḥ amanyata ॥
pītodakā jagdhatṛṇādugdhadohā nirindriyāḥ ।
anandā nāma te lokāstānsa gacchati tā dadat ॥ 3 ॥
kathamiti, ucyate — pītodakā ityādinā dakṣiṇārthā gāvo viśeṣyante । pītamudakaṁ yābhistāḥ pītodakāḥ । jagdhaṁ bhakṣitaṁ tṛṇaṁ yābhistā jagdhatṛṇāḥ । dugdho dohaḥ kṣīrākhyo yāsāṁ tāḥ dugdhadohāḥ । nirindriyāḥ prajananāsamarthāḥ jīrṇāḥ, niṣphalā gāva ityarthaḥ । yāstāḥ evaṁbhūtāḥ gāḥ ṛtvigbhyo dakṣiṇābuddhyā dadat prayacchan anandāḥ anānandāḥ asukhā nāmetyetat । ye te lokāḥ, tān saḥ yajamānaḥ gacchati ॥
sa hovāca pitaraṁ tata kasmai māṁ dāsyasīti dvitīyaṁ tṛtīyaṁ taṁ hovāca mṛtyave tvā dadāmīti ॥ 4 ॥
tadevaṁ kratvasampattinimittaṁ pituraniṣṭaṁ phalaṁ putreṇa satā nivāraṇīyaṁ mayā ātmapradānenāpi kratusampattiṁ kṛtvetyevaṁ manyamānaḥ pitaramupagamya sa hovāca pitaram — he tata tāta kasmai ṛtvigviśeṣāya dakṣiṇārthaṁ māṁ dāsyasīti prayacchasītyetat । sa evamuktena pitrā upekṣyamāṇo'pi dvitīyaṁ tṛtīyamapi uvāca — kasmai māṁ dāsyasi kasmai māṁ dāsyasīti । nāyaṁ kumārasvabhāva iti kruddhaḥ san pitā taṁ ha putraṁ kila uvāca mṛtyave vaivasvatāya tvā tvāṁ dadāmīti ॥
bahūnāmemi prathamo bahūnāmemi madhyamaḥ ।
kiṁ svidyamasya kartavyaṁ yanmayādya kariṣyati ॥ 5 ॥
sa evamuktaḥ putraḥ ekānte paridevayāñcakāra । kathamiti, ucyate — bahūnāṁ śiṣyāṇāṁ putrāṇāṁ vā emi gacchāmi prathamaḥ san mukhyayā śiṣyādivṛttyetyarthaḥ । madhyamānāṁ ca bahūnāṁ madhyamaḥ madhyamayaiva vṛttyā emi । nādhamayā kadācidapi । tamevaṁ viśiṣṭaguṇamapi putraṁ mām ‘mṛtyave tvā dadāmi’ ityuktavān pitā । saḥ kiṁsvit yamasya kartavyaṁ prayojanaṁ mayā pradattena kariṣyati yatkartavyam adya ? nūnaṁ prayojanamanapekṣyaiva krodhavaśāduktavān pitā । tathāpi tatpiturvaco mṛṣā mā bhūditi ॥
anupaśya yathā pūrve pratipaśya tathā pare ।
sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ ॥ 6 ॥
evaṁ matvā paridevanāpūrvakamāha pitaraṁ śokāviṣṭaṁ kiṁ mayoktamiti — anupaśya ālocaya vibhāvayānukrameṇa yathā yena prakāreṇa vṛttāḥ pūrve atikrāntāḥ pitṛpitāmahādayastava । tāndṛṣṭvā ca teṣāṁ vṛttamāsthātumarhasi । vartamānāśca apare sādhavo yathā vartante tāṁśca tathā pratipaśya ālocaya । na ca teṣāṁ mṛṣākaraṇaṁ vṛttaṁ vartamānaṁ vā asti । tadviparītamasatāṁ ca vṛttaṁ mṛṣākaraṇam । na ca mṛṣābhūtaṁ kṛtvā kaścidajarāmaro bhavati ; yataḥ sasyamiva martyaḥ manuṣyaḥ pacyate jīrṇo mriyate, mṛtvā ca sasyamiva ājāyate āvirbhavati punaḥ ; evamanitye jīvaloke kiṁ mṛṣākaraṇena ? pālayātmanaḥ satyam । preṣaya māṁ yamāyetyabhiprāyaḥ ॥
vaiśvānaraḥ praviśati atithirbrāhmaṇo gṛhān ।
tasyaitāṁ śāntiṁ kurvanti hara vaivasvatodakam ॥ 7 ॥
sa evamuktaḥ pitā ātmanaḥ satyatāyai preṣayāmāsa । sa ca yamabhavanaṁ gatvā tisro rātrīruvāsa yame proṣite । proṣyāgataṁ yamam amātyā bhāryā vā ūcurbodhayantaḥ — vaiśvānaraḥ agnireva sākṣāt praviśati atithiḥ san brāhmaṇaḥ gṛhān dahanniva । tasya dāhaṁ śamayanta ivāgneḥ etāṁ pādyāsanādidānalakṣaṇāṁ śāntiṁ kurvanti santo'titheryataḥ, ataḥ hara āhara he vaivasvata, udakaṁ naciketase pādyārtham ॥
āśāpratīkṣe saṅgataṁ sūnṛtāṁ ca iṣṭāpūrte putrapaśūṁśca sarvān ।
etadvṛṅkte puruṣasyālpamedhaso yasyānaśnanvasati brāhmaṇo gṛhe ॥ 8 ॥
yataścākaraṇe pratyavāyaḥ śrūyate — āśāpratīkṣe, anirjñātaprāpyeṣṭārthaprārthanā āśā, nirjñātaprāpyārthapratīkṣaṇaṁ pratīkṣā, te āśāpratīkṣe ; saṅgataṁ satsaṁyogajaṁ phalam , sūnṛtāṁ ca sūnṛtā hi priyā vāk tannimittaṁ ca, iṣṭāpūrte iṣṭaṁ yāgajaṁ phalaṁ pūrtam ārāmādikriyājaṁ phalam , putrapaśūṁśca putrāṁśca paśūṁśca sarvān , etat sarvaṁ yathoktaṁ vṛṅkte varjayati vināśayatītyetat । puruṣasya alpamedhasaḥ alpaprajñasya, yasya anaśnan abhuñjānaḥ brāhmaṇaḥ gṛhe vasati । tasmādanupekṣaṇīyaḥ sarvāvasthāsvapyatithirityarthaḥ ॥
tisro rātrīryadavātsīrgṛhe me anaśnanbrahmannatithirnamasyaḥ ।
namaste'stu brahmansvasti me'stu tasmātprati trīnvarānvṛṇīṣva ॥ 9 ॥
evamukto mṛtyuruvāca naciketasamupagamya pūjāpuraḥsaram — tisraḥ rātrīḥ yat yasmāt avātsīḥ uṣitavānasi gṛhe me mama anaśnan he brahman atithiḥ san namasyaḥ namaskārārhaśca, tasmāt namaḥ te tubhyam astu bhavatu । he brahman svasti bhadraṁ me astu । tasmāt bhavato'naśanena madgṛhavāsanimittāddoṣāt । tatprāptyupaśamena yadyapi bhavadanugraheṇa sarvaṁ mama svasti syāt , tathāpi tvadadhikasamprasādanārthamanaśanenoṣitāmekaikāṁ rātriṁ prati trīn varān vṛṇīṣva abhipretārthaviṣayānprārthayasva mattaḥ ॥
śāntasaṅkalpaḥ sumanā yathā syādvītamanyurgautamo mābhimṛtyo ।
tvatprasṛṣṭaṁ mābhivadetpratīta etattrayāṇāṁ prathamaṁ varaṁ vṛṇe ॥ 10 ॥
naciketāstvāha — yadi ditsurvarān , śāntasaṅkalpaḥ upaśāntaḥ saṅkalpo yasya māṁ prati ‘yamaṁ prāpya kiṁ nu kariṣyati mama putraḥ’ iti, saḥ śāntasaṅkalpaḥ sumanāḥ prasannacittaśca yathā syāt vītamanyuḥ vigataroṣaśca gautamaḥ mama pitā mā abhi māṁ prati he mṛtyo ; kiñca, tvatprasṛṣṭaṁ tvayā vinirmuktaṁ preṣitaṁ gṛhaṁ prati mā mām abhivadet pratītaḥ labdhasmṛtiḥ, ‘sa evāyaṁ putro mamāgataḥ’ ityevaṁ pratyabhijānannityarthaḥ । etatprayojanaṁ trayāṇāṁ varāṇāṁ prathamam ādyaṁ varaṁ vṛṇe prārthaye yatpituḥ paritoṣaṇam ॥
yathā purastādbhavitā pratīta auddālakirāruṇirmatprasṛṣṭaḥ ।
sukhaṁ rātrīḥ śayitā vītamanyustvāṁ dadṛśivānmṛtyumukhātpramuktam ॥ 11 ॥
mṛtyuruvāca — yathā buddhiḥ tvayi purastāt pūrvam āsītsnehasamanvitā pitustava, bhavitā prītisamanvitastava pitā tathaiva pratītaḥ pratītavānsan । auddālakiḥ uddālaka eva auddālakiḥ aruṇasyāpatyam āruṇiḥ dvyāmuṣyāyaṇo vā matprasṛṣṭaḥ mayānujñātaḥ san uttarā api rātrīḥ sukhaṁ prasannamanāḥ śayitā svaptā vītamanyuḥ vigatamanyuśca bhavitā syāt , tvāṁ putraṁ dadṛśivān dṛṣṭavān san mṛtyumukhāt mṛtyugocarāt pramuktaṁ santam ॥
svarge loke na bhayaṁ kiñcanāsti na tatra tvaṁ na jarayā bibheti ।
ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke ॥ 12 ॥
naciketā uvāca — svarge loke rogādinimittaṁ bhayaṁ kiñcana kiñcidapi nāsti । na ca tatra tvaṁ mṛtyo sahasā prabhavasi, ato jarayā yukta iha loka iva tvatto na bibheti kaścittatra । kiṁ ca ubhe aśanāyāpipāse tīrtvā atikramya śokamatītya gacchatīti śokātigaḥ san mānasena duḥkhena varjitaḥ modate hṛṣyati svargaloke divi ॥
sa tvamagniṁ svargyamadhyeṣi mṛtyo prabrūhi taṁ śraddadhānāya mahyam ।
svargalokā amṛtatvaṁ bhajanta etaddvitīyena vṛṇe vareṇa ॥ 13 ॥
evaṁ guṇaviśiṣṭasya svargalokasya prāptisādhanabhūtam agniṁ svargyaṁ sa tvaṁ mṛtyuḥ adhyeṣi smarasi, jānāsītyarthaḥ । he mṛtyo, yataḥ taṁ prabrūhi kathaya śraddadhānāya śraddhāvate mahyaṁ svargārthine । yenāgninā citena svargalokāḥ svargo loko yeṣāṁ te svargalokāḥ yajamānāḥ amṛtatvam amaraṇatāṁ devatvaṁ bhajante prāpnuvanti, tat etat agnivijñānaṁ dvitīyena vareṇa vṛṇe ॥
pra te bravīmi tadu me nibodha svargyamagniṁ naciketaḥ prajānan ।
anantalokāptimatho pratiṣṭhāṁ viddhi tvametaṁ nihitaṁ guhāyām ॥ 14 ॥
mṛtyoḥ pratijñeyam — te tubhyaṁ prabravīmi ; yattvayā prārthitaṁ tat u me mama vacasaḥ nibodha budhyasva ekāgramanāḥ san । svargyaṁ svargāya hitaṁ svargasādhanam agniṁ he naciketaḥ prajānan vijñātavānsannahamityarthaḥ । prabravīmi tannibodheti ca śiṣyabuddhisamādhānārthaṁ vacanam । adhunāgniṁ stauti — anantalokāptiṁ svargalokaphalaprāptisādhanamityetat , atho api pratiṣṭhām āśrayaṁ jagato virāṭsvarūpeṇa, tam etam agniṁ mayocyamānaṁ viddhi vijānīhi tvaṁ nihitaṁ sthitaṁ guhāyām । viduṣāṁ buddhau niviṣṭamityarthaḥ ॥
lokādimagniṁ tamuvāca tasmai yā iṣṭakā yāvatīrvā yathā vā ।
sa cāpi tatpratyavadadyathoktamathāsya mṛtyuḥ punarevāha tuṣṭaḥ ॥ 15 ॥
idaṁ śrutervacanam — lokādiṁ lokānāmādiṁ prathamaśarīritvāt agniṁ taṁ prakṛtaṁ naciketasā prārthitam uvāca uktavānmṛtyuḥ tasmai naciketase । kiñca, yāḥ iṣṭakāḥ cetavyāḥ svarūpeṇa yāvatīrvā saṅkhyayā yathā vā cīyate'gniryena prakāreṇa sarvametaduktavānityarthaḥ । sa cāpi naciketāḥ tat mṛtyunoktaṁ pratyavadat yathāvatpratyayenāvadat pratyuccāritavān । atha asya pratyuccāraṇena tuṣṭaḥ san mṛtyuḥ punarevāha varatrayavyatirekeṇānyaṁ varaṁ ditsuḥ ॥
tamabravītprīyamāṇo mahātmā varaṁ tavehādya dadāmi bhūyaḥ ।
tavaiva nāmnā bhavitāyamagniḥ sṛṅkāṁ cemāmanekarūpāṁ gṛhāṇa ॥ 16 ॥
katham ? taṁ naciketasam abravīt prīyamāṇaḥ śiṣyasya yogyatāṁ paśyanprīyamāṇaḥ prītimanubhavan mahātmā akṣudrabuddhiḥ varaṁ tava caturtham iha prītinimittam adya idānīṁ dadāmi bhūyaḥ punaḥ prayacchāmi । tavaiva naciketasaḥ nāmnā abhidhānena prasiddhaḥ bhavitā mayocyamānaḥ ayam agniḥ । kiñca, sṛṅkāṁ śabdavatīṁ ratnamayīṁ mālām imām anekarūpāṁ vicitrāṁ gṛhāṇa svīkuru । yadvā, sṛṅkām akutsitāṁ gatiṁ karmamayīṁ gṛhāṇa । anyadapi karmavijñānamanekaphalahetutvātsvīkurvityarthaḥ ॥
triṇāciketastribhiretya sandhiṁ trikarmakṛttarati janmamṛtyū ।
brahmajajñaṁ devamīḍyaṁ viditvā nicāyya māṁ śāntimatyantameti ॥ 17 ॥
punarapi karmastutimevāha — triṇāciketaḥ triḥ kṛtvā nāciketo'gniścito yena saḥ triṇāciketaḥ ; tadvijñānavānvā । tribhiḥ mātṛpitrācāryaiḥ etya prāpya sandhiṁ sandhānaṁ sambandham , mātrādyanuśāsanaṁ yathāvatprāpyetyetat । taddhi prāmāṇyakāraṇaṁ śrutyantarādavagamyate ‘yathā mātṛmānpitṛmān’ (bṛ. u. 4 । 1 । 2) ityādeḥ । vedasmṛtiśiṣṭairvā pratyakṣānumānāgamairvā । tebhyo hi viśuddhiḥ pratyakṣā । trikarmakṛt ijyādhyayanadānānāṁ kartā tarati atikrāmati janmamṛtyū । kiñca, brahmajajñam , brahmaṇo hiraṇyagarbhājjāto brahmajaḥ brahmajaścāsau jñaśceti brahmajajñaḥ । sarvajño hyasau । taṁ devaṁ dyotanājjñānādiguṇavantam , īḍyaṁ stutyaṁ viditvā śāstrataḥ, nicāyya dṛṣṭvā cātmabhāvena imāṁ svabuddhipratyakṣāṁ śāntim uparatim atyantam eti atiśayenaiti । vairājaṁ padaṁ jñānakarmasamuccayānuṣṭhānena prāpnotītyarthaḥ ॥
triṇāciketastrayametadviditvā ya evaṁ vidvāṁścinute nāciketam ।
sa mṛtyupāśānpurataḥ praṇodya śokātigo modate svargaloke ॥ 18 ॥
idānīmagnivijñānacayanaphalamupasaṁharati, prakaraṇaṁ ca — triṇāciketaḥ trayaṁ yathoktam ‘yā iṣṭakā yāvatīrvā yathā vā’ iti । etat viditvā avagamya yaśca evam ātmasvarūpeṇa agniṁ vidvān cinute nirvartayati nāciketamagniṁ kratum , saḥ mṛtyupāśān adharmājñānarāgadveṣādilakṣaṇān purataḥ agrataḥ, pūrvameva śarīrapātādityarthaḥ, praṇodya apahāya, śokātigaḥ mānasairduḥkhairvigata ityetat , modate svargaloke vairāje virāḍātmasvarūpapratipattyā ॥
eṣa te'gnirnaciketaḥ svargyo yamavṛṇīthā dvitīyena vareṇa ।
etamagniṁ tavaiva pravakṣyanti janāsastṛtīyaṁ varaṁ naciketo vṛṇīṣva ॥ 19 ॥
eṣaḥ te tubhyam agniḥ varaḥ he naciketaḥ, svargyaḥ svargasādhanaḥ, yam agniṁ varam avṛṇīthāḥ vṛtavān prārthitavānasi dvitīyena vareṇa, so'gnirvaro datta ityuktopasaṁhāraḥ । kiñca, etam agniṁ tavaiva nāmnā pravakṣyanti janāsaḥ janā ityetat । eṣa varo datto mayā caturthastuṣṭena । tṛtīyaṁ varaṁ naciketaḥ vṛṇīṣva । tasminhyadatte ṛṇavānevāhamityabhiprāyaḥ ॥
yeyaṁ prete vicikitsā manuṣye astītyeke nāyamastīti caike ।
etadvidyāmanuśiṣṭastvayāhaṁ varāṇāmeṣa varastṛtīyaḥ ॥ 20 ॥
