śrīmacchaṅkarabhagavatpūjyapādaviracitam

muṇḍakopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

‘brahmā devānām’ ityādyātharvaṇopaniṣat । asyāśca vidyāsampradāyakartṛpāramparyalakṣaṇaṁ sambandhamādāvevāha svayameva stutyartham — evaṁ hi mahadbhiḥ paramapuruṣārthasādhanatvena guruṇāyāsena labdhā vidyeti । śrotṛbuddhiprarocanāya vidyāṁ mahīkaroti, stutyā prarocitāyāṁ hi vidyāyāṁ sādarāḥ pravarteranniti । prayojanena tu vidyāyāḥ sādhyasādhanalakṣaṇaṁ sambandhamuttaratra vakṣyati ‘bhidyate hṛdayagranthiḥ’ (mu. u. 2 । 2 । 9) ityādinā । atra cāparaśabdavācyāyā ṛgvedādilakṣaṇāyā vidhipratiṣedhamātraparāyā vidyāyāḥ saṁsārakāraṇāvidyādidoṣanivartakatvaṁ nāstīti svayamevoktvā parāpareti vidyābhedakaraṇapūrvakam ‘avidyāyāmantare vartamānāḥ’ (mu. u. 1 । 2 । 8) ityādinā, tathā paraprāptisādhanaṁ sarvasādhanasādhyaviṣayavairāgyapūrvakaṁ guruprasādalabhyāṁ brahmavidyāmāha ‘parīkṣya lokān’ (mu. u. 1 । 2 । 12) ityādinā । prayojanaṁ cāsakṛdbravīti ‘brahma veda brahmaiva bhavati’ (mu. u. 3 । 2 । 9) iti ‘parāmṛtāḥ parimucyanti sarve’ (mu. u. 3 । 2 । 6) iti ca । jñānamātre yadyapi sarvāśramiṇāmadhikāraḥ, tathāpi saṁnyāsaniṣṭhaiva brahmavidyā mokṣasādhanaṁ na karmasahiteti ‘bhaikṣacaryāṁ carantaḥ’ (mu. u. 1 । 2 । 11) ‘saṁnyāsayogāt’ (mu. u. 3 । 2 । 6) iti ca bruvandarśayati । vidyākarmavirodhācca । na hi brahmātmaikatvadarśanena saha karma svapne'pi sampādayituṁ śakyam ; vidyāyāḥ kālaviśeṣābhāvādaniyatanimittatvācca kālasaṅkocānupapatteḥ । yattu gṛhastheṣu brahmavidyāsampradāyakartṛtvādi liṅgaṁ na tatsthitaṁ nyāyaṁ bādhitumutsahate ; na hi vidhiśatenāpi tamaḥprakāśayorekatra sadbhāvaḥ śakyate kartum , kimuta liṅgaiḥ kevalairiti । evamuktasambandhaprayojanāyā upaniṣado'lpagranthaṁ vivaraṇamārabhyate । ya imāṁ brahmavidyāmupayantyātmabhāvena śraddhābhaktipuraḥsarāḥ santaḥ, teṣāṁ garbhajanmajarārogādyanarthapūgaṁ niśātayati paraṁ vā brahma gamayatyavidyādisaṁsārakāraṇaṁ vā atyantamavasādayati vināśayatītyupaniṣat ; upanipūrvasya saderevamarthasmaraṇāt ॥
brahmā devānāṁ prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā ।
sa brahmavidyāṁ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha ॥ 1 ॥
brahma paribṛḍho mahān dharmajñānavairāgyaiśvaryaiḥ sarvānanyānatiśeta iti ; devānāṁ dyotanavatāmindrādīnāṁ prathamaḥ guṇaiḥ pradhānaḥ san , prathamaḥ agre vā sambabhūva abhivyaktaḥ samyak svātantryeṇetyabhiprāyaḥ । na tathā yathā dharmādharmavaśātsaṁsāriṇo'nye jāyante, ‘yo'sāvatīndriyo'grāhyaḥ’ (manu. 1 । 7) ityādismṛteḥ । viśvasya sarvasya jagataḥ kartā utpādayitā, bhuvanasya utpannasya goptā pālayiteti viśeṣaṇaṁ brahmaṇo vidyāstutaye । saḥ evaṁ prakhyātamahattvo brahmā brahmavidyāṁ brahmaṇaḥ paramātmano vidyāṁ brahmavidyām , ‘yenākṣaraṁ puruṣaṁ veda satyam’ (mu. u. 1 । 2 । 13) iti viśeṣaṇāt । paramātmaviṣayā hi sā । brahmaṇā vāgrajenokteti brahmavidyā । tāṁ brahmavidyām , sarvavidyāpratiṣṭhāṁ sarvavidyābhivyaktihetutvātsarvavidyāśrayāmityarthaḥ ; sarvavidyāvedyaṁ vā vastvanayaiva jñāyata iti, ‘yenāśrutaṁ śrutaṁ bhavati amataṁ matamavijñātaṁ vijñātam’ (chā. u. 6 । 1 । 3) iti śruteḥ । sarvavidyāpratiṣṭhāmiti ca stauti vidyām । atharvāya jyeṣṭhaputrāya jyeṣṭhaścāsau putraśca, anekeṣu brahmaṇaḥ sṛṣṭiprakāreṣvanyatamasya sṛṣṭiprakārasya pramukhe pūrvam atharvā sṛṣṭa iti jyeṣṭhaḥ ; tasmai jyeṣṭhaputrāya prāha proktavān ॥
atharvaṇe yāṁ pravadeta brahmātharvā tāṁ purovācāṅgire brahmavidyām ।
sa bhāradvājāya satyavahāya prāha bhāradvājo'ṅgirase parāvarām ॥ 2 ॥
yām etām atharvaṇe pravadeta prāvadadbrahmavidyāṁ brahmā, tāmeva brahmaṇaḥ prāptām atharvāṁ purā pūrvam ; uvāca uktavān aṅgire aṅgīrnāmne brahmavidyām । sa cāṅgīḥ bhāradvajāya bharadvājagotrāya satyavahāya satyavahanāmne prāha proktavān । bhāradvājaḥ aṅgirase svaśiṣyāya putrāya vā parāvarāṁ parasmātparasmādavareṇāvareṇa prāpteti parāvarā parāvarasarvavidyāviṣayavyāptervā, tāṁ parāvarāmaṅgirase prāhetyanuṣaṅgaḥ ॥
śaunako ha vai mahāśālo'ṅgirasaṁ vidhivadupasannaḥ papraccha kasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavatīti ॥ 3 ॥
śaunakaḥ śunakasyāpatyaṁ mahāśālaḥ mahāgṛhasthaḥ aṅgirasaṁ bhāradvājaśiṣyamācāryaṁ vidhivat yathāśāstramityetat ; upasannaḥ upagataḥ san papraccha pṛṣṭavān । śaunakāṅgirasoḥ sambandhādarvāgvidhivadviśeṣaṇābhāvādupasadanavidheḥ pūrveṣāmaniyama iti gamyate । maryādākaraṇārthaṁ viśeṣaṇam । madhyadīpikānyāyārthaṁ vā viśeṣaṇam , asmadādiṣvapyupasadanavidheriṣṭatvāt । kimityāha — kasminnu bhagavo vijñāte, nu iti vitarke, bhagavaḥ he bhagavan , sarvaṁ yadidaṁ vijñeyaṁ vijñātaṁ viśeṣeṇa jñātamavagataṁ bhavatīti ‘ekasminvijñāte sarvavidbhavati’ iti śiṣṭapravādaṁ śrutavāñśaunakaḥ tadviśeṣaṁ vijñātukāmaḥ sankasminniti vitarkayanpapraccha । athavā, lokasāmānyadṛṣṭyā jñātvaiva papraccha । santi hi loke suvarṇādiśakalabhedāḥ suvarṇatvādyekatvavijñānena vijñāyamānā laukikaiḥ ; tathā kiṁ nvasti sarvasya jagadbhedasyaikaṁ kāraṇam yatraikasminvijñāte sarvaṁ vijñātaṁ bhavatīti । nanvavidite hi kasminniti praśno'nupapannaḥ ; kimasti taditi tadā praśno yuktaḥ ; siddhe hyastitve kasminniti syāt , yathā kasminnidheyamiti । na ; akṣarabāhulyādāyāsabhīrutvātpraśnaḥ sambhavatyeva — kiṁ nvasti tadyasminnekasminvijñāte sarvavitsyāditi ॥
tasmai sa hovāca । dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca ॥ 4 ॥
tasmai śaunakāya saḥ aṅgirāḥ ha kila uvāca uktavān । kimiti, ucyate — dve vidye veditavye jñātavye iti । evaṁ ha sma kila yat brahmavidaḥ vedārthābhijñāḥ paramārthadarśinaḥ vadanti । ke te ityāha — parā ca paramātmavidyā, aparā ca dharmādharmasādhanatatphalaviṣayā । nanu kasminvidite sarvavidbhavatīti śaunakena pṛṣṭam ; tasminvaktavye'pṛṣṭamāhāṅgirāḥ — dve vidye ityādi । naiṣa doṣaḥ, kramāpekṣatvātprativacanasya । aparā hi vidyā avidyā ; sā nirākartavyā tadviṣaye hi avidite na kiñcittattvato viditaṁ syāditi ; ‘nirākṛtya hi pūrvapakṣaṁ paścātsiddhānto vaktavyo bhavati’ iti nyāyāt ॥
tatrāparā, ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ śikṣā kalpo vyākaraṇaṁ niruktaṁ chando jyotiṣamiti । atha parā yayā tadakṣaramadhigamyate ॥ 5 ॥
tatra kā aparetyucyate — ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ ityete catvāro vedāḥ । śikṣā kalpo vyākaraṇaṁ niruktaṁ chando jyotiṣam ityaṅgāni ṣaṭ ; eṣā aparā vidyoktā । atha idānīm iyaṁ parā vidyocyate yayā tat vakṣyamāṇaviśeṣaṇam akṣaram adhigamyate prāpyate, adhipūrvasya gameḥ prāyaśaḥ prāptyarthatvāt ; na ca paraprāpteravagamārthasya ca bhedo'sti ; avidyāyā apāya eva hi paraprāptirnārthāntaram । nanu ṛgvedādibāhyā tarhi sā kathaṁ parā vidyā syāt mokṣasādhanaṁ ca । ‘yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ. . . ’ (manu. 12 । 95) iti hi smaranti । kudṛṣṭitvānniṣphalatvādanādeyā syāt ; upaniṣadāṁ ca ṛgvedādibāhyatvaṁ syāt । ṛgvedāditve tu pṛthakkaraṇamanarthakam atha pareti । na, vedyaviṣayavijñānasya vivakṣitatvāt । upaniṣadvedyākṣaraviṣayaṁ hi vijñānamiha parā vidyeti prādhānyena vivakṣitam , nopaniṣacchabdarāśiḥ । vedaśabdena tu sarvatra śabdarāśirvivakṣitaḥ । śabdarāśyadhigame'pi yatnāntaramantareṇa gurvabhigamanādilakṣaṇaṁ vairāgyaṁ ca nākṣarādhigamaḥ sambhavatīti pṛthakkaraṇaṁ brahmavidyāyā atha parā vidyeti ॥
yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṁ tadapāṇipādam ।
nityaṁ vibhuṁ sarvagataṁ susūkṣmaṁ tadavyayaṁ yadbhūtayoniṁ paripaśyanti dhīrāḥ ॥ 6 ॥
yathā vidhiviṣaye kartrādyanekakārakopasaṁhāradvāreṇa vākyārthajñānakālādanyatrānuṣṭheyo'rtho'styagnihotrādilakṣaṇaḥ, na tatheha paravidyāviṣaye vākyārthajñānasamakāla eva tu paryavasito bhavati, kevalaśabdaprakāśitārthajñānamātraniṣṭhāvyatiriktābhāvāt । tasmādiha parāṁ vidyāṁ saviśeṣaṇenākṣareṇa viśinaṣṭi — yattadadreśyamityādinā । vakṣyamāṇaṁ buddhau saṁhṛtya siddhavatparāmṛśati — yattaditi । adreśyam adṛśyaṁ sarveṣāṁ buddhīndriyāṇāmagamyamityetat । dṛśerbahiḥpravṛttasya pañcendriyadvārakatvāt । agrāhyaṁ karmendriyāviṣayamityetat । agotram , gotramanvayo mūlamityanarthāntaram । agotram ananvayamityarthaḥ । na hi tasya mūlamasti yenānvitaṁ syāt । varṇyanta iti varṇā dravyadharmāḥ sthūlatvādayaḥ śuklatvādayo vā । avidyamānā varṇā yasya tat avarṇam akṣaram । acakṣuḥśrotraṁ cakṣuśca śrotraṁ ca nāmarūpaviṣaye karaṇe sarvajantūnām , te avidyamāne yasya tadacakṣuḥśrotram । ‘yaḥ sarvajñaḥ sarvavit’ (mu. u. 1 । 1 । 9) iti cetanāvattvaviśeṣaṇātprāptaṁ saṁsāriṇāmiva cakṣuḥśrotrādibhiḥ karaṇairarthasādhakatvam ; tadiha acakṣuḥśrotramiti vāryate, ‘paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ’ (śve. u. 3 । 19) ityādidarśanāt । kiñca, tat apāṇipādaṁ karmendriyarahitamityetat । yata evam agrāhyamagrāhakaṁ ca ato nityamavināśi । vibhuṁ vividhaṁ brahmādisthāvarāntaprāṇibhedairbhavatīti vibhum । sarvagataṁ vyāpakamākāśavatsusūkṣmam । śabdādisthūlatvakāraṇarahitatvāt । śabdādayo hyākāśavāyvādīnāmuttarottarasthūlatvakāraṇāni ; tadabhāvātsusūkṣmam , kiñca, tat avyayam uktadharmatvādeva na vyetītyavyayam । na hyanaṅgasya svāṅgāpacayalakṣaṇo vyayaḥ sambhavati śarīrasyeva । nāpi kośāpacayalakṣaṇo vyayaḥ sambhavati rājña iva । nāpi guṇadvārako vyayaḥ sambhavati, aguṇatvātsarvātmakatvācca । yat evaṁlakṣaṇaṁ bhūtayoniṁ bhūtānāṁ kāraṇaṁ pṛthivīva sthāvarajaṅgamānāṁ paripaśyanti sarvata ātmabhūtaṁ sarvasya akṣaraṁ paśyanti dhīrāḥ dhīmanto vivekinaḥ । īdṛśamakṣaraṁ yayā vidyayā adhigamyate sā parā vidyeti samudāyārthaḥ ॥
yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti ।
yathā sataḥ puruṣātkeśalomāni tathākṣarātsambhavatīha viśvam ॥ 7 ॥
bhūtayonirakṣaramityuktam । tatkathaṁ bhūtayonitvamityucyate dṛṣṭāntaiḥ — yathā loke prasiddhaḥ ūrṇanābhiḥ lūtākīṭaḥ kiñcitkāraṇāntaramanapekṣya svayameva sṛjate svaśarīrāvyatiriktāneva tantūnbahiḥ prasārayati punastāneva gṛhṇate ca gṛhṇāti svātmabhāvamevāpādayati ; yathā ca pṛthivyām oṣadhayaḥ, vrīhyādisthāvarāṇītyarthaḥ, svātmāvyatiriktā eva prabhavanti sambhavanti ; yathā ca sataḥ vidyamānājjīvataḥ puruṣāt keśalomāni keśāśca lomāni ca sambhavanti vilakṣaṇāni । yathaite dṛṣṭāntāḥ, tathā vilakṣaṇaṁ salakṣaṇaṁ ca nimittāntarānapekṣādyathoktalakṣaṇāt akṣarāt sambhavati samutpadyate iha saṁsāramaṇḍale viśvaṁ samastaṁ jagat । anekadṛṣṭāntopādānaṁ tu sukhāvabodhanārtham ॥
tapasā cīyate brahma tato'nnamabhijāyate ।
annātprāṇo manaḥ satyaṁ lokāḥ karmasu cāmṛtam ॥ 8 ॥
yadbrahmaṇa utpadyamānaṁ viśvaṁ tadanena krameṇotpadyate, na yugapadbadaramuṣṭiprakṣepavaditi kramaniyamavivakṣārtho'yaṁ mantra ārabhyate — tapasā jñānena utpattividhijñatayā bhūtayonyakṣaraṁ brahma cīyate upacīyate utpādayiṣyadidaṁ jagat aṅkuramiva bījamucchūnatāṁ gacchati putramiva pitā harṣeṇa । evaṁ sarvajñatayā sṛṣṭisthitisaṁhāraśaktivijñānavattayopacitāt tataḥ brahmaṇaḥ annam adyate bhujyata ityannamavyākṛtaṁ sādhāraṇaṁ kāraṇaṁ saṁsāriṇāṁ vyācikīrṣitāvasthārūpeṇa abhijāyate utpadyate । tataśca avyākṛtādvyācikīrṣitāvasthāt annāt prāṇaḥ hiraṇyagarbho brahmaṇo jñānakriyāśaktyadhiṣṭhito jagatsādhāraṇo'vidyākāmakarmabhūtasamudāyabījāṅkuro jagadātmā abhijāyata ityanuṣaṅgaḥ । tasmācca prāṇāt manaḥ manaākhyaṁ saṅkalpavikalpasaṁśayanirṇayādyātmakamabhijāyate । tato'pi saṅkalpādyātmakānmanasaḥ satyaṁ satyākhyamākāśādibhūtapañcakamabhijāyate । tasmātsatyākhyādbhūtapañcakādaṇḍakrameṇa sapta lokāḥ bhūrādayaḥ । teṣu manuṣyādiprāṇivarṇāśramakrameṇa karmāṇi । karmasu ca nimittabhūteṣu amṛtaṁ karmajaṁ phalam । yāvatkarmāṇi kalpakoṭiśatairapi na vinaśyanti, tāvatphalaṁ na vinaśyatītyamṛtam ॥
yaḥ sarvajñaḥ sarvavidyasya jñānamayaṁ tapaḥ ।
tasmādetadbrahma nāma rūpamannaṁ ca jāyate ॥ 9 ॥
uktamevārthamupasañjihīrṣurmantro vakṣyamāṇārthamāha — yaḥ uktalakṣaṇo'kṣarākhyaḥ sarvajñaḥ sāmānyena sarvaṁ jānātīti sarvajñaḥ । viśeṣeṇa sarvaṁ vettīti sarvavit । yasya jñānamayaṁ jñānavikārameva sārvajñyalakṣaṇaṁ tapaḥ anāyāsalakṣaṇam , tasmāt yathoktātsarvajñāt etat uktaṁ kāryalakṣaṇaṁ brahma hiraṇyagarbhākhyaṁ jāyate । kiñca, nāma asau devadatto yajñadatta ityādilakṣaṇam , rūpam idaṁ śuklaṁ nīlamityādi, annaṁ ca vrīhiyavādilakṣaṇam , jāyate pūrvamantroktakrameṇetyavirodho draṣṭavyaḥ ॥
iti prathamamuṇḍake prathamakhaṇḍabhāṣyam ॥
tadetatsatyaṁ mantreṣu karmāṇi kavayo yānyapaśyaṁstāni tretāyāṁ bahudhā santatāni ।
tānyācaratha niyataṁ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke ॥ 1 ॥
sāṅgā vedā aparā vidyoktā ‘ṛgvedo yajurvedaḥ’ (mu. u. 1 । 1 । 5) ityādinā । ‘yattadadreśyam’ (mu. u. 1 । 1 । 6) ityādinā ‘nāmarūpamannaṁ ca jāyate’ (mu. u. 1 । 1 । 9) ityantena granthenoktalakṣaṇamakṣaraṁ yayā vidyayādhigamyata iti sā parā vidyā saviśeṣaṇoktā । ataḥ paramanayorvidyayorviṣayau vivektavyau saṁsāramokṣāvityuttaro grantha ārabhyate । tatrāparavidyāviṣayaḥ kartrādisādhanakriyāphalabhedarūpaḥ saṁsāro'nādirananto duḥkhasvarūpatvāddhātavyaḥ pratyekaṁ śarīribhiḥ sāmastyena nadīsrotovadavicchedarūpasambandhaḥ tadupaśamalakṣaṇo mokṣaḥ paravidyāviṣayo'nādyananto'jaro'maro'mṛto'bhayaḥ śuddhaḥ prasannaḥ svātmapratiṣṭhālakṣaṇaḥ paramānando'dvaya iti । pūrvaṁ tāvadaparavidyāyā viṣayapradarśanārthamārambhaḥ । taddarśane hi tannirvedopapattiḥ । tathā ca vakṣyati — ‘parīkṣya lokānkarmacitān’ (mu. u. 1 । 2 । 12) ityādinā । na hyapradarśite parīkṣopapadyata iti tatpradarśayannāha — tadetat satyam avitatham । kiṁ tat ? mantreṣu ṛgvedādyākhyeṣu karmāṇi agnihotrādīni mantraireva prakāśitāni kavayaḥ medhāvino vasiṣṭhādayaḥ yāni apaśyan dṛṣṭavantaḥ । yattadetatsatyamekāntapuruṣārthasādhanatvāt , tāni ca vedavihitāni ṛṣidṛṣṭāni karmāṇi tretāyāṁ trayīsaṁyogalakṣaṇāyāṁ hautrādhvaryavaudgātraprakārāyāmadhikaraṇabhūtāyāṁ bahudhā bahuprakāraṁ santatāni sampravṛttāni karmibhiḥ kriyamāṇāni tretāyāṁ vā yuge prāyaśaḥ pravṛttāni ; ato yūyaṁ tāni ācaratha nirvartayata niyataṁ nityaṁ satyakāmā yathābhūtakarmaphalakāmāḥ santaḥ । eṣaḥ vaḥ yuṣmākaṁ panthāḥ mārgaḥ sukṛtasya svayaṁ nirvartitasya karmaṇaḥ loke phalanimittaṁ lokyate dṛśyate bhujyata iti karmaphalaṁ loka ucyate । tadarthaṁ tatprāptaye eṣa mārga ityarthaḥ । yānyetānyagnihotrādīni trayyāṁ vihitāni karmāṇi, tānyeṣa panthā avaśyaphalaprāptisādhanamityarthaḥ ॥
yadā lelāyate hyarciḥ samiddhe havyavāhane ।
tadājyabhāgāvantareṇāhutīḥ pratipādayet ॥ 2 ॥
tatrāgnihotrameva tāvatprathamaṁ pradarśanārthamucyate, sarvakarmaṇāṁ prāthamyāt । tatkatham ? yadaiva indhanairabhyāhitaiḥ samyagiddhe samiddhe dīpte havyavāhane lelāyate calati arciḥ ; tadā tasminkāle lelāyamāne calatyarciṣi ājyabhāgau ājyabhāgayoḥ antareṇa madhye āvāpasthāne āhutīḥ pratipādayet prakṣipet devatāmuddiśya । anekāhaḥprayogāpekṣayā āhutīriti bahuvacanam । eṣa samyagāhutiprakṣepādilakṣaṇaḥ karmamārgo lokaprāptaye panthāḥ । tasya ca samyakkaraṇaṁ duṣkaram ; vipattayastvanekā bhavanti ॥
yasyāgnihotramadarśamapaurṇamāsamacāturmāsyamanāgrayaṇamatithivarjitaṁ ca ।
ahutamavaiśvadevamavidhinā hutamāsaptamāṁstasya lokānhinasti ॥ 3 ॥
katham ? yasya agnihotriṇaḥ agnihotram adarśaṁ darśākhyena karmaṇā varjitam । agnihotribhiravaśyakartavyatvāddarśasya । agnihotrisambandhyagnihotraviśeṣaṇamiva bhavati । tadakriyamāṇamityetat । tathā apaurṇamāsam ityādiṣvapyagnihotraviśeṣaṇatvaṁ draṣṭavyam । agnihotrāṅgatvasyāviśiṣṭatvāt । apaurṇamāsaṁ paurṇamāsakarmavarjitam । acāturmāsyaṁ cāturmāsyakarmavarjitam । anāgrayaṇam āgrayaṇaṁ śaradādiṣu kartavyam , tacca na kriyate yasya tattathā । atithivarjitaṁ ca atithipūjanaṁ cāhanyahanyakriyamāṇaṁ yasya । svayaṁ samyagagnihotrakāle ahutam । adarśādivat avaiśvadevaṁ vaiśvadevakarmavarjitam । hūyamānamapyavidhinā hutam ayathāhutamityetat । evaṁ duḥsampāditamasampāditamagnihotrādyupalakṣitaṁ karma kiṁ karotītyucyate — āsaptamān saptamasahitān tasya karturlokān hinasti hinastīva āyāsamātraphalatvāt । samyak kriyamāṇeṣu hi karmasu karmapariṇāmānurūpyeṇa bhūrādayaḥ satyāntāḥ sapta lokāḥ phalaṁ prāptavyam । te lokāḥ evaṁbhūtenāgnihotrādikarmaṇā tvaprāpyatvāddhiṁsyanta iva, āyāsamātraṁ tvavyabhicārītyato hinastītyucyate । piṇḍadānādyanugraheṇa vā sambadhyamānāḥ pitṛpitāmahaprapitāmahāḥ putrapautraprapautrāḥ svātmopakārāḥ sapta lokā uktaprakāreṇāgnihotrādinā na bhavantīti hiṁsyanta ityucyate ॥
kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā ।
sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ ॥ 4 ॥
kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā । sphuliṅginī viśvarucī ca devī lelāyamānā dahanasya jihvāḥ । kālyādyā viśvarucyantā lelāyamānāḥ agnerhavirāhutigrasanārthā etāḥ kila sapta jihvāḥ ॥
eteṣu yaścarate bhrājamāneṣu yathākālaṁ cāhutayo hyādadāyan ।
taṁ nayantyetāḥ sūryasya raśmayo yatra devānāṁ patireko'dhivāsaḥ ॥ 5 ॥
eteṣu agnijihvābhedeṣu yaḥ agnihotrī carate karmācaratyagnihotrādikaṁ bhrājamāneṣu dīpyamāneṣu । yathākālaṁ ca yasya karmaṇo yaḥ kālastaṁ kālamanatikramya yathākālaṁ yajamānam ādadāyan ādadānā āhutayaḥ taṁ nayanti prāpayanti । etāḥ āhutayo yā imā anena nirvartitāḥ sūryasya raśmayaḥ bhūtvā, raśmidvārairityarthaḥ । yatra yasminsvarge devānāṁ patiḥ indraḥ ekaḥ sarvānupari adhi vasatīti adhivāsaḥ ॥
