śrīmacchaṅkarabhagavatpūjyapādaviracitam

muṇḍakopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

parā vidyoktā yayā tadakṣaraṁ puruṣākhyaṁ satyamadhigamyate । yadadhigame hṛdayagranthyādisaṁsārakāraṇasyātyantiko vināśaḥ syāt , taddarśanopāyaśca yogo dhanurādyupādānakalpanayoktaḥ । athedānīṁ tatsahakārīṇi satyādisādhanāni vaktavyānīti tadartha uttaragranthārambhaḥ । prādhānyena tattvanirdhāraṇaṁ ca prakārāntareṇa kriyate । atyantaduravagāhatvātkṛtamapi tatra sūtrabhūto mantraḥ paramārthavastvavadhāraṇārthamupanyasyate —
dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pariṣasvajāte ।
tayoranyaḥ pippalaṁ svādvatti anaśnannanyo'bhicākaśīti ॥ 1 ॥
dvā dvau, suparṇā suparṇau śobhanapatanau suparṇau, pakṣisāmānyādvā suparṇau, sayujā sayujau sahaiva sarvadā yuktau, sakhāyā sakhāyau samānākhyānau samānābhivyaktikāraṇau, evaṁbhūtau santau samānam aviśeṣamupalabdhyadhiṣṭhānatayā, ekaṁ vṛkṣaṁ vṛkṣamivocchedasāmānyāccharīraṁ vṛkṣaṁ pariṣasvajāte pariṣvaktavantau । suparṇāvivaikaṁ vṛkṣaṁ phalopabhogārtham । ayaṁ hi vṛkṣa ūrdhvamūlo'vākśākho'śvattho'vyaktamūlaprabhavaḥ kṣetrasaṁjñakaḥ sarvaprāṇikarmaphalāśrayaḥ, taṁ pariṣvaktavantau suparṇāviva avidyākāmakarmavāsanāśrayaliṅgopādhyātmeśvarau । tayoḥ pariṣvaktayoḥ anyaḥ ekaḥ kṣetrajño liṅgopādhivṛkṣamāśritaḥ pippalaṁ karmaniṣpannaṁ sukhaduḥkhalakṣaṇaṁ phalaṁ svādu anekavicitravedanāsvādarūpaṁ svādu atti bhakṣayatyupabhuṅkte avivekataḥ । anaśnan anyaḥ itaraḥ īśvaro nityaśuddhabuddhamuktasvabhāvaḥ sarvajñaḥ sattvopādhirīśvaro nāśnāti । prerayitā hyasāvubhayorbhojyabhoktrornityasākṣitvasattāmātreṇa । sa tu anaśnan anyaḥ abhicākaśīti paśyatyeva kevalam । darśanamātraṁ hi tasya prerayitṛtvaṁ rājavat ॥
samāne vṛkṣe puruṣo nimagno'nīśayā śocati muhyamānaḥ ।
juṣṭaṁ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ ॥ 2 ॥
tatraivaṁ sati samāne vṛkṣe yathokte śarīre puruṣaḥ bhoktā jīvo'vidyākāmakarmaphalarāgādigurubhārākrānto'lāburiva sāmudre jale nimagnaḥ niścayena dehātmabhāvamāpanno'yamevāhamamuṣya putro'sya naptā kṛśaḥ sthūlo guṇavānnirguṇaḥ sukhī duḥkhītyevaṁpratyayo nāstyanyo'smāditi jāyate mriyate saṁyujyate viyujyate ca sambandhibāndhavaiḥ, ataḥ anīśayā, na kasyacitsamartho'haṁ putro mama vinaṣṭo mṛtā me bhāryā kiṁ me jīvitenetyevaṁ dīnabhāvo'nīśā, tayā śocati santapyate muhyamānaḥ anekairanarthaprakārairavivekitayā antaścintāmāpadyamānaḥ sa evaṁ pretatiryaṅmanuṣyādiyoniṣvājavañjavībhāvamāpannaḥ kadācidanekajanmasu śuddhadharmasañcitanimittataḥ kenacitparamakāruṇikena darśitayogamārgaḥ ahiṁsāsatyabrahmacaryasarvatyāgaśamadamādisampannaḥ samāhitātmā san juṣṭaṁ sevitamanekairyogamārgaiḥ karmibhiśca yadā yasminkāle paśyati dhyāyamānaḥ anyaṁ vṛkṣopādhilakṣaṇādvilakṣaṇam īśam asaṁsāriṇamaśanāyāpipāsāśokamohajarāmṛtyvatītamīśaṁ sarvasya jagato'yamahamasmyātmā sarvasya samaḥ sarvabhūtastho netaro'vidyājanitopādhiparicchinno māyātmeti mahimānaṁ vibhūtiṁ ca jagadrūpamasyaiva mama parameśvarasya iti yadaivaṁ draṣṭā, tadā vītaśokaḥ bhavati sarvasmācchokasāgarādvipramucyate, kṛtakṛtyo bhavatītyarthaḥ ॥
yadā paśyaḥ paśyate rukmavarṇaṁ kartāramīśaṁ puruṣaṁ brahmayonim ।
tadā vidvānpuṇyapāpe vidhūya nirañjanaḥ paramaṁ sāmyamupaiti ॥ 3 ॥
anyo'pi mantra imamevārthamāha savistaram — yadā yasminkāle paśyaḥ paśyatīti vidvān sādhaka ityarthaḥ । paśyate paśyati pūrvavat , rukmavarṇaṁ svayañjyotiḥsvabhāvaṁ rukmasyeva vā jyotirasyāvināśi ; kartāraṁ sarvasya jagataḥ īśaṁ puruṣaṁ brahmayoniṁ brahma ca tadyoniścāsau brahmayonistaṁ brahmayoniṁ brahmaṇo vā aparasya yoniṁ sa yadā caivaṁ paśyati, tadā sa vidvānpaśyaḥ puṇyapāpe bandhanabhūte karmaṇī samūle vidhūya nirasya dagdhvā nirañjanaḥ nirlepo vigatakleśaḥ paramaṁ prakṛṣṭaṁ niratiśayaṁ sāmyaṁ samatāmadvayalakṣaṇām ; dvaitaviṣayāṇi sāmyānyataḥ arvāñcyeva, ato'dvayalakṣaṇametat paramaṁ sāmyamupaiti pratipadyate ॥
prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānanvidvānbhavate nātivādī ।
ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṁ variṣṭhaḥ ॥ 4 ॥
kiñca, yo'yaṁ prāṇasya prāṇaḥ para īśvaraḥ hi eṣaḥ prakṛtaḥ sarvabhūtaiḥ sarvairbhūtaiḥ brahmādistambaparyantaiḥ ; itthambhūtalakṣaṇā tṛtīyā । sarvabhūtasthaḥ sarvātmā sannityarthaḥ । vibhāti vividhaṁ dīpyate । evaṁ sarvabhūtasthaṁ yaḥ sākṣādātmabhāvenāyamahamasmīti vijānan vidvān vākyārthajñānamātreṇa na bhavate na bhavatītyetat । kim ? ativādī atītya sarvānanyānvadituṁ śīlamasyetyativādī । yastvevaṁ sākṣādātmānaṁ prāṇasya prāṇaṁ vidvān , so'tivādī na bhavatītyarthaḥ । sarvaṁ yadā ātmaiva nānyadastīti dṛṣṭam , tadā kiṁ hyasāvatītya vadet । yasya tvaparamanyaddṛṣṭamasti, sa tadatītya vadati । ayaṁ tu vidvānnātmano'nyatpaśyati ; nānyacchṛṇoti ; nānyadvijānāti । ato nātivadati । kiñca, ātmakrīḍaḥ ātmanyeva krīḍā krīḍanaṁ yasya nānyatra putradārādiṣu, sa ātmakrīḍaḥ । tathā ātmaratiḥ ātmanyeva ratī ramaṇaṁ prītiryasya, sa ātmaratiḥ । krīḍā bāhyasādhanasāpekṣā ; ratistu sādhananirapekṣā bāhyaviṣayaprītimātramiti viśeṣaḥ । tathā kriyāvān jñānadhyānavairāgyādikriyā yasya so'yaṁ kriyāvān । samāsapāṭhe ātmaratireva kriyāsya vidyata iti bahuvrīhimatubarthayoranyataro'tiricyate । kecittvagnihotrādikarmabrahmavidyayoḥ samuccayārthamicchanti । taccaiṣa brahmavidāṁ variṣṭha ityanena mukhyārthavacanena virudhyate । na hi bāhyakriyāvānātmakrīḍa ātmaratiśca bhavituṁ śaktaḥ । kvacidbāhyakriyāvinivṛtto hyātmakrīḍo bhavati bāhyakriyātmakrīḍayorvirodhāt । na hi tamaḥprakāśayoryugapadekatra sthitiḥ sambhavati । tasmādasatpralapitamevaitadanena jñānakarmasamuccayapratipādanam । ‘anyā vāco vimuñcatha’ (mu. u. 2 । 