śrīmacchaṅkarabhagavatpūjyapādaviracitam

kenopaniṣadvākyabhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta ta aikṣantāsmākamevāyaṁ vijayo'smākamevāyaṁ mahimeti ॥ 1 ॥
taddhaiṣāṁ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṁ yakṣamiti ॥ 2 ॥
te'gnimabruvan jātaveda etadvijānīhi kimetadyakṣamiti tatheti ॥ 3 ॥
tadabhyadravattamabhyavadat ko'sītyagnirvā ahamasmītyabravījjātavedā vā ahamasmīti ॥ 4 ॥
tasmiṁstvayi kiṁ vīryamityapīdaṁ sarvaṁ daheyaṁ yadidaṁ pṛthivyāmiti ॥ 5 ॥
tasmai tṛṇaṁ nidadhāvetaddaheti tadupapreyāya sarvajavena tanna śaśāka dagdhuṁ sa tata eva nivavṛte naitadaśakaṁ vijñātuṁ yadetadyakṣamiti ॥ 6 ॥
atha vāyumabruvan vāyavetadvijānīhi kimetadyakṣamiti tatheti ॥ 7 ॥
tadabhyadravattamabhyavadatko'sīti vāyurvā ahamasmītyabravīnmātariśvā vā ahamasmīti ॥ 8 ॥
tasmiṁstvayi kiṁ vīryamityapīdaṁ sarvamādadīya yadidaṁ pṛthivyāmiti ॥ 9 ॥
tasmai tṛṇaṁ nidadhāvetadādatsveti tadupapreyāya sarvajavena tanna śaśākādātuṁ sa tata eva nivavṛte naitadaśakaṁ vijñātuṁ yadetadyakṣamiti ॥ 10 ॥
athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tatheti tadabhyadravattasmāttirodadhe ॥ 11 ॥
sa tasminnevākāśe striyamājagāma bahu śobhamānāmumāṁ haimavatīṁ tāṁ hovāca kimetadyakṣamiti ॥ 12 ॥
brahma ha devebhya iti brahmaṇo durvijñeyatoktiḥ yatnādhikyārthā । samāptā brahmavidyā yadadhīnaḥ puruṣārthaḥ । ata ūrdhvamarthavādena brahmaṇo durvijñeyatocyate । tadvijñāne kathaṁ nu nāma yatnamadhikaṁ kuryāditi । śamādyartho vāmnāyaḥ abhimānaśātanāt । śamādi vā brahmavidyāsādhanaṁ vidhitsitaṁ tadartho'yamarthavādāmnāyaḥ । na hi śamādisādhanarahitasya abhimānarāgadveṣādiyuktasya brahmavijñāne sāmarthyamasti, vyāvṛttabāhyamithyāpratyayagrāhyatvādbrahmaṇaḥ । yasmāccāgnyādīnāṁ jayābhimānaṁ śātayati, tataśca brahmavijñānaṁ darśayatyabhimānopaśame, tasmācchamādisādhanavidhānārtho'yamarthavāda ityavasīyate । saguṇopāsanārtho vā, apoditatvāt । ‘nedaṁ yadidamupāsate’ (ke. u. 1 । 5) (ke. u. 1 । 6) (ke. u. 1 । 7) (ke. u. 1 । 8) (ke. u. 1 । 9) ityupāsyatvaṁ brahmaṇo'poditam । apoditatvādanupāsyatve prāpte tasyaiva brahmaṇaḥ saguṇatvenādhidaivatamadhyātmaṁ copāsanaṁ vidhātavyamityevamartho veti । adhidaivatam ‘tadvanamityupāsitavyam’ (ke. u. 4 । 6) iti hi vakṣyati । brahmeti paraḥ, liṅgāt । na hyanyatra parādīśvarānnityasarvajñātparibhūyāgnyādīṁstṛṇaṁ vajrīkartuṁ sāmarthyamasti । ‘tanna śaśāka dagdhum’ (ke. u. 3 । 