kāṭhakopaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

uśanha vai vājaśravasaḥ sarvavedasaṁ dadau । tasya ha naciketā nāma putra āsa ॥ 1 ॥
taꣳ ha kumāraꣳ santaṁ dakṣiṇāsu nīyamānāsu śraddhāviveśa so'manyata ॥ 2 ॥
pītodakā jagdhatṛṇādugdhadohā nirindriyāḥ ।
anandā nāma te lokāstānsa gacchati tā dadat ॥ 3 ॥
sa hovāca pitaraṁ tata kasmai māṁ dāsyasīti dvitīyaṁ tṛtīyaṁ taṁ hovāca mṛtyave tvā dadāmīti ॥ 4 ॥
bahūnāmemi prathamo bahūnāmemi madhyamaḥ ।
kiṁ svidyamasya kartavyaṁ yanmayādya kariṣyati ॥ 5 ॥
anupaśya yathā pūrve pratipaśya tathā pare ।
sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ ॥ 6 ॥
vaiśvānaraḥ praviśati atithirbrāhmaṇo gṛhān ।
tasyaitāṁ śāntiṁ kurvanti hara vaivasvatodakam ॥ 7 ॥
āśāpratīkṣe saṅgataṁ sūnṛtāṁ ca iṣṭāpūrte putrapaśūṁśca sarvān ।
etadvṛṅkte puruṣasyālpamedhaso yasyānaśnanvasati brāhmaṇo gṛhe ॥ 8 ॥
tisro rātrīryadavātsīrgṛhe me anaśnanbrahmannatithirnamasyaḥ ।
namaste'stu brahmansvasti me'stu tasmātprati trīnvarānvṛṇīṣva ॥ 9 ॥
śāntasaṅkalpaḥ sumanā yathā syādvītamanyurgautamo mābhimṛtyo ।
tvatprasṛṣṭaṁ mābhivadetpratīta etattrayāṇāṁ prathamaṁ varaṁ vṛṇe ॥ 10 ॥
yathā purastādbhavitā pratīta auddālakirāruṇirmatprasṛṣṭaḥ ।
sukhaṁ rātrīḥ śayitā vītamanyustvāṁ dadṛśivānmṛtyumukhātpramuktam ॥ 11 ॥
svarge loke na bhayaṁ kiñcanāsti na tatra tvaṁ na jarayā bibheti ।
ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke ॥ 12 ॥
sa tvamagniṁ svargyamadhyeṣi mṛtyo prabrūhi taṁ śraddadhānāya mahyam ।
svargalokā amṛtatvaṁ bhajanta etaddvitīyena vṛṇe vareṇa ॥ 13 ॥
pra te bravīmi tadu me nibodha svargyamagniṁ naciketaḥ prajānan ।
anantalokāptimatho pratiṣṭhāṁ viddhi tvametaṁ nihitaṁ guhāyām ॥ 14 ॥
lokādimagniṁ tamuvāca tasmai yā iṣṭakā yāvatīrvā yathā vā ।
sa cāpi tatpratyavadadyathoktamathāsya mṛtyuḥ punarevāha tuṣṭaḥ ॥ 15 ॥
tamabravītprīyamāṇo mahātmā varaṁ tavehādya dadāmi bhūyaḥ ।
tavaiva nāmnā bhavitāyamagniḥ sṛṅkāṁ cemāmanekarūpāṁ gṛhāṇa ॥ 16 ॥
triṇāciketastribhiretya sandhiṁ trikarmakṛttarati janmamṛtyū ।
brahmajajñaṁ devamīḍyaṁ viditvā nicāyya māṁ śāntimatyantameti ॥ 17 ॥
triṇāciketastrayametadviditvā ya evaṁ vidvāṁścinute nāciketam ।
sa mṛtyupāśānpurataḥ praṇodya śokātigo modate svargaloke ॥ 18 ॥
eṣa te'gnirnaciketaḥ svargyo yamavṛṇīthā dvitīyena vareṇa ।
etamagniṁ tavaiva pravakṣyanti janāsastṛtīyaṁ varaṁ naciketo vṛṇīṣva ॥ 19 ॥
yeyaṁ prete vicikitsā manuṣye astītyeke nāyamastīti caike ।
etadvidyāmanuśiṣṭastvayāhaṁ varāṇāmeṣa varastṛtīyaḥ ॥ 20 ॥