2 । 5) ‘saṁnyāsayogāt’ (mu. u. 3 । 2 । 6) ityādiśrutibhyaśca । tasmādayameveha kriyāvānyo jñānadhyānādikriyāvānasambhinnāryamaryādaḥ saṁnyāsī । ya evaṁlakṣaṇo nātivādyātmakrīḍa ātmaratiḥ kriyāvānbrahmaniṣṭhaḥ, sa brahmavidāṁ sarveṣāṁ variṣṭhaḥ pradhānaḥ ॥
satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam ।
antaḥśarīre jyotirmayo hi śubhro yaṁ paśyanti yatayaḥ kṣīṇadoṣāḥ ॥ 5 ॥
adhunā satyādīni bhikṣoḥ samyagjñānasahakārīṇi sādhanāni vidhīyante nivṛttipradhānāni — satyena anṛtatyāgena mṛṣāvadanatyāgena labhyaḥ prāptavyaḥ । kiñca, tapasā hīndriyamanaekāgratayā । ‘manasaścendriyāṇāṁ ca hyaikāgryaṁ paramaṁ tapaḥ’ (mo. dha. 250 । 4) iti smaraṇāt । taddhyanukūlamātmadarśanābhimukhībhāvātparamaṁ sādhanaṁ tapo netaraccāndrāyaṇādi । eṣa ātmā labhya ityanuṣaṅgaḥ sarvatra । samyagjñānena yathābhūtātmadarśanena brahmacaryeṇa maithunāsamācāreṇa । nityaṁ sarvadā ; nityaṁ satyena nityaṁ tapasā nityaṁ samyagjñāneneti sarvatra nityaśabdo'ntardīpikānyāyenānuṣaktavyaḥ । vakṣyati ca ‘na yeṣu jihmamanṛtaṁ na māyā ca’ (pra. u. 1 । 16) iti । kvāsāvātmā ya etaiḥ sādhanairlabhya ityucyate — antaḥśarīre'ntarmadhye śarīrasya puṇḍarīkākāśe jyotirmayo hi rukmavarṇaḥ śubhraḥ śuddho yamātmānaṁ paśyanti upalabhante yatayaḥ yatanaśīlāḥ saṁnyāsinaḥ kṣīṇadoṣāḥ kṣīṇakrodhādicittamalāḥ, sa ātmā nityaṁ satyādisādhanaiḥ saṁnyāsibhirlabhyata ityarthaḥ । na kādācitkaiḥ satyādibhirlabhyate । satyādisādhanastutyartho'yamarthavādaḥ ॥
satyameva jayate nānṛtaṁ satyena panthā vitato devayānaḥ ।
yenākramantyṛṣayo hyāptakāmā yatra tatsatyasya paramaṁ nidhānam ॥ 6 ॥
satyameva satyavāneva jayate jayati, nānṛtaṁ nānṛtavādītyarthaḥ । na hi satyānṛtayoḥ kevalayoḥ puruṣānāśritayoḥ jayaḥ parājayo vā sambhavati । prasiddhaṁ loke satyavādinānṛtavādyabhibhūyate na viparyayaḥ ; ataḥ siddhaṁ satyasya balavatsādhanatvam । kiñca, śāstrato'pyavagamyate satyasya sādhanātiśayatvam । katham ? satyena yathābhūtavādavyavasthayā panthāḥ devayānākhyaḥ vitato vistīrṇaḥ sātatyena pravṛttaḥ । yena pathā hi akramanti ākramante ṛṣayaḥ darśanavantaḥ kuhakamāyāśāṭhyāhaṅkāradambhānṛtavarjitā hyāptakāmāḥ vigatatṛṣṇāḥ sarvato yatra yasmin , tatparamārthatattvaṁ satyasya uttamasādhanasya sambandhi sādhyaṁ paramaṁ prakṛṣṭaṁ nidhānaṁ puruṣārtharūpeṇa nidhīyata iti nidhānaṁ vartate । tatra ca yena pathā ākramanti, sa satyena vitata iti pūrveṇa sambandhaḥ ॥
