śrīmacchaṅkarabhagavatpūjyapādaviracitam

kenopaniṣadvākyabhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

samāptaṁ karmātmabhūtaprāṇaviṣayaṁ vijñānaṁ karma cānekaprakāram , yayorvikalpasamuccayānuṣṭhānāddakṣiṇottarābhyāṁ sṛtibhyāmāvṛttyanāvṛttī bhavataḥ । ata ūrdhvaṁ phalanirapekṣajñānakarmasamuccayānuṣṭhānātkṛtātmasaṁskārasya ucchinnātmajñānapratibandhakasya dvaitaviṣayadoṣadarśinaḥ nirjñātāśeṣabāhyaviṣayatvāt saṁsārabījamajñānamuccicchitsataḥ pratyagātmaviṣayajijñāsoḥ ‘keneṣitam . . . ’ ityātmasvarūpatattvavijñānāya ayamadhyāya ārabhyate । tena ca mṛtyupadamajñānamucchettavyam ; tattantro hi saṁsāro yataḥ । anadhigatatvādātmano yuktā tadadhigamāya tadviṣayā jijñāsā । karmaviṣaye cānuktistadvirodhitvāt । asya vijijñāsitavyasyātmatattvasya karmaviṣaye'vacanaṁ kasmāditi cet , ātmano hi yathāvadvijñānaṁ karmaṇā virudhyate । niratiśayabrahmasvarūpo hyātmā vijijñāpayiṣitaḥ, ‘tadeva brahma tvaṁ viddhi nedaṁ yadidam’ (ke. u. 1 । 4) ityādiśruteḥ । na hi svārājye'bhiṣikto brahmatvaṁ gamitaḥ kañcana namitumicchati । ato brahmāsmīti sambuddhau na karma kārayituṁ śakyate । na hyātmānamavāptārthaṁ brahma manyamānaḥ pravṛttiṁ prayojanavatīṁ paśyati । na ca niṣprayojanā pravṛttiḥ । ato virudhyata eva karmaṇā jñānam । ataḥ karmaviṣaye'nuktiḥ । vijñānaviśeṣaviṣayaiva jijñāsā । karmānārambha iti cet , na ; niṣkāmasya saṁskārārthatvāt । yadi hyātmavijñānena ātmāvidyāviṣayatvātparitityājayiṣitaṁ karma, tataḥ ‘prakṣālanāddhi paṅkasya dūrādasparśanaṁ varam’ ( ? ) ityanārambha eva karmaṇaḥ śreyān alpaphalatvāt āyāsabahulatvāt tattvajñānādevaṁ ca śreyaḥprāpteḥ iti cet , satyam etadavidyāviṣayaṁ karma alpaphalatvādidoṣavadbandharūpaṁ ca sakāmasya ; ‘kāmānyaḥ kāmayate’ (mu. u. 3 । 2 । 2) ‘iti nu kāmayamānaḥ’ (bṛ. u. 4 । 4 । 6) ityādiśrutibhyaḥ । na niṣkāmasya । tasya tu saṁskārārthānyeva karmāṇi bhavanti tannirvartakaprāṇavijñānasahitāni । ‘devayājī śreyānātmayājī vā’ityupakramya ‘ātmayājī tu karotīdaṁ me'nenāṅgaṁ saṁskriyate’ iti saṁskārārthameva karmāṇīti vājasaneyake ; ‘mahāyajñaiśca yajñaiśca brāhmīyaṁ kriyate tanuḥ । ’ (manu. 2 । 28)‘yajño dānaṁ tapaścaiva pāvanāni manīṣiṇām’ (bha. gī. 18 । 5) ityādismṛteśca । prāṇādivijñānaṁ ca kevalaṁ karmasamuccitaṁ vā sakāmasya prāṇātmaprāptyarthameva bhavati । niṣkāmasya tvātmajñānapratibandhakanirmṛṣṭyai bhavatyādarśanirmārjanavat । utpannātmavidyasya tvanārambhaḥ, nirarthakatvāt । ‘karmaṇā badhyate janturvidyayā ca vimucyate । tasmātkarma na kurvanti yatayaḥ pāradarśinaḥ’ (mo. dha. 241_7) iti, kriyāpathaścaiva purastātsaṁnyāsaśca tayoḥ saṁnyāsa evātyarecayat iti, ‘tyāgenaike’ (tai. nā. 28) ‘nānyaḥ panthā vidyate’ (śve. u. 3 । 8) ityādiśrutibhyaśca । nyāyācca । upāyabhūtāni hi karmāṇi saṁskāradvāreṇa jñānasya । jñānena tvamṛtatvaprāptiḥ, ‘amṛtatvaṁ hi vindate’ (ke. u. 2 । 4) ‘vidyayā vindate'mṛtam’ (ke. u. 2 । 4) ityādiśrutismṛtibhyaśca । na hi nadyāḥ pārago nāvaṁ na muñcati yatheṣṭadeśagamanaṁ prati svātantrye sati । na hi svabhāvasiddhaṁ vastu siṣādhayiṣati sādhanaiḥ । svabhāvasiddhaścātmā । tathā nāpipayiṣitaḥ, ātmatve sati nityāptatvāt । nāpi vicikārayiṣitaḥ, ātmatve sati nityatvādavikāritvādaviṣayatvādamūrtatvācca ; śruteśca ‘na vardhate karmaṇā’ (bṛ. u. 4 । 4 । 23) ityādi ; smṛteśca ‘avikāryo'yamucyate’ (bha. gī. 2 । 25) iti । na ca sañciskīrṣitaḥ, ‘śuddhamapāpaviddham’ (ī. u. 8) ityādiśrutibhyaḥ । ananyatvācca । anyenānyatsaṁskriyate । na cātmano'nyabhūtā kriyāsti । na ca svenaivātmanā svamātmānaṁ sañciskīrṣet । na ca vastvantarādhānaṁ nityaprāptirvā vastvantarasya nityā । nityatvaṁ ceṣṭaṁ mokṣasya । ata utpannavidyasya karmārambho'nupapannaḥ । ato vyāvṛttabāhyabuddherātmavijñānāya ‘keneṣitam’ ityādyārambhaḥ ॥
keneṣitaṁ patati preṣitaṁ manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ ।
keneṣitāṁ vācamimāṁ vadanti cakṣuḥśrotraṁ ka u devo yunakti ॥ 1 ॥
pravṛttiliṅgādviśeṣārthaḥ praśna upapannaḥ । rathādīnāṁ hi cetanāvadadhiṣṭhitānāṁ pravṛttirdṛṣṭā, na anadhiṣṭhitānām । manaādīnāṁ ca acetanānāṁ pravṛttirdṛśyate ; taddhi liṅgaṁ cetanāvato'dhiṣṭhāturastitve । karaṇāni hi manaādīni niyamena pravartante ; tannāsati cetanāvatyadhiṣṭhātaryupapadyate । tadviśeṣasya cānadhigamāccetanāvatyadhiṣṭhātṛsāmānye cādhigate viśeṣārthaḥ praśna upapadyate । keneṣitaṁ keneṣṭaṁ kasyecchāmātreṇa manaḥ patati gacchati, svaviṣaye niyamena vyāpriyata ityarthaḥ । manute'neneti vijñānanimittamantaḥkaraṇaṁ manaḥ । preṣitamivetyupamārthaḥ । na tviṣitapreṣitaśabdayorarthāviha sambhavataḥ । na hi śiṣyāniva manaādīni viṣayebhyaḥ preṣayatyātmā । viviktanityacitsvarūpatayā tu nimittamātraṁ pravṛttau nityacikitsādhiṣṭhātṛvat । prāṇa iti nāsikābhavaḥ prakaraṇāt । prathamatvaṁ ca kriyāyāḥ prāṇanimittatvāt । svato viṣayāvabhāsamātraṁ karaṇānāṁ pravṛttiḥ । calikriyā tu prāṇasyaiva manaādiṣu । tasmātprāthamyaṁ prāṇasya । praiti gacchati । yuktaḥ prayukta ityetat । vāco vacanaṁ kiṁnimittaṁ prāṇinām । cakṣuḥśrotrayośca ko devaḥ prayoktā । karaṇānāmadhiṣṭhātā cetanāvānyaḥ, sa kiṁviśeṣaṇa ityarthaḥ ॥