etāvaddhyatikrāntena vidhipratiṣedhārthena mantrabrāhmaṇenāvagantavyaṁ yadvaradvayasūcitaṁ vastu nātmatattvaviṣayayāthātmyavijñānam । ato vidhipratiṣedhārthaviṣayasya ātmani kriyākārakaphalādhyāropaṇalakṣaṇasya svābhāvikasyājñānasya saṁsārabījasya nivṛttyarthaṁ tadviparītabrahmātmaikatvavijñānaṁ kriyākārakaphalādhyāropaṇaśūnyamātyantikaniḥśreyasaprayojanaṁ vaktavyamityuttaro grantha ārabhyate । tametamarthaṁ dvitīyavaraprāptyāpyakṛtārthatvaṁ tṛtīyavaragocaramātmajñānamantareṇetyākhyāyikayā prapañjayati । yataḥ pūrvasmātkarmagocarātsādhyasādhanalakṣaṇādanityādviraktasyātmajñāne'dhikāra iti tannindārthaṁ putrādyupanyāsena pralobhanaṁ kriyate । naciketā uvāca ‘tṛtīyaṁ varaṁ naciketo vṛṇīṣva’ ityuktaḥ san — yeyaṁ vicikitsā saṁśayaḥ prete mṛte manuṣye, asti ityeke asti śarīrendriyamanobuddhivyatirikto dehāntarasambandhyātmā ityeke manyante, nāyamasti iti caike nāyamevaṁvidho'stīti caike । atra cāsmākaṁ na pratyakṣeṇa nāpyanumānena nirṇayavijñānam । etadvijñānādhīno hi paraḥ puruṣārtha ityataḥ etat vidyāṁ vijānīyām aham anuśiṣṭaḥ jñāpitaḥ tvayā । varāṇāmeṣa varastṛtīyo'vaśiṣṭaḥ ॥
devairatrāpi vicikitsitaṁ purā na hi suvijñeyamaṇureṣa dharmaḥ ।
anyaṁ varaṁ naciketo vṛṇīṣva mā moparotsīrati mā sṛjainam ॥ 21 ॥
kimayamekāntato niḥśreyasasādhanātmajñānārho na vetyetatparīkṣaṇārthamāha — devairapi atra etasminvastuni vicikitsitaṁ saṁśayitaṁ purā pūrvam । na hi suvijñeyaṁ suṣṭhu vijñeyam asakṛcchrutamapi prākṛtairjanaiḥ, yataḥ aṇuḥ sūkṣmaḥ eṣaḥ ātmākhyaḥ dharmaḥ । ataḥ anyam asandigdhaphalaṁ varaṁ naciketaḥ, vṛṇīṣva । mā māṁ mā uparotsīḥ uparodhaṁ mā kārṣīḥ adhamarṇamivottamarṇaḥ । atisṛja vimuñca enaṁ varaṁ mā māṁ prati ॥
devairatrāpi vicikitsitaṁ kila tvaṁ ca mṛtyo yanna sujñeyamāttha ।
vaktā cāsya tvādṛganyo na labhyo nānyo varastulya etasya kaścit ॥ 22 ॥
evamukto naciketā āha — devairatrāpi vicikitsitaṁ kileti bhavata eva naḥ śrutam । tvaṁ ca mṛtyo, yat yasmāt na sujñeyam ātmatattvam āttha kathayasi । ataḥ paṇḍitairapyavedanīyatvāt vaktā ca asya dharmasya tvādṛk tvattulyaḥ anyaḥ paṇḍitaśca na labhyaḥ anviṣyamāṇo'pi । ayaṁ tu varo niḥśreyasaprāptihetuḥ । ataḥ na anyaḥ varaḥ tulyaḥ sadṛśaḥ asti etasya kaścidapi । anityaphalatvādanyasya sarvasyaivetyabhiprāyaḥ ॥
śatāyuṣaḥ putrapautrānvṛṇīṣva bahūnpaśūnhastihiraṇyamaśvān ।
bhūmermahadāyatanaṁ vṛṇīṣva svayaṁ ca jīva śarado yāvadicchasi ॥ 23 ॥
evamukto'pi punaḥ pralobhayannuvāca mṛtyuḥ — śatāyuṣaḥ śataṁ varṣāṇi āyūṁṣi yeṣāṁ tān śatāyuṣaḥ putrapautrān vṛṇīṣva । kiñca, gavādilakṣaṇān bahūn paśūn hastihiraṇyam , hastī ca hiraṇyaṁ ca hastihiraṇyam , aśvāṁśca । kiñca, bhūmeḥ pṛthivyāḥ mahat vistīrṇam āyatanam āśrayaṁ maṇḍalaṁ sāmrājyaṁ vṛṇīṣva । kiñca, sarvamapyetadanarthakaṁ svayaṁ cedalpāyurityata āha — svayaṁ ca tvaṁ jīva dhāraya śarīraṁ samagrendriyakalāpaṁ śaradaḥ varṣāṇi yāvat icchasi jīvitum ॥
etattulyaṁ yadi manyase varaṁ vṛṇīṣva vittaṁ cirajīvikāṁ ca ।
mahābhūmau naciketastvamedhi kāmānāṁ tvā kāmabhājaṁ karomi ॥ 24 ॥
etattulyam etena yathopadiṣṭena sadṛśam anyamapi yadi manyase varam , tamapi vṛṇīṣva । kiñca, vittaṁ prabhūtaṁ hiraṇyaratnādi cirajīvikāṁ ca saha vittena vṛṇīṣvetyetat । kiṁ bahunā ? mahābhūmau mahatyāṁ bhūmau rājā naciketaḥ tvam edhi bhava । kiñcānyat , kāmānāṁ divyānāṁ mānuṣāṇāṁ ca tvā tvāṁ kāmabhājaṁ kāmabhāginaṁ kāmārhaṁ karomi, satyasaṅkalpo hyahaṁ devaḥ ॥
ye ye kāmā durlabhā martyaloke sarvānkāmāṁśchandataḥ prārthayasva ।
imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ ।
ābhirmatprattābhiḥ paricārayasva naciketo maraṇaṁ mānuprākṣīḥ ॥ 25 ॥
ye ye kāmāḥ prārthanīyāḥ durlabhāśca martyaloke, sarvān tān kāmān chandataḥ icchātaḥ prārthayasva । kiñca, imāḥ divyā apsarasaḥ, ramayanti puruṣāniti rāmāḥ, saha rathairvartanta iti sarathāḥ, satūryāḥ savāditrāḥ, tāśca na hi lambhanīyāḥ prāpaṇīyāḥ īdṛśāḥ evaṁvidhāḥ manuṣyaiḥ martyaiḥ asmadādiprasādamantareṇa । ābhiḥ matprattābhiḥ mayā pradattābhiḥ paricārikābhiḥ paricārayasva ātmānam , pādaprakṣālanādiśuśrūṣāṁ kārayātmana ityarthaḥ । he naciketaḥ, maraṇaṁ maraṇasambaddhaṁ praśnaṁ pretyāsti nāstīti kākadantaparīkṣārūpaṁ mā anuprākṣīḥ maivaṁ praṣṭumarhasi ॥
śvobhāvā martyasya yadantakaitatsarvendriyāṇāṁ jarayanti tejaḥ ।
api sarvaṁ jīvitamalpameva tavaiva vāhāstava nṛtyagīte ॥ 26 ॥
mṛtyunā evaṁ pralobhyamāno'pi naciketā mahāhradavadakṣobhya āha — śvo bhaviṣyanti na veti sandihyamāna eva yeṣāṁ bhāvo bhavanaṁ tvayopanyastānāṁ bhogānāṁ te śvobhāvāḥ । kiñca, martyasya manuṣyasya antaka he mṛtyo, yat etat sarvendriyāṇāṁ tejaḥ tat jarayanti apakṣapayanti । apsaraḥprabhṛtayo bhogā anarthāyaivaite, dharmavīryaprajñātejoyaśaḥprabhṛtīnāṁ kṣapayitṛtvāt । yāṁ cāpi dīrghajīvikāṁ tvaṁ ditsasi tatrāpi śṛṇu । sarvaṁ yadbrahmaṇo'pi jīvitam āyuḥ alpameva, kimutāsmadādidīrghajīvikā । ataḥ tavaiva tiṣṭhantu vāhāḥ rathādayaḥ, tathā tava nṛtyagīte ca ॥
na vittena tarpaṇīyo manuṣyo lapsyāmahe vittamadrākṣma cettvā ।
jīviṣyāmo yāvadīśiṣyasi tvaṁ varastu me varaṇīyaḥ sa eva ॥ 27 ॥
kiñca, na prabhūtena vittena tarpaṇīyo manuṣyaḥ । na hi loke vittalābhaḥ kasyacittṛptikaro dṛṣṭaḥ । yadi nāmāsmākaṁ vittatṛṣṇā syāt , lapsyāmahe prāpsyāmahe vittam , adrākṣma dṛṣṭavanto vayaṁ cet tvā tvām । jīvitamapi tathaiva — jīviṣyāmaḥ yāvat yāmye pade tvam īśiṣyasi īśiṣyase prabhuḥ syāḥ । kathaṁ hi martyastvayā sametyālpadhanāyurbhavet ? varastu me varaṇīyaḥ sa eva yadātmavijñānam ॥
ajīryatāmamṛtānāmupetya jīryanmartyaḥ kvadhaḥsthaḥ prajānan ।
abhidhyāyanvarṇaratipramodānatidīrghe jīvite ko rameta ॥ 28 ॥
yataśca ajīryatāṁ vayohānimaprāpnuvatām amṛtānāṁ sakāśam upetya upagamya ātmana utkṛṣṭaṁ prayojanāntaraṁ prāptavyaṁ tebhyaḥ prajānan upalabhamānaḥ svayaṁ tu jīryan martyaḥ jarāmaraṇavān kvadhaḥsthaḥ kuḥ pṛthivī adhaścāsāvantarikṣādilokāpekṣayā tasyāṁ tiṣṭhatīti kvadhaḥsthaḥ san kathamevamavivekibhiḥ prārthanīyaṁ putravittādyasthiraṁ vṛṇīte । ‘kva tadāsthaḥ’ iti vā pāṭhāntaram । asminpakṣe caivamakṣarayojanā— teṣu putrādiṣu āsthā āsthitiḥ tātparyeṇa vartanaṁ yasya sa tadāsthaḥ । tato'dhikataraṁ puruṣārthaṁ duṣprāpamapi abhiprepsuḥ kva tadāstho bhavet ? na kaścittadasārajñastadarthī syādityarthaḥ । sarvo hyuparyuparyeva bubhūṣati lokaḥ । tasmānna putravittādilobhaiḥ pralobhyo'ham । kiñca, apsaraḥpramukhān varṇaratipramodān anavasthitarūpatayā abhidhyāyan nirūpayan yathāvat atidīrghe jīvite kaḥ vivekī rameta ॥
yasminnidaṁ vicikitsanti mṛtyo yatsāmparāye mahati brūhi nastat ।
yo'yaṁ varo gūḍhamanupraviṣṭo nānyaṁ tasmānnaciketā vṛṇīte ॥ 29 ॥
ato vihāyānityaiḥ kāmaiḥ pralobhanam , yanmayā prārthitaṁ yasmin prete idaṁ vicikitsanaṁ vicikitsanti asti nāstītyevaṁprakāraṁ he mṛtyo, sāmparāye paralokaviṣaye mahati mahāprayojananimitte ātmano nirṇayavijñānaṁ yat , tat brūhi kathaya naḥ asmabhyam । kiṁ bahunā, yo'yaṁ prakṛta ātmaviṣayaḥ varaḥ gūḍhaṁ gahanaṁ durvivecanaṁ prāptaḥ anupraviṣṭaḥ, tasmāt varāt anyam avivekibhiḥ prārthanīyamanityaviṣayaṁ varaṁ naciketāḥ na vṛṇīte manasāpi iti śrutervacanamiti ॥
iti prathamavallībhāṣyam ॥
anyacchreyo'nyadutaiva preyaste ubhe nānārthe puruṣaṁ sinītaḥ ।
tayoḥ śreya ādadānasya sādhu bhavati hīyate'rthādya u preyo vṛṇīte ॥ 1 ॥
parīkṣya śiṣyaṁ vidyāyogyatāṁ cāvagamyāha — anyat pṛthageva śreyaḥ niḥśreyasaṁ tathā anyat utaiva api ca preyaḥ priyataramapi te śreyaḥpreyasī ubhe nānārthe bhinnaprayojane satī puruṣam adhikṛtaṁ varṇāśramādiviśiṣṭaṁ sinītaḥ badhnītaḥ । tābhyāṁ vidyāvidyābhyāmātmakartavyatayā prayujyate sarvaḥ puruṣaḥ । preyaḥśreyasorhi abhyudayāmṛtatvārthī puruṣaḥ pravartate । ataḥ śreyaḥpreyaḥprayojanakartavyatayā tābhyāṁ baddha ityucyate sarvaḥ puruṣaḥ । te yadyapyekaikapuruṣārthasambandhinī vidyāvidyārūpatvādviruddhe ityanyatarāparityāgenaikena puruṣeṇa sahānuṣṭhātumaśakyatvāttayoḥ hitvā avidyārūpaṁ preyaḥ, śreya eva kevalam ādadānasya upādānaṁ kurvataḥ sādhu śobhanaṁ śivaṁ bhavati । yastvadūradarśī vimūḍho hīyate viyujyate arthāt puruṣārthātpāramārthikātprayojanānnityāt pracyavata ityarthaḥ । ko'sau ? ya u preyaḥ vṛṇīte upādatte ityetat ॥
śreyaśca preyaśca manuṣyametastau samparītya vivinakti dhīraḥ ।
śreyo hi dhīro'bhi preyaso vṛṇīte preyo mando yogakṣemādvṛṇīte ॥ 2 ॥
yadyubhe api kartuṁ svāyatte puruṣeṇa, kimarthaṁ preya evādatte bāhulyena loka iti, ucyate । satyaṁ svāyatte ; tathāpi sādhanataḥ phalataśca mandabuddhīnāṁ durvivekarūpe satī vyāmiśrībhūte iva manuṣyaṁ puruṣam ā itaḥ etaḥ prāpnutaḥ śreyaśca preyaśca । ato haṁsa ivāmbhasaḥ payaḥ, tau śreyaḥpreyaḥpadārthau samparītya samyakparigamya manasā ālocya gurulāghavaṁ vivinakti pṛthakkaroti dhīraḥ dhīmān । vivicya ca śreyo hi śreya eva abhivṛṇīte preyaso'bhyarhitatvācchreyasaḥ । ko'sau ? dhīraḥ । yastu mandaḥ alpabuddhiḥ saḥ sadasadvivekāsāmarthyāt yogakṣemāt yogakṣemanimittaṁ śarīrādyupacayarakṣaṇanimittamityetat । preyaḥ paśuputrādilakṣaṇaṁ vṛṇīte ॥
sa tvaṁ priyānpriyarūpāṁśca kāmānabhidhyāyannaciketo'tyasrākṣīḥ ।
naitāṁ sṛṅkāṁ vittamayīmavāpto yasyāṁ majjanti bahavo manuṣyāḥ ॥ 3 ॥
sa tvaṁ punaḥ punaḥ mayā pralobhyamāno'pi priyān putrādīn priyarūpāṁśca apsaraḥprabhṛtilakṣaṇān kāmān abhidhyāyan cintayan teṣāmanityatvāsāratvādidoṣān he naciketaḥ, atyasrākṣīḥ atisṛṣṭavān parityaktavānasi ; aho buddhimattā tava । na etām avāptavānasi sṛṅkāṁ sṛtiṁ kutsitāṁ mūḍhajanapravṛttāṁ vittamayīṁ dhanaprāyām ; yasyāṁ sṛtau majjanti sīdanti bahavaḥ aneke mūḍhā manuṣyāḥ ॥
dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā ।
vidyābhīpsinaṁ naciketasaṁ manye na tvā kāmā bahavo'lolupanta ॥ 4 ॥
‘tayoḥ śreya ādadānasya sādhu bhavati hīyate'rthādya u preyo vṛṇīte’ iti hyuktam ; tatkasmāt ? yataḥ dūraṁ dūreṇa mahatāntareṇa ete viparīte anyonyavyāvṛttarūpe vivekāvivekātmakatvāt tamaḥprakāśāviva viṣūcī viṣūcyau nānāgatī bhinnaphale saṁsāramokṣahetutvenetyetat । ke te iti, ucyate । yā ca avidyā preyoviṣayā vidyeti ca śreyoviṣayā jñātā nirjñātā avagatā paṇḍitaiḥ । tatra vidyābhīpsinaṁ vidyārthinaṁ naciketasaṁ tvāmahaṁ manye । kasmāt ? yasmādavidvadbuddhipralobhinaḥ kāmāḥ apsaraḥprabhṛtayaḥ bahavo'pi tvā tvāṁ na alolupanta na vicchedaṁ kṛtavantaḥ śreyomārgādātmopabhogābhivāñchāsampādanena । ato vidyārthinaṁ śreyobhājanaṁ manye ityabhiprāyaḥ ॥
avidyāyāmantare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṁmanyamānāḥ ।
dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ॥ 5 ॥
ye tu saṁsārabhājo janāḥ, avidyāyām antare madhye ghanībhūta iva tamasi vartamānāḥ veṣṭyamānāḥ putrapaśvāditṛṣṇāpāśaśataiḥ, svayaṁ dhīrāḥ prajñāvantaḥ paṇḍitāḥ śāstrakuśalāśceti manyamānāḥ te dandramyamāṇāḥ atyarthaṁ kuṭilāmanekarūpāṁ gatiṁ gacchantaḥ jarāmaraṇarogādiduḥkhaiḥ pariyanti parigacchanti mūḍhāḥ avivekinaḥ andhenaiva dṛṣṭivikalenaiva nīyamānāḥ viṣame pathi yathā bahavaḥ andhāḥ mahāntamanarthamṛcchanti, tadvat ॥
na sāmparāyaḥ pratibhāti bālaṁ pramādyantaṁ vittamohena mūḍham ।
ayaṁ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me ॥ 6 ॥