bṛhacca taddivyamacintyarūpaṁ sūkṣmācca tatsūkṣmataraṁ vibhāti ।
dūrātsudūre tadihāntike ca paśyatsvihaiva nihitaṁ guhāyām ॥ 7 ॥
kiṁ tatkindharmakaṁ ca tadityucyate — bṛhat mahacca tat prakṛtaṁ brahma satyādisādhanena sarvato vyāptatvāt । divyaṁ svayamprabhamanindriyagocaram ata eva na cintayituṁ śakyate'sya rūpamiti acintyarūpam । sūkṣmādākāśāderapi tatsūkṣmataram , niratiśayaṁ hi saukṣmyamasya sarvakāraṇatvāt ; vibhāti vividhamādityacandrādyākāreṇa bhāti dīpyate । kiñca, dūrāt viprakṛṣṭāddeśātsudūre viprakṛṣṭatare deśe vartate'viduṣāmatyantāgamyatvāttadbrahma । iha dehe antike samīpe ca, viduṣāmātmatvāt । sarvāntaratvāccākāśasyāpyantaraśruteḥ । iha paśyatsu cetanāvatsvityetat , nihitaṁ sthitaṁ darśanādikriyāvattvena yogibhirlakṣyamāṇam । kva ? guhāyāṁ buddhilakṣaṇāyām । tatra hi nigūḍhaṁ lakṣyate vidvadbhiḥ । tathāpyavidyayā saṁvṛtaṁ sanna lakṣyate tatrasthamevāvidvadbhiḥ ॥
na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā ।
jñānaprasādena viśuddhasattvastatastu taṁ paśyate niṣkalaṁ dhyāyamānaḥ ॥ 8 ॥
punarapyasādhāraṇaṁ tadupalabdhisādhanamucyate — yasmāt na cakṣuṣā gṛhyate kenacidapyarūpatvāt nāpi gṛhyate vācā anabhidheyatvāt na cānyairdevaiḥ itarendriyaiḥ । tapasaḥ sarvaprāptisādhanatve'pi na tapasā gṛhyate । tathā vaidikenāgnihotrādikarmaṇā prasiddhamahattvenāpi na gṛhyate । kiṁ punastasya grahaṇe sādhanamityāha — jñānaprasādena ātmāvabodhanasamarthamapi svabhāvena sarvaprāṇināṁ jñānaṁ bāhyaviṣayarāgādidoṣakaluṣitamaprasannamaśuddhaṁ sannāvabodhayati nityasaṁnihitamapyātmatattvaṁ malāvanaddhamivādarśam , vilulitamiva salilam । tadyadendriyaviṣayasaṁsargajanitarāgādimalakāluṣyāpanayanādādarśasalilādivatprasāditaṁ svacchaṁ śāntamavatiṣṭhate, tadā jñānasya prasādaḥ syāt । tena jñānaprasādena viśuddhasattvaḥ viśuddhāntaḥkaraṇaḥ yogyo brahma draṣṭuṁ yasmāt , tataḥ tasmāttu tamātmānaṁ paśyate paśyati upalabhate niṣkalaṁ sarvāvayavabhedavarjitaṁ dhyāyamānaḥ satyādisādhanavānupasaṁhṛtakaraṇa ekāgreṇa manasā dhyāyamānaḥ cintayan ॥
eṣo'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṁviveśa ।
prāṇaiścittaṁ sarvamotaṁ prajānāṁ yasminviśuddhe vibhavatyeṣa ātmā ॥ 9 ॥
yamātmānamevaṁ paśyati, eṣaḥ aṇuḥ sūkṣmaḥ ātmā cetasā viśuddhajñānena kevalena veditavyaḥ । kvāsau ? yasmin śarīre prāṇaḥ vāyuḥ pañcadhā prāṇāpānādibhedena saṁviveśa samyak praviṣṭaḥ, tasminneva śarīre hṛdaye cetasā jñeya ityarthaḥ । kīdṛśena cetasā veditavya ityāha — prāṇaiḥ sahendriyaiḥ cittaṁ sarvamantaḥkaraṇaṁ prajānām otaṁ vyāptaṁ yena kṣīramiva snehena, kāṣṭhamiva cāgninā । sarvaṁ hi prajānāmantaḥkaraṇaṁ cetanāvatprasiddhaṁ loke । yasmiṁśca citte kleśādimalaviyukte śuddhe vibhavati, eṣaḥ ukta ātmā viśeṣeṇa svenātmanā vibhavati ātmānaṁ prakāśayatītyarthaḥ ॥