śrotrasya śrotraṁ manaso mano yadvāco ha vācaṁ sa u prāṇasya prāṇaḥ ।
cakṣuṣaścakṣuratimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti ॥ 2 ॥
‘śrotrasya śrotram’ ityādiprativacanaṁ nirviśeṣasya nimittatvārtham । vikriyādiviśeṣarahitasyātmano manaādipravṛttau nimittatvamityetat ‘śrotrasya śrotram’ ityādiprativacanasyārthaḥ, anugamāt । anugatāni hyasminnarthe'kṣarāṇi । katham ? śṛṇotyaneneti śrotram । tasya śabdāvabhāsakatvaṁ śrotratvam । śabdopalabdhṛrūpatayāvabhāsakatvaṁ na svataḥ śrotrasya ; acidrūpatvāt , ātmanaśca cidrūpatvāt । yacchrotrasyopalabdhṛtvenāvabhāsakatvaṁ tadātmanimittatvācchrotrasya śrotramityucyate । yathā kṣatrasya kṣatram , yathā vā udakasyauṣṇyamagninimittamiti dagdhurapyudakasya dagdhāgnirucyate udakamapi hyagnisaṁyogādagnirucyate, tadvadanityaṁ yatsaṁyogādupalabdhṛtvaṁ tatkaraṇaṁ śrotrādi । udakasyeva dagdhṛtvamanityaṁ hi tatra tat । yatra tu nityamupalabdhṛtvamagnāvivauṣṇyaṁ sa nityopalabdhisvarūpatvāt dagdhevopalabdhocyate । śrotrādiṣu śrotṛtvādyupalabdhiranityā, nityā cātmani । ataḥ śrotrasya śrotramityādyakṣarāṇāmarthānugamādupapadyate nirviśeṣasyopalabdhisvarūpasyātmano manaādipravṛttinimittatvamiti । manaādiṣvevaṁ yathoktam । vāco ha vācaṁ prāṇasya prāṇa iti vibhaktidvayam । sarvatraivaṁ hi draṣṭavyam । katham ? pṛṣṭatvāt svarūpanirdeśaḥ । prathamayaiva ca nirdeśaḥ । tasya ca jñeyatvātkarmatvamiti dvitīyā । ato vāco ha vācaṁ prāṇasya prāṇa ityasmātsarvatraiva vibhaktidvayam । yadetacchrotrādyupalabdhinimittaṁ śrotrasya śrotramityādilakṣaṇaṁ tat nityopalabdhisvarūpaṁ nirviśeṣamātmatattvaṁ buddhvā atimucya anavabodhanimittādhyāropitādbuddhyādilakṣaṇātsaṁsārānmokṣaṇaṁ kṛtvā dhīrāḥ dhīmantaḥ pretya asmāt lokāt śarīrāt pretya viyujya anyasminnapratisandhīyamāne nirnimittatvādamṛtā bhavanti । sati hyajñāne karmāṇi śarīrāntaraṁ pratisandadhate । ātmāvabodhe tu sarvakarmārambhanimittājñānaviparītavidyāgnivipluṣṭatvātkarmaṇāmiti anārambhe'mṛtā eva bhavanti । śarīrādisantānāvicchedapratisandhānādyapekṣayā adhyāropitamṛtyuviyogātpūrvamapyamṛtāḥ santo nityātmasvarūpatvādamṛtā bhavantītyupacaryate ॥
na tatra cakṣurgacchati na vāggacchati no manaḥ ।
na vidmo na vijānīmo yathaitadanuśiṣyāt ॥ 3 ॥
na tatra cakṣurgacchatītyukte'pi paryanuyoge heturapratipatteḥ । ‘śrotrasya śrotram’ ityevamādinokte'pyātmatattve apratipannatvātsūkṣmatvahetorvastunaḥ punaḥ punaḥ paryanuyuyukṣākāraṇamāha — na tatra cakṣurgacchatīti । tatra śrotrādyātmabhūte cakṣurādīni, vākcakṣuṣoḥ sarvendriyopalakṣaṇārthatvāt , na vijñānamutpādayanti । sukhādivattarhi gṛhyetāntaḥkaraṇena ata āha — no manaḥ, na sukhādivanmanaso viṣayastat , indriyāviṣayatvāt । na vidmo na vijānīmaḥ antaḥkaraṇena, yathā etat brahma manaādikaraṇajātam anuśiṣyāt anuśāsanaṁ kuryāt pravṛttinimittaṁ yathā bhavet , tathā aviṣayatvānna vidmo na vijānīmaḥ । athavā śrotrādīnāṁ śrotrādilakṣaṇaṁ brahma viśeṣeṇa darśayetyukta ācārya āha — na śakyate darśayitum । kasmāt ? na tatra cakṣurgacchatītyādi pūrvavatsarvam । atra tu viśeṣo yathaitadanuśiṣyāditi । yathaitat anuśiṣyāt pratipādayet anyo'pi śiṣyānito'nyena vidhinetyabhiprāyaḥ ॥
anyadeva tadviditādatho aviditādadhi ।
iti śuśruma pūrveṣāṁ ye nastadvyācacakṣire ॥ 4 ॥
sarvathāpi brahma bodhayetyukta ācārya āha ‘anyadeva tadviditādatho aviditādadhi’ ityāgamam । viditāviditābhyāmanyat yo hi jñātā sa eva saḥ, sarvātmakatvāt । ataḥ sarvātmano jñāturjñātrantarābhāvādviditādanyatvam । ‘sa vetti vedyaṁ na ca tasyāsti vettā’ (śve. u. 3 । 19) iti ca mantravarṇāt । ‘vijñātāramare kena vijānīyāt’ (bṛ. u. 2 । 4 । 14) iti ca vājasaneyake । api ca vyaktameva viditaṁ tasmādanyadityabhiprāyaḥ । yadviditaṁ vyaktaṁ tadanyaviṣayatvādalpaṁ savirodhaṁ tato'nityam ata evānekatvādaśuddham ata eva tadvilakṣaṇaṁ brahmeti siddham । astu tarhyaviditam । na, vijñānānapekṣatvāt । yaddhyaviditaṁ tadvijñānāpekṣam । aviditavijñānāya hi lokapravṛttiḥ । idaṁ tu vijñānānapekṣam । kasmāt ? vijñānasvarūpatvāt । na hi yasya yatsvarūpaṁ tattenānyato'pekṣyate । na ca svata eva vāpekṣā, anapekṣameva siddhatvāt । na hi pradīpaḥ svarūpābhivyaktau prakāśāntaramanyato'pekṣate, svato vā । yaddhyanapekṣaṁ tatsvata eva siddham , prakāśātmakatvāt । pradīpasyānyo'pekṣito'pyanarthakaḥ syāt , prakāśe viśeṣābhāvāt । na hi pradīpasya svarūpābhivyaktau pradīpaprakāśo'rthavān । na caivamātmano'nyatra vijñānamasti, yena svarūpavijñāne'pyapekṣyeta । virodha iti cet , na ; anyatvāt । svarūpavijñāne vijñānasvarūpatvādvijñānāntaraṁ nāpekṣata ityetadasat । dṛśyate hi viparītajñānamātmani samyagjñānaṁ ca — na jānāmyātmānamiti ca, śruteśca । ‘tattvamasi’ (chā. u. 6 । 8 । 7) ‘ātmānamevāvet’ (bṛ. u. 1 । 4 । 10) ‘etaṁ vai tamātmānaṁ viditvā’ (bṛ. u. 3 । 5 । 