ata eva mūḍhatvāt na sāmparāyaḥ pratibhāti । sampareyata iti samparāyaḥ paralokaḥ, tatprāptiprayojanaḥ sādhanaviśeṣaḥ śāstrīyaḥ sāmparāyaḥ । sa ca bālam avivekinaṁ prati na pratibhāti na prakāśate nopatiṣṭhata ityetat । pramādyantaṁ pramādaṁ kurvantaṁ putrapaśvādiprayojaneṣvāsaktamanasaṁ tathā vittamohena vittanimittenāvivekena mūḍhaṁ tamasācchannam । sa tu ayameva lokaḥ yo'yaṁ dṛśyamānaḥ stryannapānādiviśiṣṭaḥ nāsti paraḥ adṛṣṭo lokaḥ ityevaṁ mananaśīlaḥ mānī punaḥ punaḥ janitvā vaśam adhīnatām āpadyate me mṛtyormama । jananamaraṇādilakṣaṇaduḥkhaprabandhārūḍha eva bhavatītyarthaḥ ॥
śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto'pi bahavo yaṁ na vidyuḥ ।
āścaryo vaktā kuśalo'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ ॥ 7 ॥
prāyeṇa hyevaṁvidha eva lokaḥ । yastu śreyorthī sa sahasreṣu kaścidevātmavidbhavati tvadvidhaḥ yasmāt śravaṇāyāpi śravaṇārthaṁ śrotumapi yaḥ na labhyaḥ ātmā bahubhiḥ anekaiḥ, śṛṇvanto'pi bahavaḥ aneke anye yam ātmānaṁ na vidyuḥ na vidanti abhāginaḥ asaṁskṛtātmāno na vijānīyuḥ । kiñca, asya vaktāpi āścaryaḥ adbhutavadeva, anekeṣu kaścideva bhavati । tathā śrutvāpi asya ātmanaḥ kuśalaḥ nipuṇa evānekeṣu labdhā kaścideva bhavati । yasmāt āścaryaḥ jñātā kaścideva kuśalānuśiṣṭaḥ kuśalena nipuṇenācāryeṇānuśiṣṭaḥ san ॥
na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ ।
ananyaprokte gatiratra nāsti aṇīyānhyatarkyamaṇupramāṇāt ॥ 8 ॥
kasmāt ? na hi nareṇa manuṣyeṇa avareṇa proktaḥ avareṇa hīnena prākṛtabuddhinetyetat । uktaḥ eṣaḥ ātmā yaṁ tvaṁ māṁ pṛcchasi । na hi suṣṭhu samyak vijñeyaḥ vijñātuṁ śakyaḥ yasmāt bahudhā asti nāsti kartākartā śuddho'śuddha ityādyanekadhā cintyamānaḥ vādibhiḥ । kathaṁ punaḥ suvijñeya iti, ucyate — ananyaprokte ananyena apṛthagdarśinācāryeṇa pratipādyabrahmātmabhūtena prokte ukte ātmani gatiḥ, anekadhā astināstītyādilakṣaṇā cintā gatiḥ, atra asminnātmani nāsti na vidyate sarvavikalpagatipratyastamitarūpatvādātmanaḥ । athavā svātmabhūte ananyasmin ātmani prokte ananyaprokte gatiḥ atra anyāvagatirnāsti jñeyasyānyasyābhāvāt । jñānasya hyeṣā parā niṣṭhā yadātmaikatvavijñānam । ataḥ gantavyābhāvānna gatiratrāvaśiṣyate saṁsāragatirvātra nāstyananya ātmani prokte nāntarīyakatvāttadvijñānaphalasya mokṣasya । athavā procyamānabrahmātmabhūtenācāryeṇa ananyatayā prokte ātmani agatiḥ anavabodho'parijñānamatra nāsti । bhavatyevāvagatistadviṣayā śrotustadananyo'hamityācāryasyevetyarthaḥ । evaṁ suvijñeya ātmā āgamavatācāryeṇānanyatayā proktaḥ । itarathā aṇīyān aṇutaraḥ aṇupramāṇādapi sampadyata ātmā । atarkyam atarkyaḥ, aṇupramāṇo na tarkyaḥ svabuddhyabhyūhena kevalena tarkeṇa । tarkyamāṇe'ṇuparimāṇe kenacitsthāpite ātmani tato'ṇutaramanyo'bhyūhati tato'pyanyo'ṇutaramiti । na hi tarkasya niṣṭhā kvacidvidyate ॥
naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha ।
yāṁ tvamāpaḥ satyadhṛtirbatāsi tvādṛṅ no bhūyānnaciketaḥ praṣṭā ॥ 9 ॥
ato'nanyaprokta ātmanyutpannā yeyamāgamaprabhavā matiḥ, naiṣā tarkeṇa svabuddhyabhyūhamātreṇa āpaneyā nāpanīyā na prāpaṇīyetyarthaḥ ; nāpanetavyā vā ; nopahantavyā । tārkiko hyanāgamajñaḥ svabuddhiparikalpitaṁ yatkiñcideva kalpayati । ata eva ca yeyamāgamaprabhūtā matiḥ anyenaiva āgamābhijñenācāryeṇaiva tārkikāt , proktā satī sujñānāya bhavati he preṣṭha priyatama । kā punaḥ sā tarkāgamyā matiḥ iti, ucyate — yāṁ tvaṁ matiṁ madvarapradānena āpaḥ prāptavānasi । satyā avitathaviṣayā dhṛtiryasya tava sa tvaṁ satyadhṛtiḥ । batāsītyanukampayannāha mṛtyurnaciketasaṁ vakṣyamāṇavijñānastutaye । tvādṛk tvattulyaḥ naḥ asmabhyaṁ bhūyāt bhavatāt । bhavatvanyaḥ putraḥ śiṣyo vā praṣṭā । kīdṛk ? yādṛktvaṁ he naciketaḥ praṣṭā ॥
jānāmyahaṁ śevadhirityanityaṁ na hyadhruvaiḥ prāpyate hi dhruvaṁ tat ।
tato mayā nāciketaścito'gniranityairdravyaiḥ prāptavānasmi nityam ॥ 10 ॥
punarapi tuṣṭa āha — jānāmyahaṁ śevadhiḥ nidhiḥ karmaphalalakṣaṇaḥ nidhiriva prārthyata iti । asau anityam anitya iti jānāmi । na hi yasmāt anityaiḥ adhruvaiḥ yat nityaṁ dhruvam , tat prāpyate paramātmākhyaḥ śevadhiḥ । yastvanityasukhātmakaḥ śevadhiḥ, sa evānityairdravyaiḥ prāpyate hi yataḥ, tataḥ tasmāt mayā jānatāpi nityamanityasādhanaiḥ prāpyata iti nāciketaḥ citaḥ agniḥ anityaiḥ dravyaiḥ paśvādibhiḥ svargasukhasādhanabhūto'gniḥ nirvartita ityarthaḥ । tenāhamadhikārāpanno nityaṁ yāmyaṁ sthānaṁ svargākhyaṁ nityamāpekṣikaṁ prāptavānasmi ॥
kāmasyāptiṁ jagataḥ pratiṣṭhāṁ kratoranantyamabhayasya pāram ।
stomamahadurugāyaṁ pratiṣṭhāṁ dṛṣṭvā dhṛtyā dhīro naciketo'tyasrākṣīḥ ॥ 11 ॥
tvaṁ tu kāmasya āptiṁ samāptim , atra hi sarve kāmāḥ parisamāptāḥ, jagataḥ sādhyātmādhibhūtādhidaivādeḥ pratiṣṭhām āśrayaṁ sarvātmakatvāt , kratoḥ upāsanāyāḥ phalaṁ hairaṇyagarbhaṁ padam , anantyam ānantyam , abhayasya ca pāraṁ parāṁ niṣṭhām , stomaṁ stutyaṁ mahat aṇimādyaiśvaryādyanekaguṇasaṁhatam , stomaṁ ca tanmahacca niratiśayatvāt stomamahat , urugāyaṁ vistīrṇāṁ gatim , pratiṣṭhāṁ sthitimātmano'nuttamāmapi dṛṣṭvā dhṛtyā dhairyeṇa dhīraḥ naciketaḥ, dhīmān buddhimānsan atyasrākṣīḥ paramevākāṅkṣannatisṛṣṭavānasi sarvametatsaṁsārabhogajātam । aho batānuttamaguṇo'si ॥
taṁ durdarśaṁ gūḍhamanupraviṣṭaṁ guhāhitaṁ gahvareṣṭhaṁ purāṇam ।
adhyātmayogādhigamena devaṁ matvā dhīro harṣaśokau jahāti ॥ 12 ॥
yaṁ tvaṁ jñātumicchasyātmānaṁ taṁ durdarśaṁ duḥkhena darśanamasyeti durdarśaḥ atisūkṣmatvāt tam , gūḍhaṁ gahanam , anupraviṣṭaṁ prākṛtaviṣayavijñānaiḥ pracchannamityetat । guhāhitaṁ guhāyāṁ buddhau hitaṁ nihitaṁ sthitaṁ tatropalabhyamānatvāt । gahvareṣṭhaṁ gahvare viṣame anekānarthasaṅkaṭe tiṣṭhatīti gahvareṣṭham । yata evaṁ gūḍhamanupraviṣṭo guhāhitaśca, ato'sau gahvareṣṭhaḥ ; ato durdarśaḥ । taṁ purāṇaṁ purātanam adhyātmayogādhigamena viṣayebhyaḥ pratisaṁhṛtya cetasa ātmani samādhānamadhyātmayogaḥ tasyādhigamaḥ prāptiḥ tena matvā devam ātmānaṁ dhīraḥ harṣaśokau ātmana utkarṣāpakarṣayorabhāvāt jahāti ॥
etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyamaṇumetamāpya ।
sa modate modanīyaṁ hi labdhvā vivṛtaṁ sadma naciketasaṁ manye ॥ 13 ॥
kiñca, etadātmatattvaṁ yadahaṁ vakṣyāmi, tacchrutvā ācāryasakāśāt samyagātmabhāvena parigṛhya upādāya martyaḥ maraṇadharmā dharmādanapetaṁ dharmyaṁ pravṛhya udyamya pṛthakkṛtya śarīrādeḥ aṇuṁ sūkṣmam etam ātmānam āpya prāpya saḥ martyaḥ vidvān modate modanīyaṁ hi harṣaṇīyamātmānaṁ labdhvā । tadetadevaṁvidhaṁ brahma sadma bhavanaṁ naciketasaṁ tvāṁ pratyapāvṛtadvāraṁ vivṛtam abhimukhībhūtaṁ manye, mokṣārhaṁ tvāṁ manye ityabhiprāyaḥ ॥
anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt ।
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada ॥ 14 ॥
etacchrutvā naciketāḥ punarāha — yadyahaṁ yogyaḥ, prasannaścāsi bhagavan , māṁ prati anyatra dharmāt śāstrīyāddharmānuṣṭhānāttatphalāttatkārakebhyaśca pṛthagbhūtamityarthaḥ । tathā anyatra adharmāt vihitākaraṇarūpāt pāpāt , tathā anyatrāsmātkṛtākṛtāt , kṛtaṁ kāryamakṛtaṁ kāraṇamasmādanyatra । kiñca, anyatra bhūtācca atikrāntātkālāt bhavyācca bhaviṣyataśca tathā anyatra vartamānāt । kālatrayeṇa yanna paricchidyata ityarthaḥ । yadīdṛśaṁ vastu sarvavyavahāragocarātītaṁ paśyasi jānāsi tadvada mahyam ॥
sarve vedā yatpadamāmananti tapāṁsi sarvāṇi ca yadvadanti ।
yadicchanto brahmacaryaṁ caranti tatte padaṁ saṅgraheṇa bravīmyomityetat ॥ 15 ॥
ityevaṁ pṛṣṭavate mṛtyuruvāca, pṛṣṭaṁ vastu viśeṣaṇāntaraṁ ca vivakṣan । sarve vedā yatpadaṁ padanīyaṁ gamanīyam avibhāgena avirodhena āmananti pratipādayanti, tapāṁsi sarvāṇi ca yadvadanti yatprāptyarthānītyarthaḥ । yadicchanto brahmacaryaṁ gurukulavāsalakṣaṇamanyadvā brahmaprāptyarthaṁ caranti, tat te tubhyaṁ padaṁ yajjñātumicchasi saṅgraheṇa saṅkṣepataḥ bravīmi oṁ ityetat । tadetatpadaṁ yadbubhutsitaṁ tvayā tadetadomiti oṁśabdavācyamoṁśabdapratīkaṁ ca ॥
etaddhyevākṣaraṁ brahma etaddhyevākṣaraṁ param ।
etaddhyevākṣaraṁ jñātvā yo yadicchati tasya tat ॥ 16 ॥
ataḥ etaddhyevākṣaraṁ brahma aparam etaddhyevākṣaraṁ paraṁ ca । tayorhi pratīkametadakṣaram । etaddhyevākṣaraṁ jñātvā upāsya brahmeti yo yadicchati paramaparaṁ vā tasya tat bhavati । paraṁ cet jñātavyam , aparaṁ cet prāptavyam ॥
etadālambanaṁ śreṣṭhametadālambanaṁ param ।
etadālambanaṁ jñātvā brahmaloke mahīyate ॥ 17 ॥
yata evam , ata eva etat brahmaprāptyālambanānāṁ śreṣṭhaṁ praśasyatamam । etadālambanaṁ param aparaṁ ca, parāparabrahmaviṣayatvāt । etadālambanaṁ jñātvā brahmaloke mahīyate । parasminbrahmaṇyaparasmiṁśca brahmabhūto brahmavadupāsyo bhavatītyarthaḥ ॥
na jāyate mriyate vā vipaścinnāyaṁ kutaścinna babhūva kaścit ।
ajo nityaḥ śāśvato'yaṁ purāṇo na hanyate hanyamāne śarīre ॥ 18 ॥
anyatra dharmādityādinā pṛṣṭasyātmano'śeṣaviśeṣarahitasyālambanatvena pratīkatvena coṅkāro nirdiṣṭaḥ aparasya ca brahmaṇo mandamadhyamapratipattṝnprati । athedānīṁ tasyoṅkārālambanasyātmanaḥ sākṣātsvarūpanirdidhārayiṣayedamucyate । na jāyate notpadyate mriyate vā na mriyate ca utpattimato vastuno'nityasyānekā vikriyāḥ, tāsāmādyante janmavināśalakṣaṇe vikriye ihātmani pratiṣidhyete prathamaṁ sarvavikriyāpratiṣedhārthaṁ na jāyate mriyate veti । vipaścit medhāvī apariluptacaitanyasvabhāvatvāt । kiñca, nāyamātmā kutaścit kāraṇāntarāt babhūva na prabhūtaḥ । asmāccātmano na babhūva kaścidarthāntarabhūtaḥ । ato'yamātmā ajo nityaḥ śāśvataḥ apakṣayavivarjitaḥ । yo hyaśāśvataḥ, so'pakṣīyate ; ayaṁ tu śāśvataḥ ata eva purāṇaḥ purāpi nava eveti । yo hyavayavopacayadvāreṇābhinirvartyate, sa idānīṁ navaḥ, yathā kuḍyādiḥ ; tadviparītastvātmā purāṇo vṛddhivivarjita ityarthaḥ । yata evam , ataḥ na hanyate na hiṁsyate hanyamāne śastrādibhiḥ śarīre ; tatstho'pyākāśavadeva ॥
hantā cenmanyate hantuṁ hataścenmanyate hatam ।
ubhau tau na vijānīto nāyaṁ hanti na hanyate ॥ 19 ॥
evaṁ bhūtamapyātmānaṁ śarīramātrātmadṛṣṭiḥ hantā cet yadi manyate cintayati icchati hantuṁ haniṣyāmyenamiti yo'pyanyo hataḥ so'pi cenmanyate hatamātmānaṁ hato'hamiti ubhāvapi tau na vijānītaḥ svamātmānam ; yataḥ nāyaṁ hanti avikriyatvādātmanaḥ, tathā na hanyate ākāśavadavikriyatvādeva । ato'nātmajñaviṣaya eva dharmādharmādilakṣaṇaḥ saṁsāraḥ nātmajñasya, śrutiprāmāṇyānnyāyācca dharmādharmādyanupapatteḥ ॥
aṇoraṇīyānmahato mahīyānātmāsya jantornihito guhāyām ।
tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ ॥ 20 ॥
kathaṁ punarātmānaṁ jānātīti, ucyate — aṇoḥ sūkṣmāt aṇīyān śyāmākāderaṇutaraḥ । mahato mahatparimāṇāt mahīyān mahattaraḥ pṛthivyādeḥ ; aṇu mahadvā yadasti loke vastu, tattenaivātmanā nityenātmavatsambhavati । tadātmanā vinirmuktamasatsampadyate । tasmādasāvevātmā aṇoraṇīyānmahato mahīyān , sarvanāmarūpavastūpādhikatvāt । sa ca ātmā asya jantoḥ brahmādistambaparyantasya prāṇijātasya guhāyāṁ hṛdaye nihitaḥ ātmabhūtaḥ sthita ityarthaḥ । tam ātmānaṁ darśanaśravaṇamananavijñānaliṅgam akratuḥ akāmaḥ, dṛṣṭādṛṣṭabāhyaviṣayebhya uparatabuddhirityarthaḥ । yadā caivaṁ tadā manaādīni karaṇāni dhātavaḥ śarīrasya dhāraṇātprasīdantītyeṣāṁ dhātūnāṁ prasādādātmano mahimānaṁ karmanimittavṛddhikṣayarahitaṁ paśyati ayamahamasmīti sākṣādvijānāti ; tato vigataśoko bhavati ॥