yaṁ yaṁ lokaṁ manasā saṁvibhāti viśuddhasattvaḥ kāmayate yāṁśca kāmān ।
taṁ taṁ lokaṁ jayate tāṁśca kāmāṁstasmādātmajñaṁ hyarcayedbhūtikāmaḥ ॥ 10 ॥
ya evamuktalakṣaṇaṁ sarvātmānamātmatvena pratipannastasya sarvātmatvādeva sarvāvāptilakṣaṇaṁ phalamāha — yaṁ yaṁ lokaṁ pitrādilakṣaṇaṁ manasā saṁvibhāti saṅkalpayati mahyamanyasmai vā bhavediti, viśuddhasattvaḥ kṣīṇakleśaḥ ātmavinnirmalāntaḥkaraṇaḥ kāmayate yāṁśca kāmān prārthayate bhogān , taṁ taṁ lokaṁ jayate prāpnoti tāṁśca kāmānsaṅkalpitānbhogān । tasmādviduṣaḥ satyasaṅkalpatvādātmajñamātmajñānena viśuddhāntaḥkaraṇaṁ hyarcayetpūjayetpādaprakṣālanaśuśrūṣānamaskārādibhiḥ bhūtikāmaḥ vibhūtimicchuḥ । tataḥ pūjārha evāsau ॥
iti tṛtīyamuṇḍake prathamakhaṇḍabhāṣyam ॥
sa vedaitatparamaṁ brahma dhāma yatra viśvaṁ nihitaṁ bhāti śubhram ।
upāsate puruṣaṁ ye hyakāmāste śukrametadativartanti dhīrāḥ ॥ 1 ॥
yasmāt sa veda jānāti etat yathoktalakṣaṇaṁ brahma paramaṁ prakṛṣṭaṁ dhāma sarvakāmānāmāśrayamāspadam , yatra yasminbrahmaṇi dhāmni viśvaṁ samastaṁ jagat nihitam arpitam , yacca svena jyotiṣā bhāti śubhraṁ śuddham , tamapyevaṁvidhamātmajñaṁ puruṣaṁ ye hi akāmāḥ vibhūtitṛṣṇāvarjitā mumukṣavaḥ santaḥ upāsate paramiva devam , te śukraṁ nṛbījaṁ yadetatprasiddhaṁ śarīropādānakāraṇam ativartanti atigacchanti dhīrāḥ buddhimantaḥ, na punaryoniṁ prasarpanti । ‘na punaḥ kva ratiṁ karoti’ ( ? ) iti śruteḥ । atastaṁ pūjayedityabhiprāyaḥ ॥
kāmānyaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra ।
paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ ॥ 2 ॥
mumukṣoḥ kāmatyāga eva pradhānaṁ sādhanamityetaddarśayati — kāmān yaḥ dṛṣṭādṛṣṭeṣṭaviṣayān kāmayate manyamānaḥ tadguṇāṁścintayānaḥ prārthayate, saḥ taiḥ kāmabhiḥ kāmairdharmādharmapravṛttihetubhirviṣayecchārūpaiḥ saha jāyate ; tatra tatra, yatra yatra viṣayaprāptinimittaṁ kāmāḥ karmasu puruṣaṁ niyojayanti, tatra tatra teṣu teṣu viṣayeṣu taireva kāmairveṣṭito jāyate । yastu paramārthatattvavijñānātparyāptakāmaḥ ātmakāmatvena pari samantataḥ āptāḥ kāmā yasya, tasya paryāptakāmasya kṛtātmanaḥ avidyālakṣaṇādapararūpādapanīya svena pareṇa rūpeṇa kṛta ātmā vidyayā yasya, tasya kṛtātmanastu ihaiva tiṣṭhatyeva śarīre sarve dharmādharmapravṛttihetavaḥ pravilīyanti pravilīyante vilayamupayānti, naśyantītyarthaḥ । kāmāḥ tajjanmahetuvināśānna jāyanta ityabhiprāyaḥ ॥
nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena ।
yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṁ svām ॥ 3 ॥