ehyehīti tamāhutayaḥ suvarcasaḥ sūryasya raśmibhiryajamānaṁ vahanti ।
priyāṁ vācamabhivadantyo'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ ॥ 6 ॥
kathaṁ sūryasya raśmibhiryajamānaṁ vahantītyucyate — ehi ehi iti āhvayantyaḥ taṁ yajamānam āhutayaḥ suvarcasaḥ dīptimatyaḥ ; kiñca, priyām iṣṭāṁ vācaṁ stutyādilakṣaṇām abhivadantyaḥ uccārayantyaḥ arcayantyaḥ pūjayantyaśca eṣaḥ vaḥ yuṣmākaṁ puṇyaḥ sukṛtaḥ brahmalokaḥ phalarūpaḥ, itthaṁ priyāṁ vācam abhivadantyo vahantītyarthaḥ । brahmalokaḥ svargaḥ prakaraṇāt ॥
plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṁ yeṣu karma ।
etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṁ te punarevāpi yanti ॥ 7 ॥
etacca jñānarahitaṁ karmaitāvatphalamavidyākāmakarmakāryam ato'sāraṁ duḥkhamūlamiti nindyate — plavāḥ vināśina ityarthaḥ । hi yasmāt ete adṛḍhāḥ asthirāḥ yajñarūpāḥ yajñasya rūpāṇi yajñarūpāḥ yajñanirvartakāḥ aṣṭādaśa aṣṭādaśasaṅkhyākāḥ ṣoḍaśartvijaḥ patnī yajamānaścetyaṣṭādaśa । etadāśrayaṁ karma uktaṁ kathitaṁ śāstreṇa yeṣu aṣṭādaśasu avaraṁ kevalaṁ jñānavarjitaṁ karma । atasteṣāmavarakarmāśrayāṇāmaṣṭādaśānāmadṛḍhatayā plavatvātplavate saha phalena tatsādhyaṁ karma ; kuṇḍavināśādiva kṣīradadhyādīnāṁ tatsthānāṁ nāśaḥ ; yata evam etat karma śreyaḥ śreyaḥsādhanamiti ye abhinandanti abhihṛṣyanti avivekinaḥ mūḍhāḥ, ataḥ te jarāṁ ca mṛtyuṁ ca jarāmṛtyuṁ kañcitkālaṁ svarge sthitvā punareva api yanti bhūyo'pi gacchanti ॥
avidyāyāmantare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṁmanyamānāḥ ।
jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ॥ 8 ॥
kiñca, avidyāyām antare madhye vartamānāḥ avivekaprāyāḥ svayaṁ vayameva dhīrāḥ dhīmantaḥ paṇḍitā viditaveditavyāśceti manyamānā ātmānaṁ sambhāvayantaḥ, te ca jaṅghanyamānāḥ jarārogādyanekānarthavrātairhanyamānā bhṛśaṁ pīḍyamānāḥ pariyanti vibhramanti mūḍhāḥ । darśanavarjitatvāt andhenaiva acakṣuṣkeṇaiva nīyamānāḥ pradarśyamānamārgāḥ ; yathā loke andhāḥ cakṣūrahitā gartakaṇṭakādau patanti, tadvat ॥
avidyāyāṁ bahudhā vartamānā vayaṁ kṛtārthā ityabhimanyanti bālāḥ ।
yatkarmiṇo na pravedayanti rāgāttenāturāḥ kṣīṇalokāścyavante ॥ 9 ॥
kiñca, avidyāyāṁ bahudhā bahuprakāraṁ vartamānāḥ vayameva kṛtārthāḥ kṛtaprayojanāḥ iti evam abhimanyanti abhimanyante abhimānaṁ kurvanti bālāḥ ajñāninaḥ । yat yasmādevaṁ karmiṇaḥ na pravedayanti tattvaṁ na jānanti rāgāt karmaphalarāgābhibhavanimittam , tena kāraṇena āturāḥ duḥkhārtāḥ santaḥ kṣīṇalokāḥ kṣīṇakarmaphalāḥ svargalokāt cyavante ॥
iṣṭāpūrtaṁ manyamānā variṣṭhaṁ nānyacchreyo vedayante pramūḍhāḥ ।
nākasya pṛṣṭhe te sukṛte'nubhūtvemaṁ lokaṁ hīnataraṁ vā viśanti ॥ 10 ॥
iṣṭāpūrtam iṣṭaṁ yāgādi śrautaṁ karma pūrtaṁ smārtaṁ vāpīkūpataḍāgādikarma manyamānāḥ etadevātiśayena puruṣārthasādhanaṁ variṣṭhaṁ pradhānamiti cintayantaḥ, anyat ātmajñānākhyaṁ śreyaḥsādhanaṁ na vedayante na jānanti pramūḍhāḥ putrapaśubāndhavādiṣu pramattatayā mūḍhāḥ ; te ca nākasya svargasya pṛṣṭhe uparisthāne sukṛte bhogāyatane anubhūtvā anubhūya karmaphalaṁ punaḥ imaṁ lokaṁ mānuṣam asmāt hīnataraṁ vā tiryaṅnarakādilakṣaṇaṁ yathākarmaśeṣaṁ viśanti ॥
tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṁso bhaikṣacaryāṁ carantaḥ ।
sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā ॥ 11 ॥
ye punastadviparītajñānayuktā vānaprasthāḥ saṁnyāsinaśca, tapaḥśraddhe hi tapaḥ svāśramavihitaṁ karma, śraddhā hiraṇyagarbhādiviṣayā vidyā, te tapaḥśraddhe upavasanti sevaṁte'raṇye vartamānāḥ santaḥ । śāntāḥ uparatakaraṇagrāmāḥ । vidvāṁsaḥ gṛhasthāśca jñānapradhānā ityarthaḥ । bhaikṣacaryāṁ carantaḥ parigrahābhāvādupavasantyaraṇye iti sambandhaḥ । sūryadvāreṇa sūryopalakṣitenottareṇa pathā te virajāḥ virajasaḥ, kṣīṇapuṇyapāpakarmāṇaḥ santa ityarthaḥ । prayānti prakarṣeṇa yānti yatra yasminsatyalokādau amṛtaḥ sa puruṣaḥ prathamajo hiraṇyagarbhaḥ hi avyayātmā avyayasvabhāvo yāvatsaṁsārasthāyī । etadantāstu saṁsāragatayo'paravidyāgamyāḥ । nanvetaṁ mokṣamicchanti kecit । na, ‘ihaiva sarve pravilīyanti kāmāḥ’ (mu. u. 3 । 2 । 2) ‘te sarvagaṁ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti’ (mu. u. 3 । 2 । 5) ityādiśrutibhyaḥ ; aprakaraṇācca । aparavidyāprakaraṇe hi pravṛtte na hyakasmānmokṣaprasaṅgo'sti । virajastvaṁ tvāpekṣikam । samastamaparavidyākāryaṁ sādhyasādhanalakṣaṇaṁ kriyākārakaphalabhedabhinnaṁ dvaitam etāvadeva yaddhiraṇyagarbhaprāptyavasānam । tathā ca manunoktaṁ sthāvarādyāṁ saṁsāragatimanukrāmatā — ‘brahmā viśvasṛjo dharmo mahānavyaktameva ca । uttamāṁ sāttvikīmetāṁ gatimāhurmanīṣiṇaḥ’ (manu. 12 । 50) iti ॥
parīkṣya lokānkarmacitānbrāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena ।
tadvijñānārthaṁ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṁ brahmaniṣṭham ॥ 12 ॥
athedānīmasmātsādhyasādhanarūpātsarvasmātsaṁsārādviraktasya parasyāṁ vidyāyāmadhikārapradarśanārthamidamucyate — parīkṣya yadetadṛgvedādyaparavidyāviṣayaṁ svābhāvikāvidyākāmakarmadoṣavatpuruṣānuṣṭheyamavidyādidoṣavantameva puruṣaṁ prati vihitatvāttadanuṣṭhānakāryabhūtāśca lokā ye dakṣiṇottaramārgalakṣaṇāḥ phalabhūtāḥ, ye ca vihitākaraṇapratiṣedhātikramadoṣasādhyā narakatiryakpretalakṣaṇāḥ, tānetānparīkṣya pratyakṣānumānopamānāgamaiḥ sarvato yāthātmyenāvadhārya lokān saṁsāragatibhūtānavyaktādisthāvarāntānvyākṛtāvyākṛtalakṣaṇānbījāṅkuravaditaretarotpattinimittānanekānarthaśatasahasrasaṅkulānkadalīgarbhavadasārānmāyāmarīcyudakagandharvanagarākārasvapnajalabudbudaphenasamānpratikṣaṇapradhvaṁsānpṛṣṭhataḥ kṛtvā vidyākāmadoṣapravartitakarmacitāndharmādharmanirvartitānityetat । brāhmaṇaḥ, brāhmaṇasyaiva viśeṣato'dhikāraḥ sarvatyāgena brahmavidyāyāmiti brāhmaṇagrahaṇam । parīkṣya lokānkiṁ kuryādityucyate — nirvedam , niṣpūrvo vidiratra vairāgyārthe, vairāgyam āyāt kuryādityetat । sa vairāgyaprakāraḥ pradarśyate — iha saṁsāre nāsti kaścidapi akṛtaḥ padārthaḥ । sarva eva hi lokāḥ karmacitāḥ karmakṛtatvāccānityāḥ । na nityaṁ kiñcidastītyabhiprāyaḥ । sarvaṁ tu karmānityasyaiva sādhanam । yasmāccaturvidhameva hi sarvaṁ karma kāryam — utpādyamāpyaṁ vikāryaṁ saṁskāryaṁ vā । nātaḥ paraṁ karmaṇo viṣayo'sti । ahaṁ ca nityenāmṛtenābhayena kūṭasthenācalena dhruveṇārthenārthī, na tadviparītena । ataḥ kiṁ kṛtena karmaṇā āyāsabahulenānarthasādhanena ityevaṁ nirviṇṇo'bhayaṁ śivamakṛtaṁ nityaṁ padaṁ yat , tadvijñānārthaṁ viśeṣeṇādhigamārthaṁ sa nirviṇṇo brāhmaṇaḥ gurumeva ācāryaṁ śamadamādisampannam abhigacchet । śāstrajño'pi svātantryeṇa brahmajñānānveṣaṇaṁ na kuryādityetadgurumevetyavadhāraṇaphalam । samitpāṇiḥ samidbhāragṛhītahastaḥ śrotriyam adhyayanaśrutārthasampannaṁ brahmaniṣṭhaṁ hitvā sarvakarmāṇi kevale'dvaye brahmaṇi niṣṭhā yasya so'yaṁ brahmaniṣṭhaḥ ; japaniṣṭhastaponiṣṭha iti yadvat । na hi karmiṇo brahmaniṣṭhatā sambhavati, karmātmajñānayorvirodhāt । sa taṁ guruṁ vidhivadupasannaḥ prasādya pṛcchedakṣaraṁ puruṣaṁ satyam ॥
tasmai sa vidvānupasannāya samyakpraśāntacittāya śamānvitāya ।
yenākṣaraṁ puruṣaṁ veda satyaṁ provāca tāṁ tattvato brahmavidyām ॥ 13 ॥
tasmai saḥ vidvān gururbrahmavit , upasannāya upagatāya । samyak yathāśāstramityetat । praśāntacittāya uparatadarpādidoṣāya । śamānvitāya bāhyendriyoparameṇa ca yuktāya,
sarvato viraktāyetyetat । yena vijñānena yayā vidyayā ca parayā akṣaram adreśyādiviśeṣaṇaṁ tadevākṣaraṁ puruṣaśabdavācyaṁ pūrṇatvātpuri śayanācca, satyaṁ tadeva paramārthasvābhāvyādavyayam , akṣaraṁ cākṣaraṇādakṣatatvādakṣayatvācca, veda vijānāti tāṁ brahmavidyāṁ tattvataḥ yathāvat provāca prabrūyādityarthaḥ । ācāryasyāpyayameva niyamo yannyāyaprāptasacchiṣyanistāraṇamavidyāmahodadheḥ ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau muṇḍakopaniṣadbhāṣye prathamaṁ muṇḍakaṁ samāptam ॥
aparavidyāyāḥ sarvaṁ kāryamuktam । sa ca saṁsāro yatsāro yasmānmūlādakṣarātsambhavati yasmiṁśca pralīyate, tadakṣaraṁ puruṣākhyaṁ satyam । yasminvijñāte sarvamidaṁ vijñātaṁ bhavati, tatparasyā brahmavidyāyā viṣayaḥ । sa vaktavya ityuttaro grantha ārabhyate —
tadetatsatyaṁ yathā sudīptātpāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ ।
tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti ॥ 1 ॥