āsīno dūraṁ vrajati śayāno yāti sarvataḥ ।
kastaṁ madāmadaṁ devaṁ madanyo jñātumarhati ॥ 21 ॥
anyathā durvijñeyo'yamātmā kāmibhiḥ prākṛtapuruṣairyasmāt āsīnaḥ avasthito'cala eva san dūraṁ vrajati śayānaḥ yāti sarvataḥ, evamasāvātmā devo madāmadaḥ samado'madaśca saharṣo'harṣaśca viruddhadharmavānato'śakyatvājjñātuṁ kaḥ taṁ madāmadaṁ devaṁ madanyo jñātumarhati । asmadādereva sūkṣmabuddheḥ paṇḍitasya vijñeyo'yamātmā sthitigatinityānityādiviruddhānekadharmopādhikatvādviruddhadharmavān viśvarūpa iva cintāmaṇivatkasyacidavabhāsate । ato durvijñeyatvaṁ darśayati — kastaṁ madanyo jñātumarhatīti । karaṇānāmupaśamaḥ śayanaṁ karaṇajanitasyaikadeśavijñānasyopaśamaḥ śayānasya bhavati । yadā caivaṁ kevalasāmānyavijñānatvātsarvato yātīva yadā viśeṣavijñānasthaḥ svena rūpeṇa sthita eva san manaādigatiṣu tadupādhikatvāddūraṁ vrajatīva । sa cehaiva vartate ॥
aśarīraṁ śarīreṣu anavastheṣvavasthitam ।
mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati ॥ 22 ॥
tadvijñānācca śokātyaya ityapi darśayati — aśarīraḥ svena rūpeṇākāśakalpa ātmā tam aśarīraṁ śarīreṣu devapitṛmanuṣyādiśarīreṣu anavastheṣu avasthitirahiteṣvanityeṣu avasthitaṁ nityam avikṛtamityetat । mahāntam । mahattvasyāpekṣikatvaśaṅkāyāmāha — vibhuṁ vyāpinam ātmānam ; ātmagrahaṇaṁ svato'nanyatvapradarśanārtham । ātmaśabdaḥ pratyagātmaviṣaya eva mukhyaḥ tamīdṛśāmātmānaṁ matvā ayamahamiti, dhīraḥ dhīmān na śocati । na hyevaṁvidhasvātmavidaḥ śokopapattiḥ ॥
nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena ।
yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṁsvām ॥ 23 ॥
yadyapi durvijñeyo'yamātmā tathāpyupāyena suvijñeya evetyāha — nāyamātmā pravacanena anekavedasvīkaraṇena labhyaḥ jñeyaḥ ; nāpi medhayā granthārthadhāraṇaśaktyā ; na bahunā śrutena na bāhuśrutyena kevalena । kena tarhi labhya iti, ucyate — yameva svamātmānam eṣa sādhako vṛṇute prārthayate, tenaivātmanā varitrā svayamātmā labhyaḥ jñāyata ityetat । niṣkāmaścātmānameva prārthayate । ātmanaivātmā labhyata ityarthaḥ । kathaṁ labhyata iti, ucyate — tasyātmakāmasya eṣa ātmā vivṛṇute prakāśayati pāramārthikīṁ svāṁ tanūṁ svakīyaṁ yāthātmyamityarthaḥ ॥
nāvirato duścaritānnāśānto nāsamāhitaḥ ।
nāśāntamānaso vāpi prajñānenainamāpnuyāt ॥ 24 ॥
kiñcānyat । na duścaritāt pratiṣiddhācchrutismṛtyavihitātpāpakarmaṇaḥ avirataḥ anuparataḥ । nāpi indriyalaulyāt aśāntaḥ anuparataḥ । nāpi asamāhitaḥanekāgramanāḥ vikṣiptacittaḥ । samāhitacitto'pi sansamādhānaphalārthitvāt nāpi aśāntamānasaḥ vyāpṛtacitto vā । prajñānena brahmavijñānena enaṁ prakṛtamātmānam āpnuyāt , yastu duścaritādvirata indriyalaulyācca, samāhitacittaḥ samādhānaphalādapyupaśāntamānasaścācāryavān prajñānena evaṁ yathoktamātmānaṁ prāpnotītyarthaḥ ॥
yasya brahma ca kṣatraṁ ca ubhe bhavata odanaḥ ।
mṛtyuryasyopasecanaṁ ka itthā veda yatra saḥ ॥ 25 ॥
yastvanevaṁbhūtaḥ yasya ātmanaḥ brahma ca kṣatraṁ ca brahmakṣatre sarvadharmavidhārake api sarvaprāṇabhūte ubhe odanaḥ aśanaṁ bhavataḥ syātām , sarvaharo'pi mṛtyuḥ yasya upasecanamivaudanasya, aśanatve'pyaparyāptaḥ, taṁ prākṛtabuddhiryathoktasādhanānabhiyuktaḥ san kaḥ itthā itthamevaṁ yathoktasādhanavānivetyarthaḥ, veda vijānāti yatra saḥ ātmeti ॥
iti dvitīyavallībhāṣyam ॥
ṛtaṁ pibantau sukṛtasya loke guhāṁ praviṣṭau parame parārdhe ।
chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ ॥ 1 ॥
ṛtaṁ pibantāvityasyā vallyāḥ sambandhaḥ — vidyāvidye nānā viruddhaphale ityupanyaste, na tu saphale te yathāvannirṇīte । tannirṇayārthā ratharūpakakalpanā, tathā ca pratipattisaukaryam । evaṁ ca prāptṛprāpyagantṛgantavyavivekārthaṁ ratharūpakadvārā dvāvātmānāvupanyasyete — ṛtaṁ satyam avaśyaṁbhāvitvātkarmaphalaṁ pibantau ; ekastatra karmaphalaṁ pibati bhuṅkte netaraḥ, tathāpi pātṛsambandhātpibantāvityucyete cchatrinyāyena । sukṛtasya svayaṅkṛtasya karmaṇaḥ ṛtamiti pūrveṇa sambandhaḥ । loke asmiñśarīre, guhāṁ guhāyāṁ buddhau praviṣṭau, parame, bāhyapuruṣākāśasaṁsthānāpekṣayā paramam , parārdhe parasya brahmaṇo'rdhaṁ sthānaṁ parārdhaṁ hārdākāśam । tasminhi paraṁ brahmopalabhyate । tataḥ tasminparame parārdhe hārdākāśe praviṣṭāvityarthaḥ । tau ca cchāyātapāviva vilakṣaṇau saṁsāritvāsaṁsāritvena brahmavido vadanti kathayanti । na kevalamakarmiṇa eva vadanti । pañcāgnayo gṛhasthāḥ । ye ca triṇāciketāḥ triḥkṛtvo nāciketo'gniścito yaiste triṇāciketāḥ ॥
yaḥ seturījānānāmakṣaraṁ brahma yatparam ।
abhayaṁ titīrṣatāṁ pāraṁ nāciketaṁ śakemahi ॥ 2 ॥
yaḥ setuḥ seturiva setuḥ ījānānāṁ yajamānānāṁ karmiṇām , duḥkhasantaraṇārthatvāt । nāciketaṁ nāciketo'gniḥ tam , vayaṁ jñātuṁ cetuṁ ca śakemahi śaktavantaḥ । kiñca, yacca abhayaṁ bhayaśūnyaṁ saṁsārasya pāraṁ titīrṣatāṁ taritumicchatāṁ brahmavidāṁ yatparam
āśrayam akṣaram ātmākhyaṁ brahma, tacca jñātuṁ śakemahi । parāpare brahmaṇī karmibrahmavidāśraye veditavye iti vākyārthaḥ ; tayoreva hyupanyāsaḥ kṛtaḥ ‘ṛtaṁ pibantau’ iti ॥
ātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu ।
buddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca ॥ 3 ॥
tatra yaḥ upādhikṛtaḥ saṁsārī vidyāvidyayoradhikṛto mokṣagamanāya saṁsāragamanāya ca, tasya tadubhayagamane sādhano rathaḥ kalpyate — tatrātmānam ṛtapaṁ saṁsāriṇaṁ rathinaṁ rathasvāminaṁ viddhi vijānīhi ; śarīraṁ ratham eva tu rathabaddhahayasthānīyairindriyairākṛṣyamāṇatvāccharīrasya । buddhiṁ tu adhyavasāyalakṣaṇāṁ sārathiṁ viddhi ; buddhinetṛpradhānatvāccharīrasya, sārathinetṛpradhāna iva rathaḥ । sarvaṁ hi dehagataṁ kāryaṁ buddhikartavyameva prāyeṇa । manaḥ saṅkalpavikalpādilakṣaṇaṁ pragrahameva ca raśanāmeva viddhi । manasā hi pragṛhītāni śrotrādīni karaṇāni pravartante raśanayevāśvāḥ ॥
indriyāṇi hayānāhurviṣayāṁsteṣu gocarān ।
ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ ॥ 4 ॥
indriyāṇi cakṣurādīni hayānāhuḥ rathakalpanākuśalāḥ, śarīrarathākarṣaṇasāmānyāt । teṣu indriyeṣu hayatvena parikalpiteṣu gocarān mārgān rūpādīnviṣayān viddhi । ātmendriyamanoyuktaṁ śarīrendriyamanobhiḥ sahitaṁ saṁyutamātmānaṁ bhokteti saṁsārīti āhuḥ manīṣiṇaḥ vivekinaḥ । na hi kevalasyātmano bhoktṛtvamasti ; buddhyādyupādhikṛtameva tasya bhoktṛtvam । tathā ca śrutyantaraṁ kevalasyābhoktṛtvameva darśayati — ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) ityādi । evaṁ ca sati vakṣyamāṇarathakalpanayā vaiṣṇavasya padasyātmatayā pratipattirupapadyate, nānyathā, svabhāvānatikramāt ॥
yastvavijñānavānbhavatyayuktena manasā sadā ।
tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ ॥ 5 ॥
tatraivaṁ sati yastu buddhyākhyaḥ sārathiḥ avijñānavān anipuṇo'vivekī pravṛttau ca nivṛttau ca bhavati yathetaro rathacaryāyām ayuktena apragṛhītena asamāhitena manasā pragrahasthānīyena sadā yukto bhavati, tasya akuśalasya buddhisāratheḥ indriyāṇi aśvasthānīyāni avaśyāni aśakyanivāraṇāni duṣṭāśvāḥ adāntāśvāḥ iva itarasāratheḥ bhavanti ॥
yastu vijñānavānbhavati yuktena manasā sadā ।
tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ ॥ 6 ॥
yastu punaḥ pūrvoktaviparītasārathirbhavati tasya phalamāha — yastu vijñānavān nipuṇaḥ vivekavān yuktena manasā pragṛhītamanāḥ samāhitacittaḥ sadā, tasya aśvasthānīyānīndriyāṇi pravartayituṁ nivartayituṁ vā śakyāni vaśyāni dāntāḥ sadaśvā ivetarasāratheḥ ॥
yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ ।
na sa tatpadamāpnoti saṁsāraṁ cādhigacchati ॥ 7 ॥
tatra pūrvoktasyāvijñānavato buddhisāratheridaṁ phalamāha — yastvavijñānavānbhavati । amanaskaḥ apragṛhītamanaskaḥ saḥ tata eva aśuciḥ sadaiva । na saḥ rathī tat pūrvoktamakṣaraṁ yatparaṁ padam āpnoti tena sārathinā । na kevalaṁ tannāpnoti, saṁsāraṁ ca janmamaraṇalakṣaṇam adhigacchati ॥
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ ।
sa tu tatpadamāpnoti yasmādbhūyo na jāyate ॥ 8 ॥
yastu dvitīyo vijñānavān bhavati vijñānavatsārathyupeto rathī, vidvānityetat । yuktamanāḥ samanaskaḥ saḥ tata eva sadā śuciḥ । sa tu tatpadamāpnoti, yasmādāptātpadādapracyutaḥ san bhūyaḥ punaḥ na jāyate saṁsāre ॥
vijñānasārathiryastu manaḥpragrahavānnaraḥ ।
so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṁ padam ॥ 9 ॥
kiṁ tatpadamityāha — vijñānasārathiḥ yastu yo vivekabuddhisārathiḥ pūrvoktaḥ manaḥpragrahavān pragṛhītamanāḥ samāhitacittaḥ san śucirnaro vidvān , saḥ adhvanaḥ saṁsāragateḥ pāraṁ parameva, adhigantavyamityetat , āpnoti, mucyate sarvasaṁsārabandhanaiḥ । tat viṣṇoḥ vyāpanaśīlasya brahmaṇaḥ paramātmano vāsudevākhyasya paramaṁ prakṛṣṭaṁ padaṁ sthānam , satattvamityetat , yat asāvāpnoti vidvān ॥
indriyebhyaḥ parā hyarthā arthebhyaśca paraṁ manaḥ ।
manasastu parā buddhirbuddherātmā mahānparaḥ ॥ 10 ॥
adhunā yatpadaṁ gantavyaṁ tasyendriyāṇi sthūlānyārabhya sūkṣmatāratamyakrameṇa pratyagātmatayādhigamaḥ kartavya ityevamarthamidamārabhyate । sthūlāni tāvadindriyāṇi, tāni yaiḥ parairarthairātmaprakāśanāyārabdhāni tebhya indriyebhyaḥ svakāryebhyaḥ te parā hi arthāḥ sūkṣmā mahāntaśca pratyagātmabhūtāśca । tebhyo'pi arthebhyaśca paraṁ sūkṣmataraṁ mahatpratyagātmabhūtaṁ ca manaḥ । manaḥśabdavācyaṁ manasa ārambhakaṁ bhūtasūkṣmam , saṅkalpavikalpādyārambhakatvāt । manaso'pi parā sūkṣmatarā mahattarā pratyagātmabhūtā ca buddhiḥ, buddhiśabdavācyamadhyavasāyādyārambhakaṁ bhūtasūkṣmam । buddherātmā sarvaprāṇibuddhīnāṁ pratyagātmabhūtatvādātmā mahān sarvamahattvāt avyaktādyatprathamaṁ jātaṁ hairaṇyagarbhaṁ tattvaṁ bodhābodhātmakaṁ mahānātmā buddheḥ para ityucyate ॥
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ ।
puruṣānna paraṁ kiñcitsā kāṣṭhā sā parā gatiḥ ॥ 11 ॥
mahato'pi paraṁ sūkṣmataraṁ pratyagātmabhūtaṁ sarvamahattaraṁ ca avyaktaṁ sarvasya jagato bījabhūtamavyākṛtanāmarūpaṁ satattvaṁ sarvakāryakāraṇaśaktisamāhārarūpam avyaktam avyākṛtākāśādināmavācyaṁ paramātmanyotaprotabhāvena samāśritaṁ vaṭakaṇikāyāmiva vaṭavṛkṣaśaktiḥ । tasmādavyaktāt paraḥ sūkṣmataraḥ sarvakāraṇakāraṇatvātpratyagātmatvācca mahāṁśca, ata eva puruṣaḥ sarvapūraṇāt । tato'nyasya parasya prasaṅgaṁ nivārayannāha — puruṣānna paraṁ kiñciditi । yasmānnāsti puruṣāccinmātraghanātparaṁ kiñcidapi vastvantaram , tasmātsūkṣmatvamahattvapratyagātmatvānāṁ sā kāṣṭhā niṣṭhā paryavasānam । atra hi indriyebhya ārabhya sūkṣmatvādi parisamāptam । ata eva ca gantṝṇāṁ sarvagatimatāṁ saṁsāriṇāṁ sā parā prakṛṣṭā gatiḥ, ‘yadgatvā na nivartante’ (bha. gī. 15 । 6) iti smṛteḥ ॥
eṣa sarveṣu bhūteṣu gūḍho'tmā na prakāśate ।
dṛśyate tvagnyayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ ॥ 12 ॥