devairatrāpi vicikitsitaṁ purā na hi suvijñeyamaṇureṣa dharmaḥ ।
anyaṁ varaṁ naciketo vṛṇīṣva mā moparotsīrati mā sṛjainam ॥ 21 ॥
devairatrāpi vicikitsitaṁ kila tvaṁ ca mṛtyo yanna sujñeyamāttha ।
vaktā cāsya tvādṛganyo na labhyo nānyo varastulya etasya kaścit ॥ 22 ॥
śatāyuṣaḥ putrapautrānvṛṇīṣva bahūnpaśūnhastihiraṇyamaśvān ।
bhūmermahadāyatanaṁ vṛṇīṣva svayaṁ ca jīva śarado yāvadicchasi ॥ 23 ॥
etattulyaṁ yadi manyase varaṁ vṛṇīṣva vittaṁ cirajīvikāṁ ca ।
mahābhūmau naciketastvamedhi kāmānāṁ tvā kāmabhājaṁ karomi ॥ 24 ॥
ye ye kāmā durlabhā martyaloke sarvānkāmāṁśchandataḥ prārthayasva ।
imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ ।
ābhirmatprattābhiḥ paricārayasva naciketo maraṇaṁ mānuprākṣīḥ ॥ 25 ॥
śvobhāvā martyasya yadantakaitatsarvendriyāṇāṁ jarayanti tejaḥ ।
api sarvaṁ jīvitamalpameva tavaiva vāhāstava nṛtyagīte ॥ 26 ॥
na vittena tarpaṇīyo manuṣyo lapsyāmahe vittamadrākṣma cettvā ।
jīviṣyāmo yāvadīśiṣyasi tvaṁ varastu me varaṇīyaḥ sa eva ॥ 27 ॥
ajīryatāmamṛtānāmupetya jīryanmartyaḥ kvadhaḥsthaḥ prajānan ।
abhidhyāyanvarṇaratipramodānatidīrghe jīvite ko rameta ॥ 28 ॥
yasminnidaṁ vicikitsanti mṛtyo yatsāmparāye mahati brūhi nastat ।
yo'yaṁ varo gūḍhamanupraviṣṭo nānyaṁ tasmānnaciketā vṛṇīte ॥ 29 ॥
iti prathamavallībhāṣyam ॥
anyacchreyo'nyadutaiva preyaste ubhe nānārthe puruṣaṁ sinītaḥ ।
tayoḥ śreya ādadānasya sādhu bhavati hīyate'rthādya u preyo vṛṇīte ॥ 1 ॥
śreyaśca preyaśca manuṣyametastau samparītya vivinakti dhīraḥ ।
śreyo hi dhīro'bhi preyaso vṛṇīte preyo mando yogakṣemādvṛṇīte ॥ 2 ॥
sa tvaṁ priyānpriyarūpāṁśca kāmānabhidhyāyannaciketo'tyasrākṣīḥ ।
naitāṁ sṛṅkāṁ vittamayīmavāpto yasyāṁ majjanti bahavo manuṣyāḥ ॥ 3 ॥
dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā ।
vidyābhīpsinaṁ naciketasaṁ manye na tvā kāmā bahavo'lolupanta ॥ 4 ॥
avidyāyāmantare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṁmanyamānāḥ ।
dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ॥ 5 ॥
na sāmparāyaḥ pratibhāti bālaṁ pramādyantaṁ vittamohena mūḍham ।
ayaṁ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me ॥ 6 ॥
śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto'pi bahavo yaṁ na vidyuḥ ।
āścaryo vaktā kuśalo'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ ॥ 7 ॥
na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ ।
ananyaprokte gatiratra nāsti aṇīyānhyatarkyamaṇupramāṇāt ॥ 8 ॥
naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha ।
yāṁ tvamāpaḥ satyadhṛtirbatāsi tvādṛṅ no bhūyānnaciketaḥ praṣṭā ॥ 9 ॥