6) ityādiliṅgādbrahmaśabdavācya īśvara ityavasīyate । na hyanyathā agnistṛṇaṁ dagdhuṁ notsahate vāyurvā ādātum । īśvarecchayā tu tṛṇamapi vajrībhavatītyupapadyate । tatsiddhirjagato niyatapravṛtteḥ । śrutismṛtiprasiddhibhirnityasarvavijñāne īśvare sarvātmani sarvaśaktau siddhe'pi śāstrārthaniścayārthamucyate । tasyeśvarasya sadbhāvasiddhiḥ kuto bhavatīti, ucyate । yadidaṁ jagaddevagandharvayakṣarakṣaḥpitṛpiśācādilakṣaṇaṁ dyuviyatpṛthivyādityacandragrahanakṣatravicitraṁ vividhaprāṇyupabhogayogyasthānasādhanasambandhi, tadatyantakuśalaśilpibhirapi durnirmāṇaṁ deśakālanimittānurūpaniyatapravṛttinivṛttikramam etadbhoktṛkarmavibhāgajñaprayatnapūrvakaṁ bhavitumarhati, kāryatve sati yathoktalakṣaṇatvāt , gṛhaprāsādarathaśayanāsanādivat , vipakṣe ātmādivat । karmaṇa eveti cet , na ; paratantrasya nimittamātratvāt । yadidamupabhogavaicitryaṁ prāṇināṁ tatsādhanavaicitryaṁ ca deśakālanimittānurūpaniyatapravṛttinivṛttikramaṁ ca, tanna nityasarvajñakartṛkam ; kiṁ tarhi, karmaṇa eva ; tasyācintyaprabhāvatvāt sarvaiśca phalahetutvābhyupagamācca । sati karmaṇaḥ phalahetutve kimīśvarādhikakalpanayeti na nityasyeśvarasya nityasarvajñaśakteḥ phalahetutvaṁ ceti cet , na ; karmaṇa evopabhogavaicitryādyupapadyate । kasmāt ? kartṛtantratvātkarmaṇaḥ । citimatprayatnanirvṛttaṁ hi karma tatprayatnoparamāduparataṁ saddeśāntare kālāntare vā niyatanimittaviśeṣāpekṣaṁ kartuḥ phalaṁ janayiṣyatīti na yuktamanapekṣyānyadātmanaḥ prayoktṛ, kartaiva phalakāle prayokteti cet , mayā nivartito'si tvāṁ prayokṣye phalāya yadātmānurūpaṁ phalamiti na deśakālanimittaviśeṣānabhijñatvāt । yadi hi kartā deśādiviśeṣābhijñaḥ sansvātantryeṇa karma niyuñjyāt , tato'niṣṭaphalasyāprayoktā syāt । na ca nirnimittaṁ tadanicchayātmasamavetaṁ taccarmavadvikaroti karma । na cātmakṛtamakartṛsamavetamayaskāntamaṇivadākraṣṭṛ bhavati, pradhānakartṛsamavetatvātkarmaṇaḥ । bhūtāśrayamiti cet , na ; sādhanatvāt । kartṛkriyāyāḥ sādhanabhūtāni bhūtāni kriyākāle'nubhūtavyāpārāṇi samāptau ca halādivatkartrā parityaktāni na phalaṁ kālāntare kartumutsahante । na hi halaṁ kṣetrādvrīhīngṛhaṁ praveśayati । bhūtakarmaṇoścācetanatvātsvataḥ pravṛttyanupapattiḥ । vāyuvaditi cet , na ; asiddhatvāt । na hi vāyoracitimataḥ svataḥ pravṛttiḥ siddhā, rathādiṣvadarśanāt । śāstrātkarmaṇa eveti cet — śāstraṁ hi kriyātaḥ phalasiddhimāha neśvarādeḥ ‘svargakāmo yajeta’ ityādi । na ca pramāṇādhigatatvādānarthakyaṁ yuktam । na ceśvarāstitve pramāṇāntaramastīti cet , na ; dṛṣṭanyāyahānānupapatteḥ । kriyā hi dvividhā dṛṣṭaphalā adṛṣṭaphalā ca । dṛṣṭaphalāpi dvividhā anantaraphalā kālāntaraphalā ca । anantaraphalā gatibhujilakṣaṇā । kālāntaraphalā ca kṛṣisevādilakṣaṇā । tatrānantaraphalā phalāpavargiṇyeva । kālāntaraphalā tu utpannapradhvaṁsinī । ātmasevyādyadhīnaṁ hi kṛṣisevādeḥ phalaṁ yataḥ । na cobhayanyāyavyatirekeṇa svatantraṁ karma tato vā phalaṁ dṛṣṭam । tathā ca karmaphalaprāptau na dṛṣṭanyāyahānamupapadyate । tasmācchānte yāgādikarmaṇi nityaḥ kartṛkarmaphalavibhāgajña īśvaraḥ sevyādivadyāgādyanurūpaphaladātopapadyate । sa cātmabhūtaḥ sarvasya sarvakriyāphalapratyayasākṣī nityavijñānasvabhāvaḥ saṁsāradharmairasaṁspṛṣṭaḥ । śruteśca । ‘na lipyate lokaduḥkhena bāhyaḥ’ (ka. u. 2 । 