nanu gatiścedāgatyāpi bhavitavyam , katham ‘yasmādbhūyo na jāyate’ (ka. u. 1 । 3 । 8) iti ? naiṣa doṣaḥ । sarvasya pratyagātmatvādavagatireva gatirityupacaryate । pratyagātmatvaṁ ca darśitam indriyamanobuddhiparatvena । yo hi gantā so'yamapratyagrūpaṁ pūruṣaṁ gacchati anātmabhūtaṁ na vindati svarūpeṇa । tathā ca śrutiḥ ‘anadhvagā adhvasu pārayiṣṇavaḥ’ ( ? ) ityādyā । tathā ca darśayati pratyagātmatvaṁ sarvasya — eṣa puruṣaḥ sarveṣu brahmādistambaparyanteṣu bhūteṣu gūḍhaḥ saṁvṛtaḥ darśanaśravaṇādikarmā avidyāmāyācchannaḥ ata eva ātmā na prakāśate ātmatvena kasyacit । aho atigambhīrā duravagāhyā vicitrā ceyaṁ māyā, yadayaṁ sarvo jantuḥ paramārthataḥ paramārthasatattvo'pyevaṁ bodhyamāno'haṁ paramātmeti na gṛhṇāti, anātmānaṁ dehendriyādisaṅghātamātmano dṛśyamānamapi ghaṭādivadātmatvenāhamamuṣya putra ityanucyamāno'pi gṛhṇāti । nūnaṁ parasyaiva māyayā momuhyamānaḥ sarvo loko'yaṁ bambhramīti । tathā ca smaraṇam — ‘nāhaṁ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ’ (bha. gī. 7 । 25) ityādi । nanu viruddhamidamucyate — matvā dhīro na śocati, na prakāśata iti ca । naitadevam । asaṁskṛtabuddheravijñeyatvānna prakāśata ityuktam । dṛśyate tu saṁskṛtayā agnyayā, agramivāgnyā tayā, ekāgratayopetayetyetat ; sūkṣmayā sūkṣmavastunirūpaṇaparayā । kaiḥ ? sūkṣmadarśibhiḥ ‘indriyebhyaḥ parā hyarthāḥ’ityādiprakāreṇa sūkṣmatāpāramparyadarśanena paraṁ sūkṣmaṁ draṣṭuṁ śīlaṁ yeṣāṁ te sūkṣmadarśinaḥ, taiḥ sūkṣmadarśibhiḥ, paṇḍitairityetat ॥
yacchedvāṅmanasī prājñastadyacchejjñāna ātmani ।
jñānamātmani mahati niyacchettadyacchecchānta ātmani ॥ 13 ॥
tatpratipattyupāyamāha — yacchet niyacchedupasaṁharet prājñaḥ vivekī । kim ? vāk vācam ; vāgatropalakṣaṇārthā sarveṣāmindriyāṇām । kva ? manasī manasi । chāndasaṁ dairghyam । tacca manaḥ yacchet jñāne prakāśasvarūpe buddhāvātmani । buddhirhi manaādikaraṇānyāpnotītyātmā pratyak ca teṣām । jñānaṁ buddhim ātmani mahati prathamaje niyacchet । prathamajavatsvacchasvabhāvakamātmano vijñānamāpādayedityarthaḥ । taṁ ca mahāntamātmānaṁ yacchet śānte sarvaviśeṣapratyastamitarūpe avikriye sarvāntare sarvabuddhipratyayasākṣiṇi mukhye ātmani ॥
uttiṣṭhata jāgrata prāpya varānnibodhata ।
kṣurasya dhārā niśitā duratyayā durgaṁ pathastatkavayo vadanti ॥ 14 ॥
evaṁ puruṣe ātmani sarvaṁ pravilāpya nāmarūpakarmatrayaṁ yanmithyājñānavijṛmbhitaṁ kriyākārakaphalalakṣaṇaṁ svātmayāthātmyajñānena marīcyudakarajjusarpagaganamalānīva marīcirajjugaganasvarūpadarśanenaiva svasthaḥ praśāntaḥ kṛtakṛtyo bhavati yataḥ, atastaddarśanārthamanādyavidyāprasuptāḥ uttiṣṭhata he jantavaḥ, ātmajñānābhimukhā bhavata ; jāgrata ajñānanidrāyā ghorarūpāyāḥ sarvānarthabījabhūtāyāḥ kṣayaṁ kuruta । katham ? prāpya upagamya varān prakṛṣṭānācāryāṁstattvavidaḥ, tadupadiṣṭaṁ sarvāntaramātmānamahamasmīti nibodhata avagacchata ; na hyupekṣitavyamiti śrutiranukampayā āha mātṛvat , atisūkṣmabuddhiviṣayatvājjñeyasya । kimiva sūkṣmabuddhiriti, ucyate — kṣurasya dhārā agraṁ niśitā tīkṣṇīkṛtā duratyayā duḥkhenātyayo yasyāḥ sā duratyayā । yathā sā padbhyāṁ durgamanīyā tathā durgaṁ duḥsampādyamityetat ; pathaḥ panthānaṁ tat taṁ jñānalakṣaṇaṁ mārgaṁ kavayaḥ medhāvino vadanti । jñeyasyātisūkṣmatvāttadviṣayasya jñānamārgasya duḥsampādyatvaṁ vadantītyabhiprāyaḥ ॥
aśabdamasparśamarūpamavyayaṁ tathārasaṁ nityamagandhavacca yat ।
anādyanantaṁ mahataḥ paraṁ dhruvaṁ nicāyya taṁ mṛtyumukhātpramucyate ॥ 15 ॥
tatkathamatisūkṣmatvaṁ jñeyasyeti, ucyate । sthūlā tāvadiyaṁ medinī śabdasparśarūparasagandhopacitā sarvendriyaviṣayabhūtā tathā śarīram । tatraikaikaguṇāpakarṣeṇa gandhādīnāṁ sūkṣmatvamahattvaviśuddhatvanityatvāditāratamyaṁ dṛṣṭamabādiṣu yāvadākāśamiti । te gandhādayaḥ sarva eva sthūlatvādvikārāḥ śabdāntāḥ yatra na santi, kimu tasya sūkṣmatvādiniratiśayatvaṁ vaktavyamityetaddarśayati śrutiḥ — aśabdamasparśamarūpamarasamagandhavacca yat , etadvyākhyātaṁ brahma । avyayam , yaddhi śabdādimat , tadvyeti ; idaṁ tvaśabdādimattvādavyayaṁ na vyeti na kṣīyate ; ata eva ca nityam ; yaddhi vyeti, tadanityam ; idaṁ tu na vyeti ; ato nityam । itaśca nityam — anādi avidyamānaḥ ādiḥ kāraṇamasya tadidamanādi । yaccādimat , tatkāryatvādanityaṁ kāraṇe pralīyate yathā pṛthivyādi ; idaṁ tu sarvakāraṇatvādakāryam , akāryatvānnityam ; na tasya kāraṇamasti yasminpralīyeta । tathā anantam avidyamāno'ntaḥ kāryamasya tadanantam । yathā kadalyādeḥ phalādikāryotpādanenāpyanityatvaṁ dṛṣṭam , na ca tathāpyantavattvaṁ brahmaṇaḥ ; ato'pi nityam । mahataḥ mahattattvādbuddhyākhyāt paraṁ vilakṣaṇaṁ nityavijñaptisvarūpatvāt ; sarvasākṣi hi sarvabhūtātmatvādbrahma । uktaṁ hi — ‘eṣa sarveṣu bhūteṣu’ (ka. u. 1 । 3 । 12) ityādi । dhruvaṁ ca kūṭasthaṁ nityaṁ na pṛthivyādivadāpekṣikaṁ nityatvam । tat evaṁbhūtaṁ brahma ātmānaṁ nicāyya avagamya tam ātmānaṁ mṛtyumukhāt mṛtyugocarādavidyākāmakarmalakṣaṇāt pramucyate viyujyate ॥
nāciketamupākhyānaṁ mṛtyuproktaṁ sanātanam ।
uktvā śrutvā ca medhāvī brahmaloke mahīyate ॥ 16 ॥
prastutavijñānastutyarthamāha śrutiḥ — nāciketaṁ naciketasā prāptaṁ nāciketaṁ mṛtyunā proktaṁ mṛtyuproktam idamākhyānamupākhyānaṁ vallītrayalakṣaṇaṁ sanātanaṁ cirantanaṁ vaidikatvāt uktvā brāhmaṇebhyaḥ śrutvā ca ācāryebhyaḥ medhāvī brahmaiva loko brahmalokaḥ tasmin brahmaloke mahīyate ātmabhūta upāsyo bhavatītyabhiprāyaḥ ॥
ya imaṁ paramaṁ guhyaṁ śrāvayedbrahmasaṁsadi । prayataḥ śrāddhakāle vā tadānantyāya kalpate ॥
tadānantyāya kalpata iti ॥ 17 ॥
yaḥ kaścidimaṁ granthaṁ paramaṁ prakṛṣṭaṁ guhyaṁ gopyaṁ śrāvayet granthato'rthataśca brāhmaṇānāṁ saṁsadi brahmasaṁsadi prayataḥ śucirbhūtvā śrāddhakāle vā śrāvayet bhuñjānām , tat śrāddham asya ānantyāya anantaphalāya kalpate samarthyate । dvirvacanamadhyāyaparisamāptyartham ॥
iti tṛtīyavallībhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau kāṭhakopaniṣadbhāṣye prathamo'dhyāyaḥ ॥
‘eṣa sarveṣu bhūteṣu guḍho'tmā na prakāśate। dṛśyate tvagryayā buddhyā’ (ka. u. 1 । 3 । 12) ityuktam । kaḥ punaḥ pratibandho'gryāyā buddheḥ, yena tadabhāvādātmā na dṛśyata iti tadadarśanakāraṇapradarśanārthā vallī ārabhyate ; vijñāte hi śreyaḥpratibandhakāraṇe tadapanayanāya yatna ārabdhuṁ śakyate, nānyatheti —
parāñci khāni vyatṛṇatsvayambhūstasmātparāṅ paśyati nāntarātman ।
kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan ॥ 1 ॥
parāñci parāgañcanti gacchantīti, khāni khopalakṣitāni śrotrādīnīndriyāṇi khānītyucyante । tāni parāñcyeva śabdādiviṣayaprakāśanāya pravartante । yasmādevaṁsvabhāvakāni tāni vyatṛṇat hiṁsitavān hananaṁ kṛtavānityarthaḥ । ko'sau ? svayambhūḥ parameśvaraḥ svayameva svatantro bhavati sarvadā na paratantra iti । tasmāt parāṅ parāgrūpānanātmabhūtāñśabdādīn paśyati upalabhate upalabdhā nāntarātman nāntarātmānamityarthaḥ । evaṁsvabhāve'pi sati lokasya kaścit nadyāḥ pratisrotaḥpravartanamiva dhīraḥ dhīmānvivekī pratyagātmānaṁ pratyak cāsāvātmā ceti pratyagātmā । pratīcyevātmaśabdo rūḍho loke, nānyatra । vyutpattipakṣe'pi tatraivātmaśabdo vartate ; ‘yaccāpnoti yadādatte yaccātti viṣayāniha । yaccāsya santato bhāvastasmādātmeti kīrtyate’ ; ityātmaśabdavyutpattismaraṇāt । taṁ pratyagātmānaṁ svasvabhāvam aikṣat apaśyat paśyatītyarthaḥ, chandasi kālāniyamāt । kathaṁ paśyatīti, ucyate — āvṛttacakṣuḥ āvṛttaṁ vyāvṛttaṁ cakṣuḥ śrotrādikamindriyajātamaśeṣaviṣayāt yasya sa āvṛttacakṣuḥ । sa evaṁ saṁskṛtaḥ pratyagātmānaṁ paśyati । na hi bāhyaviṣayālocanaparatvaṁ pratyagātmekṣaṇaṁ caikasya sambhavati । kimicchanpunaritthaṁ mahatā prayāsena svabhāvapravṛttinirodhaṁ kṛtvā dhīraḥ pratyagātmānaṁ paśyatīti, ucyate । amṛtatvam amaraṇadharmatvaṁ nityasvabhāvatām icchan ātmana ityarthaḥ ॥
parācaḥ kāmānanuyanti bālāste mṛtyoryanti vitatasya pāśam ।
atha dhīrā amṛtatvaṁ viditvā dhruvamadhruveṣviha na prārthayante ॥ 2 ॥
yattāvatsvābhāvikaṁ parāgevānātmadarśanaṁ tadātmadarśanasya pratibandhakāraṇamavidyā tatpratikūlatvādyā ca parāgevāvidyopapradarśiteṣu dṛṣṭādṛṣṭeṣu bhogeṣu tṛṣṇā tābhyāmavidyātṛṣṇābhyāṁ pratibaddhātmadarśanāḥ parācaḥ bahirgatāneva kāmān kāmyānviṣayān anuyanti anugacchanti bālāḥ alpaprajñāḥ te tena kāraṇena mṛtyoḥ avidyākāmakarmasamudāyasya yanti gacchanti vitatasya vistīrṇasya sarvato vyāptasya pāśaṁ pāśyate badhyate yena taṁ pāśaṁ dehendriyādisaṁyogaviyogalakṣaṇam । anavarataṁ janmamaraṇajarārogādyanekānarthavrātaṁ pratipadyanta ityarthaḥ । yata evam atha tasmāt dhīrāḥ vivekinaḥ pratyagātmasvarūpāvasthānalakṣaṇam amṛtatvaṁ dhruvaṁ viditvā । devādyamṛtatvaṁ hyadhruvam , idaṁ tu pratyagātmasvarūpāvasthānalakṣaṇaṁ dhruvam , ‘na karmaṇā vardhate no kanīyān’ iti śruteḥ । tadevaṁbhūtaṁ kūṭasthamavicālyamamṛtatvaṁ viditvā adhruveṣu sarvapadārtheṣu anityeṣu nirdhārya, brāhmaṇā iha saṁsāre'narthaprāye na prārthayante kiñcidapi pratyagātmadarśanapratikūlatvāt । putravittalokaiṣaṇābhyo vyuttiṣṭhantyevetyabhiprāyaḥ ॥
yena rūpaṁ rasaṁ gandhaṁ śabdānsparśāṁśca maithunān ।
etenaiva vijānāti kimatra pariśiṣyate । etadvai tat ॥ 3 ॥
yadvijñānānna kiñcidanyatprārthayante brāhmaṇāḥ, kathaṁ tadadhigama iti, ucyate — yena vijñānasvabhāvenātmanā rūpaṁ rasaṁ gandhaṁ śabdān sparśāṁśca maithunān maithunanimittānsukhapratyayān vijānāti vispaṣṭaṁ jānāti sarvo lokaḥ । nanu naivaṁ prasiddhirlokasya ātmanā dehādivilakṣaṇenāhaṁ vijānāmīti । dehādisaṅghāto'haṁ vijānāmīti tu sarvo loko'vagacchati । nanu dehādisaṅghātasyāpi śabdādisvarūpatvāviśeṣādvijñeyatvāviśeṣācca na yuktaṁ vijñātṛtvam । yadi hi dehādisaṅghāto rūpādyātmakaḥ san rūpādīnvijānīyāt , tarhi bāhyā api rūpādayo'nyonyaṁ svaṁ svaṁ rūpaṁ ca vijānīyuḥ । na caitadasti । tasmāddehādilakṣaṇāṁśca rūpādīn etenaiva dehādivyatiriktenaiva vijñānasvabhāvenātmanā vijānāti lokaḥ । yathā yena loho dahati so'gniriti tadvat ātmano'vijñeyam । kim atra asmiṁlloke pariśiṣyate na kiñcitpariśiṣyate sarvameva tvātmanā vijñeyam , yasyātmano'vijñeyaṁ na kiñcitpariśiṣyate, sa ātmā sarvajñaḥ । etadvai tat । kiṁ tat yannaciketasā pṛṣṭaṁ devādibhirapi vicikitsitaṁ dharmādibhyo'nyat viṣṇoḥ paramaṁ padaṁ yasmātparaṁ nāsti tadvai etat adhigatamityarthaḥ ॥
svapnāntaṁ jāgaritāntaṁ cobhau yenānupaśyati ।
mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati ॥ 4 ॥
atisūkṣmatvāddurvijñeyamiti matvaitamevārthaṁ punaḥ punarāha — svapnāntaṁ svapnamadhyaṁ svapnavijñeyamityetat । tathā jāgaritāntaṁ jāgaritamadhyaṁ jāgaritavijñeyaṁ ca । ubhau svapnajāgaritāntau yena ātmanā anupaśyati lokaḥ iti sarvaṁ pūrvavat । taṁ mahāntaṁ vibhumātmānaṁ matvā avagamyātmabhāvena sākṣādahamasmi paramātmeti dhīraḥ na śocati ॥
ya imaṁ madhvadaṁ veda ātmānaṁ jīvamantikāt ।
īśānaṁ bhūtabhavyasya na tato vijugupsate । etadvai tat ॥ 5 ॥
kiñca, yaḥ kaścit imaṁ madhvadaṁ karmaphalabhujaṁ jīvaṁ prāṇādikalāpasya dhārayitāramātmānaṁ veda vijānāti antikāt antike samīpe īśānam īśitāraṁ bhūtabhavyasya kālatrayasya, tataḥ tadvijñānādūrdhvamātmānaṁ na vijugupsate na gopāyitumicchati, abhayaprāptatvāt । yāvaddhi bhayamadhyastho'nityamātmānaṁ manyate tāvadgopāyitumicchatyātmānam । yadā tu nityamadvaitamātmānaṁ vijānāti, tadā kaḥ kiṁ kuto vā gopāyitumicchet । etadvai taditi pūrvavat ॥
yaḥ pūrvaṁ tapaso jātamadbhyaḥ pūrvamajāyata ।
guhāṁ praviśya tiṣṭhantaṁ yo bhūtebhirvyapaśyata । etadvai tat ॥ 6 ॥