jānāmyahaṁ śevadhirityanityaṁ na hyadhruvaiḥ prāpyate hi dhruvaṁ tat ।
tato mayā nāciketaścito'gniranityairdravyaiḥ prāptavānasmi nityam ॥ 10 ॥
kāmasyāptiṁ jagataḥ pratiṣṭhāṁ kratoranantyamabhayasya pāram ।
stomamahadurugāyaṁ pratiṣṭhāṁ dṛṣṭvā dhṛtyā dhīro naciketo'tyasrākṣīḥ ॥ 11 ॥
taṁ durdarśaṁ gūḍhamanupraviṣṭaṁ guhāhitaṁ gahvareṣṭhaṁ purāṇam ।
adhyātmayogādhigamena devaṁ matvā dhīro harṣaśokau jahāti ॥ 12 ॥
etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyamaṇumetamāpya ।
sa modate modanīyaṁ hi labdhvā vivṛtaṁ sadma naciketasaṁ manye ॥ 13 ॥
anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt ।
anyatra bhūtācca bhavyācca yattatpaśyasi tadvada ॥ 14 ॥
sarve vedā yatpadamāmananti tapāṁsi sarvāṇi ca yadvadanti ।
yadicchanto brahmacaryaṁ caranti tatte padaṁ saṅgraheṇa bravīmyomityetat ॥ 15 ॥
etaddhyevākṣaraṁ brahma etaddhyevākṣaraṁ param ।
etaddhyevākṣaraṁ jñātvā yo yadicchati tasya tat ॥ 16 ॥
etadālambanaṁ śreṣṭhametadālambanaṁ param ।
etadālambanaṁ jñātvā brahmaloke mahīyate ॥ 17 ॥
na jāyate mriyate vā vipaścinnāyaṁ kutaścinna babhūva kaścit ।
ajo nityaḥ śāśvato'yaṁ purāṇo na hanyate hanyamāne śarīre ॥ 18 ॥
hantā cenmanyate hantuṁ hataścenmanyate hatam ।
ubhau tau na vijānīto nāyaṁ hanti na hanyate ॥ 19 ॥
aṇoraṇīyānmahato mahīyānātmāsya jantornihito guhāyām ।
tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ ॥ 20 ॥
āsīno dūraṁ vrajati śayāno yāti sarvataḥ ।
kastaṁ madāmadaṁ devaṁ madanyo jñātumarhati ॥ 21 ॥
aśarīraṁ śarīreṣu anavastheṣvavasthitam ।
mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati ॥ 22 ॥
nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena ।
yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṁsvām ॥ 23 ॥
nāvirato duścaritānnāśānto nāsamāhitaḥ ।
nāśāntamānaso vāpi prajñānenainamāpnuyāt ॥ 24 ॥
yasya brahma ca kṣatraṁ ca ubhe bhavata odanaḥ ।
mṛtyuryasyopasecanaṁ ka itthā veda yatra saḥ ॥ 25 ॥
iti dvitīyavallībhāṣyam ॥
ṛtaṁ pibantau sukṛtasya loke guhāṁ praviṣṭau parame parārdhe ।
chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ ॥ 1 ॥
yaḥ seturījānānāmakṣaraṁ brahma yatparam ।
abhayaṁ titīrṣatāṁ pāraṁ nāciketaṁ śakemahi ॥ 2 ॥
ātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu ।
buddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca ॥ 3 ॥
indriyāṇi hayānāhurviṣayāṁsteṣu gocarān ।
ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ ॥ 4 ॥
yastvavijñānavānbhavatyayuktena manasā sadā ।
tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ ॥ 5 ॥
yastu vijñānavānbhavati yuktena manasā sadā ।
tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ ॥ 6 ॥
yastvavijñānavānbhavatyamanaskaḥ sadāśuciḥ ।
na sa tatpadamāpnoti saṁsāraṁ cādhigacchati ॥ 7 ॥
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ ।
sa tu tatpadamāpnoti yasmādbhūyo na jāyate ॥ 8 ॥
vijñānasārathiryastu manaḥpragrahavānnaraḥ ।
so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṁ padam ॥ 9 ॥
indriyebhyaḥ parā hyarthā arthebhyaśca paraṁ manaḥ ।
manasastu parā buddhirbuddherātmā mahānparaḥ ॥ 10 ॥
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ ।
puruṣānna paraṁ kiñcitsā kāṣṭhā sā parā gatiḥ ॥ 11 ॥
eṣa sarveṣu bhūteṣu gūḍho'tmā na prakāśate ।
dṛśyate tvagnyayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ ॥ 12 ॥
yacchedvāṅmanasī prājñastadyacchejjñāna ātmani ।
jñānamātmani mahati niyacchettadyacchecchānta ātmani ॥ 13 ॥
uttiṣṭhata jāgrata prāpya varānnibodhata ।
kṣurasya dhārā niśitā duratyayā durgaṁ pathastatkavayo vadanti ॥ 14 ॥
aśabdamasparśamarūpamavyayaṁ tathārasaṁ nityamagandhavacca yat ।
anādyanantaṁ mahataḥ paraṁ dhruvaṁ nicāyya taṁ mṛtyumukhātpramucyate ॥ 15 ॥
nāciketamupākhyānaṁ mṛtyuproktaṁ sanātanam ।
uktvā śrutvā ca medhāvī brahmaloke mahīyate ॥ 16 ॥
ya imaṁ paramaṁ guhyaṁ śrāvayedbrahmasaṁsadi । prayataḥ śrāddhakāle vā tadānantyāya kalpate ॥
tadānantyāya kalpata iti ॥ 17 ॥
iti tṛtīyavallībhāṣyam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau kāṭhakopaniṣadbhāṣye prathamo'dhyāyaḥ ॥
parāñci khāni vyatṛṇatsvayambhūstasmātparāṅ paśyati nāntarātman ।
kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan ॥ 1 ॥
parācaḥ kāmānanuyanti bālāste mṛtyoryanti vitatasya pāśam ।
atha dhīrā amṛtatvaṁ viditvā dhruvamadhruveṣviha na prārthayante ॥ 2 ॥
yena rūpaṁ rasaṁ gandhaṁ śabdānsparśāṁśca maithunān ।
etenaiva vijānāti kimatra pariśiṣyate । etadvai tat ॥ 3 ॥
svapnāntaṁ jāgaritāntaṁ cobhau yenānupaśyati ।
mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati ॥ 4 ॥
ya imaṁ madhvadaṁ veda ātmānaṁ jīvamantikāt ।
īśānaṁ bhūtabhavyasya na tato vijugupsate । etadvai tat ॥ 5 ॥
yaḥ pūrvaṁ tapaso jātamadbhyaḥ pūrvamajāyata ।
guhāṁ praviśya tiṣṭhantaṁ yo bhūtebhirvyapaśyata । etadvai tat ॥ 6 ॥
yā prāṇena sambhavati aditirdevatāmayī ।
guhāṁ praviśya tiṣṭhantīṁ yā bhūtebhirvyajāyata । etadvai tat ॥ 7 ॥
araṇyornirhito jātavedā garbha iva subhṛto garbhiṇībhiḥ ।
dive diva īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ । etadvai tat ॥ 8 ॥