yadyevaṁ sarvalābhātparama ātmalābhaḥ, tallābhāya pravacanādaya upāyā bāhulyena kartavyā iti prāpte, idamucyate — yaḥ ayamātmā vyākhyātaḥ, yasya lābhaḥ paraḥ puruṣārthaḥ, nāsau vedaśāstrādhyayanabāhulyena pravacanena labhyaḥ । tathā na medhayā granthārthadhāraṇaśaktyā, na bahunā śrutena nāpi bhūyasā śravaṇenetyarthaḥ । kena tarhi labhya iti, ucyate — yameva paramātmānameva eṣaḥ vidvān vṛṇute prāptumicchati, tena varaṇena eṣa para ātmā labhyaḥ, nānyena sādhanāntareṇa, nityalabdhasvabhāvatvāt । kīdṛśo'sau viduṣa ātmalābha iti, ucyate — tasya eṣa ātmā avidyāsañchannāṁ svāṁ parāṁ tanūṁ svātmatattvaṁ svarūpaṁ vivṛṇute prakāśayati, prakāśa iva ghaṭādirvidyāyāṁ satyāmāvirbhavatītyarthaḥ । tasmādanyatyāgenātmaprārthanaiva ātmalābhasādhanamityarthaḥ ॥
nāyamātmā balahīnena labhyo na ca pramādāttapaso vāpyaliṅgāt ।
etairupāyairyatate yastu vidvāṁstasyaiṣa ātmā viśate brahma dhāma ॥ 4 ॥
ātmaprārthanāsahāyabhūtānyetāni ca sādhanāni balāpramādatapāṁsi liṅgayuktāni saṁnyāsasahitāni । yasmāt na ayamātmā balahīnena balaprahīṇenātmaniṣṭhājanitavīryahīnena labhyaḥ ; nāpi laukikaputrapaśvādiviṣayāsaṅganimittātpramādāt ; tathā tapaso vāpi aliṅgāt liṅgarahitāt । tapo'tra jñānam ; liṅgaṁ saṁnyāsaḥ ; saṁnyāsarahitājjñānānna labhyata ityarthaḥ । etaiḥ upāyaiḥ balāpramādasaṁnyāsajñānaiḥ yatate tatparaḥ sanprayatate yastu vidvānvivekī ātmavit , tasya viduṣaḥ eṣa ātmā viśate sampraviśati brahma dhāma ॥
samprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ ।
te sarvagaṁ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti ॥ 5 ॥
kathaṁ brahma viśata iti, ucyate — samprāpya samavagamya enam ātmānam ṛṣayaḥ darśanavantaḥ tenaiva jñānena tṛptāḥ, na bāhyena tṛptisādhanena śarīropacayakāraṇena । kṛtātmānaḥ paramātmasvarūpeṇaiva niṣpannātmānaḥ santaḥ । vītarāgāḥ vigatarāgādidoṣāḥ । praśāntāḥ uparatendriyāḥ । te evaṁbhūtāḥ sarvagaṁ sarvavyāpinam ākāśavat sarvataḥ sarvatra prāpya, nopādhiparicchinnenaikadeśena ; kiṁ tarhi, tadbrahmaivādvayamātmatvena pratipadya dhīrāḥ atyantavivekinaḥ yuktātmāno nityasamāhitasvabhāvāḥ sarvameva samastaṁ śarīrapātakāle'pi āviśanti bhinnaghaṭākāśavadavidyākṛtopādhiparicchedaṁ jahati । evaṁ brahmavido brahma dhāma praviśanti ॥
vedāntavijñānasuniścitārthāḥ saṁnyāsayogādyatayaḥ śuddhasattvāḥ ।
te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve ॥ 6 ॥