yadaparavidyāviṣayaṁ karmaphalalakṣaṇam , satyaṁ tadāpekṣikam । idaṁ tu paravidyāviṣayam , paramārthasallakṣaṇatvāt । tadetat satyaṁ yathābhūtaṁ vidyāviṣayam ; avidyāviṣayatvācca anṛtamitarat । atyantaparokṣatvātkathaṁ nāma pratyakṣavatsatyamakṣaraṁ pratipadyeranniti dṛṣṭāntamāha — yathā sudīptāt suṣṭhu dīptādiddhāt pāvakāt agneḥ visphuliṅgāḥ agnyavayavāḥ sahasraśaḥ anekaśaḥ prabhavante nirgacchanti sarūpāḥ agnisalakṣaṇā eva, tathā uktalakṣaṇāt akṣarāt vividhāḥ nānādehopādhibhedamanuvidhīyamānatvādvividhāḥ he somya, bhāvāḥ jīvāḥ ākāśādivadghaṭādiparicchinnāḥ suṣirabhedā ghaṭādyupādhiprabhedamanu bhavanti ; evaṁ nānānāmarūpakṛtadehopādhiprabhavamanu prajāyante, tatra caiva tasminneva cākṣare apiyanti dehopādhivilayamanu vilīyante ghaṭādivilayamanviva suṣirabhedāḥ । yathā''kāśasya suṣirabhedotpattipralayanimittatvaṁ ghaṭādyupādhikṛtameva, tadvadakṣarasyāpi nāmarūpakṛtadehopādhinimittameva jīvotpattipralayanimittatvam ॥
divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ ।
aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ ॥ 2 ॥
nāmarūpabījabhūtādavyākṛtākhyātsvavikārāpekṣayā parādakṣarātparaṁ yatsarvopādhibhedavarjitamakṣarasyaiva svarūpamākāśasyeva sarvamūrtivarjitaṁ neti netītyādiviśeṣaṇaṁ vivakṣannāha — divyaḥ dyotanavān , svayañjyotiṣṭvāt । divi vā svātmani bhavaḥ alaukiko vā । hi yasmāt amūrtaḥ sarvamūrtivarjitaḥ, puruṣaḥ pūrṇaḥ puriśayo vā, sabāhyābhyantaraḥ saha bāhyābhyantareṇa vartata iti । ajaḥ na jāyate kutaścit , svato'jasya janmanimittasya cābhāvāt ; yathā jalabudbudādervāyvādiḥ, yathā nabhaḥsuṣirabhedānāṁ ghaṭādiḥ । sarvabhāvavikārāṇāṁ janimūlatvāt tatpratiṣedhena sarve pratiṣiddhā bhavanti । sabāhyābhyantaro hyajaḥ ato'jaro'mṛto'kṣaro dhruvo'bhaya ityarthaḥ । yadyapi dehādyupādhibhedadṛṣṭibhedeṣu saprāṇaḥ samanāḥ sendriyaḥ saviṣaya iva pratyavabhāsate talamalādimadivākāśam , tathāpi tu svataḥ paramārthasvarūpadṛṣṭīnām aprāṇaḥ avidyamānaḥ kriyāśaktibhedavān calanātmako vāyuryasminnasau aprāṇaḥ । tathā amanāḥ anekajñānaśaktibhedavatsaṅkalpādyātmakaṁ mano'pyavidyamānaṁ yasminso'yamamanāḥ । aprāṇo hyamanāśceti prāṇādivāyubhedāḥ karmendriyāṇi tadviṣayāśca tathā buddhimanasī buddhīndriyāṇi tadviṣayāśca pratiṣiddhā veditavyāḥ ; yathā śrutyantare — dhyāyatīva lelāyatīveti । yasmāccaivaṁ pratiṣiddhopādhidvayastasmāt śubhraḥ śuddhaḥ । ato'kṣarānnāmarūpabījopādhilakṣitasvarūpāt , sarvakāryakaraṇabījatvenopalakṣyamāṇatvātparaṁ tattvaṁ tadupādhilakṣaṇamavyākṛtākhyamakṣaraṁ sarvavikārebhyatasmātparato'kṣarātparaḥ nirupādhikaḥ puruṣa ityarthaḥ । yasmiṁstadākāśākhyamakṣaraṁ saṁvyavahāraviṣayamotaṁ ca protaṁ ca । kathaṁ punaraprāṇādimattvaṁ tasyetyucyate । yadi hi prāṇādayaḥ prāgutpatteḥ puruṣa iva svenātmanā santi, tadā puruṣasya prāṇadinā vidyamānena prāṇādimattvaṁ syāt ; na tu te prāṇādayaḥ prāgutpatteḥ santi । ataḥ prāṇādimānparaḥ puruṣaḥ, yathā'nutpanne putre aputro devadattaḥ ॥
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
khaṁ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥ 3 ॥
kathaṁ te na santi prāṇādaya iti, ucyate — yasmāt etasmādeva puruṣānnāmarūpabījopādhilakṣitāt jāyate utpadyate'vidyāviṣayo vikārabhūto nāmadheyo'nṛtātmakaḥ prāṇaḥ, ‘vācārambhaṇaṁ vikāro nāmadheyam’ (chā. u. 6 । 1 । 4) ‘anṛtam’ iti śrutyantarāt । na hi tenāvidyāviṣayeṇānṛtena prāṇena saprāṇatvaṁ parasya syādaputrasya svapnadṛṣṭeneva putreṇa saputratvam । evaṁ manaḥ sarvāṇi cendriyāṇi viṣayāścaitasmādeva jāyante । tasmātsiddhamasya nirupacaritamaprāṇādimattvamityarthaḥ । yathā ca prāgutpatteḥ paramārthato'santastathā pralīnāśceti draṣṭavyāḥ । yathā karaṇāni manaścendriyāṇi ca, tathā śarīraviṣayakāraṇāni bhūtāni kham ākāśaṁ, vāyuḥ bāhya āvahādibhedaḥ, jyotiḥ agniḥ, āpaḥ udakaṁ, pṛthivī dharitrī viśvasya sarvasya dhāriṇī ; etāni ca śabdasparśarūparasagandhottarottaraguṇāni pūrvapūrvaguṇasahitānyetasmādeva jāyante ॥
agnirmūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāgvivṛtāśca vedāḥ ।
vāyuḥ prāṇo hṛdayaṁ viśvamasya padbhyāṁ pṛthivī hyeṣa sarvabhūtāntarātmā ॥ 4 ॥
saṅkṣepataḥ paravidyāviṣayamakṣaraṁ nirviśeṣaṁ puruṣaṁ satyam ‘divyo hyamūrtaḥ’ (mu. u. 2 । 1 । 2) ityādinā mantreṇoktvā, punastadeva saviśeṣaṁ vistareṇa vaktavyamiti pravavṛte ; saṅkṣepavistarokto hi padārthaḥ sukhādhigamyo bhavati sūtrabhāṣyoktivaditi । yo hi prathamajātprāṇāddhiraṇyagarbhājjāyate'ṇḍasyāntarvirāṭ , sa tattvāntaritattvena lakṣyamāṇo'pyetasmādeva puruṣājjāyata etanmayaścetyetadarthamāha, taṁ ca viśinaṣṭi — agniḥ dyulokaḥ, ‘asau vāva loko gautamāgniḥ’ (chā. u. 5 । 4 । 1) iti śruteḥ । mūrdhā yasyottamāṅgaṁ śiraḥ, cakṣuṣī candraśca sūryaśceti candrasūryau ; yasyeti sarvatrānuṣaṅgaḥ kartavyaḥ asyetyasya padasya vakṣyamāṇasya yasyeti vipariṇāmaṁ kṛtvā । diśaḥ śrotre yasya । vāk vivṛtāśca udghāṭitāḥ prasiddhā vedāḥ yasya । vāyuḥ prāṇo yasya । hṛdayam antaḥkaraṇaṁ viśvaṁ samastaṁ jagat asya yasyetyetat । sarvaṁ hyantaḥkaraṇavikārameva jagat , manasyeva suṣupte pralayadarśanāt ; jāgarite'pi tata evāgnivisphuliṅgavadvipratiṣṭhānāt । yasya ca padbhyāṁ jātā pṛthivī, eṣa devo viṣṇuranantaḥ prathamaśarīrī trailokyadehopādhiḥ sarveṣāṁ bhūtānāmantarātmā । sa hi sarvabhūteṣu draṣṭā śrotā mantā vijñātā sarvakaraṇātmā ॥
pañcāgnidvāreṇa ca yāḥ saṁsaranti prajāḥ, tā api tasmādeva puruṣātprajāyanta ityucyate —
tasmādagniḥ samidho yasya sūryaḥ somātparjanya oṣadhayaḥ pṛthivyām ।
pumānretaḥ siñcati yoṣitāyāṁ bahvīḥ prajāḥ puruṣātsamprasūtāḥ ॥ 5 ॥
tasmāt parasmātpuruṣāt prajāvasthānaviśeṣarūpaḥ agniḥ । sa viśeṣyate — samidho yasya sūryaḥ, samidha iva samidhaḥ ; sūryeṇa hi dyulokaḥ samidhyate । tato hi dyulokāgnerniṣpannāt somāt parjanyaḥ dvitīyo'gniḥ sambhavati । tasmācca parjanyāt oṣadhayaḥ pṛthivyāṁ sambhavanti । oṣadhibhyaḥ puruṣāgnau hutābhya upādānabhūtābhyaḥ pumānagniḥ retaḥ siñcati yoṣitāyāṁ yoṣiti yoṣāgnau striyāmiti । evaṁ krameṇa bahvīḥ bahvyaḥ prajāḥ brāhmaṇādyāḥ puruṣāt parasmāt samprasūtāḥ samutpannāḥ ॥
tasmādṛcaḥ sāma yajūṁṣi dīkṣā yajñāśca sarve kratavo dakṣiṇāśca ।
saṁvatsaraśca yajamānaśca lokāḥ somo yatra pavate yatra sūryaḥ ॥ 6 ॥
kiñca, karmasādhanāni phalāni ca tasmādevetyāha — katham ? tasmāt puruṣāt ṛcaḥ niyatākṣarapādāvasānāḥ gāyatryādicchandoviśiṣṭā mantrāḥ ; sāma pāñcabhaktikaṁ sāptabhaktikaṁ ca stobhādigītiviśiṣṭam ; yajūṁṣi aniyatākṣarapādāvasānāni vākyarūpāṇi ; evaṁ trividhā mantrāḥ । dīkṣāḥ mauñjyādilakṣaṇāḥ kartṛniyamaviśeṣāḥ । yajñāśca sarve agnihotrādayaḥ । kratavaḥ sayūpāḥ । dakṣiṇāśca ekagavādyā aparimitasarvasvāntāḥ । saṁvatsaraśca kālaḥ karmāṅgabhūtaḥ । yajamānaśca kartā । lokāḥ tasya karmaphalabhūtāḥ ; te viśeṣyante — somaḥ yatra yeṣu lokeṣu pavate punāti lokān yatra ca yeṣu sūryastapati । te ca dakṣiṇāyanottarāyaṇamārgadvayagamyā vidvadavidvatkartṛphalabhūtāḥ ॥
tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṁsi ।
prāṇāpānau vrīhiyavau tapaśca śraddhā satyaṁ brahmacaryaṁ vidhiśca ॥ 7 ॥
tasmācca puruṣātkarmāṅgabhūtā devāḥ bahudhā vasvādigaṇabhedena samprasūtāḥ samyak prasūtāḥ — sādhyāḥ devaviśeṣāḥ, manuṣyāḥ karmādhikṛtāḥ, paśavaḥ grāmyāraṇyāḥ, vayāṁsi pakṣiṇaḥ ; jīvanaṁ ca manuṣyādīnāṁ prāṇāpānau, vrīhiyavau havirarthau ; tapaśca karmāṅgaṁ puruṣasaṁskāralakṣaṇaṁ svatantraṁ ca phalasādhanam ; śraddhā yatpūrvakaḥ sarvapuruṣārthasādhanaprayogaścittaprasāda āstikyabuddhiḥ ; tathā satyam anṛtavarjanaṁ yathābhūtārthavacanaṁ cāpīḍākaram ; brahmacaryaṁ maithunāsamācāraḥ ; vidhiśca itikartavyatā ॥
sapta prāṇāḥ prabhavanti tasmātsaptārciṣaḥ samidhaḥ sapta homāḥ ।
sapteme lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta ॥ 8 ॥
kiñca, sapta śīrṣaṇyāḥ prāṇāḥ tasmādeva puruṣāt prabhavanti । teṣāṁ sapta arciṣaḥ dīptayaḥ svasvaviṣayāvadyotanāni । tathā sapta samidhaḥ saptaviṣayāḥ ; viṣayairhi samidhyante prāṇāḥ । sapta homā ; tadviṣayavijñānāni, ‘yadasya vijñānaṁ tajjuhoti’ (tai. nā. 80) iti śrutyantarāt । kiñca, sapta ime lokāḥ indriyasthānāni, yeṣu caranti sañcaranti prāṇāḥ iti viśeṣaṇāt । prāṇā yeṣu carantīti prāṇānāṁ viśeṣaṇamidaṁ prāṇāpānādinivṛttyartham । guhāyāṁ śarīre hṛdaye vā svāpakāle śerata iti guhāśayāḥ । nihitāḥ sthāpitā dhātrā sapta sapta pratiprāṇibhedam । yāni ca ātmayājināṁ viduṣāṁ karmāṇi karmaphalāni cāviduṣāṁ ca karmāṇi tatsādhanāni karmaphalāni ca sarvaṁ caitatparasmādeva puruṣātsarvajñātprasūtamiti prakaraṇārthaḥ ॥
ataḥ samudrā girayaśca sarve'smātsyandante sindhavaḥ sarvarūpāḥ ।
ataśca sarvā oṣadhayo rasaśca yenaiṣa bhūtaistiṣṭhate hyantarātmā ॥ 9 ॥
ataḥ puruṣāt samudrāḥ sarve kṣārādyāḥ । girayaśca himavadādayaḥ asmādeva puruṣāt sarve । syandante sravanti gaṅgādyāḥ sindhavaḥ nadyaḥ sarvarūpāḥ bahurūpāḥ । asmādeva puruṣāt sarvāḥ oṣadhayaḥ vrīhiyavādyāḥ । rasaśca madhurādiḥ ṣaḍvidhaḥ, yena rasena bhūtaiḥ pañcabhiḥ sthūlaiḥ pariveṣṭitaḥ tiṣṭhate tiṣṭhati hi antarātmā liṅgaṁ sūkṣmaṁ śarīram । taddhyantarāle śarīrasyātmanaścātmavadvartata ityantarātmā ॥
