śrīmacchaṅkarabhagavatpūjyapādaviracitam

muṇḍakopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

‘brahmā devānām’ ityādyātharvaṇopaniṣat । asyāśca vidyāsampradāyakartṛpāramparyalakṣaṇaṁ sambandhamādāvevāha svayameva stutyartham — evaṁ hi mahadbhiḥ paramapuruṣārthasādhanatvena guruṇāyāsena labdhā vidyeti । śrotṛbuddhiprarocanāya vidyāṁ mahīkaroti, stutyā prarocitāyāṁ hi vidyāyāṁ sādarāḥ pravarteranniti । prayojanena tu vidyāyāḥ sādhyasādhanalakṣaṇaṁ sambandhamuttaratra vakṣyati ‘bhidyate hṛdayagranthiḥ’ (mu. u. 2 । 2 । 9) ityādinā । atra cāparaśabdavācyāyā ṛgvedādilakṣaṇāyā vidhipratiṣedhamātraparāyā vidyāyāḥ saṁsārakāraṇāvidyādidoṣanivartakatvaṁ nāstīti svayamevoktvā parāpareti vidyābhedakaraṇapūrvakam ‘avidyāyāmantare vartamānāḥ’ (mu. u. 1 । 2 । 8) ityādinā, tathā paraprāptisādhanaṁ sarvasādhanasādhyaviṣayavairāgyapūrvakaṁ guruprasādalabhyāṁ brahmavidyāmāha ‘parīkṣya lokān’ (mu. u. 1 । 2 । 12) ityādinā । prayojanaṁ cāsakṛdbravīti ‘brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) iti ‘parāmṛtāḥ parimucyanti sarve’ (mu. u. 3 । 2 । 6) iti ca । jñānamātre yadyapi sarvāśramiṇāmadhikāraḥ, tathāpi saṁnyāsaniṣṭhaiva brahmavidyā mokṣasādhanaṁ na karmasahiteti ‘bhaikṣacaryāṁ carantaḥ’ (mu. u. 1 । 2 । 11) ‘saṁnyāsayogāt’ (mu. u. 3 । 2 । 6) iti ca bruvandarśayati । vidyākarmavirodhācca । na hi brahmātmaikatvadarśanena saha karma svapne'pi sampādayituṁ śakyam ; vidyāyāḥ kālaviśeṣābhāvādaniyatanimittatvācca kālasaṅkocānupapatteḥ । yattu gṛhastheṣu brahmavidyāsampradāyakartṛtvādi liṅgaṁ na tatsthitaṁ nyāyaṁ bādhitumutsahate ; na hi vidhiśatenāpi tamaḥprakāśayorekatra sadbhāvaḥ śakyate kartum , kimuta liṅgaiḥ kevalairiti । evamuktasambandhaprayojanāyā upaniṣado'lpagranthaṁ vivaraṇamārabhyate । ya imāṁ brahmavidyāmupayantyātmabhāvena śraddhābhaktipuraḥsarāḥ santaḥ, teṣāṁ garbhajanmajarārogādyanarthapūgaṁ niśātayati paraṁ vā brahma gamayatyavidyādisaṁsārakāraṇaṁ vā atyantamavasādayati vināśayatītyupaniṣat ; upanipūrvasya saderevamarthasmaraṇāt ॥
brahmā devānāṁ prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā ।
sa brahmavidyāṁ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha ॥ 1 ॥
brahma paribṛḍho mahān dharmajñānavairāgyaiśvaryaiḥ sarvānanyānatiśeta iti ; devānāṁ dyotanavatāmindrādīnāṁ prathamaḥ guṇaiḥ pradhānaḥ san , prathamaḥ agre vā sambabhūva abhivyaktaḥ samyak svātantryeṇetyabhiprāyaḥ । na tathā yathā dharmādharmavaśātsaṁsāriṇo'nye jāyante, ‘yo'sāvatīndriyo'grāhyaḥ’ (manu. 1 । 7) ityādismṛteḥ । viśvasya sarvasya jagataḥ kartā utpādayitā, bhuvanasya utpannasya goptā pālayiteti viśeṣaṇaṁ brahmaṇo vidyāstutaye । saḥ evaṁ prakhyātamahattvo brahmā brahmavidyāṁ brahmaṇaḥ paramātmano vidyāṁ brahmavidyām , ‘yenākṣaraṁ puruṣaṁ veda satyam’ (mu. u. 1 । 2 । 13) iti viśeṣaṇāt । paramātmaviṣayā hi sā । brahmaṇā vāgrajenokteti brahmavidyā । tāṁ brahmavidyām , sarvavidyāpratiṣṭhāṁ sarvavidyābhivyaktihetutvātsarvavidyāśrayāmityarthaḥ ; sarvavidyāvedyaṁ vā vastvanayaiva jñāyata iti, ‘yenāśrutaṁ śrutaṁ bhavati amataṁ matamavijñātaṁ vijñātam’ (chā. u. 6 । 1 । 3) iti śruteḥ । sarvavidyāpratiṣṭhāmiti ca stauti vidyām । atharvāya jyeṣṭhaputrāya jyeṣṭhaścāsau putraśca, anekeṣu brahmaṇaḥ sṛṣṭiprakāreṣvanyatamasya sṛṣṭiprakārasya pramukhe pūrvam atharvā sṛṣṭa iti jyeṣṭhaḥ ; tasmai jyeṣṭhaputrāya prāha proktavān ॥