yataścodeti sūryaḥ astaṁ yatra ca gacchati ।
taṁ devāḥ sarve arpitāstadu nātyeti kaścana । etadvai tat ॥ 9 ॥
yadeveha tadamutra yadamutra tadanviha ।
mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ॥ 10 ॥
manasaivedamāptavyaṁ neha nānāsti kiñcana ।
mṛtyoḥ sa mṛtyuṁ gacchati ya iha nāneva paśyati ॥ 11 ॥
aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati ।
īśānaṁ bhūtabhavyasya na tato vijugupsate । etadvai tat ॥ 12 ॥
aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ ।
īśāno bhūtabhavyasya sa evādya sa u śvaḥ । etadvai tat ॥ 13 ॥
yathodakaṁ durge vṛṣṭaṁ parvateṣu vidhāvati ।
evaṁ dharmānpṛthakpaśyaṁstānevānuvidhāvati ॥ 14 ॥
yathodakaṁ śuddhe śuddhamāsiktaṁ tādṛgeva bhavati । evaṁ munervijānata ātmā bhavati gautama ॥ 15 ॥
iti caturthavallībhāṣyam ॥
puramekādaśadvāramajasyāvakracetasaḥ ।
anuṣṭhāya na śocati vimuktaśca vimucyate । etadvai tat ॥ 1 ॥
haṁsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat ।
nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṁ bṛhat ॥ 2 ॥
ūrdhvaṁ prāṇamunnayati apānaṁ pratyagasyati ।
madhye vāmanamāsīnaṁ viśve devā upāsate ॥ 3 ॥
asya visraṁsamānasya śarīrasthasya dehinaḥ ।
dehādvimucyamānasya kimatra pariśiṣyate । etadvai tat ॥ 4 ॥
na prāṇena nāpānena martyo jīvati kaścana ।
itareṇa tu jīvanti yasminnetāvupāśritau ॥ 5 ॥
hanta ta idaṁ pravakṣyāmi guhyaṁ brahma sanātanam ।
yathā ca maraṇaṁ prāpya ātmā bhavati gautama ॥ 6 ॥
yonimanye prapadyante śarīratvāya dehinaḥ ।
sthāṇumanye'nusaṁyanti yathākarma yathāśrutam ॥ 7 ॥
ya eṣa supteṣu jāgarti kāmaṁ kāmaṁ puruṣo nirmimāṇaḥ । tadeva śukraṁ tadbrahma tadevāmṛtamucyate ।
tasmiṁllokāḥ śritāḥ sarve tadu nātyeti kaścana । etadvai tat ॥ 8 ॥
agniryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva ।
ekastathā sarvabhūtāntarātmā rūpaṁ rūpaṁ pratirūpo bahiśca ॥ 9 ॥
vāyuryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva ।
ekastathā sarvabhūtāntarātmā rūpaṁ rūpaṁ pratirūpo bahiśca ॥ 10 ॥
sūryo yathā sarvalokasya cakṣurna lipyate cākṣuṣairbāhyadoṣaiḥ ।
ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ ॥ 11 ॥
eko vaśī sarvabhūtāntarātmā ekaṁ rūpaṁ bahudhā yaḥ karoti ।
tamātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ sukhaṁ śāśvataṁ netareṣām ॥ 12 ॥
nityo nityānāṁ cetanaścetanānāmeko bahūnāṁ yo vidadhāti kāmān ।
tamātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiḥ śāśvatī netareṣām ॥ 13 ॥
tadetaditi manyante'nirdeśyaṁ paramaṁ sukham ।
kathaṁ nu tadvijānīyāṁ kimu bhāti vibhāti vā ॥ 14 ॥
