muṇḍakopaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

brahmā devānāṁ prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā ।
sa brahmavidyāṁ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha ॥ 1 ॥
atharvaṇe yāṁ pravadeta brahmātharvā tāṁ purovācāṅgire brahmavidyām ।
sa bhāradvājāya satyavahāya prāha bhāradvājo'ṅgirase parāvarām ॥ 2 ॥
śaunako ha vai mahāśālo'ṅgirasaṁ vidhivadupasannaḥ papraccha kasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavatīti ॥ 3 ॥
tasmai sa hovāca । dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca ॥ 4 ॥
tatrāparā, ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ śikṣā kalpo vyākaraṇaṁ niruktaṁ chando jyotiṣamiti । atha parā yayā tadakṣaramadhigamyate ॥ 5 ॥
yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṁ tadapāṇipādam ।
nityaṁ vibhuṁ sarvagataṁ susūkṣmaṁ tadavyayaṁ yadbhūtayoniṁ paripaśyanti dhīrāḥ ॥ 6 ॥
yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti ।
yathā sataḥ puruṣātkeśalomāni tathākṣarātsambhavatīha viśvam ॥ 7 ॥
tapasā cīyate brahma tato'nnamabhijāyate ।
annātprāṇo manaḥ satyaṁ lokāḥ karmasu cāmṛtam ॥ 8 ॥
yaḥ sarvajñaḥ sarvavidyasya jñānamayaṁ tapaḥ ।
tasmādetadbrahma nāma rūpamannaṁ ca jāyate ॥ 9 ॥
iti prathamamuṇḍake prathamakhaṇḍabhāṣyam ॥
tadetatsatyaṁ mantreṣu karmāṇi kavayo yānyapaśyaṁstāni tretāyāṁ bahudhā santatāni ।
tānyācaratha niyataṁ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke ॥ 1 ॥
yadā lelāyate hyarciḥ samiddhe havyavāhane ।
tadājyabhāgāvantareṇāhutīḥ pratipādayet ॥ 2 ॥
yasyāgnihotramadarśamapaurṇamāsamacāturmāsyamanāgrayaṇamatithivarjitaṁ ca ।
ahutamavaiśvadevamavidhinā hutamāsaptamāṁstasya lokānhinasti ॥ 3 ॥
kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā ।
sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ ॥ 4 ॥
eteṣu yaścarate bhrājamāneṣu yathākālaṁ cāhutayo hyādadāyan ।
taṁ nayantyetāḥ sūryasya raśmayo yatra devānāṁ patireko'dhivāsaḥ ॥ 5 ॥
ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṁ vahanti ।
priyāṁ vācamabhivadantyo'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ ॥ 6 ॥
plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṁ yeṣu karma ।
etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṁ te punarevāpi yanti ॥ 7 ॥
avidyāyāmantare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṁmanyamānāḥ ।
jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ॥ 8 ॥
avidyāyāṁ bahudhā vartamānā vayaṁ kṛtārthā ityabhimanyanti bālāḥ ।
yatkarmiṇo na pravedayanti rāgāttenāturāḥ kṣīṇalokāścyavante ॥ 9 ॥
iṣṭāpūrtaṁ manyamānā variṣṭhaṁ nānyacchreyo vedayante pramūḍhāḥ ।
nākasya pṛṣṭhe te sukṛte'nubhūtvemaṁ lokaṁ hīnataraṁ vā viśanti ॥ 10 ॥
tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṁso bhaikṣacaryāṁ carantaḥ ।
sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā ॥ 11 ॥
parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena ।
tadvijñānārthaṁ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṁ brahmaniṣṭham ॥ 12 ॥
tasmai sa vidvānupasannāya samyakpraśāntacittāya śamānvitāya ।