atharvaṇe yāṁ pravadeta brahmātharvā tāṁ purovācāṅgire brahmavidyām ।
sa bhāradvājāya satyavahāya prāha bhāradvājo'ṅgirase parāvarām ॥ 2 ॥
yām etām atharvaṇe pravadeta prāvadadbrahmavidyāṁ brahmā, tāmeva brahmaṇaḥ prāptām atharvāṁ purā pūrvam ; uvāca uktavān aṅgire aṅgīrnāmne brahmavidyām । sa cāṅgīḥ bhāradvajāya bharadvājagotrāya satyavahāya satyavahanāmne prāha proktavān । bhāradvājaḥ aṅgirase svaśiṣyāya putrāya vā parāvarāṁ parasmātparasmādavareṇāvareṇa prāpteti parāvarā parāvarasarvavidyāviṣayavyāptervā, tāṁ parāvarāmaṅgirase prāhetyanuṣaṅgaḥ ॥
śaunako ha vai mahāśālo'ṅgirasaṁ vidhivadupasannaḥ papraccha kasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavatīti ॥ 3 ॥
śaunakaḥ śunakasyāpatyaṁ mahāśālaḥ mahāgṛhasthaḥ aṅgirasaṁ bhāradvājaśiṣyamācāryaṁ vidhivat yathāśāstramityetat ; upasannaḥ upagataḥ san papraccha pṛṣṭavān । śaunakāṅgirasoḥ sambandhādarvāgvidhivadviśeṣaṇābhāvādupasadanavidheḥ pūrveṣāmaniyama iti gamyate । maryādākaraṇārthaṁ viśeṣaṇam । madhyadīpikānyāyārthaṁ vā viśeṣaṇam , asmadādiṣvapyupasadanavidheriṣṭatvāt । kimityāha — kasminnu bhagavo vijñāte, nu iti vitarke, bhagavaḥ he bhagavan , sarvaṁ yadidaṁ vijñeyaṁ vijñātaṁ viśeṣeṇa jñātamavagataṁ bhavatīti ‘ekasminvijñāte sarvavidbhavati’ iti śiṣṭapravādaṁ śrutavāñśaunakaḥ tadviśeṣaṁ vijñātukāmaḥ sankasminniti vitarkayanpapraccha । athavā, lokasāmānyadṛṣṭyā jñātvaiva papraccha । santi hi loke suvarṇādiśakalabhedāḥ suvarṇatvādyekatvavijñānena vijñāyamānā laukikaiḥ ; tathā kiṁ nvasti sarvasya jagadbhedasyaikaṁ kāraṇam yatraikasminvijñāte sarvaṁ vijñātaṁ bhavatīti । nanvavidite hi kasminniti praśno'nupapannaḥ ; kimasti taditi tadā praśno yuktaḥ ; siddhe hyastitve kasminniti syāt , yathā kasminnidheyamiti । na ; akṣarabāhulyādāyāsabhīrutvātpraśnaḥ sambhavatyeva — kiṁ nvasti tadyasminnekasminvijñāte sarvavitsyāditi ॥
tasmai sa hovāca । dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca ॥ 4 ॥
tasmai śaunakāya saḥ aṅgirāḥ ha kila uvāca uktavān । kimiti, ucyate — dve vidye veditavye jñātavye iti । evaṁ ha sma kila yat brahmavidaḥ vedārthābhijñāḥ paramārthadarśinaḥ vadanti । ke te ityāha — parā ca paramātmavidyā, aparā ca dharmādharmasādhanatatphalaviṣayā । nanu kasminvidite sarvavidbhavatīti śaunakena pṛṣṭam ; tasminvaktavye'pṛṣṭamāhāṅgirāḥ — dve vidye ityādi । naiṣa doṣaḥ, kramāpekṣatvātprativacanasya । aparā hi vidyā avidyā ; sā nirākartavyā tadviṣaye hi avidite na kiñcittattvato viditaṁ syāditi ; ‘nirākṛtya hi pūrvapakṣaṁ paścātsiddhānto vaktavyo bhavati’ iti nyāyāt ॥
tatrāparā, ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ śikṣā kalpo vyākaraṇaṁ niruktaṁ chando jyotiṣamiti । atha parā yayā tadakṣaramadhigamyate ॥ 5 ॥