2 । 11) ‘jarāṁ mṛtyumatyeti’ (bṛ. u. 3 । 5 । 1) ‘vijaro vimṛtyuḥ’ (chā. u. 8 । 7 । 1) ‘satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 7 । 1) ‘eṣa sarveśvaraḥ’ (bṛ. u. 4 । 4 । 22) ‘puṇyaṁ karma kārayati’ ‘anaśnannanyo abhicākaśīti’ (mu. u. 3 । 1 । 1) ‘etasya vā akṣarasya praśāsane’ (bṛ. u. 3 । 8 । 9) ityādyā asaṁsāriṇa ekasyātmano nityamuktasya siddhau śrutayaḥ । smṛtayaśca sahasraśo vidyante । na cārthavādāḥ śakyante kalpayitum , ananyayogitve sati vijñānotpādakatvāt । na cotpannaṁ vijñānaṁ bādhyate । apratiṣedhācca । na ceśvaro nāstīti niṣedho'sti । prāptyabhāvāditi cet , na ; uktatvāt । ‘na hiṁsyāt’ itivatprāptyabhāvātpratiṣedho nārabhyata iti cet , na ; īśvarasadbhāve nyāyasyoktatvāt । athavā apratiṣedhāditi karmaṇaḥ phaladāne īśvarakālādīnāṁ na pratiṣedho'sti । na ca nimittāntaranirapekṣaṁ kevalena kartraiva prayuktaṁ phaladaṁ dṛṣṭam । na ca vinaṣṭo'pi yāgaḥ kālāntare phalado bhavati । sevyabuddhivatsevakena sarvajñeśvarabuddhau tu saṁskṛtāyāṁ yāgādikarmaṇā vinaṣṭe'pi karmaṇi sevyādiveśvarātphalaṁ karturbhavatīti yuktam । na tu punaḥ padārthā vākyaśatenāpi deśāntare kālāntare vā svaṁ svaṁ svabhāvaṁ jahati । na hi deśakālāntareṣu cāgniranuṣṇo bhavati । evaṁ karmaṇo'pi kālāntare phalaṁ dviprakāramevopalabhyate । bījakṣetrasaṁskāraparirakṣāvijñānavatkartrapekṣaphalaṁ kṛṣyādi, vijñānavatsevyabuddhisaṁskārāpekṣaphalaṁ ca sevādi । yāgādeḥ karmaṇastathāvijñānavatkartrapekṣaphalatvānupapattau kālāntaraphalatvātkarmadeśakālanimittavipākavibhāgajñabuddhisaṁskārāpekṣaṁ phalaṁ bhavitumarhati, sevādikarmānurūpaphalajñasevyabuddhisaṁskārāpekṣaphalasyeva । tasmātsiddhaḥ sarvajña īśvaraḥ sarvajantubuddhikarmaphalavibhāgasākṣī sarvabhūtāntarātmā । ‘yatsākṣādaparokṣāt’ (bṛ. u. 3 । 4 । 1) ‘ya ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) iti śruteḥ । sa eva cātrātmā jantūnām , ‘nānyo'to'sti draṣṭā śrotā mantā vijñātā’ (bṛ. u. 3 । 7 । 23) ‘nānyadato'sti vijñātṛ’ (bṛ. u. 3 । 8 । 11) ityādyātmāntarapratiṣedhaśruteḥ ‘tattvamasi’ (chā. u. 6 । 8 । 