yenākṣaraṁ puruṣaṁ veda satyaṁ provāca tāṁ tattvato brahmavidyām ॥ 13 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau muṇḍakopaniṣadbhāṣye prathamaṁ muṇḍakaṁ samāptam ॥
tadetatsatyaṁ yathā sudīptātpāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ ।
tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti ॥ 1 ॥
divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ ।
aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ ॥ 2 ॥
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
khaṁ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥ 3 ॥
agnirmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāgvivṛtāśca vedāḥ ।
vāyuḥ prāṇo hṛdayaṁ viśvamasya padbhyāṁ pṛthivī hyeṣa sarvabhūtāntarātmā ॥ 4 ॥
tasmādagniḥ samidho yasya sūryaḥ somātparjanya oṣadhayaḥ pṛthivyām ।
pumānretaḥ siñcati yoṣitāyāṁ bahvīḥ prajāḥ puruṣātsamprasūtāḥ ॥ 5 ॥
tasmādṛcaḥ sāma yajūṁṣi dīkṣā yajñāśca sarve kratavo dakṣiṇāśca ।
saṁvatsaraśca yajamānaśca lokāḥ somo yatra pavate yatra sūryaḥ ॥ 6 ॥
tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṁsi ।
prāṇāpānau vrīhiyavau tapaśca śraddhā satyaṁ brahmacaryaṁ vidhiśca ॥ 7 ॥
sapta prāṇāḥ prabhavanti tasmātsaptārciṣaḥ samidhaḥ sapta homāḥ ।
sapteme lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta ॥ 8 ॥
ataḥ samudrā girayaśca sarve'smātsyandante sindhavaḥ sarvarūpāḥ ।
ataśca sarvā oṣadhayo rasaśca yenaiṣa bhūtaistiṣṭhate hyantarātmā ॥ 9 ॥
puruṣa evedaṁ viśvaṁ karma tapo brahma parāmṛtam ।
etadyo veda nihitaṁ guhāyāṁ so'vidyāgranthiṁ vikiratīha somya ॥ 10 ॥
iti dvitīyamuṇḍake prathamakhaṇḍaśabhāṣyam ॥
āviḥ saṁnihitaṁ guhācaraṁ nāma mahatpadamatraitatsamarpitam ।
ejatprāṇannimiṣacca yadetajjānatha sadasadvareṇyaṁ paraṁ vijñānādyadvariṣṭhaṁ prajānām ॥ 1 ॥
yadarcimadyadaṇubhyo'ṇu ca yasmiṁllokā nihitā lokinaśca ।
tadetadakṣaraṁ brahma sa prāṇastadu vāṅmanaḥ ।
tadetatsatyaṁ tadamṛtaṁ tadveddhavyaṁ somya viddhi ॥ 2 ॥
dhanurgṛhītvaupaniṣadaṁ mahāstraṁ śaraṁ hyupāsāniśitaṁ sandadhīta ।
āyamya tadbhāvagatena cetasā lakṣyaṁ tadevākṣaraṁ somya viddhi ॥ 3 ॥
praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate ।
apramattena veddhavyaṁ śaravattanmayo bhavet ॥ 4 ॥
yasmindyauḥ pṛthivī cāntarikṣamotaṁ manaḥ saha prāṇaiśca sarvaiḥ ।
tamevaikaṁ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥ ॥ 5 ॥
arā iva rathanābhau saṁhatā yatra nāḍyaḥ sa eṣo'ntaścarate bahudhā jāyamānaḥ ।
omityevaṁ dhyāyatha ātmānaṁ svasti vaḥ pārāya tamasaḥ parastāt ॥ 6 ॥
yaḥ sarvajñaḥ sarvavidyasyaiṣa mahimā bhuvi ।
divye brahmapure hyeṣa vyomanyātmā pratiṣṭhitaḥ ॥ 7 ॥
manomayaḥ prāṇaśarīranetā pratiṣṭhito'nne hṛdayaṁ saṁnidhāya ।
tadvijñānena paripaśyanti dhīrā ānandarūpamamṛtaṁ yadvibhāti ॥ 8 ॥
bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ ।
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare ॥ 9 ॥
hiraṇmaye pare kośe virajaṁ brahma niṣkalam ।
tacchubhraṁ jyotiṣāṁ jyotistadyadātmavido viduḥ ॥ 10 ॥
na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ ।
tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti ॥ 11 ॥
brahmaivedamamṛtaṁ purastādbrahma paścādbrahma dakṣiṇataścottareṇa ।