1) iti ca sarvatra śrutiṣvātmavijñāne vijñānāntarāpekṣatvaṁ dṛśyate । tasmātpratyakṣaśrutivirodha iti cet , na । kasmāt ? anyo hi sa ātmā buddhyādikāryakaraṇasaṅghātātmābhimānasantānāvicchedalakṣaṇo'vivekātmako buddhyādyavabhāsapradhānaścakṣurādikaraṇo nityacitsvarūpātmāntaḥsāro yatrānityaṁ vijñānamavabhāsate । bauddhapratyayānāmāvirbhāvatirobhāvadharmakatvāttaddharmatayaiva vilakṣaṇamapi cāvabhāsate । antaḥkaraṇasya manaso'pi mano'ntargatatvāt sarvāntaraśruteḥ । antargatena nityavijñānasvarūpeṇa ākāśavadapracalitātmanā antargarbhabhūtena sa bāhyo buddhyātmā tadvilakṣaṇaḥ, anagnirivāgniḥ arcirbhirivāgneḥ pratyayairāvirbhāvatirobhāvadharmakairvijñānābhāsarūpairanityaiḥ anityavijñāna ātmā sukhī duḥkhī ityabhyupagato laukikaiḥ, ato'nyo nityavijñānasvarūpādātmanaḥ । tatra hi vijñānāpekṣā viparītajñānatvaṁ copapadyate, na punarnityavijñāne । ‘tattvamasi’ (chā. u. 6 । 8 । 7) iti bodhopadeśo nopapadyata iti cet , ‘ātmānamevāvet’ (bṛ. u. 1 । 4 । 10) ityevamādīni ca, nityabodhātmakatvāt । na hyādityo'nyena prakāśyate ; atastadarthabodhopadeśo'narthaka eveti cet , na ; lokādhyāropāpohārthatvāt । sarvātmani hi nityavijñāne buddhyādyanityadharmā lokairadhyāropitā ātmāvivekataḥ ; tadapohārtho bodhopadeśo bodhātmanaḥ । tatra ca bodhābodhau samañjasau । anyanimittatvādudaka ivauṣṇyamagninimittam । rātryahanī ivādityanimitte loke nityāvauṣṇyaprakāśāvagnyādityayoranyatra bhāvābhāvayoḥ sanimittatvādanityāvivopacaryete । dhakṣyatyagniḥ prakāśayiṣyati savitā iti tadvat । evaṁ ca sukhaduḥkhabandhamokṣādyadhyāropo lokasya tadapekṣya ‘tattvamasi’ (chā. u. 6 । 8 । 7) ‘ātmānamevāvet’ ityātmāvabodhopadeśinyaḥ śrutayaḥ kevalamadhyāropāpohārthāḥ । yathā savitāsau prakāśayatyātmānam iti tadvat bodhakartṛtvaṁ ca nityabodhātmani । tasmādanyadaviditāt । adhiśabdaścānyārthe । yadvā yaddhi yasyādhi tattato'nyatsāmarthyāt , yathādhi bhṛtyādīnāṁ rājā । avyaktamevāviditaṁ tato'nyadityarthaḥ । viditamaviditaṁ ca vyaktāvyakte kāryakāraṇatvena vikalpite, tābhyāmanyadbrahma vijñānasvarūpaṁ sarvaviśeṣapratyastamitamityayaṁ samudāyārthaḥ । ata evātmatvānna heya upādeyo vā । anyaddhyanyena heyamupādeyaṁ vā’ na tenaiva tadyasya kasyacidgheyamupādeyaṁ vā bhavati । ātmā ca brahma sarvāntaratvādaviṣayaḥ । ato'nyasyāpi na heyamupādeyaṁ vā । anyābhāvācca । iti śuśruma pūrveṣāmityāgamopadeśaḥ । vyācacakṣire ityasvātantryaṁ tarkapratiṣedhārtham । ye naḥ tat brahma uktavantaḥ te tamevāgamaṁ brahmapratipādakaṁ vyākhyātavantaḥ, na punaḥ svabuddhiprabhaveṇa tarkeṇoktavanta iti tasyaiva draḍhimne āgamapāramparyāvicchedaṁ darśayati vidyāstutaye । tarkastvanavasthito bhrānto'pi bhavatīti ॥
yadvācānabhyuditaṁ yena vāgabhyudyate ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 5 ॥
yadvāceti mantrānuvādo dṛḍhapratītyai । ‘anyadeva tadviditāt’ iti yo'yamāgamārtho brāhmaṇoktaḥ asyaiva draḍhimne ime mantrāḥ yadvācā ityādayaḥ paṭhyante । yat brahma vācā śabdena anabhyuditam anabhyuktam , aprakāśitamityetat । yena vāgabhyudyata iti vākprakāśahetutvoktiḥ । yena prakāśyata iti vāco'bhidhānasya abhidheyaprakāśakatvasya hetutvamucyate brahmaṇaḥ । uktaṁ ca ‘keneṣitāṁ vācamimāṁ vadanti’ (ke. u. 1 । 1) ‘yadvāco ha vācam’ (ke. u. 1 । 2) iti । tadeva brahma tvaṁ viddhi ityaviṣayatvena brahmaṇa ātmanyavasthāpanārtha āmnāyaḥ । yadvācānabhyuditaṁ vākprakāśanimittaṁ ceti brahmaṇo'viṣayatvena vastvantarajighṛkṣāṁ nivartya svātmanyevāvasthāpayatyāmnāyaḥ tadeva brahma tvaṁ viddhi iti ; yatnata uparamayati nedamityupāsyapratiṣedhācca ॥
yanmanasā na manute yenāhurmano matam ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 6 ॥
yaccakṣuṣā na paśyati yena cakṣūṁṣi paśyati ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 7 ॥
yacchrotreṇa na śṛṇoti yena śrotramidaṁ śrutam ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 8 ॥
yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate ।
tadeva brahma tvaṁ viddhi nedaṁ yadidamupāsate ॥ 9 ॥
yanmanasetyādi samānam । mano matamiti । yena brahmaṇā mano'pi viṣayīkṛtaṁ nityavijñānasvarūpeṇetyetat । sarvakaraṇānāmaviṣayastāni ca savyāpārāṇi saviṣayāṇi nityavijñānasvarūpāvabhāsatayā yenāvabhāsyanta iti ślokārthaḥ । ‘kṣetraṁ kṣetrī tathā kṛtsnaṁ prakāśayati bhārata’ (bha. gī. 13 । 33) iti smṛteḥ । ‘tasya bhāsā’ (mu. u. 2 । 2 । 10) iti cātharvaṇe । yena prāṇa iti kriyāśaktirapyātmavijñānanimittetyetat ॥
iti prathamakhaṇḍabhāṣyam ॥
yadi manyase su vedeti dabhramevāpi nūnaṁ tvaṁ vettha brahmaṇo rūpaṁ yadasya tvaṁ yadasya deveṣvatha nu mīmāṁsyameva te manye viditam ॥ 1 ॥