na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ ।
tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti ॥ 15 ॥
iti pañcamavallībhāṣyam ॥
ūrdhvamūlo'vākśākha eṣo'śvatthaḥ sanātanaḥ ।
tadeva śukraṁ tadbrahma tadevāmṛtamucyate ।
tasmiṁllokāḥ śritāḥ sarve tadu nātyeti kaścana । etadvai tat ॥ 1 ॥
yadidaṁ kiñca jagatsarvaṁ prāṇa ejati niḥsṛtam ।
mahadbhayaṁ vajramudyataṁ ya etadviduramṛtāste bhavanti ॥ 2 ॥
bhayādasyāgnistapati bhayāttapati sūryaḥ ।
bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ ॥ 3 ॥
iha cedaśakadboddhuṁ prākśarīrasya visrasaḥ ।
tataḥ sargeṣu lokeṣu śarīratvāya kalpate ॥ 4 ॥
yathādarśe tathātmani yathā svapne tathā pitṛloke ।
yathāpsu parīva dadṛśe tathā gandharvaloke cchāyātapayoriva brahmaloke ॥ 5 ॥
indriyāṇāṁ pṛthagbhāvamudayāstamayau ca yat ।
pṛthagutpadyamānānāṁ matvā dhīro na śocati ॥ 6 ॥
indriyebhyaḥ paraṁ mano manasaḥ sattvamuttamam ।
sattvādadhi mahānātmā mahato'vyaktamuttamam ॥ 7 ॥
avyaktāttu paraḥ puruṣo vyāpako'liṅga eva ca ।
yaṁ jñātvā mucyate janturamṛtatvaṁ ca gacchati ॥ 8 ॥
na sandṛśe tiṣṭhati rūpamasya na cakṣuṣā paśyati kaścanainam ।
hṛdā manīṣā manasābhiklṛpto ya etadviduramṛtāste bhavanti ॥ 9 ॥
yadā pañcāvatiṣṭhante jñānāni manasā saha ।
buddhiśca na viceṣṭati tāmāhuḥ paramāṁ gatim ॥ 10 ॥
tāṁ yogamiti manyante sthirāmindriyadhāraṇām ।
apramattastadā bhavati yogo hi prabhavāpyayau ॥ 11 ॥
naiva vācā na manasā prāptuṁ śakyo na cakṣuṣā ।
astīti bruvato'nyatra kathaṁ tadupalabhyate ॥ 12 ॥
astītyevopalabdhavyastattvabhāvena cobhayoḥ ।
astītyevopalabdhasya tattvabhāvaḥ prasīdati ॥ 13 ॥
yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ ।
atha martyo'mṛto bhavatyatra brahma samaśnute ॥ 14 ॥
yadā sarve prabhidyante hṛdayasyeha granthayaḥ ।
atha martyo'mṛto bhavatyetāvaddhyanuśāsanam ॥ 15 ॥
śataṁ caikā ca hṛdayasya nāḍyastāsāṁ mūrdhānamabhiniḥsṛtaikā ।
tayordhvamāyannamṛtatvameti viṣvaṅṅanyā utkramaṇe bhavanti ॥ 16 ॥
aṅguṣṭhamātraḥ puruṣo'ntarātmā sadā janānāṁ hṛdaye saṁniviṣṭaḥ । taṁ svāccharīrātpravṛhenmuñjādiveṣīkāṁ dhairyeṇa ।
taṁ vidyācchukramamṛtaṁ taṁ vidyācchukramamṛtamiti ॥ 17 ॥
mṛtyuproktāṁ naciketo'tha labdhvā vidyāmetāṁ yogavidhiṁ ca kṛtsnam ।
brahma prāpto virajo'bhūdvimṛtyuranyo'pyevaṁ yo vidadhyātmameva ॥ 18 ॥
saha nāvavatu । saha nau bhunaktu । saha vīryaṁ karavāvahai । tejasvi nāvadhītamastu mā vidviṣāvahai ॥ 19 ॥
iti ṣaṣṭhī vallī ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau kāṭhakopaniṣadbhāṣye dvitīyo'dhyāyaḥ ॥