tatra kā aparetyucyate — ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ ityete catvāro vedāḥ । śikṣā kalpo vyākaraṇaṁ niruktaṁ chando jyotiṣam ityaṅgāni ṣaṭ ; eṣā aparā vidyoktā । atha idānīm iyaṁ parā vidyocyate yayā tat vakṣyamāṇaviśeṣaṇam akṣaram adhigamyate prāpyate, adhipūrvasya gameḥ prāyaśaḥ prāptyarthatvāt ; na ca paraprāpteravagamārthasya ca bhedo'sti ; avidyāyā apāya eva hi paraprāptirnārthāntaram । nanu ṛgvedādibāhyā tarhi sā kathaṁ parā vidyā syāt mokṣasādhanaṁ ca । ‘yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ. . . ’ (manu. 12 । 95) iti hi smaranti । kudṛṣṭitvānniṣphalatvādanādeyā syāt ; upaniṣadāṁ ca ṛgvedādibāhyatvaṁ syāt । ṛgvedāditve tu pṛthakkaraṇamanarthakam atha pareti । na, vedyaviṣayavijñānasya vivakṣitatvāt । upaniṣadvedyākṣaraviṣayaṁ hi vijñānamiha parā vidyeti prādhānyena vivakṣitam , nopaniṣacchabdarāśiḥ । vedaśabdena tu sarvatra śabdarāśirvivakṣitaḥ । śabdarāśyadhigame'pi yatnāntaramantareṇa gurvabhigamanādilakṣaṇaṁ vairāgyaṁ ca nākṣarādhigamaḥ sambhavatīti pṛthakkaraṇaṁ brahmavidyāyā atha parā vidyeti ॥
yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṁ tadapāṇipādam ।
nityaṁ vibhuṁ sarvagataṁ susūkṣmaṁ tadavyayaṁ yadbhūtayoniṁ paripaśyanti dhīrāḥ ॥ 6 ॥
yathā vidhiviṣaye kartrādyanekakārakopasaṁhāradvāreṇa vākyārthajñānakālādanyatrānuṣṭheyo'rtho'styagnihotrādilakṣaṇaḥ, na tatheha paravidyāviṣaye vākyārthajñānasamakāla eva tu paryavasito bhavati, kevalaśabdaprakāśitārthajñānamātraniṣṭhāvyatiriktābhāvāt । tasmādiha parāṁ vidyāṁ saviśeṣaṇenākṣareṇa viśinaṣṭi — yattadadreśyamityādinā । vakṣyamāṇaṁ buddhau saṁhṛtya siddhavatparāmṛśati — yattaditi । adreśyam adṛśyaṁ sarveṣāṁ buddhīndriyāṇāmagamyamityetat । dṛśerbahiḥpravṛttasya pañcendriyadvārakatvāt । agrāhyaṁ karmendriyāviṣayamityetat । agotram , gotramanvayo mūlamityanarthāntaram । agotram ananvayamityarthaḥ । na hi tasya mūlamasti yenānvitaṁ syāt । varṇyanta iti varṇā dravyadharmāḥ sthūlatvādayaḥ śuklatvādayo vā । avidyamānā varṇā yasya tat avarṇam akṣaram । acakṣuḥśrotraṁ cakṣuśca śrotraṁ ca nāmarūpaviṣaye karaṇe sarvajantūnām , te avidyamāne yasya tadacakṣuḥśrotram । ‘yaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) iti cetanāvattvaviśeṣaṇātprāptaṁ saṁsāriṇāmiva cakṣuḥśrotrādibhiḥ karaṇairarthasādhakatvam ; tadiha acakṣuḥśrotramiti vāryate, ‘paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ’ (śve. u. 3 । 19) ityādidarśanāt । kiñca, tat apāṇipādaṁ karmendriyarahitamityetat । yata evam agrāhyamagrāhakaṁ ca ato nityamavināśi । vibhuṁ vividhaṁ brahmādisthāvarāntaprāṇibhedairbhavatīti vibhum । sarvagataṁ vyāpakamākāśavatsusūkṣmam । śabdādisthūlatvakāraṇarahitatvāt । śabdādayo hyākāśavāyvādīnāmuttarottarasthūlatvakāraṇāni ; tadabhāvātsusūkṣmam , kiñca, tat avyayam uktadharmatvādeva na vyetītyavyayam । na hyanaṅgasya svāṅgāpacayalakṣaṇo vyayaḥ sambhavati śarīrasyeva । nāpi kośāpacayalakṣaṇo vyayaḥ sambhavati rājña iva । nāpi guṇadvārako vyayaḥ sambhavati, aguṇatvātsarvātmakatvācca । yat evaṁlakṣaṇaṁ bhūtayoniṁ bhūtānāṁ kāraṇaṁ pṛthivīva sthāvarajaṅgamānāṁ paripaśyanti sarvata ātmabhūtaṁ sarvasya akṣaraṁ paśyanti dhīrāḥ dhīmanto vivekinaḥ । īdṛśamakṣaraṁ yayā vidyayā adhigamyate sā parā vidyeti samudāyārthaḥ ॥
yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti ।
yathā sataḥ puruṣātkeśalomāni tathākṣarātsambhavatīha viśvam ॥ 7 ॥
bhūtayonirakṣaramityuktam । tatkathaṁ bhūtayonitvamityucyate dṛṣṭāntaiḥ — yathā loke prasiddhaḥ ūrṇanābhiḥ lūtākīṭaḥ kiñcitkāraṇāntaramanapekṣya svayameva sṛjate svaśarīrāvyatiriktāneva tantūnbahiḥ prasārayati punastāneva gṛhṇate ca gṛhṇāti svātmabhāvamevāpādayati ; yathā ca pṛthivyām oṣadhayaḥ, vrīhyādisthāvarāṇītyarthaḥ, svātmāvyatiriktā eva prabhavanti sambhavanti ; yathā ca sataḥ vidyamānājjīvataḥ puruṣāt keśalomāni keśāśca lomāni ca sambhavanti vilakṣaṇāni । yathaite dṛṣṭāntāḥ, tathā vilakṣaṇaṁ salakṣaṇaṁ ca nimittāntarānapekṣādyathoktalakṣaṇāt akṣarāt sambhavati samutpadyate iha saṁsāramaṇḍale viśvaṁ samastaṁ jagat । anekadṛṣṭāntopādānaṁ tu sukhāvabodhanārtham ॥
tapasā cīyate brahma tato'nnamabhijāyate ।
annātprāṇo manaḥ satyaṁ lokāḥ karmasu cāmṛtam ॥ 8 ॥
yadbrahmaṇa utpadyamānaṁ viśvaṁ tadanena krameṇotpadyate, na yugapadbadaramuṣṭiprakṣepavaditi kramaniyamavivakṣārtho'yaṁ mantra ārabhyate — tapasā jñānena utpattividhijñatayā bhūtayonyakṣaraṁ brahma cīyate upacīyate utpādayiṣyadidaṁ jagat aṅkuramiva bījamucchūnatāṁ gacchati putramiva pitā harṣeṇa । evaṁ sarvajñatayā sṛṣṭisthitisaṁhāraśaktivijñānavattayopacitāt tataḥ brahmaṇaḥ annam adyate bhujyata ityannamavyākṛtaṁ sādhāraṇaṁ kāraṇaṁ saṁsāriṇāṁ vyācikīrṣitāvasthārūpeṇa abhijāyate utpadyate । tataśca avyākṛtādvyācikīrṣitāvasthāt annāt prāṇaḥ hiraṇyagarbho brahmaṇo jñānakriyāśaktyadhiṣṭhito jagatsādhāraṇo'vidyākāmakarmabhūtasamudāyabījāṅkuro jagadātmā abhijāyata ityanuṣaṅgaḥ । tasmācca prāṇāt manaḥ manaākhyaṁ saṅkalpavikalpasaṁśayanirṇayādyātmakamabhijāyate । tato'pi saṅkalpādyātmakānmanasaḥ satyaṁ satyākhyamākāśādibhūtapañcakamabhijāyate । tasmātsatyākhyādbhūtapañcakādaṇḍakrameṇa sapta lokāḥ bhūrādayaḥ । teṣu manuṣyādiprāṇivarṇāśramakrameṇa karmāṇi । karmasu ca nimittabhūteṣu amṛtaṁ karmajaṁ phalam । yāvatkarmāṇi kalpakoṭiśatairapi na vinaśyanti, tāvatphalaṁ na vinaśyatītyamṛtam ॥
yaḥ sarvajñaḥ sarvavidyasya jñānamayaṁ tapaḥ ।
tasmādetadbrahma nāma rūpamannaṁ ca jāyate ॥ 9 ॥
uktamevārthamupasañjihīrṣurmantro vakṣyamāṇārthamāha — yaḥ uktalakṣaṇo'kṣarākhyaḥ sarvajñaḥ sāmānyena sarvaṁ jānātīti sarvajñaḥ । viśeṣeṇa sarvaṁ vettīti sarvavit । yasya jñānamayaṁ jñānavikārameva sārvajñyalakṣaṇaṁ tapaḥ anāyāsalakṣaṇam , tasmāt yathoktātsarvajñāt etat uktaṁ kāryalakṣaṇaṁ brahma hiraṇyagarbhākhyaṁ jāyate । kiñca, nāma asau devadatto yajñadatta ityādilakṣaṇam , rūpam idaṁ śuklaṁ nīlamityādi, annaṁ ca vrīhiyavādilakṣaṇam , jāyate pūrvamantroktakrameṇetyavirodho draṣṭavyaḥ ॥
iti prathamamuṇḍake prathamakhaṇḍabhāṣyam ॥
tadetatsatyaṁ mantreṣu karmāṇi kavayo yānyapaśyaṁstāni tretāyāṁ bahudhā santatāni ।
tānyācaratha niyataṁ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke ॥ 1 ॥