puruṣa evedaṁ viśvaṁ karma tapo brahma parāmṛtam ।
etadyo veda nihitaṁ guhāyāṁ so'vidyāgranthiṁ vikiratīha somya ॥ 10 ॥
evaṁ puruṣātsarvamidaṁ samprasūtam । ato vācārambhaṇaṁ vikāro nāmadheyamanṛtaṁ puruṣa ityeva satyam ; ataḥ puruṣa eva idaṁ viśvaṁ sarvam । na viśvaṁ nāma puruṣādanyatkiñcidasti । ato yaduktaṁ tadevedamabhihitam ‘kasminnu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavati’ (mu. u. 1 । 1 । 3) iti ; etasminhi parasminnātmani sarvakāraṇe puruṣe vijñāte, puruṣa evedaṁ viśvaṁ nānyadastīti vijñātaṁ bhavatīti । kiṁ punaridaṁ viśvamityucyate — karma agnihotrādilakṣaṇam ; tapaḥ jñānaṁ tatkṛtaṁ phalamanyadeva tāvaddhīdaṁ sarvam ; tacca etadbrahmaṇaḥ kāryam ; tasmātsarvaṁ brahma parāmṛtaṁ paramamṛtamahameveti yo veda nihitaṁ sthitaṁ guhāyāṁ hṛdi sarvaprāṇinām , saḥ evaṁ vijñānāt avidyāgranthiṁ granthimiva dṛḍhībhūtāmavidyāvāsanāṁ vikirati vikṣipati vināśayati iha jīvanneva, na mṛtaḥ san he somya priyadarśana ॥
iti dvitīyamuṇḍake prathamakhaṇḍaśabhāṣyam ॥
āviḥ saṁnihitaṁ guhācaraṁ nāma mahatpadamatraitatsamarpitam ।
ejatprāṇannimiṣacca yadetajjānatha sadasadvareṇyaṁ paraṁ vijñānādyadvariṣṭhaṁ prajānām ॥ 1 ॥
arūpaṁ sadakṣaraṁ kena prakāreṇa vijñeyamityucyate — āviḥ prakāśaṁ, saṁnihitam , vāgādyupādhibhiḥ — jvalati bhrājatīti śrutyantarāt — śabdādīnupalabhamānavadavabhāsate ; darśanaśravaṇamananavijñānādyupādhidharmairāvirbhūtaṁ sallakṣyate hṛdi sarvaprāṇinām । yadetadāvirbhūtaṁ brahma saṁnihitaṁ samyak sthitaṁ hṛdi, tat guhācaraṁ nāma guhāyāṁ caratīti darśanaśravaṇādiprakārairguhācaramiti prakhyātam । mahat sarvamahattvāt , padaṁ padyate sarveṇeti, sarvapadārthāspadatvāt । kathaṁ tanmahatpadamiti, ucyate ? yataḥ atra asminbrahmaṇi etatsarvaṁ samarpitaṁ sampraveśitaṁ rathanābhāvivārāḥ — ejat calatpakṣyādi, prāṇat prāṇitīti prāṇāpānādimanmanuṣyapaśvādi, nimiṣacca yannimeṣādikriyāvat , yaccānimiṣat ; ca - śabdāt samastametadatraiva brahmaṇi samarpitam । etat yadāspadaṁ sarvaṁ jānatha he śiṣyāḥ, avagacchata tadātmabhūtaṁ bhavatām ; sadasat sadasatsvarūpaṁ sadasatormūrtāmūrtayoḥ sthūlasūkṣmayoḥ, tadvyatirekeṇābhāvāt । vareṇyaṁ varaṇīyam , tadeva hi sarvasya nityatvātprārthanīyam ; paraṁ vyatiriktaṁ vijñānātprajānāmiti vyavahitena sambandhaḥ ; yallaukikavijñānāgocaramityarthaḥ । yat variṣṭhaṁ varatamaṁ sarvapadārtheṣu vareṣu ; taddhyekaṁ brahma atiśayena varaṁ sarvadoṣarahitatvāt ॥
yadarcimadyadaṇubhyo'ṇu ca yasmiṁllokā nihitā lokinaśca ।
tadetadakṣaraṁ brahma sa prāṇastadu vāṅmanaḥ ।
tadetatsatyaṁ tadamṛtaṁ tadveddhavyaṁ somya viddhi ॥ 2 ॥
kiñca, yat arcimat dīptimat ; taddīptyā hyādityādi dīpyata iti dīptimadbrahma । kiñca, yat aṇubhyaḥ śyāmākādibhyo'pi aṇu ca sūkṣmam । ca - śabdātsthūlebhyo'pyatiśayena sthūlaṁ pṛthivyādibhyaḥ । yasmin lokāḥ bhūrādayaḥ nihitāḥ sthitāḥ, ye ca lokinaḥ lokanivāsinaḥ manuṣyādayaḥ ; caitanyāśrayā hi sarve prasiddhāḥ ; tadetat sarvāśrayaṁ akṣaram brahma sa prāṇaḥ tadu vāṅmanaḥ vākca manaśca sarvāṇi ca karaṇāni tadu antaścaitanyam ; caitanyāśrayo hi prāṇendriyādisarvasaṅghātaḥ, ‘prāṇasya prāṇam’ (bṛ. u. 4 । 4 । 10) iti śrutyantarāt । yatprāṇādīnāmantaścaitanyamakṣaraṁ tadetat satyam avitatham , ataḥ amṛtam avināśi tat veddhavyaṁ manasā tāḍayitavyam । tasminmanasaḥ samādhānaṁ kartavyamityarthaḥ । yasmādevaṁ he somya, viddhi akṣare cetaḥ samādhatsva ॥
dhanurgṛhītvaupaniṣadaṁ mahāstraṁ śaraṁ hyupāsāniśitaṁ sandadhīta ।
āyamya tadbhāvagatena cetasā lakṣyaṁ tadevākṣaraṁ somya viddhi ॥ 3 ॥
kathaṁ veddhavyamiti, ucyate — dhanuḥ iṣvāsanaṁ gṛhītvā ādāya aupaniṣadam upaniṣatsu bhavaṁ prasiddhaṁ mahāstraṁ mahacca tadastraṁ ca mahāstraṁ dhanuḥ, tasmin śaram ; kiṁviśiṣṭamityāha — upāsāniśitaṁ santatābhidhyānena tanūkṛtam , saṁskṛtamityetat ; sandadhīta sandhānaṁ kuryāt । sandhāya ca āyamya ākṛṣya sendriyamantaḥkaraṇaṁ svaviṣayādvinivartya lakṣya evāvarjitaṁ kṛtvetyarthaḥ । na hi hasteneva dhanuṣa āyamanamiha sambhavati । tadbhāvagatena tasminbrahmaṇyakṣare lakṣye bhāvanā bhāvaḥ tadgatena cetasā, lakṣyaṁ tadeva yathoktalakṣaṇam akṣaraṁ somya, viddhi ॥
praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate ।
apramattena veddhavyaṁ śaravattanmayo bhavet ॥ 4 ॥
yaduktaṁ dhanurādi, taducyate — praṇavaḥ oṅkāraḥ dhanuḥ । yathā iṣvāsanaṁ lakṣye śarasya praveśakāraṇam , tathā ātmaśarasyākṣare lakṣye praveśakāraṇamoṅkāraḥ । praṇavena hyabhyasyamānena saṁskriyamāṇastadālambano'pratibandhenākṣare'vatiṣṭhate । yathā dhanuṣā asta iṣurlakṣye । ataḥ praṇavo dhanuriva dhanuḥ । śaro hyātmā upādhilakṣaṇaḥ para eva jale sūryādivadiha praviṣṭo dehe sarvabauddhapratyayasākṣitayā ; sa śara iva svātmanyevārpito'kṣare brahmaṇi ; ataḥ brahma tat lakṣyamucyate lakṣya iva manaḥ samādhitsubhirātmabhāvena lakṣyamāṇatvāt । tatraivaṁ sati apramattena bāhyaviṣayopalabdhitṛṣṇāpramādavarjitena sarvato viraktena jitendriyeṇaikāgracittena veddhavyaṁ brahma lakṣyam । tatastadvedhanādūrdhvaṁ śaravat tanmayaḥ bhavet ; yathā śarasya lakṣyaikātmatvaṁ phalaṁ bhavati, tathā dehādyātmatāpratyayatiraskaraṇenākṣaraikātmatvaṁ phalamāpādayedityarthaḥ ॥
yasmindyauḥ pṛthivī cāntarikṣamotaṁ manaḥ saha prāṇaiśca sarvaiḥ ।
tamevaikaṁ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥ ॥ 5 ॥
akṣarasyaiva durlakṣyatvātpunaḥ punarvacanaṁ sulakṣaṇārtham । yasmin akṣare puruṣe dyauḥ pṛthivī ca antarikṣaṁ ca otaṁ samarpitaṁ manaśca saha prāṇaiḥ karaṇaiḥ anyaiḥ sarvaiḥ, tameva sarvāśrayamekamadvitīyaṁ jānatha jānīta he śiṣyāḥ । ātmānaṁ pratyaksvarūpaṁ yuṣmākaṁ sarvaprāṇināṁ ca । jñātvā ca anyāḥ vācaḥ aparavidyārūpāḥ vimuñcatha vimuñcata parityajata । tatprakāśyaṁ ca sarvaṁ karma sasādhanam । yataḥ amṛtasya eṣa setuḥ, etadātmajñānamamṛtasyāmṛtatvasya mokṣasya prāptaye seturiva setuḥ, saṁsāramahodadheruttaraṇahetutvāt ; tathā ca śrutyantaram — ‘tameva viditvāti mṛtyumeti nānyaḥ panthā vidyate'yanāya’ (śve. u. 3 । 8) iti ॥
arā iva rathanābhau saṁhatā yatra nāḍyaḥ sa eṣo'ntaścarate bahudhā jāyamānaḥ ।
omityevaṁ dhyāyatha ātmānaṁ svasti vaḥ pārāya tamasaḥ parastāt ॥ 6 ॥
kiñca, arā iva yathā rathanābhau samarpitā arāḥ, evaṁ saṁhatāḥ sampraviṣṭāḥ yatra yasminhṛdaye sarvato dehavyāpinyaḥ nāḍyaḥ, tasminhṛdaye buddhipratyayasākṣibhūtaḥ sa eṣaḥ prakṛta ātmā antaḥ madhye carate carati vartate । paśyan śṛṇvanmanvāno vijānan bahudhā anekadhā krodhaharṣādipratyayairjāyamāna iva jāyamānaḥ antaḥkaraṇopādhyanuvidhāyitvāt ; vadanti hi laukikā hṛṣṭo jātaḥ kruddho jāta iti । tamātmānam omityevam oṅkārālambanāḥ santaḥ yathoktakalpanayā dhyāyatha cintayata । uktaṁ ca vaktavyaṁ śiṣyebhya ācāryeṇa jānatā । śiṣyāśca brahmavidyāvividiṣutvānnivṛttakarmāṇo mokṣapathe pravṛttāḥ । teṣāṁ nirvighnatayā brahmaprāptimāśāstyācāryaḥ — svasti nirvighnamastu vaḥ yuṣmākaṁ pārāya parakūlāya ; kasya ? avidyātamasaḥ parastāt ; avidyārahitabrahmātmasvarūpagamanāyetyarthaḥ ॥
yaḥ sarvajñaḥ sarvavidyasyaiṣa mahimā bhuvi ।
divye brahmapure hyeṣa vyomanyātmā pratiṣṭhitaḥ ॥ 7 ॥
yo'sau tamasaḥ parastātsaṁsāramahodadhiṁ tīrtvā gantavyaḥ paravidyāviṣayaḥ, sa kasminvartata ityāha — yaḥ sarvajñaḥ sarvavit vyākhyātaḥ । taṁ punarviśinaṣṭi — yasyaiṣa prasiddho mahimā vibhūtiḥ । ko'sau mahimā ? yasyeme dyāvāpṛthivyau śāsane vidhṛte tiṣṭhataḥ ; sūryācandramasau yasya śāsane'lātacakravadajasraṁ bhramataḥ ; yasya śāsane saritaḥ sāgarāśca svagocaraṁ nātikrāmanti ; tathā sthāvaraṁ jaṅgamaṁ ca yasya śāsane niyatam ; tathā ṛtavo'yane abdāśca yasya śāsanaṁ nātikrāmanti ; tathā kartāraḥ karmāṇi phalaṁ ca yacchāsanātsvaṁ svaṁ kālaṁ nātivartante, sa eṣa mahimā ; bhuvi loke yasya sa eṣa sarvajña evaṁmahimā devaḥ । divye dyotanavati sarvabauddhapratyayakṛtadyotane brahmapure । brahmaṇo hyatra caitanyasvarūpeṇa nityābhivyaktatvāt ; brahmaṇaḥ puraṁ hṛdayapuṇḍarīkaṁ tasminyadvyoma, tasminvyomani ākāśe hṛtpuṇḍarīkamadhyasthe pratiṣṭhita ivopalabhyate ; na hyākāśavatsarvagatasya gatirāgatiḥ pratiṣṭhā vānyathā sambhavati ॥
manomayaḥ prāṇaśarīranetā pratiṣṭhito'nne hṛdayaṁ saṁnidhāya ।
tadvijñānena paripaśyanti dhīrā ānandarūpamamṛtaṁ yadvibhāti ॥ 8 ॥