kiñca, vedāntajanitaṁ vijñānaṁ vedāntavijñānaṁ tasyārthaḥ para ātmā vijñeyaḥ, so'rthaḥ suniścito yeṣāṁ te vedāntavijñānasuniścitārthāḥ । te ca saṁnyāsayogāt sarvakarmaparityāgalakṣaṇayogātkevalabrahmaniṣṭhāsvarūpādyogāt yatayaḥ yatanaśīlāḥ śuddhasattvāḥ śuddhaṁ sattvaṁ yeṣāṁ saṁnyāsayogāt , te śuddhasattvāḥ । te brahmalokeṣu ; saṁsāriṇāṁ ye maraṇakālāste aparāntakālāḥ ; tānapekṣya mumukṣūṇāṁ saṁsārāvasāne dehaparityāgakālaḥ parāntakālaḥ tasmin parāntakāle sādhakānāṁ bahutvādbrahmaiva loko brahmalokaḥ eko'pyanekavaddṛśyate prāpyate ca । ato bahuvacanaṁ brahmalokeṣviti, brahmaṇītyarthaḥ । parāmṛtāḥ param amṛtam amaraṇadharmakaṁ brahma ātmabhūtaṁ yeṣāṁ te parāmṛtā jīvanta eva brahmabhūtāḥ, parāmṛtāḥ santaḥ parimucyanti pari samantātpradīpanirvāṇavadbhinnaghaṭākāśavacca nivṛttimupayānti parimucyanti pari samantānmucyante sarve, na deśāntaraṁ gantavyamapekṣante । ‘śakunīnāmivākāśe jale vāricarasya vā । padaṁ yathā na dṛśyeta tathā jñānavatāṁ gatiḥ’ (mo. dha. 181 । 9) ‘anadhvagā adhvasu pārayiṣṇavaḥ’ ( ? ) iti śrutismṛtibhyām ; deśaparicchinnā hi gatiḥ saṁsāraviṣayaiva, paricchinnasādhanasādhyatvāt । brahma tu samastatvānna deśaparicchedena gantavyam । yadi hi deśaparicchinnaṁ brahma syāt , mūrtadravyavadādyantavadanyāśritaṁ sāvayavamanityaṁ kṛtakaṁ ca syāt । na tvevaṁvidhaṁ brahma bhavitumarhati । atastatprāptiśca naiva deśaparicchinnā bhavituṁ yuktā ॥
gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu ।
karmāṇi vijñānamayaśca ātmā pare'vyaye sarva ekībhavanti ॥ 7 ॥
api ca, avidyādisaṁsārabandhāpanayanameva mokṣamicchanti brahmavidaḥ, na tu kāryabhūtam । kiñca, mokṣakāle yā dehārambhikāḥ kalāḥ prāṇādyāḥ, tāḥ svāḥ pratiṣṭhāḥ gatāḥ svaṁ svaṁ kāraṇaṁ gatā bhavantītyarthaḥ । pratiṣṭhā iti dvitīyābahuvacanam । pañcadaśa pañcadaśasaṅkhyākā yā antyapraśnaparipaṭhitāḥ prasiddhāḥ, devāśca dehāśrayāścakṣurādikaraṇasthāḥ sarve pratidevatāsvādityādiṣu gatā bhavantītyarthaḥ । yāni ca mumukṣuṇā kṛtāni karmāṇyapravṛttaphalāni, pravṛttaphalānāmupabhogenaiva kṣīṇatvāt । vijñānamayaścātmā avidyākṛtabuddhyādyupādhimātmatvena gatvā jalādiṣu sūryādipratibimbavadiha praviṣṭo dehabhedeṣu karmaṇāṁ tatphalārthatvātsaha tenaiva vijñānamayenātmanā ; ato vijñānamayo vijñānaprāyaḥ । ta ete karmāṇi vijñānamayaśca ātmā upādhyapanaye sati pare avyaye anante'kṣaye brahmaṇi ākāśakalpe'je'jare'mṛte'bhaye'pūrve'napare'nantare'bāhye'dvaye śive śānte sarve ekībhavanti aviśeṣatāṁ gacchanti ekatvamāpadyante jalādyādhārāpanaya iva sūryādipratibimbāḥ sūrye, ghaṭādyapanaya ivākāśe ghaṭādyākāśāḥ ॥
yathā nadyaḥ syandamānāḥ samudre'staṁ gacchanti nāmarūpe vihāya ।
tathā vidvānnāmarūpādvimuktaḥ parātparaṁ puruṣamupaiti divyam ॥ 8 ॥
kiñca, yathā nadyaḥ gaṅgādyāḥ syandamānāḥ gacchantyaḥ samudre samudraṁ prāpya astam adarśanamaviśeṣātmabhāvaṁ gacchanti prāpnuvanti nāma ca rūpaṁ ca nāmarūpe vihāya hitvā, tathā avidyākṛtanāmarūpāt vimuktaḥ san vidvān parāt akṣarātpūrvoktāt paraṁ divyaṁ puruṣaṁ yathoktalakṣaṇam upaiti upagacchati ॥