7) iti cātmatvopadeśāt । na hi mṛtpiṇḍaḥ kāñcanātmatvenopadiśyate । jñānaśaktikarmopāsyopāsakaśuddhāśuddhamuktāmuktabhedādātmabheda eveti cet , na ; bhedadṛṣṭyapavādāt । yaduktaṁ saṁsāriṇaḥ īśvārādananyā iti tanna । kiṁ tarhi ? bheda eva saṁsāryātmanām । kasmāt ? lakṣaṇabhedāt , aśvamahiṣavat । kathaṁ lakṣaṇabheda iti, ucyate — īśvarasya tāvannityaṁ sarvaviṣayaṁ jñānaṁ savitṛprakāśavat । tadviparītaṁ saṁsāriṇāṁ khadyotasyeva । tathaiva śaktibhedo'pi । nityā sarvaviṣayā ceśvaraśaktiḥ ; viparītetarasya । karma ca citsvarūpātmasattāmātranimittamīśvarasya । auṣṇyasvarūpadravyasattāmātranimittadahanakarmavat rājāyaskāntaprakāśakarmavacca svātmano'vikriyā rūpam ; viparītamitarasya । ‘upāsīta’ iti vacanādupāsya īśvaro gururājavat । upāsakaścetaraḥ śiṣyabhṛtyavat । apahatapāpmādiśravaṇānnityaśuddha īśvaraḥ । ‘puṇyo vai puṇyena’ (bṛ. u. 3 । 2 । 13) iti vacanādviparīta itaraḥ । ata eva nityamukta īśvaraḥ । nityāśuddhiyogātsaṁsārītaraḥ । yatra ca jñānādilakṣaṇabhedo'sti tatra bhedo dṛṣṭaḥ yathā aśvamahiṣayoḥ । tathā jñānādilakṣaṇabhedādīśvarādātmanāṁ bhedo'stīti cet , na । kasmāt ? ‘anyo'sāvanyo'hamasmīti na sa veda’ (bṛ. u. 1 । 4 । 10) ‘te kṣayyalokā bhavanti’ (chā. u. 7 । 25 । 2) ‘mṛtyoḥ sa mṛtyumāpnoti’ (ka. u. 2 । 1 । 10) iti bhedadṛṣṭirhyapodyate । ekatvapratipādinyaśca śrutayaḥ sahasraśo vidyante । yaduktaṁ jñānādilakṣaṇabhedāditi atrocyate । na, anabhyupagamāt । buddhyādibhyo vyatiriktā vilakṣaṇāśceśvarādbhinnalakṣaṇā ātmāno na santi । eka eveśvaraścātmā sarvabhūtānāṁ nityamukto'bhyupagamyate । bāhyaśca buddhyādisamāhārasantānāhaṅkāramamatvādiviparītapratyayaprabandhāvicchedalakṣaṇo nityaśuddhabuddhamuktasvarūpavijñānātmeśvaragarbho nityavijñānāvabhāsaḥ cittacaittyabījabījisvabhāvaḥ kalpito'nityavijñāna īśvaralakṣaṇaviparīto'bhyupagamyate । yasyāvicchede saṁsāravyavahāraḥ ; vicchede ca mokṣavyavahāraḥ । anyaśca mṛtpralepavatpratyakṣapradhvaṁso devapitṛmanuṣyādilakṣaṇo bhūtaviśeṣasamāhāro na punaścaturtho'nyo bhinnalakṣaṇa īśvarādabhyupagamyate । buddhyādikalpitātmavyatirekābhiprāyeṇa tu lakṣaṇabhedādityāśrayāsiddho hetuḥ, īśvarādanyasyātmano'sattvāt । īśvarasyaiva viruddhalakṣaṇatvamayuktamiti cet sukhaduḥkhādiyogaśca, na ; nimittatve sati lokaviparyayādhyāropaṇāt , savitṛvat । yathā hi savitā nityaprakāśarūpatvāllokābhivyaktyanabhivyaktinimittatve sati lokadṛṣṭiviparyayeṇodayāstamayāhorātrādikartṛtvādhyāropabhāgbhavati, evamīśvare nityavijñānaśaktirūpe lokajñānāpohasukhaduḥkhasmṛtyādinimittatve sati lokaviparītabuddhyādhyāropitaṁ viparītalakṣaṇatvaṁ sukhaduḥkhādayaśca ; na svataḥ । ātmadṛṣṭyanurūpādhyāropācca । yathā ghanādiviprakīrṇe'mbare yenaiva savitṛprakāśo na dṛśyate, sa ātmadṛṣṭyanurūpamevādhyasyati savitedānīmiha na prakāśayatīti satyeva prakāśe'nyatra bhrāntyā । evamiha bauddhādivṛttyudbhavābhibhavākulabhrāntyādhyāropitaḥ sukhaduḥkhādiyoga upapadyate । tatsmaraṇācca । tasyaiva īśvarasyaiva hi smaraṇam ‘mattaḥ smṛtirjñānamapohanaṁ ca’ (bha. gī. 15 । 