sāṅgā vedā aparā vidyoktā ‘ṛgvedo yajurvedaḥ’ (mu. u. 1 । 1 । 5) ityādinā । ‘yattadadreśyam’ (mu. u. 1 । 1 । 6) ityādinā ‘nāmarūpamannaṁ ca jāyate’ (mu. u. 1 । 1 । 9) ityantena granthenoktalakṣaṇamakṣaraṁ yayā vidyayādhigamyata iti sā parā vidyā saviśeṣaṇoktā । ataḥ paramanayorvidyayorviṣayau vivektavyau saṁsāramokṣāvityuttaro grantha ārabhyate । tatrāparavidyāviṣayaḥ kartrādisādhanakriyāphalabhedarūpaḥ saṁsāro'nādirananto duḥkhasvarūpatvāddhātavyaḥ pratyekaṁ śarīribhiḥ sāmastyena nadīsrotovadavicchedarūpasambandhaḥ tadupaśamalakṣaṇo mokṣaḥ paravidyāviṣayo'nādyananto'jaro'maro'mṛto'bhayaḥ śuddhaḥ prasannaḥ svātmapratiṣṭhālakṣaṇaḥ paramānando'dvaya iti । pūrvaṁ tāvadaparavidyāyā viṣayapradarśanārthamārambhaḥ । taddarśane hi tannirvedopapattiḥ । tathā ca vakṣyati — ‘parīkṣya lokānkarmacitān’ (mu. u. 1 । 2 । 12) ityādinā । na hyapradarśite parīkṣopapadyata iti tatpradarśayannāha — tadetat satyam avitatham । kiṁ tat ? mantreṣu ṛgvedādyākhyeṣu karmāṇi agnihotrādīni mantraireva prakāśitāni kavayaḥ medhāvino vasiṣṭhādayaḥ yāni apaśyan dṛṣṭavantaḥ । yattadetatsatyamekāntapuruṣārthasādhanatvāt , tāni ca vedavihitāni ṛṣidṛṣṭāni karmāṇi tretāyāṁ trayīsaṁyogalakṣaṇāyāṁ hautrādhvaryavaudgātraprakārāyāmadhikaraṇabhūtāyāṁ bahudhā bahuprakāraṁ santatāni sampravṛttāni karmibhiḥ kriyamāṇāni tretāyāṁ vā yuge prāyaśaḥ pravṛttāni ; ato yūyaṁ tāni ācaratha nirvartayata niyataṁ nityaṁ satyakāmā yathābhūtakarmaphalakāmāḥ santaḥ । eṣaḥ vaḥ yuṣmākaṁ panthāḥ mārgaḥ sukṛtasya svayaṁ nirvartitasya karmaṇaḥ loke phalanimittaṁ lokyate dṛśyate bhujyata iti karmaphalaṁ loka ucyate । tadarthaṁ tatprāptaye eṣa mārga ityarthaḥ । yānyetānyagnihotrādīni trayyāṁ vihitāni karmāṇi, tānyeṣa panthā avaśyaphalaprāptisādhanamityarthaḥ ॥
yadā lelāyate hyarciḥ samiddhe havyavāhane ।
tadājyabhāgāvantareṇāhutīḥ pratipādayet ॥ 2 ॥
tatrāgnihotrameva tāvatprathamaṁ pradarśanārthamucyate, sarvakarmaṇāṁ prāthamyāt । tatkatham ? yadaiva indhanairabhyāhitaiḥ samyagiddhe samiddhe dīpte havyavāhane lelāyate calati arciḥ ; tadā tasminkāle lelāyamāne calatyarciṣi ājyabhāgau ājyabhāgayoḥ antareṇa madhye āvāpasthāne āhutīḥ pratipādayet prakṣipet devatāmuddiśya । anekāhaḥprayogāpekṣayā āhutīriti bahuvacanam । eṣa samyagāhutiprakṣepādilakṣaṇaḥ karmamārgo lokaprāptaye panthāḥ । tasya ca samyakkaraṇaṁ duṣkaram ; vipattayastvanekā bhavanti ॥
yasyāgnihotramadarśamapaurṇamāsamacāturmāsyamanāgrayaṇamatithivarjitaṁ ca ।
ahutamavaiśvadevamavidhinā hutamāsaptamāṁstasya lokānhinasti ॥ 3 ॥
katham ? yasya agnihotriṇaḥ agnihotram adarśaṁ darśākhyena karmaṇā varjitam । agnihotribhiravaśyakartavyatvāddarśasya । agnihotrisambandhyagnihotraviśeṣaṇamiva bhavati । tadakriyamāṇamityetat । tathā apaurṇamāsam ityādiṣvapyagnihotraviśeṣaṇatvaṁ draṣṭavyam । agnihotrāṅgatvasyāviśiṣṭatvāt । apaurṇamāsaṁ paurṇamāsakarmavarjitam । acāturmāsyaṁ cāturmāsyakarmavarjitam । anāgrayaṇam āgrayaṇaṁ śaradādiṣu kartavyam , tacca na kriyate yasya tattathā । atithivarjitaṁ ca atithipūjanaṁ cāhanyahanyakriyamāṇaṁ yasya । svayaṁ samyagagnihotrakāle