yadi manyase su vedeti śiṣyabuddhivicālanā gṛhītasthiratāyai । viditāviditābhyāṁ nivartya buddhiṁ śiṣyasya svātmanyavasthāpya ‘tadeva brahma tvaṁ viddhi’ iti svārājye'bhiṣicya upāsyapratiṣedhenāthāsya buddhiṁ vicālayati — yadi manyase suṣṭhu veda ahaṁ brahmatattvamiti, tato'lpameva brahmaṇo rūpaṁ vettha tvamiti nūnaṁ niścitaṁ manyate ācāryaḥ । sā punarvicālanā kimartheti, ucyate — pūrvagṛhīte vastuni buddheḥ sthiratāyai । deveṣvapi su vedāhamiti manyate yaḥ so'pyasya brahmaṇo rūpaṁ dabhrameva vetti nūnam । kasmāt ? aviṣayatvātkasyacidbrahmaṇaḥ । athavā alpamevāsyādhyātmikaṁ manuṣyeṣu deveṣu cādhidaivikamasya brahmaṇo yadrūpaṁ taditi sambandhaḥ । atha nu iti heturmīmāṁsāyāḥ । yasmāddabhrameva suviditaṁ brahmaṇo rūpam ‘anyadeva tadviditāt’ ityuktatvāt , su vedeti ca manyase ; ataḥ alpameva vettha tvaṁ brahmaṇo rūpaṁ yasmāt atha nu tasmāt mīmāṁsyameva adyāpi te tava brahma vicāryameva yāvadviditāviditapratiṣedhāgamārthānubhava ityarthaḥ । manye viditamiti śiṣyasya mīmāṁsānantaroktiḥ pratyayatrayasaṅgateḥ । samyagvastuniścayāya vicālitaḥ śiṣya ācāryeṇa mīmāṁsyameva te iti coktaḥ ekānte samāhito bhūtvā vicārya yathoktaṁ supariniścitaḥ sannāha āgamācāryātmānubhavapratyayatrayasyaikaviṣayatvena saṅgatyartham । evaṁ hi ‘supariniṣṭhitā vidyā saphalā syānnāniścitā’ iti nyāyaḥ pradarśito bhavati ; manye viditamiti pariniṣṭhitaniścitavijñānapratijñāhetūkteḥ ॥
nāha manye su vedeti no na vedeti veda ca ।
yo nastadveda tadveda no na vedeti veda ca ॥ 2 ॥
pariniṣṭhitaṁ saphalaṁ vijñānaṁ pratijānīte ācāryātmaniścayayostulyatāyai yasmāddhetumāha — nāha manye su vedeti । ahetyavadhāraṇārtho nipātaḥ । naiva manye ityetat । yāvadapariniṣṭhitaṁ vijñānaṁ tāvat su veda suṣṭhu veda ahaṁ brahmeti viparīto mama niścaya āsīt । so'pajagāma bhavadbhirvicālitasya yathoktārthamīmāṁsāphalabhūtātsvātmabrahmatvaniścayarūpātsamyakpratyayāt । viruddhatvādato nāha manye su vedeti । yasmāccaitat naiva na veda no na vedeti ; manye ityanuvartate, aviditabrahmapratiṣedhāt । kathaṁ tarhi manyase ityukta āha — veda ca । ca—śabdādveda ca na veda ca ityabhiprāyaḥ, viditāviditābhyāmanyatvādbrahmaṇaḥ । tasmānmayā viditaṁ brahmeti manye iti vākyārthaḥ । athavā veda ceti nityavijñānabrahmasvarūpatayā no na veda vedaiva cāhaṁ svarūpavikriyābhāvāt । viśeṣavijñānaṁ ca parādhyastaṁ na svata iti paramārthato na ca vedeti । yo nastadveda tadvedeti pakṣāntaranirāsārthamāmnāya uktārthānuvādāt । yaḥ naḥ asmākaṁ madhye tadveda sa eva tadbrahma veda nānyaḥ, upāsyabrahmavittvāt । ato'nyasya yathāhaṁ vedeti pakṣāntare brahmavittvaṁ nirasyate । kuto'yamartho'vasīyata iti, ucyate — uktānuvādāt । uktaṁ hyanuvadati no na vedeti veda ceti ॥
yasyāmataṁ tasya mataṁ mataṁ yasya na veda saḥ ।
avijñātaṁ vijānatāṁ vijñātamavijānatām ॥ 3 ॥
yasyāmatamiti śrautamākhyāyikārthopasaṁhārārtham । śiṣyācāryoktipratyuktilakṣaṇayā anubhavayuktipradhānayā ākhyāyikayā yo'rthaḥ siddhaḥ sa śrautena vacanenāgamapradhānena nigamanasthānīyena saṅkṣepata ucyate । yaduktaṁ viditāviditābhyāmanyadvāgādīnāmagocaratvāt mīmāṁsitaṁ cānubhavopapattibhyāṁ brahma, tattathaiva jñātavyam । kasmāt ? yasyāmataṁ yasya vividiṣāprayuktapravṛttasya sādhakasya amatam avijñātam aviditaṁ brahma ityātmatattvaniścayaphalāvasānāvabodhatayā vividiṣā nivṛttetyabhiprāyaḥ, tasya mataṁ jñātam ; tena viditaṁ brahma yenāviṣayatvena ātmatvena pratibuddhamityarthaḥ । sa samyagdarśī yasya vijñānānantarameva brahmātmabhāvasyāvasitatvāt sarvataḥ kāryabhāvo viparyayeṇa mithyājñāno bhavati । katham ? mataṁ viditaṁ jñātaṁ mayā brahma iti yasya vijñānam , sa mithyādarśī viparītavijñāno viditādanyatvādbrahmaṇo na veda saḥ na vijānāti । tataśca siddhamavaidikasya vijñānasya mithyātvam , abrahmaviṣayatayā ninditatvāt । tathā kapilakaṇabhugādisamayasyāpi viditabrahmaviṣayatvāt anavasthitatarkajanyatvāviditaviṣayatayā vividiṣānivṛtteśca mithyātvamiti । smṛteśca — ‘yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ । sarvāstā niṣphalāḥ proktāstamoniṣṭhā hi tāḥ smṛtāḥ’ (manu. 12 । 95) iti । ‘avijñātaṁ vijānatāṁ vijñātamavijānatām’ iti pūrvahetūktiḥ anuvādasyānarthakyāt — anuvādamātre'narthakaṁ vacanamiti viparyayamithyājñānayornaṣṭatvāt pūrvoktayoḥ yasyāmatamityādijñānājñānayorhetvarthatvenedamucyate — avijñātam aviditamātmatvenāviṣayatayā brahma vijānatāṁ yasmāt , tasmāttadeva jñānaṁ yatteṣāṁ vijñātaṁ viditaṁ vyaktameva buddhyādiviṣayaṁ brahma avijānatāṁ viditāviditavyāvṛttamātmabhūtaṁ nityavijñānasvarūpamātmasthamavikriyamamṛtamajaramabhayamananyatvādaviṣayamityevamavijānatāṁ buddhyādiviṣayātmatayaiva nityaṁ vijñātaṁ brahma । tasmādviditāviditavyaktāvyaktadharmādhyāropeṇa kāryakāraṇabhāvena savikalpamayathārthaviṣayatvāt । śuktikādau rajatādyadhyāropaṇajñānavanmithyājñānaṁ teṣām ॥
pratibodhaviditaṁ matamamṛtatvaṁ hi vindate ।
ātmanā vindate vīryaṁ vidyayā vindate'mṛtam ॥ 4 ॥
pratibodhaviditamiti vīpsāpratyayānāmātmāvabodhadvāratvāt bodhaṁ prati bodhaṁ pratīti vīpsā sarvapratyayavyāptyarthā । bauddhā hi sarve pratyayāstaptalohavannityavijñānasvarūpātmavyāptatvādvijñānasvarūpāvabhāsāḥ tadanyāvabhāsaścātmā tadvilakṣaṇo'gnivadupalabhyata iti te dvārībhavantyātmopalabdhau । tasmātpratibodhāvabhāsapratyagātmatayā yadviditaṁ tadbrahma, tadeva mataṁ tadeva samyagjñānaṁ yatpratyagātmavijñānam , na viṣayavijñānam । ātmatvena ‘pratyagātmānamaikṣat’ (ka. u. 2 । 1 । 1) iti ca kāṭhake । amṛtatvaṁ hi vindate iti hetuvacanaṁ viparyaye mṛtyuprāpteḥ । viṣayātmavijñāne hi mṛtyuḥ prārabhate ityātmavijñānamamṛtatvanimittamiti yuktaṁ hetuvacanamamṛtatvaṁ hi vindate iti । ātmajñānena kimamṛtatvamutpādyate । na । kathaṁ tarhi ? ātmanā vindate svenaiva nityātmasvabhāvenāmṛtatvaṁ vindate, nālambanapūrvakaṁ vindata iti ātmajñānāpekṣam । yadi hi vidyotpādyamamṛtatvaṁ syāt , anityaṁ bhavetkarmakāryavat । ato na vidyotpādyam ।