sa hyātmā tatrastho manovṛttibhireva vibhāvyata iti manomayaḥ, manaupādhitvāt । prāṇaśarīranetā prāṇaśca taccharīraṁ ca tatprāṇaśarīraṁ tasyāyaṁ netā । asmātsthūlāccharīrāccharīrāntaraṁ sūkṣmaṁ prati pratiṣṭhitaḥ avasthitaḥ anne bhujyamānānnavipariṇāme pratidinamupacīyamāne apacīyamāne ca piṇḍarūpe'nne hṛdayaṁ buddhiṁ puṇḍarīkacchidre saṁnidhāya samavasthāpya ; hṛdayāvasthānameva hyātmanaḥ sthitiḥ, na hyātmanaḥ sthitiranne ; tat ātmatattvaṁ vijñānena viśiṣṭena śāstrācāryopadeśajanitena jñānena śamadamadhyānasarvatyāgavairāgyodbhūtena paripaśyanti sarvataḥ pūrṇaṁ paśyanti upalabhante dhīrāḥ vivekinaḥ । ānandarūpaṁ sarvānarthaduḥkhāyāsaprahīṇaṁ sukharūpam amṛtaṁ yadvibhāti viśeṣeṇa svātmanyeva bhāti sarvadā ॥
bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ ।
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare ॥ 9 ॥
asya paramātmajñānasya phalamidamabhidhīyate — hṛdayagranthiḥ avidyāvāsanāmayo buddhyāśrayaḥ kāmaḥ, ‘kāmā ye'sya hṛdi śritāḥ’ (bṛ. u. 4 । 4 । 7), (kā. u. 2 । 3 । 14) iti śrutyantarāt । hṛdayāśrayo'sau, nātmāśrayaḥ । bhidyate bhedaṁ vināśamupayāti । chidyante sarve jñeyaviṣayāḥ saṁśayāḥ laukikānām ā maraṇāt gaṅgāsrotovatpravṛttā vicchedamāyānti । asya vicchinnasaṁśayasya nivṛttāvidyasya yāni vijñānotpatteḥ prākkṛtāni janmāntare cāpravṛttaphalāni jñānotpattisahabhāvīni ca kṣīyante karmāṇi, na tvetajjanmārambhakāṇi, pravṛttaphalatvāt । tasmin sarvajñe'saṁsāriṇi parāvare paraṁ ca kāraṇātmanā avaraṁ ca kāryātmanā tasminparāvare sākṣādahamasmīti dṛṣṭe, saṁsārakāraṇocchedānmucyata ityarthaḥ ॥
hiraṇmaye pare kośe virajaṁ brahma niṣkalam ।
tacchubhraṁ jyotiṣāṁ jyotistadyadātmavido viduḥ ॥ 10 ॥
uktasyaivārthasya saṅkṣepābhidhāyakā uttare mantrāstrayo'pi — hiraṇmaye jyotirmaye buddhivijñānaprakāśe pare kośe kośa ivāseḥ । ātmasvarūpopalabdhisthānatvātparaṁ tatsarvābhyantaratvāt , tasmin virajam avidyādyaśeṣadoṣarajomalavarjitaṁ brahma sarvamahattvātsarvātmatvācca niṣkalaṁ nirgatāḥ kalā yasmāttanniṣkalaṁ niravayavamityarthaḥ । yasmādvirajaṁ niṣkalaṁ ca ataḥ tacchubhraṁ śuddhaṁ jyotiṣāṁ sarvaprakāśātmanāmagnyādīnāmapi tajjyotiḥ avabhāsakam । agnyādīnāmapi jyotiṣṭvamantargatabrahmātmacaitanyajyotirnimittamityarthaḥ । taddhi paraṁ jyotiryadanyānavabhāsyamātmajyotiḥ, tat yat ātmavidaḥ ātmānaṁ svaṁ śabdādiviṣayabuddhipratyayasākṣiṇaṁ ye vivekino viduḥ vijānanti, te ātmavidaḥ tadviduḥ, ātmapratyayānusāriṇaḥ । yasmātparaṁ jyotistasmātta eva tadviduḥ, netare bāhyārthapratyayānusāriṇaḥ ॥
na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ ।
tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti ॥ 11 ॥
kathaṁ tat ‘jyotiṣāṁ jyotiḥ’ iti, ucyate — na tatra tasminsvātmabhūte brahmaṇi sarvāvabhāsako'pi sūryo bhāti, tadbrahma na prakāśayatītyarthaḥ । sa hi tasyaiva bhāsā sarvamanyadanātmajātaṁ prakāśayati ; na tu tasya svataḥ prakāśanasāmarthyam । tathā na candratārakam , na imāḥ vidyutaḥ bhānti, kuto'yamagniḥ asmadgocaraḥ । kiṁ bahunā । yadidaṁ jagadbhāti, tattameva parameśvaraṁ svato bhārūpatvāt bhāntaṁ dīpyamānam anubhāti anudīpyate । yathā jalamulmukādi vā agnisaṁyogādagniṁ dahantamanudahati, na svataḥ ; tadvattasyaiva bhāsā dīptyā sarvamidaṁ sūryādi jagadvibhāti । yata evaṁ tadeva brahma bhāti ca vibhāti ca kāryagatena vividhena bhāsā ; atastasya brahmaṇo bhārūpatvaṁ svato'vagamyate । na hi svato'vidyamānaṁ bhāsanamanyasya kartuṁ śaknoti । ghaṭādīnāmanyāvabhāsakatvādarśanāt bhārūpāṇāṁ cādityādīnāṁ taddarśanāt ॥
brahmaivedamamṛtaṁ purastādbrahma paścādbrahma dakṣiṇataścottareṇa ।
adhaścordhvaṁ ca prasṛtaṁ brahmaivedaṁ viśvamidaṁ variṣṭham ॥ 12 ॥
yattajjyotiṣāṁ jyotirbrahma, tadeva satyam ; sarvaṁ tadvikāraḥ vācārambhaṇaṁ vikāro nāmadheyamātramanṛtamitaradityetamarthaṁ vistareṇa hetutaḥ pratipāditaṁ nigamanasthānīyena mantreṇa punarupasaṁharati — brahmaiva uktalakṣaṇam , idaṁ yat purastāt agre'brahmevāvidyādṛṣṭīnāṁ pratyavabhāsamānaṁ tathā paścādbrahma tathā dakṣiṇataśca tathā uttareṇa tathaivādhastāt ūrdhvaṁ ca sarvato'nyadiva kāryākāreṇa prasṛtaṁ pragataṁ nāmarūpavadavabhāsamānam । kiṁ bahunā, brahmaivedaṁ viśvaṁ samastamidaṁ jagat variṣṭhaṁ varatamam । abrahmapratyayaḥ sarvo'vidyāmātro rajjvāmiva sarpapratyayaḥ । brahmaivaikaṁ paramārthasatyamiti vedānuśāsanam ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau muṇḍakopaniṣadbhāṣye dvitīyaṁ muṇḍakaṁ samāptam ॥
parā vidyoktā yayā tadakṣaraṁ puruṣākhyaṁ satyamadhigamyate । yadadhigame hṛdayagranthyādisaṁsārakāraṇasyātyantiko vināśaḥ syāt , taddarśanopāyaśca yogo dhanurādyupādānakalpanayoktaḥ । athedānīṁ tatsahakārīṇi satyādisādhanāni vaktavyānīti tadartha uttaragranthārambhaḥ । prādhānyena tattvanirdhāraṇaṁ ca prakārāntareṇa kriyate । atyantaduravagāhatvātkṛtamapi tatra sūtrabhūto mantraḥ paramārthavastvavadhāraṇārthamupanyasyate —
dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pariṣasvajāte ।
tayoranyaḥ pippalaṁ svādvatti anaśnannanyo'bhicākaśīti ॥ 1 ॥
dvā dvau, suparṇā suparṇau śobhanapatanau suparṇau, pakṣisāmānyādvā suparṇau, sayujā sayujau sahaiva sarvadā yuktau, sakhāyā sakhāyau samānākhyānau samānābhivyaktikāraṇau, evaṁbhūtau santau samānam aviśeṣamupalabdhyadhiṣṭhānatayā, ekaṁ vṛkṣaṁ vṛkṣamivocchedasāmānyāccharīraṁ vṛkṣaṁ pariṣasvajāte pariṣvaktavantau । suparṇāvivaikaṁ vṛkṣaṁ phalopabhogārtham । ayaṁ hi vṛkṣa ūrdhvamūlo'vākśākho'śvattho'vyaktamūlaprabhavaḥ kṣetrasaṁjñakaḥ sarvaprāṇikarmaphalāśrayaḥ, taṁ pariṣvaktavantau suparṇāviva avidyākāmakarmavāsanāśrayaliṅgopādhyātmeśvarau । tayoḥ pariṣvaktayoḥ anyaḥ ekaḥ kṣetrajño liṅgopādhivṛkṣamāśritaḥ pippalaṁ karmaniṣpannaṁ sukhaduḥkhalakṣaṇaṁ phalaṁ svādu anekavicitravedanāsvādarūpaṁ svādu atti bhakṣayatyupabhuṅkte avivekataḥ । anaśnan anyaḥ itaraḥ īśvaro nityaśuddhabuddhamuktasvabhāvaḥ sarvajñaḥ sattvopādhirīśvaro nāśnāti । prerayitā hyasāvubhayorbhojyabhoktrornityasākṣitvasattāmātreṇa । sa tu anaśnan anyaḥ abhicākaśīti paśyatyeva kevalam । darśanamātraṁ hi tasya prerayitṛtvaṁ rājavat ॥
samāne vṛkṣe puruṣo nimagno'nīśayā śocati muhyamānaḥ ।
juṣṭaṁ yadā paśyatyanyamīśamasya mahimānamiti vītaśokaḥ ॥ 2 ॥
tatraivaṁ sati samāne vṛkṣe yathokte śarīre puruṣaḥ bhoktā jīvo'vidyākāmakarmaphalarāgādigurubhārākrānto'lāburiva sāmudre jale nimagnaḥ niścayena dehātmabhāvamāpanno'yamevāhamamuṣya putro'sya naptā kṛśaḥ sthūlo guṇavānnirguṇaḥ sukhī duḥkhītyevaṁpratyayo nāstyanyo'smāditi jāyate mriyate saṁyujyate viyujyate ca sambandhibāndhavaiḥ, ataḥ anīśayā, na kasyacitsamartho'haṁ putro mama vinaṣṭo mṛtā me bhāryā kiṁ me jīvitenetyevaṁ dīnabhāvo'nīśā, tayā śocati santapyate muhyamānaḥ anekairanarthaprakārairavivekitayā antaścintāmāpadyamānaḥ sa evaṁ pretatiryaṅmanuṣyādiyoniṣvājavañjavībhāvamāpannaḥ kadācidanekajanmasu śuddhadharmasañcitanimittataḥ kenacitparamakāruṇikena darśitayogamārgaḥ ahiṁsāsatyabrahmacaryasarvatyāgaśamadamādisampannaḥ samāhitātmā san juṣṭaṁ sevitamanekairyogamārgaiḥ karmibhiśca yadā yasminkāle paśyati dhyāyamānaḥ anyaṁ vṛkṣopādhilakṣaṇādvilakṣaṇam īśam asaṁsāriṇamaśanāyāpipāsāśokamohajarāmṛtyvatītamīśaṁ sarvasya jagato'yamahamasmyātmā sarvasya samaḥ sarvabhūtastho netaro'vidyājanitopādhiparicchinno māyātmeti mahimānaṁ vibhūtiṁ ca jagadrūpamasyaiva mama parameśvarasya iti yadaivaṁ draṣṭā, tadā vītaśokaḥ bhavati sarvasmācchokasāgarādvipramucyate, kṛtakṛtyo bhavatītyarthaḥ ॥
yadā paśyaḥ paśyate rukmavarṇaṁ kartāramīśaṁ puruṣaṁ brahmayonim ।
tadā vidvānpuṇyapāpe vidhūya nirañjanaḥ paramaṁ sāmyamupaiti ॥ 3 ॥
anyo'pi mantra imamevārthamāha savistaram — yadā yasminkāle paśyaḥ paśyatīti vidvān sādhaka ityarthaḥ । paśyate paśyati pūrvavat , rukmavarṇaṁ svayañjyotiḥsvabhāvaṁ rukmasyeva vā jyotirasyāvināśi ; kartāraṁ sarvasya jagataḥ īśaṁ puruṣaṁ brahmayoniṁ brahma ca tadyoniścāsau brahmayonistaṁ brahmayoniṁ brahmaṇo vā aparasya yoniṁ sa yadā caivaṁ paśyati, tadā sa vidvānpaśyaḥ puṇyapāpe bandhanabhūte karmaṇī samūle vidhūya nirasya dagdhvā nirañjanaḥ nirlepo vigatakleśaḥ paramaṁ prakṛṣṭaṁ niratiśayaṁ sāmyaṁ samatāmadvayalakṣaṇām ; dvaitaviṣayāṇi sāmyānyataḥ arvāñcyeva, ato'dvayalakṣaṇametat paramaṁ sāmyamupaiti pratipadyate ॥
prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānanvidvānbhavate nātivādī ।
ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṁ variṣṭhaḥ ॥ 4 ॥