adhaścordhvaṁ ca prasṛtaṁ brahmaivedaṁ viśvamidaṁ variṣṭham ॥ 12 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau muṇḍakopaniṣadbhāṣye dvitīyaṁ muṇḍakaṁ samāptam ॥
dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pariṣasvajāte ।
tayoranyaḥ pippalaṁ svādvatti anaśnannanyo'bhicākaśīti ॥ 1 ॥
samāne vṛkṣe puruṣo nimagno'nīśayā śocati muhyamānaḥ ।
juṣṭaṁ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ ॥ 2 ॥
yadā paśyaḥ paśyate rukmavarṇaṁ kartāramīśaṁ puruṣaṁ brahmayonim ।
tadā vidvānpuṇyapāpe vidhūya nirañjanaḥ paramaṁ sāmyamupaiti ॥ 3 ॥
prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānanvidvānbhavate nātivādī ।
ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṁ variṣṭhaḥ ॥ 4 ॥
satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam ।
antaḥśarīre jyotirmayo hi śubhro yaṁ paśyanti yatayaḥ kṣīṇadoṣāḥ ॥ 5 ॥
satyameva jayate nānṛtaṁ satyena panthā vitato devayānaḥ ।
yenākramantyṛṣayo hyāptakāmā yatra tatsatyasya paramaṁ nidhānam ॥ 6 ॥
bṛhacca taddivyamacintyarūpaṁ sūkṣmācca tatsūkṣmataraṁ vibhāti ।
dūrātsudūre tadihāntike ca paśyatsvihaiva nihitaṁ guhāyām ॥ 7 ॥
na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā ।
jñānaprasādena viśuddhasattvastatastu taṁ paśyate niṣkalaṁ dhyāyamānaḥ ॥ 8 ॥
eṣo'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṁviveśa ।
prāṇaiścittaṁ sarvamotaṁ prajānāṁ yasminviśuddhe vibhavatyeṣa ātmā ॥ 9 ॥
yaṁ yaṁ lokaṁ manasā saṁvibhāti viśuddhasattvaḥ kāmayate yāṁśca kāmān ।
taṁ taṁ lokaṁ jayate tāṁśca kāmāṁstasmādātmajñaṁ hyarcayedbhūtikāmaḥ ॥ 10 ॥
iti tṛtīyamuṇḍake prathamakhaṇḍabhāṣyam ॥
sa vedaitatparamaṁ brahma dhāma yatra viśvaṁ nihitaṁ bhāti śubhram ।
upāsate puruṣaṁ ye hyakāmāste śukrametadativartanti dhīrāḥ ॥ 1 ॥
kāmānyaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra ।
paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ ॥ 2 ॥
nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena ।
yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṁ svām ॥ 3 ॥
nāyamātmā balahīnena labhyo na ca pramādāttapaso vāpyaliṅgāt ।
etairupāyairyatate yastu vidvāṁstasyaiṣa ātmā viśate brahma dhāma ॥ 4 ॥
samprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ ।
te sarvagaṁ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti ॥ 5 ॥
vedāntavijñānasuniścitārthāḥ saṁnyāsayogādyatayaḥ śuddhasattvāḥ ।
te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve ॥ 6 ॥
gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu ।
karmāṇi vijñānamayaśca ātmā pare'vyaye sarva ekībhavanti ॥ 7 ॥
yathā nadyaḥ syandamānāḥ samudre'staṁ gacchanti nāmarūpe vihāya ।
tathā vidvānnāmarūpādvimuktaḥ parātparaṁ puruṣamupaiti divyam ॥ 8 ॥
sa yo ha vai tatparamaṁ brahma veda brahmaiva bhavati nāsyābrahmavitkule bhavati ।
tarati śokaṁ tarati pāpmānaṁ guhāgranthibhyo vimukto'mṛto bhavati ॥ 9 ॥
tadetadṛcābhyuktam —
kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṁ juhvata ekarṣiṁ śraddhayantaḥ ।
teṣāmevaitāṁ brahmavidyāṁ vadeta śirovrataṁ vidhivadyaistu cīrṇam ॥ 10 ॥
tadetatsatyamṛṣiraṅgirāḥ purovāca naitadacīrṇavrato'dhīte । namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ ॥ 11 ॥
iti tṛtīyamuṇḍake dvitīyakhaṇḍabhāṣyam ॥