yadi cātmanaivāmṛtatvaṁ vindate, kiṁ punarvidyayā kriyata ityucyate । anātmavijñānaṁ nivartayantī sā tannivṛttyā svābhāvikasyāmṛtatvasya nimittamiti kalpyate ; yata āha — vīryaṁ vidyayā vindate । vīryaṁ sāmarthyam anātmādhyāropamāyāsvāntadhvāntānabhibhāvyalakṣaṇaṁ balaṁ vidyayā vindate । tacca kiṁviśiṣṭam ? amṛtam avināśi । avidyājaṁ hi vīryaṁ vināśi, vidyayāvidyāyā bādhyatvāt । na tu vidyāyā bādhako'stīti vidyājamamṛtaṁ vīryam । ato vidyā amṛtatve nimittamātraṁ bhavati । ‘nāyamātmā balahīnena labhyaḥ’ (mu. u. 3 । 2 । 4) iti cātharvaṇe । loke'pi vidyājameva balamabhibhavati na śarīrādisāmarthyam , yathā hastyādeḥ । athavā pratibodhaviditaṁ matamiti sakṛdevāśeṣaviparītanirastasaṁskāreṇa svapnapratibodhavadyadviditaṁ tadeva mataṁ jñātaṁ bhavatīti । athavā gurūpadeśaḥ pratibodhaḥ । tena vā viditaṁ matamiti । ubhayatra pratibodhaśabdaprayogo'sti — ‘suptapratibuddhaḥ’ ‘guruṇā pratibodhitaḥ’ iti । pūrvaṁ tu yathārtham ॥
iha cedavedīdatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ ।
bhūteṣu bhūteṣu vicitya dhīrāḥ pretyāsmāllokādamṛtā bhavanti ॥ 5 ॥
iha cedavedīditi avaśyakartavyatoktiḥ viparyaye vināśaśruteḥ । iha manuṣyajanmani sati avaśyamātmā veditavya ityetadvidhīyate । katham ? iha cet avedīt viditavān , atha satyaṁ paramārthatattvam asti avāptam ; tasya janma saphalamityabhiprāyaḥ । na cedihāvedīt na viditavān , vṛthaiva janma । api ca mahatī vinaṣṭiḥ mahānvināśo janmamaraṇaprabandhāvicchedaprāptilakṣaṇaḥ syādyataḥ, tasmādavaśyaṁ tadvicchedāya jñeya ātmā । jñānena tu kiṁ syāditi, ucyate — bhūteṣu bhūteṣu carācareṣu sarveṣvityarthaḥ । vicitya vicārya pṛthaṅniṣkṛṣyaikamātmatattvaṁ saṁsāradharmairaspṛṣṭamātmabhāvenopalabhyetyarthaḥ, anekārthatvāddhātūnām । na punaścitveti sambhavati, virodhāt । dhīrāḥ dhīmantaḥ vivekinaḥ vinivṛttabāhyaviṣayābhilāṣāḥ, pretya mṛtvā asmāt lokāt śarīrādyanātmalakṣaṇāt vyāvṛttamamatvāhaṅkārāḥ santa ityarthaḥ, amṛtāḥ amaraṇadharmāṇo nityavijñānāmṛtatvasvabhāvā eva bhavanti ॥
iti dvitīyakhaṇḍabhāṣyam ॥
brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta ta aikṣantāsmākamevāyaṁ vijayo'smākamevāyaṁ mahimeti ॥ 1 ॥
taddhaiṣāṁ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṁ yakṣamiti ॥ 2 ॥
te'gnimabruvan jātaveda etadvijānīhi kimetadyakṣamiti tatheti ॥ 3 ॥
tadabhyadravattamabhyavadat ko'sītyagnirvā ahamasmītyabravījjātavedā vā ahamasmīti ॥ 4 ॥
tasmiṁstvayi kiṁ vīryamityapīdaṁ sarvaṁ daheyaṁ yadidaṁ pṛthivyāmiti ॥ 5 ॥
tasmai tṛṇaṁ nidadhāvetaddaheti tadupapreyāya sarvajavena tanna śaśāka dagdhuṁ sa tata eva nivavṛte naitadaśakaṁ vijñātuṁ yadetadyakṣamiti ॥ 6 ॥
atha vāyumabruvan vāyavetadvijānīhi kimetadyakṣamiti tatheti ॥ 7 ॥
tadabhyadravattamabhyavadatko'sīti vāyurvā ahamasmītyabravīnmātariśvā vā ahamasmīti ॥ 8 ॥
tasmiṁstvayi kiṁ vīryamityapīdaṁ sarvamādadīya yadidaṁ pṛthivyāmiti ॥ 9 ॥
tasmai tṛṇaṁ nidadhāvetadādatsveti tadupapreyāya sarvajavena tanna śaśākādātuṁ sa tata eva nivavṛte naitadaśakaṁ vijñātuṁ yadetadyakṣamiti ॥ 10 ॥
athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tatheti tadabhyadravattasmāttirodadhe ॥ 11 ॥
sa tasminnevākāśe striyamājagāma bahu śobhamānāmumāṁ haimavatīṁ tāṁ hovāca kimetadyakṣamiti ॥ 12 ॥
brahma ha devebhya iti brahmaṇo durvijñeyatoktiḥ yatnādhikyārthā । samāptā brahmavidyā yadadhīnaḥ puruṣārthaḥ । ata ūrdhvamarthavādena brahmaṇo durvijñeyatocyate । tadvijñāne kathaṁ nu nāma yatnamadhikaṁ kuryāditi । śamādyartho vāmnāyaḥ abhimānaśātanāt । śamādi vā brahmavidyāsādhanaṁ vidhitsitaṁ tadartho'yamarthavādāmnāyaḥ । na hi śamādisādhanarahitasya abhimānarāgadveṣādiyuktasya brahmavijñāne sāmarthyamasti, vyāvṛttabāhyamithyāpratyayagrāhyatvādbrahmaṇaḥ । yasmāccāgnyādīnāṁ jayābhimānaṁ śātayati, tataśca brahmavijñānaṁ darśayatyabhimānopaśame, tasmācchamādisādhanavidhānārtho'yamarthavāda ityavasīyate । saguṇopāsanārtho vā, apoditatvāt । ‘nedaṁ yadidamupāsate’ (ke. u. 1 । 5) (ke. u. 1 । 6) (ke. u. 1 । 7) (ke. u. 1 । 8) (ke. u. 1 । 9) ityupāsyatvaṁ brahmaṇo'poditam । apoditatvādanupāsyatve prāpte tasyaiva brahmaṇaḥ saguṇatvenādhidaivatamadhyātmaṁ copāsanaṁ vidhātavyamityevamartho veti । adhidaivatam ‘tadvanamityupāsitavyam’ (ke. u. 4 । 6) iti hi vakṣyati । brahmeti paraḥ, liṅgāt । na hyanyatra parādīśvarānnityasarvajñātparibhūyāgnyādīṁstṛṇaṁ vajrīkartuṁ sāmarthyamasti । ‘tanna śaśāka dagdhum’ (ke. u. 3 । 