yaḥ pratyagātmeśvarabhāvena nirdiṣṭaḥ, sa sarvātmetyetaddarśayati — yaḥ kaścinmumukṣuḥ pūrvaṁ prathamaṁ tapasaḥ jñānādilakṣaṇādbrahmaṇa ityetat ; jātam utpannaṁ hiraṇyagarbham । kimapekṣya pūrvamiti, āha — adbhyaḥ pūrvam apsahitebhyaḥ pañcabhūtebhyaḥ, na kevalābhyo'dbhya ityabhiprāyaḥ । ajāyata utpannaḥ yastaṁ prathamajaṁ devādiśarīrāṇyutpādya sarvaprāṇiguhāṁ hṛdayākāśaṁ praviśya tiṣṭhantaṁ śabdādīnupalabhamānaṁ bhūtebhiḥ bhūtaiḥ kāryakaraṇalakṣaṇaiḥ saha tiṣṭhantaṁ yo vyapaśyata yaḥ paśyatītyetat ; ya evaṁ paśyati, sa etadeva paśyati — yattatprakṛtaṁ brahma ॥
yā prāṇena sambhavati aditirdevatāmayī ।
guhāṁ praviśya tiṣṭhantīṁ yā bhūtebhirvyajāyata । etadvai tat ॥ 7 ॥
kiñca, yā sarvadevatāmayī sarvadevatātmikā prāṇena hiraṇyagarbharūpeṇa parasmādbrahmaṇaḥ sambhavati śabdādīnāmadanāt aditiḥ tāṁ pūrvavadguhāṁ praviśya tiṣṭhantīm aditim । tāmeva viśinaṣṭi — yā bhūtebhiḥ bhūtaiḥ samanvitā vyajāyata utpannetyetat ॥
araṇyornirhito jātavedā garbha iva subhṛto garbhiṇībhiḥ ।
dive diva īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ । etadvai tat ॥ 8 ॥
kiñca, yaḥ adhiyajñam uttarādharāraṇyornihitaḥ sthitaḥ jātavedā agniḥ punaḥ sarvahaviṣāṁ bhoktā adhyātmaṁ ca yogibhiḥ, garbha iva garbhiṇībhiḥ antarvatnībhiragarhitānnabhojanādinā yathā garbhaḥ subhṛtaḥ suṣṭhu samyagbhṛto loke, itthameva ṛtvigbhiryogibhiśca subhṛta ityetat । kiñca, dive dive ahanyahani īḍyaḥ stutyo vandyaśca karmibhiryogibhiścādhvare hṛdaye ca jāgṛvadbhiḥ jāgaraṇaśīlaiḥ apramattairityetat । haviṣmadbhiḥ ājyādimadbhiḥ dhyānabhāvanāvadbhiśca manuṣyebhiḥ manuṣyaiḥ agniḥ ; etadvai tat tadeva prakṛtaṁ brahma ॥
yataścodeti sūryaḥ astaṁ yatra ca gacchati ।
taṁ devāḥ sarve arpitāstadu nātyeti kaścana । etadvai tat ॥ 9 ॥
kiñca, yataśca yasmātprāṇāt udeti uttiṣṭhati sūryaḥ, astaṁ nimlocanaṁ tirodhānaṁ yatra yasminneva ca prāṇe ahanyahani gacchati, taṁ prāṇamātmānaṁ devāḥ sarve agnyādayaḥ adhidaivaṁ vāgādayaścādhyātmaṁ sarve viśve arā iva rathanābhau arpitāḥ sampraveśitāḥ sthitikāle । so'pi brahmaiva । tat etatsarvātmakaṁ brahma, u nātyeti nātītya tadātmakatāṁ tadanyatvaṁ gacchati, kaścana kaścidapi etadvai tat ॥
yadeveha tadamutra yadamutra tadanviha ।
mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ॥ 10 ॥
yadbrahmādisthāvarānteṣu vartamānaṁ tattadupādhitvādabrahmavadavabhāsamānaṁ saṁsāryanyatparasmādbrahmaṇa iti mā bhūtkasyacidāśaṅketīdamāha — yadeveha kāryakāraṇopādhisamanvitaṁ saṁsāradharmavadavabhāsamānamavivekinām , tadeva svātmastham amutra nityavijñānaghanasvabhāvaṁ sarvasaṁsāradharmavarjitaṁ brahma । yacca amutra amuṣminnātmani sthitam , tadanu iha tadeva iha kāryakaraṇanāmarūpopādhim anu vibhāvyamānaṁ nānyat । tatraivaṁ sati upādhisvabhāvabhedadṛṣṭilakṣaṇayā avidyayā mohitaḥ san ya iha brahmaṇyanānābhūte parasmādanyo'haṁ matto'nyatparaṁ brahmeti nāneva bhinnamiva paśyati upalabhate, sa mṛtyormaraṇāt mṛtyuṁ maraṇaṁ punaḥ punaḥ jananamaraṇabhāvamāpnoti pratipadyate । tasmāttathā na paśyet । vijñānaikarasaṁ nairantaryeṇākāśavatparipūrṇaṁ brahmaivāhamasmīti paśyediti vākyārthaḥ ॥
manasaivedamāptavyaṁ neha nānāsti kiñcana ।
mṛtyoḥ sa mṛtyuṁ gacchati ya iha nāneva paśyati ॥ 11 ॥
prāgekatvavijñānādācāryāgamasaṁskṛtena manasaiva idaṁ brahmaikarasam āptavyam ātmaiva nānyadastīti । āpte ca nānātvapratyupasthāpikāyā avidyāyā nivṛttatvāt iha brahmaṇi nānā nāsti kiñcana aṇumātramapi । yastu punaravidyātimiradṛṣṭiṁ na muñcati iha brahmaṇi nāneva paśyati, sa mṛtyormṛtyuṁ gacchatyeva svalpamapi bhedamadhyāropayannityarthaḥ ॥
aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati ।
īśānaṁ bhūtabhavyasya na tato vijugupsate । etadvai tat ॥ 12 ॥
punarapi tadeva prakṛtaṁ brahmāha — aṅguṣṭhamātraḥ aṅguṣṭhaparimāṇaḥ । aṅguṣṭhaparimāṇaṁ hṛdayapuṇḍarīkaṁ tacchidravartyantaḥkaraṇopādhiraṅguṣṭhamātraḥ aṅguṣṭhamātravaṁśaparvamadhyavartyambaravat । puruṣaḥ pūrṇamanena sarvamiti । madhye ātmani śarīre tiṣṭhati yaḥ tam ātmānam īśānaṁ bhūtabhavyasya viditvā, na tata ityādi pūrvavat ॥
aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ ।
īśāno bhūtabhavyasya sa evādya sa u śvaḥ । etadvai tat ॥ 13 ॥
kiñca, aṅguṣṭhamātraḥ puruṣaḥ jyotiriva adhūmakaḥ, adhūmakamiti yuktaṁ jyotiḥparatvāt । yastvevaṁ lakṣito yogibhirhṛdaye īśānaḥ bhūtabhavyasya sa eva nityaḥ kūṭasthaḥ adya idānīṁ prāṇiṣu vartamānaḥ sa u śvo'pi vartiṣyate, nānyastatsamo'nyaśca janiṣyata ityarthaḥ । anena ‘nāyamastīti caike’ (ka. u. 1 । 1 । 20) ityayaṁ pakṣo nyāyato'prāpto'pi svavacanena śrutyā pratyuktaḥ, tathā kṣaṇabhaṅgavādaśca ।
yathodakaṁ durge vṛṣṭaṁ parvateṣu vidhāvati ।
evaṁ dharmānpṛthakpaśyaṁstānevānuvidhāvati ॥ 14 ॥
punarapi bhedadarśanāpavādaṁ brahmaṇa āha — yathā udakaṁ durge durgame deśe ucchrite vṛṣṭaṁ siktaṁ parvateṣu parvavatsu nimnapradeśeṣu vidhāvati vikīrṇaṁ sadvinaśyati, evaṁ dharmān ātmano'bhinnān pṛthak paśyan pṛthageva pratiśarīraṁ paśyan tāneva śarīrabhedānuvartinaḥ anuvidhāvati । śarīrabhedameva pṛthak punaḥ punaḥ pratipadyata ityarthaḥ ॥
yathodakaṁ śuddhe śuddhamāsiktaṁ tādṛgeva bhavati । evaṁ munervijānata ātmā bhavati gautama ॥ 15 ॥
asya punarvidyāvato vidhvastopādhikṛtabhedadarśanasya viśuddhavijñānaghanaikarasamadvayamātmānaṁ paśyato vijānato munermananaśīlasyātmasvarūpaṁ kathaṁ sambhavatīti, ucyate — yathā udakaṁ śuddhe prasanne śuddhaṁ prasannam āsiktaṁ prakṣiptam ekarasameva nānyathā, tādṛgeva bhavati ātmāpyevameva bhavati ekatvaṁ vijānato muneḥ mananaśīlasya he gautama । tasmātkutārkikabhedadṛṣṭiṁ nāstikakudṛṣṭiṁ cojjhitvā mātṛpitṛsahasrebhyo'pi hitaiṣiṇā vedenopadiṣṭamātmaikatvadarśanaṁ śāntadarpairādaraṇīyamityarthaḥ ॥
iti caturthavallībhāṣyam ॥
puramekādaśadvāramajasyāvakracetasaḥ ।
anuṣṭhāya na śocati vimuktaśca vimucyate । etadvai tat ॥ 1 ॥
punarapi prakārāntareṇa brahmatattvanirdhāraṇārtho'yamārambhaḥ, durvijñeyatvādbrahmaṇaḥ — puraṁ puramiva puram । dvāradvārapālādhiṣṭhātrādyanekapuropakaraṇasampattidarśanāt śarīraṁ puram । puraṁ ca sopakaraṇaṁ svātmanā asaṁhatasvatantrasvāmyarthaṁ dṛṣṭam । tathedaṁ purasāmānyādanekopakaraṇasaṁhataṁ śarīraṁ svātmanā asaṁhatarājasthānīyasvāmyarthaṁ bhavitumarhati । taccedaṁ śarīrākhyaṁ puram ekādaśadvāram ; ekādaśa dvārāṇyasya — sapta śīrṣaṇyāni, nābhyā sahārvāñci trīṇi, śirasyekam , tairekādaśadvāraṁ puram । kasya ? ajasya janmādivikriyārahitasyātmano rājasthānīyasya puradharmavilakṣaṇasya । avakracetasaḥ avakram akuṭilamādityaprakāśavannityamevāvasthitamekarūpaṁ ceto vijñānamasyeti avakracetāḥ tasyāvakracetasaḥ rājasthānīyasya brahmaṇaḥ yasyedaṁ puraṁ taṁ parameśvaraṁ purasvāminam anuṣṭhāya dhyātvā । dhyānaṁ hi tasyānuṣṭhānaṁ samyagvijñānapūrvakam । taṁ sarvaiṣaṇāvinirmuktaḥ sansamaṁ sarvabhūtasthaṁ dhyātvā na śocati । tadvijñānādabhayaprāpteḥ śokāvasarābhāvātkuto bhayekṣā । ihaivāvidyākṛtakāmakarmabandhanairvimukto bhavati । vimuktaśca sanvimucyate ; punaḥ śarīraṁ na gṛhṇātītyarthaḥ ॥
haṁsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat ।
nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṁ bṛhat ॥ 2 ॥
sa tu naikapuravartyevātmā kiṁ tarhi sarvapuravartī । katham ? haṁsaḥ hanti gacchatīti । śuciṣat śucau divi ādityātmanā sīdatīti । vasuḥ vāsayati sarvāniti । vāyvātmanā antarikṣe sīdatīti antarikṣasat । hotā agniḥ, ‘agnirvai hotā’ iti śruteḥ । vedyāṁ pṛthivyāṁ sīdatīti vediṣat , ‘iyaṁ vediḥ paro'ntaḥ pṛthivyāḥ’ (ṛ. maṁ. 1 । 22 । 164 । 35) iti mantravarṇāt । atithiḥ somaḥ san duroṇe kalaśe sīdatīti duroṇasat । brāhmaṇo'tithirūpeṇa vā duroṇeṣu gṛheṣu sīdatīti duroṇasat । nṛṣat nṛṣu manuṣyeṣu sīdatīti nṛṣat । varasat vareṣu deveṣu sīdatīti varasat । ṛtasat ṛtaṁ satyaṁ yajño vā, tasmin sīdatīti ṛtasat । vyomasat vyomni ākāśe sīdatīti vyomasat । abjāḥ apsu śaṅkhaśuktimakarādirupeṇa jāyata iti abjāḥ । gojāḥ gavi pṛthivyāṁ vrīhiyavādirūpeṇa jāyata iti gojāḥ । ṛtajāḥ yajñāṅgarūpeṇa jāyata iti ṛtajāḥ । adrijāḥ parvatebhyo nadyādirūpeṇa jāyata iti adrijāḥ । sarvātmāpi san ṛtam avitathasvabhāva eva । bṛhat mahān , sarvakāraṇatvāt । yadāpyāditya eva mantreṇocyate tadāpyātmasvarūpatvamādityasyāṅgīkṛtamiti brahmaṇi vyākhyāne'pyavirodhaḥ । sarvathāpyeka evātmā jagataḥ, nātmabheda iti mantrārthaḥ ॥
ūrdhvaṁ prāṇamunnayati apānaṁ pratyagasyati ।
madhye vāmanamāsīnaṁ viśve devā upāsate ॥ 3 ॥
ātmanaḥ svarūpādhigame liṅgamucyate — ūrdhvaṁ hṛdayāt prāṇaṁ prāṇavṛttiṁ vāyum unnayati ūrdhvaṁ gamayati । tathā apānaṁ pratyak adhaḥ asyati kṣipati yaḥ iti vākyaśeṣaḥ । taṁ madhye hṛdayapuṇḍarīkākāśe āsīnaṁ buddhāvabhivyaktaṁ vijñānaprakāśanaṁ vāmanaṁ vananīyaṁ sambhajanīyaṁ viśve sarve devāḥ cakṣurādayaḥ prāṇāḥ rūpādivijñānaṁ balimupāharanto viśa iva rājānam upāsate tādarthyenānuparatavyāpārā bhavantītyarthaḥ । yadarthā yatprayuktāśca sarve vāyukaraṇavyāpārāḥ, so'nyaḥ siddha iti vākyārthaḥ ॥
asya visraṁsamānasya śarīrasthasya dehinaḥ ।
dehādvimucyamānasya kimatra pariśiṣyate । etadvai tat ॥ 4 ॥
kiñca, asya śarīrasthasya ātmanaḥ visraṁsamānasya bhraṁśamānasya dehino dehavataḥ । visraṁsanaśabdārthamāha — dehādvimucyamānasyeti । kimatra pariśiṣyate prāṇādikalāpe na kiñcana pariśiṣyate ; atra dehe purasvāmividravaṇa iva puravāsināṁ yasyātmano'pagame kṣaṇamātrātkāryakaraṇakalāparūpaṁ sarvamidaṁ hatabalaṁ vidhvastaṁ bhavati vinaṣṭaṁ bhavati, so'nyaḥ siddha ātmā ॥
na prāṇena nāpānena martyo jīvati kaścana ।
itareṇa tu jīvanti yasminnetāvupāśritau ॥ 5 ॥
syānmataṁ prāṇāpānādyapagamādevedaṁ vidhvastaṁ bhavati na tu vyatiriktātmāpagamāt , prāṇādibhireveha martyo jīvatīti ; naitadasti — na prāṇena nāpānena cakṣurādinā vā martyaḥ manuṣyo dehavān kaścana jīvati na ko'pi jīvati । na hyeṣāṁ parārthānāṁ saṁhatyakāritvājjīvanahetutvamupapadyate । svārthenāsaṁhatena pareṇa saṁhatānāmavasthānaṁ na dṛṣṭaṁ kenacidaprayuktaṁ yathā gṛhādīnāṁ loke ; tathā prāṇādīnāmapi saṁhatatvādbhavitumarhati । ata itareṇa tu itareṇaiva saṁhataprāṇādivilakṣaṇena tu sarve saṁhatāḥ santaḥ jīvanti prāṇāndhārayanti । yasmin saṁhatavilakṣaṇe ātmani sati parasmin etau prāṇāpānau cakṣurādibhiḥ saṁhatau upāśritau yasyāsaṁhatasyārthe prāṇāpānādiḥ sarvaṁ vyāpāraṁ kurvanvartate saṁhataḥ san sa tato'nyaḥ siddha ityabhiprāyaḥ ॥
hanta ta idaṁ pravakṣyāmi guhyaṁ brahma sanātanam ।
yathā ca maraṇaṁ prāpya ātmā bhavati gautama ॥ 6 ॥
hantedānīṁ punarapi te tubhyam idaṁ guhyaṁ gopyaṁ brahma sanātanaṁ cirantanaṁ pravakṣyāmi । yadvijñānātsarvasaṁsāroparamo bhavati, avijñānācca yasya maraṇaṁ prāpya yathā ca ātmā bhavati yathā ātmā saṁsarati tathā śṛṇu he gautama ॥
yonimanye prapadyante śarīratvāya dehinaḥ ।
sthāṇumanye'nusaṁyanti yathākarma yathāśrutam ॥ 7 ॥
yoniṁ yonidvāraṁ śukrabījasamanvitāḥ santaḥ anye kecidavidyāvanto mūḍhāḥ prapadyante śarīratvāya śarīragrahaṇārthaṁ dehinaḥ dehavantaḥ yoniṁ praviśantītyarthaḥ । sthāṇuṁ vṛkṣādisthāvarabhāvam anye atyantādhamā maraṇaṁ prāpya anusaṁyanti anugacchanti । yathākarma yadyasya karma tadyathākarma yairyādṛśaṁ karma iha janmani kṛtaṁ tadvaśenetyetat । tathā yathāśrutaṁ yādṛśaṁ ca vijñānamupārjitaṁ tadanurūpameva śarīraṁ pratipadyanta ityarthaḥ ; ‘yathāprajñaṁ hi sambhavāḥ’ (ai. ā. 2 । 3 । 2) iti śrutyantarāt ॥