kiñca, yo'yaṁ prāṇasya prāṇaḥ para īśvaraḥ hi eṣaḥ prakṛtaḥ sarvabhūtaiḥ sarvairbhūtaiḥ brahmādistambaparyantaiḥ ; itthambhūtalakṣaṇā tṛtīyā । sarvabhūtasthaḥ sarvātmā sannityarthaḥ । vibhāti vividhaṁ dīpyate । evaṁ sarvabhūtasthaṁ yaḥ sākṣādātmabhāvenāyamahamasmīti vijānan vidvān vākyārthajñānamātreṇa na bhavate na bhavatītyetat । kim ? ativādī atītya sarvānanyānvadituṁ śīlamasyetyativādī । yastvevaṁ sākṣādātmānaṁ prāṇasya prāṇaṁ vidvān , so'tivādī na bhavatītyarthaḥ । sarvaṁ yadā ātmaiva nānyadastīti dṛṣṭam , tadā kiṁ hyasāvatītya vadet । yasya tvaparamanyaddṛṣṭamasti, sa tadatītya vadati । ayaṁ tu vidvānnātmano'nyatpaśyati ; nānyacchṛṇoti ; nānyadvijānāti । ato nātivadati । kiñca, ātmakrīḍaḥ ātmanyeva krīḍā krīḍanaṁ yasya nānyatra putradārādiṣu, sa ātmakrīḍaḥ । tathā ātmaratiḥ ātmanyeva ratī ramaṇaṁ prītiryasya, sa ātmaratiḥ । krīḍā bāhyasādhanasāpekṣā ; ratistu sādhananirapekṣā bāhyaviṣayaprītimātramiti viśeṣaḥ । tathā kriyāvān jñānadhyānavairāgyādikriyā yasya so'yaṁ kriyāvān । samāsapāṭhe ātmaratireva kriyāsya vidyata iti bahuvrīhimatubarthayoranyataro'tiricyate । kecittvagnihotrādikarmabrahmavidyayoḥ samuccayārthamicchanti । taccaiṣa brahmavidāṁ variṣṭha ityanena mukhyārthavacanena virudhyate । na hi bāhyakriyāvānātmakrīḍa ātmaratiśca bhavituṁ śaktaḥ । kvacidbāhyakriyāvinivṛtto hyātmakrīḍo bhavati bāhyakriyātmakrīḍayorvirodhāt । na hi tamaḥprakāśayoryugapadekatra sthitiḥ sambhavati । tasmādasatpralapitamevaitadanena jñānakarmasamuccayapratipādanam । ‘anyā vāco vimuñcatha’ (mu. u. 2 । 2 । 5) ‘saṁnyāsayogāt’ (mu. u. 3 । 2 । 6) ityādiśrutibhyaśca । tasmādayameveha kriyāvānyo jñānadhyānādikriyāvānasambhinnāryamaryādaḥ saṁnyāsī । ya evaṁlakṣaṇo nātivādyātmakrīḍa ātmaratiḥ kriyāvānbrahmaniṣṭhaḥ, sa brahmavidāṁ sarveṣāṁ variṣṭhaḥ pradhānaḥ ॥
satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam ।
antaḥśarīre jyotirmayo hi śubhro yaṁ paśyanti yatayaḥ kṣīṇadoṣāḥ ॥ 5 ॥
adhunā satyādīni bhikṣoḥ samyagjñānasahakārīṇi sādhanāni vidhīyante nivṛttipradhānāni — satyena anṛtatyāgena mṛṣāvadanatyāgena labhyaḥ prāptavyaḥ । kiñca, tapasā hīndriyamanaekāgratayā । ‘manasaścendriyāṇāṁ ca hyaikāgryaṁ paramaṁ tapaḥ’ (mo. dha. 250 । 4) iti smaraṇāt । taddhyanukūlamātmadarśanābhimukhībhāvātparamaṁ sādhanaṁ tapo netaraccāndrāyaṇādi । eṣa ātmā labhya ityanuṣaṅgaḥ sarvatra । samyagjñānena yathābhūtātmadarśanena brahmacaryeṇa maithunāsamācāreṇa । nityaṁ sarvadā ; nityaṁ satyena nityaṁ tapasā nityaṁ samyagjñāneneti sarvatra nityaśabdo'ntardīpikānyāyenānuṣaktavyaḥ । vakṣyati ca ‘na yeṣu jihmamanṛtaṁ na māyā ca’ (pra. u. 1 । 16) iti । kvāsāvātmā ya etaiḥ sādhanairlabhya ityucyate — antaḥśarīre'ntarmadhye śarīrasya puṇḍarīkākāśe jyotirmayo hi rukmavarṇaḥ śubhraḥ śuddho yamātmānaṁ paśyanti upalabhante yatayaḥ yatanaśīlāḥ saṁnyāsinaḥ kṣīṇadoṣāḥ kṣīṇakrodhādicittamalāḥ, sa ātmā nityaṁ satyādisādhanaiḥ saṁnyāsibhirlabhyata ityarthaḥ । na kādācitkaiḥ satyādibhirlabhyate । satyādisādhanastutyartho'yamarthavādaḥ ॥
satyameva jayate nānṛtaṁ satyena panthā vitato devayānaḥ ।
yenākramantyṛṣayo hyāptakāmā yatra tatsatyasya paramaṁ nidhānam ॥ 6 ॥
satyameva satyavāneva jayate jayati, nānṛtaṁ nānṛtavādītyarthaḥ । na hi satyānṛtayoḥ kevalayoḥ puruṣānāśritayoḥ jayaḥ parājayo vā sambhavati । prasiddhaṁ loke satyavādinānṛtavādyabhibhūyate na viparyayaḥ ; ataḥ siddhaṁ satyasya balavatsādhanatvam । kiñca, śāstrato'pyavagamyate satyasya sādhanātiśayatvam । katham ? satyena yathābhūtavādavyavasthayā panthāḥ devayānākhyaḥ vitato vistīrṇaḥ sātatyena pravṛttaḥ । yena pathā hi akramanti ākramante ṛṣayaḥ darśanavantaḥ kuhakamāyāśāṭhyāhaṅkāradambhānṛtavarjitā hyāptakāmāḥ vigatatṛṣṇāḥ sarvato yatra yasmin , tatparamārthatattvaṁ satyasya uttamasādhanasya sambandhi sādhyaṁ paramaṁ prakṛṣṭaṁ nidhānaṁ puruṣārtharūpeṇa nidhīyata iti nidhānaṁ vartate । tatra ca yena pathā ākramanti, sa satyena vitata iti pūrveṇa sambandhaḥ ॥
bṛhacca taddivyamacintyarūpaṁ sūkṣmācca tatsūkṣmataraṁ vibhāti ।
dūrātsudūre tadihāntike ca paśyatsvihaiva nihitaṁ guhāyām ॥ 7 ॥
kiṁ tatkindharmakaṁ ca tadityucyate — bṛhat mahacca tat prakṛtaṁ brahma satyādisādhanena sarvato vyāptatvāt । divyaṁ svayamprabhamanindriyagocaram ata eva na cintayituṁ śakyate'sya rūpamiti acintyarūpam । sūkṣmādākāśāderapi tatsūkṣmataram , niratiśayaṁ hi saukṣmyamasya sarvakāraṇatvāt ; vibhāti vividhamādityacandrādyākāreṇa bhāti dīpyate । kiñca, dūrāt viprakṛṣṭāddeśātsudūre viprakṛṣṭatare deśe vartate'viduṣāmatyantāgamyatvāttadbrahma । iha dehe antike samīpe ca, viduṣāmātmatvāt । sarvāntaratvāccākāśasyāpyantaraśruteḥ । iha paśyatsu cetanāvatsvityetat , nihitaṁ sthitaṁ darśanādikriyāvattvena yogibhirlakṣyamāṇam । kva ? guhāyāṁ buddhilakṣaṇāyām । tatra hi nigūḍhaṁ lakṣyate vidvadbhiḥ । tathāpyavidyayā saṁvṛtaṁ sanna lakṣyate tatrasthamevāvidvadbhiḥ ॥
na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā ।
jñānaprasādena viśuddhasattvastatastu taṁ paśyate niṣkalaṁ dhyāyamānaḥ ॥ 8 ॥
punarapyasādhāraṇaṁ tadupalabdhisādhanamucyate — yasmāt na cakṣuṣā gṛhyate kenacidapyarūpatvāt nāpi gṛhyate vācā anabhidheyatvāt na cānyairdevaiḥ itarendriyaiḥ । tapasaḥ sarvaprāptisādhanatve'pi na tapasā gṛhyate । tathā vaidikenāgnihotrādikarmaṇā prasiddhamahattvenāpi na gṛhyate । kiṁ punastasya grahaṇe sādhanamityāha — jñānaprasādena ātmāvabodhanasamarthamapi svabhāvena sarvaprāṇināṁ jñānaṁ bāhyaviṣayarāgādidoṣakaluṣitamaprasannamaśuddhaṁ sannāvabodhayati nityasaṁnihitamapyātmatattvaṁ malāvanaddhamivādarśam , vilulitamiva salilam । tadyadendriyaviṣayasaṁsargajanitarāgādimalakāluṣyāpanayanādādarśasalilādivatprasāditaṁ svacchaṁ śāntamavatiṣṭhate, tadā jñānasya prasādaḥ syāt । tena jñānaprasādena viśuddhasattvaḥ viśuddhāntaḥkaraṇaḥ yogyo brahma draṣṭuṁ yasmāt , tataḥ tasmāttu tamātmānaṁ paśyate paśyati upalabhate niṣkalaṁ sarvāvayavabhedavarjitaṁ dhyāyamānaḥ satyādisādhanavānupasaṁhṛtakaraṇa ekāgreṇa manasā dhyāyamānaḥ cintayan ॥
eṣo'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṁviveśa ।
prāṇaiścittaṁ sarvamotaṁ prajānāṁ yasminviśuddhe vibhavatyeṣa ātmā ॥ 9 ॥
yamātmānamevaṁ paśyati, eṣaḥ aṇuḥ sūkṣmaḥ ātmā cetasā viśuddhajñānena kevalena veditavyaḥ । kvāsau ? yasmin śarīre prāṇaḥ vāyuḥ pañcadhā prāṇāpānādibhedena saṁviveśa samyak praviṣṭaḥ, tasminneva śarīre hṛdaye cetasā jñeya ityarthaḥ । kīdṛśena cetasā veditavya ityāha — prāṇaiḥ sahendriyaiḥ cittaṁ sarvamantaḥkaraṇaṁ prajānām otaṁ vyāptaṁ yena kṣīramiva snehena, kāṣṭhamiva cāgninā । sarvaṁ hi prajānāmantaḥkaraṇaṁ cetanāvatprasiddhaṁ loke । yasmiṁśca citte kleśādimalaviyukte śuddhe vibhavati, eṣaḥ ukta ātmā viśeṣeṇa svenātmanā vibhavati ātmānaṁ prakāśayatītyarthaḥ ॥
yaṁ yaṁ lokaṁ manasā saṁvibhāti viśuddhasattvaḥ kāmayate yāṁśca kāmān ।
taṁ taṁ lokaṁ jayate tāṁśca kāmāṁstasmādātmajñaṁ hyarcayedbhūtikāmaḥ ॥ 10 ॥
ya evamuktalakṣaṇaṁ sarvātmānamātmatvena pratipannastasya sarvātmatvādeva sarvāvāptilakṣaṇaṁ phalamāha — yaṁ yaṁ lokaṁ pitrādilakṣaṇaṁ manasā saṁvibhāti saṅkalpayati mahyamanyasmai vā bhavediti, viśuddhasattvaḥ kṣīṇakleśaḥ ātmavinnirmalāntaḥkaraṇaḥ kāmayate yāṁśca kāmān prārthayate bhogān , taṁ taṁ lokaṁ jayate prāpnoti tāṁśca kāmānsaṅkalpitānbhogān । tasmādviduṣaḥ satyasaṅkalpatvādātmajñamātmajñānena viśuddhāntaḥkaraṇaṁ hyarcayetpūjayetpādaprakṣālanaśuśrūṣānamaskārādibhiḥ bhūtikāmaḥ vibhūtimicchuḥ । tataḥ pūjārha evāsau ॥
iti tṛtīyamuṇḍake prathamakhaṇḍabhāṣyam ॥
sa vedaitatparamaṁ brahma dhāma yatra viśvaṁ nihitaṁ bhāti śubhram ।
upāsate puruṣaṁ ye hyakāmāste śukrametadativartanti dhīrāḥ ॥ 1 ॥
yasmāt sa veda jānāti etat yathoktalakṣaṇaṁ brahma paramaṁ prakṛṣṭaṁ dhāma sarvakāmānāmāśrayamāspadam , yatra yasminbrahmaṇi dhāmni viśvaṁ samastaṁ jagat nihitam arpitam , yacca svena jyotiṣā bhāti śubhraṁ śuddham , tamapyevaṁvidhamātmajñaṁ puruṣaṁ ye hi akāmāḥ vibhūtitṛṣṇāvarjitā mumukṣavaḥ santaḥ upāsate paramiva devam , te śukraṁ nṛbījaṁ yadetatprasiddhaṁ śarīropādānakāraṇam ativartanti atigacchanti dhīrāḥ buddhimantaḥ, na punaryoniṁ prasarpanti । ‘na punaḥ kva ratiṁ karoti’ ( ? ) iti śruteḥ । atastaṁ pūjayedityabhiprāyaḥ ॥
kāmānyaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra ।
paryāptakāmasya kṛtātmanastu ihaiva sarve pravilīyanti kāmāḥ ॥ 2 ॥
mumukṣoḥ kāmatyāga eva pradhānaṁ sādhanamityetaddarśayati — kāmān yaḥ dṛṣṭādṛṣṭeṣṭaviṣayān kāmayate manyamānaḥ tadguṇāṁścintayānaḥ prārthayate, saḥ taiḥ kāmabhiḥ kāmairdharmādharmapravṛttihetubhirviṣayecchārūpaiḥ saha jāyate ; tatra tatra, yatra yatra viṣayaprāptinimittaṁ kāmāḥ karmasu puruṣaṁ niyojayanti, tatra tatra teṣu teṣu viṣayeṣu taireva kāmairveṣṭito jāyate । yastu paramārthatattvavijñānātparyāptakāmaḥ ātmakāmatvena pari samantataḥ āptāḥ kāmā yasya, tasya paryāptakāmasya kṛtātmanaḥ avidyālakṣaṇādapararūpādapanīya svena pareṇa rūpeṇa kṛta ātmā vidyayā yasya, tasya kṛtātmanastu ihaiva tiṣṭhatyeva śarīre sarve dharmādharmapravṛttihetavaḥ pravilīyanti pravilīyante vilayamupayānti, naśyantītyarthaḥ । kāmāḥ tajjanmahetuvināśānna jāyanta ityabhiprāyaḥ ॥
nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena ।
yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṁ svām ॥ 3 ॥
yadyevaṁ sarvalābhātparama ātmalābhaḥ, tallābhāya pravacanādaya upāyā bāhulyena kartavyā iti prāpte, idamucyate — yaḥ ayamātmā vyākhyātaḥ, yasya lābhaḥ paraḥ puruṣārthaḥ, nāsau vedaśāstrādhyayanabāhulyena pravacanena labhyaḥ । tathā na medhayā granthārthadhāraṇaśaktyā, na bahunā śrutena nāpi bhūyasā śravaṇenetyarthaḥ । kena tarhi labhya iti, ucyate — yameva paramātmānameva eṣaḥ vidvān vṛṇute prāptumicchati, tena varaṇena eṣa para ātmā labhyaḥ, nānyena sādhanāntareṇa, nityalabdhasvabhāvatvāt । kīdṛśo'sau viduṣa ātmalābha iti, ucyate — tasya eṣa ātmā avidyāsañchannāṁ svāṁ parāṁ tanūṁ svātmatattvaṁ svarūpaṁ vivṛṇute prakāśayati, prakāśa iva ghaṭādirvidyāyāṁ satyāmāvirbhavatītyarthaḥ । tasmādanyatyāgenātmaprārthanaiva ātmalābhasādhanamityarthaḥ ॥
nāyamātmā balahīnena labhyo na ca pramādāttapaso vāpyaliṅgāt ।
etairupāyairyatate yastu vidvāṁstasyaiṣa ātmā viśate brahma dhāma ॥ 4 ॥
ātmaprārthanāsahāyabhūtānyetāni ca sādhanāni balāpramādatapāṁsi liṅgayuktāni saṁnyāsasahitāni । yasmāt na ayamātmā balahīnena balaprahīṇenātmaniṣṭhājanitavīryahīnena labhyaḥ ; nāpi laukikaputrapaśvādiviṣayāsaṅganimittātpramādāt ; tathā tapaso vāpi aliṅgāt liṅgarahitāt । tapo'tra jñānam ; liṅgaṁ saṁnyāsaḥ ; saṁnyāsarahitājjñānānna labhyata ityarthaḥ । etaiḥ upāyaiḥ balāpramādasaṁnyāsajñānaiḥ yatate tatparaḥ sanprayatate yastu vidvānvivekī ātmavit , tasya viduṣaḥ eṣa ātmā viśate sampraviśati brahma dhāma ॥
samprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ ।
te sarvagaṁ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti ॥ 5 ॥
kathaṁ brahma viśata iti, ucyate — samprāpya samavagamya enam ātmānam ṛṣayaḥ darśanavantaḥ tenaiva jñānena tṛptāḥ, na bāhyena tṛptisādhanena śarīropacayakāraṇena । kṛtātmānaḥ paramātmasvarūpeṇaiva niṣpannātmānaḥ santaḥ । vītarāgāḥ vigatarāgādidoṣāḥ । praśāntāḥ uparatendriyāḥ । te evaṁbhūtāḥ sarvagaṁ sarvavyāpinam ākāśavat sarvataḥ sarvatra prāpya, nopādhiparicchinnenaikadeśena ; kiṁ tarhi, tadbrahmaivādvayamātmatvena pratipadya dhīrāḥ atyantavivekinaḥ yuktātmāno nityasamāhitasvabhāvāḥ sarvameva samastaṁ śarīrapātakāle'pi āviśanti bhinnaghaṭākāśavadavidyākṛtopādhiparicchedaṁ jahati । evaṁ brahmavido brahma dhāma praviśanti ॥
vedāntavijñānasuniścitārthāḥ saṁnyāsayogādyatayaḥ śuddhasattvāḥ ।
te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve ॥ 6 ॥
kiñca, vedāntajanitaṁ vijñānaṁ vedāntavijñānaṁ tasyārthaḥ para ātmā vijñeyaḥ, so'rthaḥ suniścito yeṣāṁ te vedāntavijñānasuniścitārthāḥ । te ca saṁnyāsayogāt sarvakarmaparityāgalakṣaṇayogātkevalabrahmaniṣṭhāsvarūpādyogāt yatayaḥ yatanaśīlāḥ śuddhasattvāḥ śuddhaṁ sattvaṁ yeṣāṁ saṁnyāsayogāt , te śuddhasattvāḥ । te brahmalokeṣu ; saṁsāriṇāṁ ye maraṇakālāste aparāntakālāḥ ; tānapekṣya mumukṣūṇāṁ saṁsārāvasāne dehaparityāgakālaḥ parāntakālaḥ tasmin parāntakāle sādhakānāṁ bahutvādbrahmaiva loko brahmalokaḥ eko'pyanekavaddṛśyate prāpyate ca । ato bahuvacanaṁ brahmalokeṣviti, brahmaṇītyarthaḥ । parāmṛtāḥ param amṛtam amaraṇadharmakaṁ brahma ātmabhūtaṁ yeṣāṁ te parāmṛtā jīvanta eva brahmabhūtāḥ, parāmṛtāḥ santaḥ parimucyanti pari samantātpradīpanirvāṇavadbhinnaghaṭākāśavacca nivṛttimupayānti parimucyanti pari samantānmucyante sarve, na deśāntaraṁ gantavyamapekṣante । ‘śakunīnāmivākāśe jale vāricarasya vā । padaṁ yathā na dṛśyeta tathā jñānavatāṁ gatiḥ’ (mo. dha. 181 । 9) ‘anadhvagā adhvasu pārayiṣṇavaḥ’ ( ? ) iti śrutismṛtibhyām ; deśaparicchinnā hi gatiḥ saṁsāraviṣayaiva, paricchinnasādhanasādhyatvāt । brahma tu samastatvānna deśaparicchedena gantavyam । yadi hi deśaparicchinnaṁ brahma syāt , mūrtadravyavadādyantavadanyāśritaṁ sāvayavamanityaṁ kṛtakaṁ ca syāt । na tvevaṁvidhaṁ brahma bhavitumarhati । atastatprāptiśca naiva deśaparicchinnā bhavituṁ yuktā ॥
gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu ।
karmāṇi vijñānamayaśca ātmā pare'vyaye sarva ekībhavanti ॥ 7 ॥
api ca, avidyādisaṁsārabandhāpanayanameva mokṣamicchanti brahmavidaḥ, na tu kāryabhūtam । kiñca, mokṣakāle yā dehārambhikāḥ kalāḥ prāṇādyāḥ, tāḥ svāḥ pratiṣṭhāḥ gatāḥ svaṁ svaṁ kāraṇaṁ gatā bhavantītyarthaḥ । pratiṣṭhā iti dvitīyābahuvacanam । pañcadaśa pañcadaśasaṅkhyākā yā antyapraśnaparipaṭhitāḥ prasiddhāḥ, devāśca dehāśrayāścakṣurādikaraṇasthāḥ sarve pratidevatāsvādityādiṣu gatā bhavantītyarthaḥ । yāni ca mumukṣuṇā kṛtāni karmāṇyapravṛttaphalāni, pravṛttaphalānāmupabhogenaiva kṣīṇatvāt । vijñānamayaścātmā avidyākṛtabuddhyādyupādhimātmatvena gatvā jalādiṣu sūryādipratibimbavadiha praviṣṭo dehabhedeṣu karmaṇāṁ tatphalārthatvātsaha tenaiva vijñānamayenātmanā ; ato vijñānamayo vijñānaprāyaḥ । ta ete karmāṇi vijñānamayaśca ātmā upādhyapanaye sati pare avyaye anante'kṣaye brahmaṇi ākāśakalpe'je'jare'mṛte'bhaye'pūrve'napare'nantare'bāhye'dvaye śive śānte sarve ekībhavanti aviśeṣatāṁ gacchanti ekatvamāpadyante jalādyādhārāpanaya iva sūryādipratibimbāḥ sūrye, ghaṭādyapanaya ivākāśe ghaṭādyākāśāḥ ॥
yathā nadyaḥ syandamānāḥ samudre'staṁ gacchanti nāmarūpe vihāya ।
tathā vidvānnāmarūpādvimuktaḥ parātparaṁ puruṣamupaiti divyam ॥ 8 ॥
kiñca, yathā nadyaḥ gaṅgādyāḥ syandamānāḥ gacchantyaḥ samudre samudraṁ prāpya astam adarśanamaviśeṣātmabhāvaṁ gacchanti prāpnuvanti nāma ca rūpaṁ ca nāmarūpe vihāya hitvā, tathā avidyākṛtanāmarūpāt vimuktaḥ san vidvān parāt akṣarātpūrvoktāt paraṁ divyaṁ puruṣaṁ yathoktalakṣaṇam upaiti upagacchati ॥
sa yo ha vai tatparamaṁ brahma veda brahmaiva bhavati nāsyābrahmavitkule bhavati ।
tarati śokaṁ tarati pāpmānaṁ guhāgranthibhyo vimukto'mṛto bhavati ॥ 9 ॥
nanu śreyasyaneke vighnāḥ prasiddhāḥ ; ataḥ kleśānāmanyatamenānyena vā devādinā ca vighnito brahmavidapyanyāṁ gatiṁ mṛto gacchati na brahmaiva ; na, vidyayaiva sarvapratibandhasyāpanītatvāt । avidyāpratibandhamātro hi mokṣo nānyapratibandhaḥ, nityatvādātmabhūtatvācca । tasmāt saḥ yaḥ kaścit ha vai loke tat paramaṁ brahma veda sākṣādahamevāsmīti jānāti, sa nānyāṁ gatiṁ gacchati । devairapi tasya brahmaprāptiṁ prati vighno na śakyate kartum ; ātmā hyeṣāṁ sa bhavati । tasmādbrahma vidvān brahmaiva bhavati । kiñca, na asya viduṣaḥ abrahmavit kule bhavati ; kiñca, tarati śokam anekeṣṭavaikalyanimittaṁ mānasaṁ santāpaṁ jīvannevātikrānto bhavati । tarati pāpmānaṁ dharmādharmākhyaṁ guhāgranthibhyaḥ hṛdayāvidyāgranthibhyaḥ vimuktaḥ san mṛtaḥ bhavatītyuktameva ‘bhidyate hṛdayagranthiḥ’ (mu. u. 2 । 2 । 9) ityādi ॥
tadetadṛcābhyuktam —
kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṁ juhvata ekarṣiṁ śraddhayantaḥ ।
teṣāmevaitāṁ brahmavidyāṁ vadeta śirovrataṁ vidhivadyaistu cīrṇam ॥ 10 ॥
athedānīṁ brahmavidyāsampradānavidhyupapradarśanenopasaṁhāraḥ kriyate — tadetat vidyāsampradānavidhānam ṛcā mantreṇa abhyuktam abhiprakāśitam । kriyāvantaḥ yathoktakarmānuṣṭhānayuktāḥ । śrotriyāḥ brahmaniṣṭhāḥ aparasminbrahmaṇyabhiyuktāḥ paraṁ brahma bubhutsavaḥ svayam ekarṣim ekarṣināmānamagniṁ juhvate juhvati śraddhayantaḥ śraddadhānāḥ santaḥ ye, teṣāmeva saṁskṛtātmanāṁ pātrabhūtānām etāṁ brahmavidyāṁ vadeta brūyāt śirovrataṁ śirasyagnidhāraṇalakṣaṇam । yathā ātharvaṇānāṁ vedavrataṁ prasiddham । yaistu yaiśca tat cīrṇaṁ vidhivat yathāvidhānaṁ teṣāmeva vadeta ॥
tadetatsatyamṛṣiraṅgirāḥ purovāca naitadacīrṇavrato'dhīte । namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ ॥ 11 ॥
tadetat akṣaraṁ puruṣaṁ satyam ṛṣiḥ aṅgirā nāma purā pūrvaṁ śaunakāya vidhivadupasannāya pṛṣṭavate uvāca । tadvadanyo'pi tathaiva śreyorthine mumukṣave mokṣārthaṁ vidhivadupasannāya brūyādityarthaḥ । na etat grantharūpam acīrṇavrataḥ acaritavrato'pi adhīte na paṭhati ; cīrṇavratasya hi vidyā phalāya saṁskṛtā bhavatīti । samāptā brahmavidyā ; sā yebhyo brahmādibhyaḥ pāramparyakrameṇa samprāptā, tebhyo namaḥ paramaṛṣibhyaḥ । paramaṁ brahma sākṣāddṛṣṭavanto ye brahmādayo'vagatavantaśca, te paramarṣayaḥ tebhyo bhūyo'pi namaḥ । dvirvacanamatyādarārthaṁ muṇḍakasamāptyarthaṁ ca ॥
iti tṛtīyamuṇḍake dvitīyakhaṇḍabhāṣyam ॥