6) ityādiliṅgādbrahmaśabdavācya īśvara ityavasīyate । na hyanyathā agnistṛṇaṁ dagdhuṁ notsahate vāyurvā ādātum । īśvarecchayā tu tṛṇamapi vajrībhavatītyupapadyate । tatsiddhirjagato niyatapravṛtteḥ । śrutismṛtiprasiddhibhirnityasarvavijñāne īśvare sarvātmani sarvaśaktau siddhe'pi śāstrārthaniścayārthamucyate । tasyeśvarasya sadbhāvasiddhiḥ kuto bhavatīti, ucyate । yadidaṁ jagaddevagandharvayakṣarakṣaḥpitṛpiśācādilakṣaṇaṁ dyuviyatpṛthivyādityacandragrahanakṣatravicitraṁ vividhaprāṇyupabhogayogyasthānasādhanasambandhi, tadatyantakuśalaśilpibhirapi durnirmāṇaṁ deśakālanimittānurūpaniyatapravṛttinivṛttikramam etadbhoktṛkarmavibhāgajñaprayatnapūrvakaṁ bhavitumarhati, kāryatve sati yathoktalakṣaṇatvāt , gṛhaprāsādarathaśayanāsanādivat , vipakṣe ātmādivat । karmaṇa eveti cet , na ; paratantrasya nimittamātratvāt । yadidamupabhogavaicitryaṁ prāṇināṁ tatsādhanavaicitryaṁ ca deśakālanimittānurūpaniyatapravṛttinivṛttikramaṁ ca, tanna nityasarvajñakartṛkam ; kiṁ tarhi, karmaṇa eva ; tasyācintyaprabhāvatvāt sarvaiśca phalahetutvābhyupagamācca । sati karmaṇaḥ phalahetutve kimīśvarādhikakalpanayeti na nityasyeśvarasya nityasarvajñaśakteḥ phalahetutvaṁ ceti cet , na ; karmaṇa evopabhogavaicitryādyupapadyate । kasmāt ? kartṛtantratvātkarmaṇaḥ । citimatprayatnanirvṛttaṁ hi karma tatprayatnoparamāduparataṁ saddeśāntare kālāntare vā niyatanimittaviśeṣāpekṣaṁ kartuḥ phalaṁ janayiṣyatīti na yuktamanapekṣyānyadātmanaḥ prayoktṛ, kartaiva phalakāle prayokteti cet , mayā nivartito'si tvāṁ prayokṣye phalāya yadātmānurūpaṁ phalamiti na deśakālanimittaviśeṣānabhijñatvāt । yadi hi kartā deśādiviśeṣābhijñaḥ sansvātantryeṇa karma niyuñjyāt , tato'niṣṭaphalasyāprayoktā syāt । na ca nirnimittaṁ tadanicchayātmasamavetaṁ taccarmavadvikaroti karma । na cātmakṛtamakartṛsamavetamayaskāntamaṇivadākraṣṭṛ bhavati, pradhānakartṛsamavetatvātkarmaṇaḥ । bhūtāśrayamiti cet , na ; sādhanatvāt । kartṛkriyāyāḥ sādhanabhūtāni bhūtāni kriyākāle'nubhūtavyāpārāṇi samāptau ca halādivatkartrā parityaktāni na phalaṁ kālāntare kartumutsahante । na hi halaṁ kṣetrādvrīhīngṛhaṁ praveśayati । bhūtakarmaṇoścācetanatvātsvataḥ pravṛttyanupapattiḥ । vāyuvaditi cet , na ; asiddhatvāt । na hi vāyoracitimataḥ svataḥ pravṛttiḥ siddhā, rathādiṣvadarśanāt । śāstrātkarmaṇa eveti cet — śāstraṁ hi kriyātaḥ phalasiddhimāha neśvarādeḥ ‘svargakāmo yajeta’ ityādi । na ca pramāṇādhigatatvādānarthakyaṁ yuktam । na ceśvarāstitve pramāṇāntaramastīti cet , na ; dṛṣṭanyāyahānānupapatteḥ । kriyā hi dvividhā dṛṣṭaphalā adṛṣṭaphalā ca । dṛṣṭaphalāpi dvividhā anantaraphalā kālāntaraphalā ca । anantaraphalā gatibhujilakṣaṇā । kālāntaraphalā ca kṛṣisevādilakṣaṇā । tatrānantaraphalā phalāpavargiṇyeva । kālāntaraphalā tu utpannapradhvaṁsinī । ātmasevyādyadhīnaṁ hi kṛṣisevādeḥ phalaṁ yataḥ । na cobhayanyāyavyatirekeṇa svatantraṁ karma tato vā phalaṁ dṛṣṭam । tathā ca karmaphalaprāptau na dṛṣṭanyāyahānamupapadyate । tasmācchānte yāgādikarmaṇi nityaḥ kartṛkarmaphalavibhāgajña īśvaraḥ sevyādivadyāgādyanurūpaphaladātopapadyate । sa cātmabhūtaḥ sarvasya sarvakriyāphalapratyayasākṣī nityavijñānasvabhāvaḥ saṁsāradharmairasaṁspṛṣṭaḥ । śruteśca । ‘na lipyate lokaduḥkhena bāhyaḥ’ (ka. u. 2 । 2 । 11) ‘jarāṁ mṛtyumatyeti’ (bṛ. u. 3 । 5 । 1) ‘vijaro vimṛtyuḥ’ (chā. u. 8 । 7 । 1) ‘satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 7 । 1) ‘eṣa sarveśvaraḥ’ (bṛ. u. 4 । 4 । 22) ‘puṇyaṁ karma kārayati’ ‘anaśnannanyo abhicākaśīti’ (mu. u. 3 । 1 । 1) ‘etasya vā akṣarasya praśāsane’ (bṛ. u. 3 । 8 । 9) ityādyā asaṁsāriṇa ekasyātmano nityamuktasya siddhau śrutayaḥ । smṛtayaśca sahasraśo vidyante । na cārthavādāḥ śakyante kalpayitum , ananyayogitve sati vijñānotpādakatvāt । na cotpannaṁ vijñānaṁ bādhyate । apratiṣedhācca । na ceśvaro nāstīti niṣedho'sti । prāptyabhāvāditi cet , na ; uktatvāt । ‘na hiṁsyāt’ itivatprāptyabhāvātpratiṣedho nārabhyata iti cet , na ; īśvarasadbhāve nyāyasyoktatvāt । athavā apratiṣedhāditi karmaṇaḥ phaladāne īśvarakālādīnāṁ na pratiṣedho'sti । na ca nimittāntaranirapekṣaṁ kevalena kartraiva prayuktaṁ phaladaṁ dṛṣṭam । na ca vinaṣṭo'pi yāgaḥ kālāntare phalado bhavati । sevyabuddhivatsevakena sarvajñeśvarabuddhau tu saṁskṛtāyāṁ yāgādikarmaṇā vinaṣṭe'pi karmaṇi sevyādiveśvarātphalaṁ karturbhavatīti yuktam । na tu punaḥ padārthā vākyaśatenāpi deśāntare kālāntare vā svaṁ svaṁ svabhāvaṁ jahati । na hi deśakālāntareṣu cāgniranuṣṇo bhavati । evaṁ karmaṇo'pi kālāntare phalaṁ dviprakāramevopalabhyate । bījakṣetrasaṁskāraparirakṣāvijñānavatkartrapekṣaphalaṁ kṛṣyādi, vijñānavatsevyabuddhisaṁskārāpekṣaphalaṁ ca sevādi । yāgādeḥ karmaṇastathāvijñānavatkartrapekṣaphalatvānupapattau kālāntaraphalatvātkarmadeśakālanimittavipākavibhāgajñabuddhisaṁskārāpekṣaṁ phalaṁ bhavitumarhati, sevādikarmānurūpaphalajñasevyabuddhisaṁskārāpekṣaphalasyeva । tasmātsiddhaḥ sarvajña īśvaraḥ sarvajantubuddhikarmaphalavibhāgasākṣī sarvabhūtāntarātmā । ‘yatsākṣādaparokṣāt’ (bṛ. u. 3 । 4 । 1) ‘ya ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) iti śruteḥ । sa eva cātrātmā jantūnām , ‘nānyo'to'sti draṣṭā śrotā mantā vijñātā’ (bṛ. u. 3 । 7 । 23) ‘nānyadato'sti vijñātṛ’ (bṛ. u. 3 । 