ahutam । adarśādivat avaiśvadevaṁ vaiśvadevakarmavarjitam । hūyamānamapyavidhinā hutam ayathāhutamityetat । evaṁ duḥsampāditamasampāditamagnihotrādyupalakṣitaṁ karma kiṁ karotītyucyate — āsaptamān saptamasahitān tasya karturlokān hinasti hinastīva āyāsamātraphalatvāt । samyak kriyamāṇeṣu hi karmasu karmapariṇāmānurūpyeṇa bhūrādayaḥ satyāntāḥ sapta lokāḥ phalaṁ prāptavyam । te lokāḥ evaṁbhūtenāgnihotrādikarmaṇā tvaprāpyatvāddhiṁsyanta iva, āyāsamātraṁ tvavyabhicārītyato hinastītyucyate । piṇḍadānādyanugraheṇa vā sambadhyamānāḥ pitṛpitāmahaprapitāmahāḥ putrapautraprapautrāḥ svātmopakārāḥ sapta lokā uktaprakāreṇāgnihotrādinā na bhavantīti hiṁsyanta ityucyate ॥
kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā ।
sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ ॥ 4 ॥
kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā । sphuliṅginī viśvarucī ca devī lelāyamānā dahanasya jihvāḥ । kālyādyā viśvarucyantā lelāyamānāḥ agnerhavirāhutigrasanārthā etāḥ kila sapta jihvāḥ ॥
eteṣu yaścarate bhrājamāneṣu yathākālaṁ cāhutayo hyādadāyan ।
taṁ nayantyetāḥ sūryasya raśmayo yatra devānāṁ patireko'dhivāsaḥ ॥ 5 ॥
eteṣu agnijihvābhedeṣu yaḥ agnihotrī carate karmācaratyagnihotrādikaṁ bhrājamāneṣu dīpyamāneṣu । yathākālaṁ ca yasya karmaṇo yaḥ kālastaṁ kālamanatikramya yathākālaṁ yajamānam ādadāyan ādadānā āhutayaḥ taṁ nayanti prāpayanti । etāḥ āhutayo yā imā anena nirvartitāḥ sūryasya raśmayaḥ bhūtvā, raśmidvārairityarthaḥ । yatra yasminsvarge devānāṁ patiḥ indraḥ ekaḥ sarvānupari adhi vasatīti adhivāsaḥ ॥
ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṁ vahanti ।
priyāṁ vācamabhivadantyo'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ ॥ 6 ॥
kathaṁ sūryasya raśmibhiryajamānaṁ vahantītyucyate — ehi ehi iti āhvayantyaḥ taṁ yajamānam āhutayaḥ suvarcasaḥ dīptimatyaḥ ; kiñca, priyām iṣṭāṁ vācaṁ stutyādilakṣaṇām abhivadantyaḥ uccārayantyaḥ arcayantyaḥ pūjayantyaśca eṣaḥ vaḥ yuṣmākaṁ puṇyaḥ sukṛtaḥ brahmalokaḥ phalarūpaḥ, itthaṁ priyāṁ vācam abhivadantyo vahantītyarthaḥ । brahmalokaḥ svargaḥ prakaraṇāt ॥
plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṁ yeṣu karma ।
etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṁ te punarevāpi yanti ॥ 7 ॥
etacca jñānarahitaṁ karmaitāvatphalamavidyākāmakarmakāryam ato'sāraṁ duḥkhamūlamiti nindyate — plavāḥ vināśina ityarthaḥ । hi yasmāt ete adṛḍhāḥ asthirāḥ yajñarūpāḥ yajñasya rūpāṇi yajñarūpāḥ yajñanirvartakāḥ aṣṭādaśa aṣṭādaśasaṅkhyākāḥ ṣoḍaśartvijaḥ patnī yajamānaścetyaṣṭādaśa । etadāśrayaṁ karma uktaṁ kathitaṁ śāstreṇa yeṣu aṣṭādaśasu avaraṁ kevalaṁ jñānavarjitaṁ karma । atasteṣāmavarakarmāśrayāṇāmaṣṭādaśānāmadṛḍhatayā plavatvātplavate saha phalena tatsādhyaṁ karma ; kuṇḍavināśādiva kṣīradadhyādīnāṁ tatsthānāṁ nāśaḥ ; yata evam etat karma śreyaḥ śreyaḥsādhanamiti ye abhinandanti abhihṛṣyanti avivekinaḥ mūḍhāḥ, ataḥ te jarāṁ ca mṛtyuṁ ca jarāmṛtyuṁ kañcitkālaṁ svarge sthitvā punareva api yanti bhūyo'pi gacchanti ॥
avidyāyāmantare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṁmanyamānāḥ ।
jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ॥ 8 ॥
kiñca, avidyāyām antare madhye vartamānāḥ avivekaprāyāḥ svayaṁ vayameva dhīrāḥ dhīmantaḥ paṇḍitā viditaveditavyāśceti manyamānā ātmānaṁ sambhāvayantaḥ, te ca jaṅghanyamānāḥ jarārogādyanekānarthavrātairhanyamānā bhṛśaṁ pīḍyamānāḥ pariyanti vibhramanti mūḍhāḥ । darśanavarjitatvāt andhenaiva acakṣuṣkeṇaiva nīyamānāḥ pradarśyamānamārgāḥ ; yathā loke andhāḥ cakṣūrahitā gartakaṇṭakādau patanti, tadvat ॥
avidyāyāṁ bahudhā vartamānā vayaṁ kṛtārthā ityabhimanyanti bālāḥ ।
yatkarmiṇo na pravedayanti rāgāttenāturāḥ kṣīṇalokāścyavante ॥ 9 ॥
kiñca, avidyāyāṁ bahudhā bahuprakāraṁ vartamānāḥ vayameva kṛtārthāḥ kṛtaprayojanāḥ iti evam abhimanyanti abhimanyante abhimānaṁ kurvanti bālāḥ ajñāninaḥ । yat yasmādevaṁ karmiṇaḥ na pravedayanti tattvaṁ na jānanti rāgāt karmaphalarāgābhibhavanimittam , tena kāraṇena āturāḥ duḥkhārtāḥ santaḥ kṣīṇalokāḥ kṣīṇakarmaphalāḥ svargalokāt cyavante ॥
iṣṭāpūrtaṁ manyamānā variṣṭhaṁ nānyacchreyo vedayante pramūḍhāḥ ।
nākasya pṛṣṭhe te sukṛte'nubhūtvemaṁ lokaṁ hīnataraṁ vā viśanti ॥ 10 ॥
iṣṭāpūrtam iṣṭaṁ yāgādi śrautaṁ karma pūrtaṁ smārtaṁ vāpīkūpataḍāgādikarma manyamānāḥ etadevātiśayena puruṣārthasādhanaṁ variṣṭhaṁ pradhānamiti cintayantaḥ, anyat ātmajñānākhyaṁ śreyaḥsādhanaṁ na vedayante na jānanti pramūḍhāḥ putrapaśubāndhavādiṣu pramattatayā mūḍhāḥ ; te ca nākasya svargasya pṛṣṭhe uparisthāne sukṛte bhogāyatane anubhūtvā anubhūya karmaphalaṁ punaḥ imaṁ lokaṁ mānuṣam asmāt hīnataraṁ vā tiryaṅnarakādilakṣaṇaṁ yathākarmaśeṣaṁ viśanti ॥
tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṁso bhaikṣacaryāṁ carantaḥ ।
sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā ॥ 11 ॥
ye punastadviparītajñānayuktā vānaprasthāḥ saṁnyāsinaśca, tapaḥśraddhe hi tapaḥ svāśramavihitaṁ karma, śraddhā hiraṇyagarbhādiviṣayā vidyā, te tapaḥśraddhe upavasanti sevaṁte'raṇye vartamānāḥ santaḥ । śāntāḥ uparatakaraṇagrāmāḥ । vidvāṁsaḥ gṛhasthāśca jñānapradhānā ityarthaḥ । bhaikṣacaryāṁ carantaḥ parigrahābhāvādupavasantyaraṇye iti sambandhaḥ । sūryadvāreṇa sūryopalakṣitenottareṇa pathā te virajāḥ virajasaḥ, kṣīṇapuṇyapāpakarmāṇaḥ santa ityarthaḥ । prayānti prakarṣeṇa yānti yatra yasminsatyalokādau amṛtaḥ sa puruṣaḥ prathamajo hiraṇyagarbhaḥ hi avyayātmā avyayasvabhāvo yāvatsaṁsārasthāyī । etadantāstu saṁsāragatayo'paravidyāgamyāḥ । nanvetaṁ mokṣamicchanti kecit । na, ‘ihaiva sarve pravilīyanti kāmāḥ’ (mu. u. 3 । 2 । 2) ‘te sarvagaṁ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti’ (mu. u. 3 । 2 । 5) ityādiśrutibhyaḥ ; aprakaraṇācca । aparavidyāprakaraṇe hi pravṛtte na hyakasmānmokṣaprasaṅgo'sti । virajastvaṁ tvāpekṣikam । samastamaparavidyākāryaṁ sādhyasādhanalakṣaṇaṁ kriyākārakaphalabhedabhinnaṁ dvaitam etāvadeva yaddhiraṇyagarbhaprāptyavasānam । tathā ca manunoktaṁ sthāvarādyāṁ saṁsāragatimanukrāmatā — ‘brahmā viśvasṛjo dharmo mahānavyaktameva ca । uttamāṁ sāttvikīmetāṁ gatimāhurmanīṣiṇaḥ’ (manu. 12 । 50) iti ॥
parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena ।
tadvijñānārthaṁ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṁ brahmaniṣṭham ॥ 12 ॥
athedānīmasmātsādhyasādhanarūpātsarvasmātsaṁsārādviraktasya parasyāṁ vidyāyāmadhikārapradarśanārthamidamucyate — parīkṣya yadetadṛgvedādyaparavidyāviṣayaṁ svābhāvikāvidyākāmakarmadoṣavatpuruṣānuṣṭheyamavidyādidoṣavantameva puruṣaṁ prati vihitatvāttadanuṣṭhānakāryabhūtāśca lokā ye dakṣiṇottaramārgalakṣaṇāḥ phalabhūtāḥ, ye ca vihitākaraṇapratiṣedhātikramadoṣasādhyā narakatiryakpretalakṣaṇāḥ, tānetānparīkṣya pratyakṣānumānopamānāgamaiḥ sarvato yāthātmyenāvadhārya lokān saṁsāragatibhūtānavyaktādisthāvarāntānvyākṛtāvyākṛtalakṣaṇānbījāṅkuravaditaretarotpattinimittānanekānarthaśatasahasrasaṅkulānkadalīgarbhavadasārānmāyāmarīcyudakagandharvanagarākārasvapnajalabudbudaphenasamānpratikṣaṇapradhvaṁsānpṛṣṭhataḥ kṛtvā vidyākāmadoṣapravartitakarmacitāndharmādharmanirvartitānityetat । brāhmaṇaḥ, brāhmaṇasyaiva viśeṣato'dhikāraḥ sarvatyāgena brahmavidyāyāmiti brāhmaṇagrahaṇam । parīkṣya lokānkiṁ kuryādityucyate — nirvedam , niṣpūrvo vidiratra vairāgyārthe, vairāgyam āyāt kuryādityetat । sa vairāgyaprakāraḥ pradarśyate — iha saṁsāre nāsti kaścidapi akṛtaḥ padārthaḥ । sarva eva hi lokāḥ karmacitāḥ karmakṛtatvāccānityāḥ । na nityaṁ kiñcidastītyabhiprāyaḥ । sarvaṁ tu karmānityasyaiva sādhanam । yasmāccaturvidhameva hi sarvaṁ karma kāryam — utpādyamāpyaṁ vikāryaṁ saṁskāryaṁ vā । nātaḥ paraṁ karmaṇo viṣayo'sti । ahaṁ ca nityenāmṛtenābhayena kūṭasthenācalena dhruveṇārthenārthī, na tadviparītena । ataḥ kiṁ kṛtena karmaṇā āyāsabahulenānarthasādhanena ityevaṁ nirviṇṇo'bhayaṁ śivamakṛtaṁ nityaṁ padaṁ yat , tadvijñānārthaṁ viśeṣeṇādhigamārthaṁ sa nirviṇṇo brāhmaṇaḥ gurumeva ācāryaṁ śamadamādisampannam abhigacchet । śāstrajño'pi svātantryeṇa brahmajñānānveṣaṇaṁ na kuryādityetadgurumevetyavadhāraṇaphalam । samitpāṇiḥ samidbhāragṛhītahastaḥ śrotriyam adhyayanaśrutārthasampannaṁ brahmaniṣṭhaṁ hitvā sarvakarmāṇi kevale'dvaye brahmaṇi niṣṭhā yasya so'yaṁ brahmaniṣṭhaḥ ; japaniṣṭhastaponiṣṭha iti yadvat । na hi karmiṇo brahmaniṣṭhatā sambhavati, karmātmajñānayorvirodhāt । sa taṁ guruṁ vidhivadupasannaḥ prasādya pṛcchedakṣaraṁ puruṣaṁ satyam ॥
tasmai sa vidvānupasannāya samyakpraśāntacittāya śamānvitāya ।
yenākṣaraṁ puruṣaṁ veda satyaṁ provāca tāṁ tattvato brahmavidyām ॥ 13 ॥
tasmai saḥ vidvān gururbrahmavit , upasannāya upagatāya । samyak yathāśāstramityetat । praśāntacittāya uparatadarpādidoṣāya । śamānvitāya bāhyendriyoparameṇa ca yuktāya,
sarvato viraktāyetyetat । yena vijñānena yayā vidyayā ca parayā akṣaram adreśyādiviśeṣaṇaṁ tadevākṣaraṁ puruṣaśabdavācyaṁ pūrṇatvātpuri śayanācca, satyaṁ tadeva paramārthasvābhāvyādavyayam , akṣaraṁ cākṣaraṇādakṣatatvādakṣayatvācca, veda vijānāti tāṁ brahmavidyāṁ tattvataḥ yathāvat provāca prabrūyādityarthaḥ । ācāryasyāpyayameva niyamo yannyāyaprāptasacchiṣyanistāraṇamavidyāmahodadheḥ ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau muṇḍakopaniṣadbhāṣye prathamaṁ muṇḍakaṁ samāptam ॥