sa yo ha vai tatparamaṁ brahma veda brahmaiva bhavati nāsyābrahmavitkule bhavati ।
tarati śokaṁ tarati pāpmānaṁ guhāgranthibhyo vimukto'mṛto bhavati ॥ 9 ॥
nanu śreyasyaneke vighnāḥ prasiddhāḥ ; ataḥ kleśānāmanyatamenānyena vā devādinā ca vighnito brahmavidapyanyāṁ gatiṁ mṛto gacchati na brahmaiva ; na, vidyayaiva sarvapratibandhasyāpanītatvāt । avidyāpratibandhamātro hi mokṣo nānyapratibandhaḥ, nityatvādātmabhūtatvācca । tasmāt saḥ yaḥ kaścit ha vai loke tat paramaṁ brahma veda sākṣādahamevāsmīti jānāti, sa nānyāṁ gatiṁ gacchati । devairapi tasya brahmaprāptiṁ prati vighno na śakyate kartum ; ātmā hyeṣāṁ sa bhavati । tasmādbrahma vidvān brahmaiva bhavati । kiñca, na asya viduṣaḥ abrahmavit kule bhavati ; kiñca, tarati śokam anekeṣṭavaikalyanimittaṁ mānasaṁ santāpaṁ jīvannevātikrānto bhavati । tarati pāpmānaṁ dharmādharmākhyaṁ guhāgranthibhyaḥ hṛdayāvidyāgranthibhyaḥ vimuktaḥ san mṛtaḥ bhavatītyuktameva ‘bhidyate hṛdayagranthiḥ’ (mu. u. 2 । 2 । 9) ityādi ॥
tadetadṛcābhyuktam —
kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṁ juhvata ekarṣiṁ śraddhayantaḥ ।
teṣāmevaitāṁ brahmavidyāṁ vadeta śirovrataṁ vidhivadyaistu cīrṇam ॥ 10 ॥
athedānīṁ brahmavidyāsampradānavidhyupapradarśanenopasaṁhāraḥ kriyate — tadetat vidyāsampradānavidhānam ṛcā mantreṇa abhyuktam abhiprakāśitam । kriyāvantaḥ yathoktakarmānuṣṭhānayuktāḥ । śrotriyāḥ brahmaniṣṭhāḥ aparasminbrahmaṇyabhiyuktāḥ paraṁ brahma bubhutsavaḥ svayam ekarṣim ekarṣināmānamagniṁ juhvate juhvati śraddhayantaḥ śraddadhānāḥ santaḥ ye, teṣāmeva saṁskṛtātmanāṁ pātrabhūtānām etāṁ brahmavidyāṁ vadeta brūyāt śirovrataṁ śirasyagnidhāraṇalakṣaṇam । yathā ātharvaṇānāṁ vedavrataṁ prasiddham । yaistu yaiśca tat cīrṇaṁ vidhivat yathāvidhānaṁ teṣāmeva vadeta ॥
tadetatsatyamṛṣiraṅgirāḥ purovāca naitadacīrṇavrato'dhīte । namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ ॥ 11 ॥
tadetat akṣaraṁ puruṣaṁ satyam ṛṣiḥ aṅgirā nāma purā pūrvaṁ śaunakāya vidhivadupasannāya pṛṣṭavate uvāca । tadvadanyo'pi tathaiva śreyorthine mumukṣave mokṣārthaṁ vidhivadupasannāya brūyādityarthaḥ । na etat grantharūpam acīrṇavrataḥ acaritavrato'pi adhīte na paṭhati ; cīrṇavratasya hi vidyā phalāya saṁskṛtā bhavatīti । samāptā brahmavidyā ; sā yebhyo brahmādibhyaḥ pāramparyakrameṇa samprāptā, tebhyo namaḥ paramaṛṣibhyaḥ । paramaṁ brahma sākṣāddṛṣṭavanto ye brahmādayo'vagatavantaśca, te paramarṣayaḥ tebhyo bhūyo'pi namaḥ । dvirvacanamatyādarārthaṁ muṇḍakasamāptyarthaṁ ca ॥
iti tṛtīyamuṇḍake dvitīyakhaṇḍabhāṣyam ॥