15) ‘nādatte kasyacitpāpam’ (bha. gī. 5 । 15) ityādi । ato nityamukta ekasminsavitarīva lokāvidyādhyāropitamīśvare saṁsāritvam ; śāstrādiprāmāṇyādabhyupagatamasaṁsāritvamityavirodha iti । etena pratyekaṁ jñānādibhedaḥ pratyuktaḥ । saukṣmyacaitanyasarvagatatvādyaviśeṣe ca bhedahetvabhāvāt । vikriyāvattve cānityatvāt । mokṣe ca viśeṣānabhyupagamāt abhyupagame cānityatvaprasaṅgāt । avidyāvadupalabhyatvācca bhedasya tatkṣaye'nupapattiriti siddhamekatvam । tasmāccharīrendriyamanobuddhiviṣayavedanāsantānasyāhaṅkārasambandhādajñānabījasya nityavijñānānyanimittasyātmatattvayāthātmyavijñānādvinivṛttāvajñānabījasya viccheda ātmano mokṣasaṁjñā, viparyaye ca bandhasaṁjñā ; svarūpāpekṣatvādubhayoḥ । brahma — ha ityaitihyārthaḥ — purā kila devāsurasaṅgrāme jagatsthitiparipipālayiṣayā ātmānuśāsanānuvartibhyo devebhyaḥ arthibhyo'rthāya vijigye ajaiṣīdasurān । brahmaṇa icchānimitto vijayo devānāṁ babhūvetyarthaḥ । tasya ha brahmaṇo vijaye devā amahīyanta । yajñādilokasthityapahāriṣvasureṣu parājiteṣu devā vṛddhiṁ pūjāṁ vā prāptavantaḥ । ta aikṣanteti mithyāpratyayatvāddheyatvakhyāpanārtha āmnāyaḥ । īśvaranimitte vijaye svasāmarthyanimitto'smākamevāyaṁ vijayo'smākamevāyaṁ mahimetyātmano jayādiśreyonimittaṁ sarvātmānamātmasthaṁ sarvakalyāṇāspadamīśvaramevātmatvenābuddhvā piṇḍamātrābhimānāḥ santo yaṁ mithyāpratyayaṁ cakruḥ tasya piṇḍamātraviṣayatvena mithyāpratyayatvātsarvātmeśvarayāthātmyāvabodhena hātavyatākhyāpanārthaḥ taddhaiṣāmityādyākhyāyikāmnāyaḥ । tadbrahma ha kila eṣāṁ devānāmabhiprāyaṁ mithyāhaṅkārarūpaṁ vijajñau vijñātavat । jñātvā ca mithyābhimānaśātanena tadanujighṛkṣayā devebhyo'rthāya teṣāmevendriyagocare nātidūre prādurbabhūva maheśvaraśaktimāyopāttenātyantādbhutena prādurbhūtaṁ kila kenacidrūpaviśeṣeṇa । tatkilopalabhamānā api devā na vyajānata na vijñātavantaḥ kimidaṁ yadetadyakṣaṁ pūjyamiti । tadvijñānāyāgnimabruvan । tṛṇanidhāne'yamabhiprāyaḥ — atyantasambhāvitayoragnimārutayostṛṇadahanādānāśaktyā ātmasambhāvanā śātitā bhavediti । indra ādityo vajrabhṛdvā, avirodhāt । indropasarpaṇe brahma tirodadha ityasyāyamabhiprāyaḥ — indro'hamityadhikatamo'bhimāno'sya ; so'hamagnyādibhiḥ prāptaṁ vāksambhāṣaṇamātramapyanena na prāpto'smītyabhimānaṁ kathaṁ na nāma jahyāditi । tadanugrahāyaivāntarhitaṁ tadbrahma babhūva । sa śāntābhimāna indraḥ atyarthaṁ brahma vijijñāsuḥ yasminnākāśe brahmaṇaḥ prādurbhāva āsīttirodhānaṁ ca, tasminneva striyamatirūpiṇīṁ vidyāmājagāma । abhiprāyodbodhahetutvādrudrapatnī umā haimavatīva bahu śobhamānā vidyaiva । virūpo'pi vidyāvānbahu śobhate ॥
iti tṛtīyakhaṇḍabhāṣyam ॥