8 । 11) ityādyātmāntarapratiṣedhaśruteḥ ‘tattvamasi’ (chā. u. 6 । 8 । 7) iti cātmatvopadeśāt । na hi mṛtpiṇḍaḥ kāñcanātmatvenopadiśyate । jñānaśaktikarmopāsyopāsakaśuddhāśuddhamuktāmuktabhedādātmabheda eveti cet , na ; bhedadṛṣṭyapavādāt । yaduktaṁ saṁsāriṇaḥ īśvārādananyā iti tanna । kiṁ tarhi ? bheda eva saṁsāryātmanām । kasmāt ? lakṣaṇabhedāt , aśvamahiṣavat । kathaṁ lakṣaṇabheda iti, ucyate — īśvarasya tāvannityaṁ sarvaviṣayaṁ jñānaṁ savitṛprakāśavat । tadviparītaṁ saṁsāriṇāṁ khadyotasyeva । tathaiva śaktibhedo'pi । nityā sarvaviṣayā ceśvaraśaktiḥ ; viparītetarasya । karma ca citsvarūpātmasattāmātranimittamīśvarasya । auṣṇyasvarūpadravyasattāmātranimittadahanakarmavat rājāyaskāntaprakāśakarmavacca svātmano'vikriyā rūpam ; viparītamitarasya । ‘upāsīta’ iti vacanādupāsya īśvaro gururājavat । upāsakaścetaraḥ śiṣyabhṛtyavat । apahatapāpmādiśravaṇānnityaśuddha īśvaraḥ । ‘puṇyo vai puṇyena’ (bṛ. u. 3 । 2 । 13) iti vacanādviparīta itaraḥ । ata eva nityamukta īśvaraḥ । nityāśuddhiyogātsaṁsārītaraḥ । yatra ca jñānādilakṣaṇabhedo'sti tatra bhedo dṛṣṭaḥ yathā aśvamahiṣayoḥ । tathā jñānādilakṣaṇabhedādīśvarādātmanāṁ bhedo'stīti cet , na । kasmāt ? ‘anyo'sāvanyo'hamasmīti na sa veda’ (bṛ. u. 1 । 4 । 10) ‘te kṣayyalokā bhavanti’ (chā. u. 7 । 25 । 2) ‘mṛtyoḥ sa mṛtyumāpnoti’ (ka. u. 2 । 1 । 10) iti bhedadṛṣṭirhyapodyate । ekatvapratipādinyaśca śrutayaḥ sahasraśo vidyante । yaduktaṁ jñānādilakṣaṇabhedāditi atrocyate । na, anabhyupagamāt । buddhyādibhyo vyatiriktā vilakṣaṇāśceśvarādbhinnalakṣaṇā ātmāno na santi । eka eveśvaraścātmā sarvabhūtānāṁ nityamukto'bhyupagamyate । bāhyaśca buddhyādisamāhārasantānāhaṅkāramamatvādiviparītapratyayaprabandhāvicchedalakṣaṇo nityaśuddhabuddhamuktasvarūpavijñānātmeśvaragarbho nityavijñānāvabhāsaḥ cittacaittyabījabījisvabhāvaḥ kalpito'nityavijñāna īśvaralakṣaṇaviparīto'bhyupagamyate । yasyāvicchede saṁsāravyavahāraḥ ; vicchede ca mokṣavyavahāraḥ । anyaśca mṛtpralepavatpratyakṣapradhvaṁso devapitṛmanuṣyādilakṣaṇo bhūtaviśeṣasamāhāro na punaścaturtho'nyo bhinnalakṣaṇa īśvarādabhyupagamyate । buddhyādikalpitātmavyatirekābhiprāyeṇa tu lakṣaṇabhedādityāśrayāsiddho hetuḥ, īśvarādanyasyātmano'sattvāt । īśvarasyaiva viruddhalakṣaṇatvamayuktamiti cet sukhaduḥkhādiyogaśca, na ; nimittatve sati lokaviparyayādhyāropaṇāt , savitṛvat । yathā hi savitā nityaprakāśarūpatvāllokābhivyaktyanabhivyaktinimittatve sati lokadṛṣṭiviparyayeṇodayāstamayāhorātrādikartṛtvādhyāropabhāgbhavati, evamīśvare nityavijñānaśaktirūpe lokajñānāpohasukhaduḥkhasmṛtyādinimittatve sati lokaviparītabuddhyādhyāropitaṁ viparītalakṣaṇatvaṁ sukhaduḥkhādayaśca ; na svataḥ । ātmadṛṣṭyanurūpādhyāropācca । yathā ghanādiviprakīrṇe'mbare yenaiva savitṛprakāśo na dṛśyate, sa ātmadṛṣṭyanurūpamevādhyasyati savitedānīmiha na prakāśayatīti satyeva prakāśe'nyatra bhrāntyā । evamiha bauddhādivṛttyudbhavābhibhavākulabhrāntyādhyāropitaḥ sukhaduḥkhādiyoga upapadyate । tatsmaraṇācca । tasyaiva īśvarasyaiva hi smaraṇam ‘mattaḥ smṛtirjñānamapohanaṁ ca’ (bha. gī. 15 । 15) ‘nādatte kasyacitpāpam’ (bha. gī. 5 । 15) ityādi । ato nityamukta ekasminsavitarīva lokāvidyādhyāropitamīśvare saṁsāritvam ; śāstrādiprāmāṇyādabhyupagatamasaṁsāritvamityavirodha iti । etena pratyekaṁ jñānādibhedaḥ pratyuktaḥ । saukṣmyacaitanyasarvagatatvādyaviśeṣe ca bhedahetvabhāvāt । vikriyāvattve cānityatvāt । mokṣe ca viśeṣānabhyupagamāt abhyupagame cānityatvaprasaṅgāt । avidyāvadupalabhyatvācca bhedasya tatkṣaye'nupapattiriti siddhamekatvam । tasmāccharīrendriyamanobuddhiviṣayavedanāsantānasyāhaṅkārasambandhādajñānabījasya nityavijñānānyanimittasyātmatattvayāthātmyavijñānādvinivṛttāvajñānabījasya viccheda ātmano mokṣasaṁjñā, viparyaye ca bandhasaṁjñā ; svarūpāpekṣatvādubhayoḥ । brahma — ha ityaitihyārthaḥ — purā kila devāsurasaṅgrāme jagatsthitiparipipālayiṣayā ātmānuśāsanānuvartibhyo devebhyaḥ arthibhyo'rthāya vijigye ajaiṣīdasurān । brahmaṇa icchānimitto vijayo devānāṁ babhūvetyarthaḥ । tasya ha brahmaṇo vijaye devā amahīyanta । yajñādilokasthityapahāriṣvasureṣu parājiteṣu devā vṛddhiṁ pūjāṁ vā prāptavantaḥ । ta aikṣanteti mithyāpratyayatvāddheyatvakhyāpanārtha āmnāyaḥ । īśvaranimitte vijaye svasāmarthyanimitto'smākamevāyaṁ vijayo'smākamevāyaṁ mahimetyātmano jayādiśreyonimittaṁ sarvātmānamātmasthaṁ sarvakalyāṇāspadamīśvaramevātmatvenābuddhvā piṇḍamātrābhimānāḥ santo yaṁ mithyāpratyayaṁ cakruḥ tasya piṇḍamātraviṣayatvena mithyāpratyayatvātsarvātmeśvarayāthātmyāvabodhena hātavyatākhyāpanārthaḥ taddhaiṣāmityādyākhyāyikāmnāyaḥ । tadbrahma ha kila eṣāṁ devānāmabhiprāyaṁ mithyāhaṅkārarūpaṁ vijajñau vijñātavat । jñātvā ca mithyābhimānaśātanena tadanujighṛkṣayā devebhyo'rthāya teṣāmevendriyagocare nātidūre prādurbabhūva maheśvaraśaktimāyopāttenātyantādbhutena prādurbhūtaṁ kila kenacidrūpaviśeṣeṇa । tatkilopalabhamānā api devā na vyajānata na vijñātavantaḥ kimidaṁ yadetadyakṣaṁ pūjyamiti । tadvijñānāyāgnimabruvan । tṛṇanidhāne'yamabhiprāyaḥ — atyantasambhāvitayoragnimārutayostṛṇadahanādānāśaktyā ātmasambhāvanā śātitā bhavediti । indra ādityo vajrabhṛdvā, avirodhāt । indropasarpaṇe brahma tirodadha ityasyāyamabhiprāyaḥ — indro'hamityadhikatamo'bhimāno'sya ; so'hamagnyādibhiḥ prāptaṁ vāksambhāṣaṇamātramapyanena na prāpto'smītyabhimānaṁ kathaṁ na nāma jahyāditi । tadanugrahāyaivāntarhitaṁ tadbrahma babhūva । sa śāntābhimāna indraḥ atyarthaṁ brahma vijijñāsuḥ yasminnākāśe brahmaṇaḥ prādurbhāva āsīttirodhānaṁ ca, tasminneva striyamatirūpiṇīṁ vidyāmājagāma । abhiprāyodbodhahetutvādrudrapatnī umā haimavatīva bahu śobhamānā vidyaiva । virūpo'pi vidyāvānbahu śobhate ॥