ya eṣa supteṣu jāgarti kāmaṁ kāmaṁ puruṣo nirmimāṇaḥ । tadeva śukraṁ tadbrahma tadevāmṛtamucyate ।
tasmiṁllokāḥ śritāḥ sarve tadu nātyeti kaścana । etadvai tat ॥ 8 ॥
yatpratijñātaṁ guhyaṁ brahma pravakṣyāmīti tadāha — ya eṣa supteṣu prāṇādiṣu jāgarti na svapiti ; katham ? kāmaṁ kāmaṁ taṁ tamabhipretaṁ stryādyarthamavidyayā nirmimāṇaḥ niṣpādayan , jāgarti puruṣaḥ yaḥ, tadeva śukraṁ śubhraṁ śuddhaṁ tadbrahma nānyadguhyaṁ brahmāsti । tadeva amṛtam avināśi ucyate sarvaśāstreṣu । kiñca, pṛthivyādayo lokāstasminneva sarve brahmaṇi śritāḥ āśritāḥ, sarvalokakāraṇatvāttasya । tadu nātyeti kaścanetyādi pūrvavadeva ॥
agniryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva ।
ekastathā sarvabhūtāntarātmā rūpaṁ rūpaṁ pratirūpo bahiśca ॥ 9 ॥
ataḥ kutārkikapāṣaṇḍabuddhivicālitāntaḥkaraṇānāṁ pramāṇopapannamapyātmaikatvavijñānamasakṛducyamānamapyanṛjubuddhīnāṁ brāhmaṇānāṁ cetasi nādhīyata iti tatpratipādane ādaravatī punaḥ punarāha śrutiḥ — agniḥ yathā eka eva prakāśātmā san bhuvanam , bhavantyasminbhūtānīti bhuvanam , ayaṁ lokaḥ, tamimaṁ praviṣṭaḥ anupraviṣṭaḥ, rūpaṁ rūpaṁ prati, dārvādidāhyabhedaṁ pratītyarthaḥ, pratirūpaḥ tatra tatra pratirūpavān dāhyabhedena bahuvidho babhūva ; eka eva tathā sarvabhūtāntarātmā rūpaṁ rūpaṁ sarveṣāṁ bhūtānāmabhyantara ātmā atisūkṣmatvāddārvādiṣviva sarvadehaṁ prati praviṣṭatvāt pratirūpo babhūva bahiśca svenāvikṛtena rūpeṇa ākāśavat ॥
vāyuryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva ।
ekastathā sarvabhūtāntarātmā rūpaṁ rūpaṁ pratirūpo bahiśca ॥ 10 ॥
tathānyo dṛṣṭāntaḥ — vāyuryathaika ityādi । prāṇātmanā deheṣvanupraviṣṭaḥ । rūpaṁ rūpaṁ pratirūpo babhūvetyādi samānam ॥
sūryo yathā sarvalokasya cakṣurna lipyate cākṣuṣairbāhyadoṣaiḥ ।
ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ ॥ 11 ॥
ekasya sarvātmatve saṁsāraduḥkhitvaṁ parasyaiva syāditi prāpte, idamucyate — sūryaḥ yathā cakṣuṣa ālokenopakāraṁ kurvanmūtrapurīṣādyaśuciprakāśanena taddarśinaḥ sarvalokasya cakṣuḥ api san na lipyate cākṣuṣaiḥ aśucyādidarśananimittairādhyātmikaiḥ pāpadoṣaiḥ bāhyaiśca aśucyādisaṁsargadoṣaiḥ ekaḥ san , tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ । loko hyavidyayā svātmanyadhyastayā kāmakarmodbhavaṁ duḥkhamanubhavati । na tu sā paramārthataḥ svātmani । yathā rajjuśuktikoṣaragaganeṣu sarparajatodakamalāni na rajjvādīnāṁ svato doṣarūpāṇi santi, saṁsargiṇi viparītabuddhyadhyāsanimittāttu taddoṣavadvibhāvyante ; na taddoṣaisteṣāṁ lepaḥ, viparītabuddhyadhyāsabāhyā hi te ; tathā ātmani sarvo lokaḥ kriyākārakaphalātmakaṁ vijñānaṁ sarpādisthānīyaṁ viparītamadhyasya tannimittaṁ janmamaraṇādiduḥkhamanubhavati ; na tvātmā sarvalokātmāpi san viparītādhyāropanimittena lipyate lokaduḥkhena । kutaḥ ? bāhyaḥ rajjvādivadeva viparītabuddhyadhyāsabāhyo hi sa iti ॥
eko vaśī sarvabhūtāntarātmā ekaṁ rūpaṁ bahudhā yaḥ karoti ।
tamātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ sukhaṁ śāśvataṁ netareṣām ॥ 12 ॥
kiñca, sa hi parameśvaraḥ sarvagataḥ svatantraḥ ekaḥ, na tatsamo'bhyadhiko vānyo'sti । vaśī, sarvaṁ hyasya jagadvaśe vartate । kutaḥ ? sarvabhūtāntarātmā । yata ekameva sadaikarasamātmānaṁ viśuddhavijñānaghanarūpaṁ nāmarūpādyaśuddhopādhibhedavaśena bahudhā anekaprakāreṇa yaḥ karoti svātmasattāmātreṇa acintyaśaktitvāt , tat ātmasthaṁ svaśarīrahṛdayākāśe buddhau caitanyākāreṇābhivyaktamityetat — na hi śarīrasyādhāratvamātmanaḥ, ākāśavadamūrtatvāt ; ādarśasthaṁ mukhamiti yadvat — tametamīśvaramātmānaṁ ye nivṛttabāhyavṛttayaḥ anupaśyanti ācāryāgamopadeśamanu sākṣādanubhavanti dhīrāḥ vivekinaḥ, teṣāṁ parameśvarabhūtānāṁ śāśvataṁ nityaṁ sukham ātmānandalakṣaṇaṁ bhavati, netareṣāṁ bāhyāsaktabuddhīnāmavivekināṁ svātmabhūtamapi, avidyāvyavadhānāt ॥
nityo nityānāṁ cetanaścetanānāmeko bahūnāṁ yo vidadhāti kāmān ।
tamātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiḥ śāśvatī netareṣām ॥ 13 ॥
kiñca, nityaḥ avināśī nityānām avināśinām । cetanaḥ cetanānāṁ cetayitṝṇāṁ brahmādīnāṁ prāṇinām । agninimittamiva dāhakatvamanagnīnāmudakādīnāmātmacaitanyanimittameva cetayitṛtvamanyeṣām । kiñca, sa sarvajñaḥ sarveśvaraḥ kāmināṁ saṁsāriṇāṁ karmānurūpaṁ kāmān karmaphalāni svānugrahanimittāṁśca kāmān yaḥ eko bahūnām anekeṣām anāyāsena vidadhāti prayacchatītyetat । tam ātmasthaṁ ye anupaśyanti dhīrāḥ, teṣāṁ śāntiḥ uparatiḥ śāśvatī nityā svātmabhūtaiva syāt । na itareṣām anevaṁvidhānām ॥
tadetaditi manyante'nirdeśyaṁ paramaṁ sukham ।
kathaṁ nu tadvijānīyāṁ kimu bhāti vibhāti vā ॥ 14 ॥
yattadātmavijñānasukham anirdeśyaṁ nirdeṣṭumaśakyaṁ paramaṁ prakṛṣṭaṁ prākṛtapuruṣavāṅmanasayoragocaramapi sannivṛttaiṣaṇā ye brāhmaṇāste tadetatpratyakṣameveti manyante, kathaṁ nu kena prakāreṇa tatsukhamahaṁ vijānīyām idamityātmabuddhiviṣayamāpādayeyaṁ yathā nivṛttaviṣayaiṣaṇā yatayaḥ । kimu tat bhāti dīpyate prakāśātmakaṁ tat yato'smadbuddhigocaratvena vibhāti vispaṣṭaṁ dṛśyate kiṁ vā neti ॥
na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ ।
tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti ॥ 15 ॥
atrottaramidam — bhāti ca vibhāti ceti । katham ? na tatra tasminsvātmabhūte brahmaṇi sarvāvabhāsako'pi sūryaḥ bhāti tadbrahma na prakāśayatītyarthaḥ । tathā na candratārakam , nemā vidyuto bhānti, kutaḥ ayam asmaddṛṣṭigocaraḥ agniḥ । kiṁ bahunā ? yadidamādityādikaṁ bhāti tat tameva parameśvaraṁ bhāntaṁ dīpyamānam anubhāti anudīpyate । yathā jalolmukādi agnisaṁyogādagniṁ dahantamanudahati na svataḥ, tadvat । tasyaiva bhāsā dīptyā sarvamidaṁ sūryādi vibhāti । yat evaṁ tadeva brahma bhāti ca vibhāti ca । kāryagatena vividhena bhāsā tasya brahmaṇo bhārūpatvaṁ svato'vagamyate । na hi svato'vidyamānaṁ bhāsanamanyasya kartuṁ śakyam , ghaṭādīnāmanyāvabhāsakatvādarśanāt bhārūpāṇāṁ ca ādityādīnāṁ taddarśanāt ॥
iti pañcamavallībhāṣyam ॥
ūrdhvamūlo'vākśākha eṣo'śvatthaḥ sanātanaḥ ।
tadeva śukraṁ tadbrahma tadevāmṛtamucyate ।
tasmiṁllokāḥ śritāḥ sarve tadu nātyeti kaścana । etadvai tat ॥ 1 ॥
tūlāvadhāraṇenaiva mūlāvadhāraṇaṁ vṛkṣasya yathā kriyate loke, evaṁ saṁsārakāryavṛkṣāvadhāraṇena tanmūlasya brahmaṇaḥ svarūpāvadidhārayiṣayā iyaṁ ṣaṣṭhī vallī ārabhyate । ūrdhvamūlaḥ ūrdhvaṁ mūlaṁ yat tadviṣṇoḥ paramaṁ padamasyeti so'yamavyaktādisthāvarāntaḥ saṁsāravṛkṣaḥ ūrdhvamūlaḥ । vṛkṣaśca vraścanāt vinaśvaratvāt । avicchinnajanmajarāmaraṇaśokādyanekānarthātmakaḥ pratikṣaṇamanyathāsvabhāvaḥ māyāmarīcyudakagandharvanagarādivaddṛṣṭanaṣṭasvarūpatvādavasāne ca vṛkṣavadabhāvātmakaḥ kadalīstambhavanniḥsāraḥ anekaśatapāṣaṇḍabuddhivikalpāspadaḥ tattvavijijñāsubhiranirdhāritedantattvaḥ vedāntanirdhāritaparabrahmamūlasāraḥ avidyākāmakarmāvyaktabījaprabhavaḥ aparabrahmavijñānakriyāśaktidvayātmakahiraṇyagarbhāṅkuraḥ sarvaprāṇiliṅgabhedaskandhaḥ tattattṛṣṇājalāsekodbhūtadarpaḥ buddhīndriyaviṣayapravālāṅkuraḥ śrutismṛtinyāyavidyopadeśapalāśaḥ yajñadānatapaādyanekakriyāsupuṣpaḥ sukhaduḥkhavedanānekarasaḥ prāṇyupajīvyānantaphalaḥ tattṛṣṇāsalilāvasekaprarūḍhajaṭilīkṛtadṛḍhabaddhamūlaḥ satyanāmādisaptalokabrahmādibhūtapakṣikṛtanīḍaḥ prāṇisukhaduḥkhodbhūtaharṣaśokajātanṛtyagītavāditrakṣvelitāsphoṭitahasitākruṣṭaruditahāhāmuñcamuñcetyādyanekaśabdakṛtatumulībhūtamahāravaḥ vedāntavihitabrahmātmadarśanāsaṅgaśastrakṛtocchedaḥ eṣa saṁsāravṛkṣa aśvatthaḥ aśvatthavatkāmakarmavāteritanityapracalitasvabhāvaḥ । svarganarakatiryakpretādibhiḥ śākhābhiḥ avākśākhaḥ, avāñcaḥ śākhā yasya saḥ, sanātanaḥ anāditvāccirapravṛttaḥ । yadasya saṁsāravṛkṣasya mūlaṁ tadeva śukraṁ śubhraṁ śuddhaṁ jyotiṣmat caitanyātmajyotiḥsvabhāvaṁ tadeva brahma sarvamahattvāt । tadeva amṛtam avināśasvabhāvam ucyate kathyate satyatvāt । vācārambhaṇaṁ vikāro nāmadheyamanṛtamanyadato martyam । tasmin paramārthasatye brahmaṇi lokāḥ gandharvanagaramarīcyudakamāyāsamāḥ paramārthadarśanābhāvāvagamanāḥ śritāḥ āśritāḥ sarve samastāḥ utpattisthitilayeṣu । tadu tadbrahma nātyeti nātivartate mṛdādikamiva ghaṭādikāryaṁ kaścana kaścidapi vikāraḥ । etadvai tat ॥
yadidaṁ kiñca jagatsarvaṁ prāṇa ejati niḥsṛtam ।
mahadbhayaṁ vajramudyataṁ ya etadviduramṛtāste bhavanti ॥ 2 ॥
yadvijñānādamṛtā bhavantītyucyate, jagato mūlaṁ tadeva nāsti brahma ; asata evedaṁ niḥsṛtamiti, tanna — yadidaṁ kiñca yatkiñcedaṁ jagatsarvaṁ prāṇe parasminbrahmaṇi sati ejati kampate, tata eva niḥsṛtaṁ nirgataṁ sat pracalati niyamena ceṣṭate । yadevaṁ jagadutpattyādikāraṇaṁ brahma tat mahadbhayam , mahacca tat bhayaṁ ca bibhetyasmāditi mahadbhayam , vajramudyatam udyatamiva vajram ; yathā vajrodyatakaraṁ svāminam abhimukhībhūtaṁ dṛṣṭvā bhṛtyā niyamena tacchāsane vartante, tathedaṁ candrādityagrahanakṣatratārakādilakṣaṇaṁ jagatseśvaraṁ niyamena kṣaṇamapyaviśrāntaṁ vartata ityuktaṁ bhavati । ye etat viduḥ svātmapravṛttisākṣibhūtamekaṁ brahma amṛtāḥ amaraṇadharmāṇaḥ te bhavanti ॥
bhayādasyāgnistapati bhayāttapati sūryaḥ ।
bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ ॥ 3 ॥
kathaṁ tadbhayājjagadvartata iti, āha — bhayāt bhītyā asya parameśvarasya agniḥ tapati ; bhayāttapati sūryaḥ, bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ । na hi, īśvarāṇāṁ lokapālānāṁ samarthānāṁ satāṁ niyantā cedvajrodyatakaravanna syāt , svāmibhayabhītānāmiva bhṛtyānāṁ niyatā pravṛttirupapadyate ॥
iha cedaśakadboddhuṁ prākśarīrasya visrasaḥ ।
tataḥ sargeṣu lokeṣu śarīratvāya kalpate ॥ 4 ॥
tacca iha jīvanneva cet yadyaśakat śaktaḥ san jānātītyetat , bhayakāraṇaṁ brahma boddhum avagantum , prāk pūrvaṁ śarīrasya visrasaḥ avasraṁsanātpatanāt saṁsārabandhanādvimucyate । na cedaśakadboddhum , tataḥ anavabodhāt sargeṣu, sṛjyante yeṣu sraṣṭavyāḥ prāṇina iti sargāḥ pṛthivyādayo lokāḥ teṣu sargeṣu, lokeṣu śarīratvāya śarīrabhāvāya kalpate samartho bhavati ; śarīraṁ gṛhṇātītyarthaḥ । tasmāccharīravisraṁsanātprāgātmāvabodhāya yatna āstheyaḥ yasmādihaivātmano darśanamādarśasthasyeva mukhasya spaṣṭamupapadyate, na lokāntareṣu brahmalokādanyatra । sa ca duṣprāpaḥ ॥
yathādarśe tathātmani yathā svapne tathā pitṛloke ।
yathāpsu parīva dadṛśe tathā gandharvaloke cchāyātapayoriva brahmaloke ॥ 5 ॥
kathamiti, ucyate — yathā ādarśe pratibimbabhūtamātmānaṁ paśyati lokaḥ atyantaviviktam , tathā iha ātmani svabuddhāvādarśavannirmalībhūtāyāṁ viviktamātmano darśanaṁ bhavatītyarthaḥ । yathā svapne aviviktaṁ jāgradvāsanodbhūtam , tathā pitṛloke aviviktameva darśanamātmanaḥ karmaphalopabhogāsaktatvāt । yathā ca apsu aviviktāvayavamātmasvarūpaṁ parīva dadṛśe paridṛśyata iva, tathā gandharvaloke aviviktameva darśanamātmanaḥ evaṁ ca lokāntareṣvapi śāstraprāmāṇyādavagamyate । chāyātapayoriva atyantaviviktaṁ brahmaloka evaikasmin । sa ca duṣprāpaḥ, atyantaviśiṣṭakarmajñānasādhyatvāt । tasmādātmadarśanāya ihaiva yatnaḥ kartavya ityabhiprāyaḥ ॥
indriyāṇāṁ pṛthagbhāvamudayāstamayau ca yat ।
pṛthagutpadyamānānāṁ matvā dhīro na śocati ॥ 6 ॥
