kenopaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

keneṣitaṁ patati preṣitaṁ manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ ।
keneṣitāṁ vācamimāṁ vadanti cakṣuḥśrotraṁ ka u devo yunakti ॥ 1 ॥
śrotrasya śrotraṁ manaso mano yadvāco ha vācaṁ sa u prāṇasya prāṇaḥ ।
cakṣuṣaścakṣuratimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti ॥ 2 ॥
na tatra cakṣurgacchati na vāggacchati no manaḥ ।
na vidmo na vijānīmo yathaitadanuśiṣyāt ॥ 3 ॥
anyadeva tadviditādatho aviditādadhi ।
iti śuśruma pūrveṣāṁ ye nastadvyācacakṣire ॥ 4 ॥
yadvācānabhyuditaṁ yena vāgabhyudyate ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 5 ॥
yanmanasā na manute yenāhurmano matam ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 6 ॥
yaccakṣuṣā na paśyati yena cakṣūṁṣi paśyati ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 7 ॥
yacchrotreṇa na śṛṇoti yena śrotramidaṁ śrutam ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 8 ॥
yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 9 ॥
iti prathamakhaṇḍabhāṣyam ॥
yadi manyase su vedeti dabhramevāpi nūnaṁ tvaṁ vettha brahmaṇo rūpaṁ yadasya tvaṁ yadasya deveṣvatha nu mīmāṁsyameva te manye viditam ॥ 1 ॥
nāha manye su vedeti no na vedeti veda ca ।
yo nastadveda tadveda no na vedeti veda ca ॥ 2 ॥
yasyāmataṁ tasya mataṁ mataṁ yasya na veda saḥ ।
avijñātaṁ vijānatāṁ vijñātamavijānatām ॥ 3 ॥
pratibodhaviditaṁ matamamṛtatvaṁ hi vindate ।
ātmanā vindate vīryaṁ vidyayā vindate'mṛtam ॥ 4 ॥
iha cedavedīdatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ ।
bhūteṣu bhūteṣu vicitya dhīrāḥ pretyāsmāllokādamṛtā bhavanti ॥ 5 ॥
iti dvitīyakhaṇḍabhāṣyam ॥
brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta ta aikṣantāsmākamevāyaṁ vijayo'smākamevāyaṁ mahimeti ॥ 1 ॥
taddhaiṣāṁ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṁ yakṣamiti ॥ 2 ॥
te'gnimabruvan jātaveda etadvijānīhi kimetadyakṣamiti tatheti ॥ 3 ॥
tadabhyadravattamabhyavadat ko'sītyagnirvā ahamasmītyabravījjātavedā vā ahamasmīti ॥ 4 ॥
tasmiṁstvayi kiṁ vīryamityapīdaṁ sarvaṁ daheyaṁ yadidaṁ pṛthivyāmiti ॥ 5 ॥
tasmai tṛṇaṁ nidadhāvetaddaheti tadupapreyāya sarvajavena tanna śaśāka dagdhuṁ sa tata eva nivavṛte naitadaśakaṁ vijñātuṁ yadetadyakṣamiti ॥ 6 ॥
atha vāyumabruvan vāyavetadvijānīhi kimetadyakṣamiti tatheti ॥ 7 ॥
tadabhyadravattamabhyavadatko'sīti vāyurvā ahamasmītyabravīnmātariśvā vā ahamasmīti ॥ 8 ॥
tasmiṁstvayi kiṁ vīryamityapīdaṁ sarvamādadīya yadidaṁ pṛthivyāmiti ॥ 9 ॥
tasmai tṛṇaṁ nidadhāvetadādatsveti tadupapreyāya sarvajavena tanna śaśākādātuṁ sa tata eva nivavṛte naitadaśakaṁ vijñātuṁ yadetadyakṣamiti ॥ 10 ॥
athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tatheti tadabhyadravattasmāttirodadhe ॥ 11 ॥
sa tasminnevākāśe striyamājagāma bahu śobhamānāmumāṁ haimavatīṁ tāṁ hovāca kimetadyakṣamiti ॥ 12 ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamiti tato haiva vidāñcakāra brahmeti ॥ 1 ॥
tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindraste hyenannediṣṭhaṁ pasparśuste hyenatprathamo vidāñcakāra brahmeti ॥ 2 ॥
tasmādvā indro'titarāmivānyāndevānsa hyenannediṣṭhaṁ pasparśa sa hyenatprathamo vidāñcakāra brahmeti ॥ 3 ॥
tasyaiṣa ādeśo yadetadvidyuto vyadyutadā3 itīnnyamīmiṣadā3 ityadhidaivatam ॥ 4 ॥
athādhyātmaṁ yadetadgacchatīva ca mano'nena caitadupasmaratyabhīkṣṇaṁ saṅkalpaḥ ॥ 5 ॥
taddha tadvanaṁ nāma tadvanamityupāsitavyaṁ sa ya etadevaṁ vedābhi hainaṁ sarvāṇi bhūtāni saṁvāñchanti ॥ 6 ॥
upaniṣadaṁ bho brūhītyuktā ta upaniṣadbrāhmīṁ vāva ta upaniṣadamabrūmeti ॥ 7 ॥
tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni satyamāyatanam ॥ 8 ॥
yo vā etāmevaṁ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati ॥ 9 ॥
iti caturthakhaṇḍabhāṣyam ॥