iti tṛtīyakhaṇḍabhāṣyam ॥
brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamiti tato haiva vidāñcakāra brahmeti ॥ 1 ॥
tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindraste hyenannediṣṭhaṁ pasparśuste hyenatprathamo vidāñcakāra brahmeti ॥ 2 ॥
tasmādvā indro'titarāmivānyāndevānsa hyenannediṣṭhaṁ pasparśa sa hyenatprathamo vidāñcakāra brahmeti ॥ 3 ॥
tasyaiṣa ādeśo yadetadvidyuto vyadyutadā3 itīnnyamīmiṣadā3 ityadhidaivatam ॥ 4 ॥
tāṁ ca pṛṣṭvā tasyā eva vacanāt vidāñcakāra viditavān । ata indrasya bodhahetutvādvidyaivomā । ‘vidyāsahāyavānīśvaraḥ’ iti smṛtiḥ । yasmādindravijñānapūrvakamagnivāyvindrāste hi enat nediṣṭham atisamīpaṁ brahmavidyayā brahma prāptāḥ santaḥ pasparśuḥ spṛṣṭavantaḥ । te hi enat prathamaḥ prathamaṁ vidāñcakāra vidāñcakrurityetat । tasmāt atitarām atītya atiśayena dīpyante'nyān devān । tato'pīndro'titarāṁ dīpyate, ādau brahmavijñānāt । tasyaiṣa ādeśaḥ tasya brahmaṇa eṣa vakṣyamāṇaḥ ādeśaḥ upāsanopadeśa ityarthaḥ । yasmāddevebhyo vidyudiva sahasaiva prādurbhūtaṁ brahma dyutimat , tasmādvidyuto vidyotanaṁ yathā yadetadbrahma vyadyutat vidyotitavat । ā ityupamārtha ā—śabdaḥ । yathā ghanāndhakāraṁ vidārya vidyutsarvataḥ prakāśate, evaṁ tadbrahma devānāṁ purataḥ sarvataḥprakāśavadvyaktībhūtam । ato vyadyutadivetyupāsyam । ‘yathā sakṛdvidyutam’ (bṛ. u. 2 । 3 । 6) iti ca vājasaneyake । yasmāccendropasarpaṇakāle nyamīmiṣat — yathā kaściccakṣurnimeṣaṇaṁ kṛtavāniti । itīdityanarthakau nipātau — nimiṣitavadiva tirobhūtamityevamadhidaivataṁ devatāyā adhi yaddarśanamadhidaivataṁ tat ॥
athādhyātmaṁ yadetadgacchatīva ca mano'nena caitadupasmaratyabhīkṣṇaṁ saṅkalpaḥ ॥ 5 ॥
atha anantaram adhyātmam ātmanaḥ adhi ātmaviṣayam adhyātmam ucyata iti vākyaśeṣaḥ । yadetat yathoktalakṣaṇaṁ brahma gacchatīva prāpnotīva viṣayīkarotīvetyarthaḥ । na punarviṣayīkaroti manaḥ, aviṣayatvādbrahmaṇaḥ । ato mano na gacchati । ‘yenāhurmano matam’ (ke. u. 1 । 5) iti coktam । gacchatīveti tu manaso'pi manastvāt ātmabhūtatvācca brahmaṇaḥ tatsamīpe mano vartate iti upasmarati anena manasaiva tadbrahma vidvānyasmāt , tasmādbrahma gacchatīvetyucyate । abhīkṣṇaṁ punaḥ punaḥ । saṅkalpaḥ brahmapreṣitasya manasaḥ । ata upasmaraṇasaṅkalpādibhirliṅgairbrahma manaādyātmabhūtamityupāsyamityabhiprāyaḥ ॥
taddha tadvanaṁ nāma tadvanamityupāsitavyaṁ sa ya etadevaṁ vedābhi hainaṁ sarvāṇi bhūtāni saṁvāñchanti ॥ 6 ॥
tasya cādhyātmamupāsane guṇo vidhīyate — taddha tadvanaṁ tadetadbrahma tacca tadvanaṁ ca tat parokṣaṁ vanaṁ sambhajanīyam । vanatestatkarmaṇaḥ । tasmāttadvanaṁ nāma । brahmaṇo gauṇaṁ hīdaṁ nāma । tasmādanena guṇena tadvanamityupāsitavyam । sa yaḥ kaścidetadyathoktamevaṁ yathoktena guṇena vanamityanena nāmnābhidheyaṁ brahma veda upāste tasyaitatphalamucyate — sarvāṇi bhūtāni enam upāsakam abhisaṁvāñchanti ihābhisambhajante sevaṁte smetyarthaḥ । yathāguṇopāsanaṁ hi phalam ।
upaniṣadaṁ bho brūhītyuktā ta upaniṣadbrāhmīṁ vāva ta upaniṣadamabrūmeti ॥ 7 ॥
upaniṣadaṁ bho brūhītyuktāyāmupaniṣadi śiṣyeṇokta ācārya āha — uktā kathitā te tubhyam upaniṣadātmopāsanam । adhunā brāhmīṁ vāva te tubhyaṁ brahmaṇo brāhmaṇajāteḥ upaniṣadam abrūma vakṣyāma ityarthaḥ । vakṣyati hi । brāhmī noktā । uktā tvātmopaniṣat । tasmānna bhūtābhiprāyo'brūmetyayaṁ śabdaḥ ॥
tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni satyamāyatanam ॥ 8 ॥
tasyai tasyā vakṣyamāṇāyā upaniṣadaḥ tapaḥ brahmacaryādi damaḥ upaśamaḥ karma agnihotrādi ityetāni pratiṣṭhā āśrayaḥ । eteṣu hi satsu brāhmyupaniṣatpratiṣṭhitā bhavati । vedāḥ catvāraḥ aṅgāni ca sarvāṇi । pratiṣṭhetyanuvartate । brahmāśrayā hi vidyā । satyaṁ yathābhūtavacanamapīḍākaram āyatanaṁ nivāsaḥ । satyavatsu hi sarvaṁ yathoktamāyatana ivāvasthitam ॥
yo vā etāmevaṁ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati ॥ 9 ॥
tāmetāṁ tapaādyaṅgāṁ tatpratiṣṭhāṁ brāhmīmupaniṣadaṁ sāyatanāmātmajñānahetubhūtām evaṁ yathāvat yo veda anuvartate anutiṣṭhati, tasyaitatphalamāha — apahatya pāpmānam apakṣayya dharmādharmāvityarthaḥ । anante apāre avidyamānānte svarge loke sukhaprāye nirduḥkhātmani pare brahmaṇi jyeye mahati sarvamahattare pratitiṣṭhati sarvavedāntavedyaṁ brahma ātmatvenāvagamya tadeva brahma pratipadyata ityarthaḥ ॥
iti caturthakhaṇḍabhāṣyam ॥