kathamasau boddhavyaḥ, kiṁ vā tadavabodhe prayojanamiti, ucyate — indriyāṇāṁ śrotrādīnāṁ svasvaviṣayagrahaṇaprayojanena svakāraṇebhya ākāśādibhyaḥ pṛthagutpadyamānānām atyantaviśuddhātkevalāccinmātrātmasvarūpāt pṛthagbhāvaṁ svabhāvavilakṣaṇātmakatām , tathā teṣāmevendriyāṇām udayāstamayau ca utpattipralayau jāgratsvapnāvasthāpratipattyā nātmana iti matvā jñātvā vivekato dhīraḥ dhīmān na śocati, ātmano nityaikasvabhāvatvāvyabhicārācchokakāraṇatvānupapatteḥ । tathā ca śrutyantaram ‘tarati śokamātmavit’ (chā. u. 7 । 1 । 3) iti ॥
indriyebhyaḥ paraṁ mano manasaḥ sattvamuttamam ।
sattvādadhi mahānātmā mahato'vyaktamuttamam ॥ 7 ॥
yasmādātmanaḥ indriyāṇāṁ pṛthagbhāva ukto nāsau bahiradhigantavyaḥ yasmātpratyagātmā sa sarvasya ; tatkathamiti, ucyate — indriyebhyaḥ paraṁ mana ityādi । arthānāmihendriyasamānajātīyatvādindriyagrahaṇenaiva grahaṇam । pūrvavadanyat । sattvaśabdādbuddhirihocyate ॥
avyaktāttu paraḥ puruṣo vyāpako'liṅga eva ca ।
yaṁ jñātvā mucyate janturamṛtatvaṁ ca gacchati ॥ 8 ॥
avyaktāttu paraḥ puruṣaḥ vyāpakaḥ, vyāpakasyāpyākāśādeḥ sarvasya kāraṇatvāt । aliṅgaḥ liṅgyate gamyate yena talliṅgaṁ buddhyādi, tadavidyamānaṁ yasya so'yamaliṅgaḥ eva ca ; sarvasaṁsāradharmavarjita ityetat । yaṁ jñātvā ācāryataḥ śāstrataśca mucyate jantuḥ avidyādihṛdayagranthibhirjīvanneva ; patite'pi śarīre amṛtatvaṁ ca gacchati । so'liṅgaḥ paro'vyaktātpuruṣa iti pūrveṇaiva sambandhaḥ ॥
na sandṛśe tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam ।
hṛdā manīṣā manasābhiklṛpto ya etadviduramṛtāste bhavanti ॥ 9 ॥
kathaṁ tarhi tasya aliṅgasya darśanamupapadyata iti, ucyate — na sandṛśe sandarśanaviṣaye na tiṣṭhati pratyagātmanaḥ asya rūpam । ataḥ na cakṣuṣā sarvendriyeṇa, cakṣurgrahaṇasyopalakṣaṇārthatvāt , paśyati nopalabhate kaścana kaścidapi enaṁ prakṛtamātmānam । kathaṁ tarhi taṁ paśyediti, ucyate — hṛdā hṛtsthayā buddhyā, manīṣā manasaḥ saṅkalpādirūpasya īṣṭe niyantṛtveneti manīṭ tayā manīṣā vikalpavarjitayā buddhyā । manasā mananarūpeṇa samyagdarśanena abhiklṛptaḥ abhisamarthitaḥ abhiprakāśita ityetat । ātmā jñātuṁ śakya iti vākyaśeṣaḥ । tamātmānaṁ brahma etat ye viduḥ amṛtāḥ te bhavanti ॥
yadā pañcāvatiṣṭhante jñānāni manasā saha ।
buddhiśca na viceṣṭati tāmāhuḥ paramāṁ gatim ॥ 10 ॥
sā hṛnmanīṭ kathaṁ prāpyata iti tadartho yoga ucyate — yadā yasminkāle svaviṣayebhyo nivartitāni ātmanyeva pañca jñānāni — jñānārthatvācchrotrādīnīndriyāṇi jñānānyucyante — avatiṣṭhante saha manasā yadanugatāni, yena saṅkalpādivyāvṛttenāntaḥkaraṇena । buddhiśca adhyavasāyalakṣaṇā na viceṣṭati svavyāpāreṣu na viceṣṭate na vyāpriyate, tāmāhuḥ paramāṁ gatim ॥
tāṁ yogamiti manyante sthirāmindriyadhāraṇām ।
apramattastadā bhavati yogo hi prabhavāpyayau ॥ 11 ॥
tām īdṛśīṁ tadavasthāṁ yogamiti manyante viyogameva santam । sarvānarthasaṁyogaviyogalakṣaṇā hīyamavasthā yoginaḥ । etasyāṁ hyavasthāyām avidyādhyāropaṇavarjitasvarūpapratiṣṭha ātmā sthirāmindriyadhāraṇāṁ
sthirāmacalāmindriyadhāraṇāṁ bāhyāntaḥkaraṇānāṁ dhāraṇamityarthaḥ । apramattaḥ pramādavarjitaḥ samādhānaṁ prati nityaṁ yatnavān tadā tasminkāle, yadaiva pravṛttayogo bhavatīti sāmarthyādavagamyate । na hi buddhyādiceṣṭābhāve pramādasambhavo'sti । tasmātprāgeva buddhyādiceṣṭoparamāt apramādo vidhīyate । athavā, yadaiva indriyāṇāṁ sthirā dhāraṇā, tadānīmeva niraṅkuśamapramattatvamityato'bhidhīyate apramattastadā bhavatīti । kutaḥ ? yogo hi yasmāt prabhavāpyayau upajanāpāyadharmaka ityarthaḥ । ataḥ apāyaparihārāyāpramādaḥ kartavya ityabhiprāyaḥ ॥
naiva vācā na manasā prāptuṁ śakyo na cakṣuṣā ।
astīti bruvato'nyatra kathaṁ tadupalabhyate ॥ 12 ॥
buddhyādiceṣṭāviṣayaṁ cedbrahma idaṁ taditi viśeṣato gṛhyeta, buddhyādyuparame ca grahaṇakāraṇābhāvādanupalabhyamānaṁ nāstyeva brahma । yaddhi karaṇagocaraṁ tadastīti prasiddhaṁ loke viparītaṁ cāsaditi । ataścānarthako yogo'nupalabhyamānatvādvā nāstītyupalabdhavyaṁ brahmetyevaṁ prāpte, idamucyate । satyam । naiva vācā na manasā na cakṣuṣā nānyairapīndriyaiḥ prāptuṁ śakyate ityarthaḥ । tathāpi sarvaviśeṣarahito'pi jagato mūlamityavagatatvādastyeva, kāryapravilāpanasyāstitvaniṣṭhatvāt । tathā hīdaṁ kāryaṁ saukṣmyatāratamyapāramparyeṇānugamyamānaṁ sadbuddhiniṣṭhāmevāvagamayati । yadāpi viṣayapravilāpanena pravilāpyamānā buddhiḥ, tadāpi sā satpratyayagarbhaiva vilīyate । buddhirhi naḥ pramāṇaṁ sadasatoryāthātmyāvagame । mūlaṁ cejjagato na syādasadanvitamevedaṁ kāryamasadasadityeva gṛhyeta, na tvetadasti ; satsadityeva tu gṛhyate ; yathā mṛdādikāryaṁ ghaṭādi mṛdādyanvitam । tasmājjagato mūlamātmā astītyevopalabdhavyaḥ । kasmāt ? astīti bruvataḥ astitvavādina āgamārthānusāriṇaḥ śraddadhānādanyatra nāstikavādini nāsti jagato mūlamātmā niranvayamevedaṁ kāryamabhāvāntaṁ pravilīyata iti manyamāne viparītadarśini, kathaṁ tadbrahma tatt‌vata upalabhyate ; na kathañcanopalabhyata ityarthaḥ ॥
astītyevopalabdhavyastattvabhāvena cobhayoḥ ।
astītyevopalabdhasya tattvabhāvaḥ prasīdati ॥ 13 ॥
tasmādapohyāsadvādipakṣamāsuram astītyeva ātmā upalabdhavyaḥ satkāryabuddhyādyupādhibhiḥ । yadā tu tadrahito'vikriya ātmā kāryaṁ ca kāraṇavyatirekeṇa nāsti ‘vācārambhaṇaṁ vikāro nāmadheyaṁ mṛttiketyeva satyam’ (chā. u. 6 । 1 । 4) iti śruteḥ, tadā tasya nirupādhikasyāliṅgasya sadasadādipratyayaviṣayatvavarjitasyātmanastattvabhāvo bhavati । tena ca rūpeṇātmopalabdhavya ityanuvartate । tatrāpyubhayoḥ sopādhikanirupādhikayorastitvatattvabhāvayoḥ — nirdhāraṇārthā ṣaṣṭhī — pūrvamastītyevopalabdhasyātmanaḥ satkāryopādhikṛtāstitvapratyayenopalabdhasyetyarthaḥ । paścātpratyastamitasarvopādhirūpa ātmanaḥ tattvabhāvaḥ viditāviditābhyāmanyo'dvayasvabhāvaḥ neti netītyasthūlamanaṇvahrasvamadṛśye'nātmye nirukte'nilayana ityādiśrutinirdiṣṭaḥ prasīdati abhimukhībhavati । ātmaprakāśanāya pūrvamastītyupalabdhavata ityetat ॥
yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ ।
atha martyo'mṛto bhavatyatra brahma samaśnute ॥ 14 ॥
evaṁ paramārthātmadarśino yadā yasminkāle sarve kāmāḥ kāmayitavyasyānyasyābhāvāt pramucyante viśīryante ; ye asya prākpratibodhādviduṣo hṛdi buddhau śritāḥ āśritāḥ ; buddhirhi kāmānāmāśrayaḥ nātmā, ‘kāmaḥ saṅkalpaḥ’ (bṛ. u. 1 । 5 । 3) ityādiśrutyantarācca ; atha tadā martyaḥ prākprabodhādāsīt sa prabodhottarakālamavidyākāmakarmalakṣaṇasya mṛtyorvināśāt amṛto bhavati gamanaprayojakasya mṛtyorvināśādgamanānupapatteḥ । atra ihaiva pradīpanirvāṇavatsarvabandhanopaśamāt brahma samaśnute brahmaiva bhavatītyarthaḥ ॥
yadā sarve prabhidyante hṛdayasyeha granthayaḥ ।
atha martyo'mṛto bhavatyetāvaddhyanuśāsanam ॥ 15 ॥
kadā punaḥ kāmānāṁ mūlato vināśa iti, ucyate — yadā sarve prabhidyante bhedamupayānti vinaśyanti hṛdayasya buddheriha jīvata eva granthayo granthivaddṛḍhabandhanarūpā avidyāpratyayā ityarthaḥ । ahamidaṁ śarīraṁ mamedaṁ dhanaṁ sukhī duḥkhī cāhamityevamādilakṣaṇāḥ tadviparītāt brahmātmapratyayopajanāt brahmaivāhamasmyasaṁsārīti vinaṣṭeṣvavidyāgranthiṣu tannimittāḥ kāmā mūlato vinaśyanti । atha martyo'mṛto bhavati etāvaddhi etāvadevaitāvanmātraṁ nādhikamastītyāśaṅkā kartavyā । anuśāsanam anuśiṣṭaḥ upadeśaḥ sarvavedāntānāmiti vākyaśeṣaḥ ॥
śataṁ caikā ca hṛdayasya nāḍyastāsāṁ mūrdhānamabhiniḥsṛtaikā ।
tayordhvamāyannamṛtatvameti viṣvaṅṅanyā utkramaṇe bhavanti ॥ 16 ॥
nirastāśeṣaviśeṣavyāpibrahmātmapratipattyā prabhinnasamastāvidyādigrantheḥ jīvata eva brahmabhūtasya viduṣo na gatirvidyate, ‘atra brahma samaśnute’ (ka. u. 2 । 3 । 14) ityuktatvāt ‘na tasya prāṇā utkrāmanti brahmaiva sanbrahmāpyeti’ (bṛ. u. 4 । 4 । 6) iti śrutyantarācca । ye punarmandabrahmavido vidyāntaraśīlinaśca brahmalokabhājaḥ ye ca tadviparītāḥ saṁsārabhājaḥ, teṣāmeṣa gativiśeṣa ucyate prakṛtotkṛṣṭabrahmavidyāphalastutaye । kiñcānyat , agnividyā pṛṣṭā pratyuktā ca । tasyāśca phalaprāptiprakāro vaktavya iti mantrārambhaḥ । tatra — śataṁ ca śatasaṅkhyākāḥ ekā ca suṣumnā nāma puruṣasya hṛdayādviniḥsṛtāḥ nāḍyaḥ sirāḥ ; tāsāṁ madhye mūrdhānaṁ bhittvā abhiniḥsṛtā nirgatā ekā suṣumnā nāma । tayā antakāle hṛdaye ātmānaṁ vaśīkṛtya yojayet । tayā nāḍyā ūrdhvam upari āyan gacchan ādityadvāreṇa amṛtatvam amaraṇadharmatvamāpekṣikam — ‘ābhūtasamplavaṁ sthānamamṛtatvaṁ hi bhāṣyate’ (vi. pu. 2 । 8 । 97) iti smṛteḥ — brahmaṇā vā saha kālāntareṇa mukhyamamṛtatvameti bhuktvā bhogānanupamānbrahmalokagatān । viṣvaṅ nānāgatayaḥ anyā nāḍyaḥ utkramaṇe utkramaṇanimittaṁ bhavanti saṁsārapratipattyarthā eva bhavantītyarthaḥ ॥
aṅguṣṭhamātraḥ puruṣo'ntarātmā sadā janānāṁ hṛdaye saṁniviṣṭaḥ । taṁ svāccharīrātpravṛhenmuñjādiveṣīkāṁ dhairyeṇa ।
taṁ vidyācchukramamṛtaṁ taṁ vidyācchukramamṛtamiti ॥ 17 ॥
idānīṁ sarvavallyarthopasaṁhārārthamāha — aṅguṣṭhamātraḥ puruṣaḥ antarātmā sadā janānāṁ sambandhini hṛdaye saṁniviṣṭaḥ yathāvyākhyātaḥ ; taṁ svāt ātmīyāt śarīrāt pravṛhet udyacchet niṣkarṣet pṛthakkuryādityarthaḥ । kimiveti, ucyate — muñjādiveṣīkām antaḥsthāṁ dhairyeṇa apramādena । taṁ śarīrānniṣkṛṣṭaṁ cinmātraṁ vidyāt vijānīyāt śukraṁ śuddham amṛtaṁ yathoktaṁ brahmeti । dvirvacanamupaniṣatparisamāptyartham , itiśabdaśca ॥
mṛtyuproktāṁ naciketo'tha labdhvā vidyāmetāṁ yogavidhiṁ ca kṛtsnam ।
brahma prāpto virajo'bhūdvimṛtyuranyo'pyevaṁ yo vidadhyātmameva ॥ 18 ॥
vidyāstutyartho'yamākhyāyikārthopasaṁhāraḥ adhunocyate — mṛtyuproktām etāṁ yathoktāṁ brahmavidyāṁ yogavidhiṁ ca kṛtsnaṁ samastaṁ sopakaraṇaṁ saphalamityetat । naciketāḥ atha varapradānānmṛtyoḥ labdhvā prāpyetyarthaḥ । kim ? brahma prāpto'bhūt mukto'bhavadityarthaḥ । katham ? vidyāprāptyā virajaḥ vigatarajāḥ vigatadharmādharmaḥ vimṛtyuḥ vigatakāmāvidyaśca san pūrvamityarthaḥ । na kevalaṁ naciketā eva, anyo'pi ya evaṁ naciketovadātmavit adhyātmameva nirupacaritaṁ pratyaksvarūpaṁ prāpyatattvamevetyabhiprāyaḥ । nānyadrūpamapratyagrūpam । tadevamadhyātmam evam uktena prakāreṇa veda vijānātīti evaṁvit , so'pi virajāḥ san brahma prāpya vimṛtyurbhavatīti vākyaśeṣaḥ ॥
saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai । tejasvi nāvadhītamastu mā vidviṣāvahai ॥ 19 ॥
atha śiṣyācāryayoḥ pramādakṛtānyāyena vidyāgrahaṇapratipādananimittadoṣapraśamanārtheyaṁ śāntirucyate — saha nau āvām avatu pālayatu vidyāsvarūpaprakāśanena । kaḥ ? sa eva parameśvaraḥ upaniṣatprakāśitaḥ । kiñca, saha nau bhunaktu tatphalaprakāśanena nau pālayatu । sahaiva āvāṁ vidyākṛtaṁ vīryaṁ sāmarthyaṁ karavāvahai niṣpādayāvahai । kiñca, tejasvinau tejasvinorāvayoḥ yat adhītaṁ tatsvadhītamastu । athavā, tejasvi nau āvābhyāṁ yat adhītaṁ tadatīva tejasvi vīryavadastvityarthaḥ । mā vidviṣāvahai śiṣyācāryāvanyonyaṁ pramādakṛtānyāyādhyayanādhyāpanadoṣanimittaṁ dveṣaṁ mā karavāvahai ityarthaḥ । śāntiḥ śāntiḥ śāntiriti trirvacanaṁ sarvadoṣopaśamanārtham ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau kāṭhakopaniṣadbhāṣyam sampūrṇam ॥
iti ṣaṣṭhī vallī ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau kāṭhakopaniṣadbhāṣye dvitīyo'dhyāyaḥ ॥