śrīmacchaṅkarabhagavatpūjyapādaviracitam

praśnopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

mantroktasyārthasya vistarānuvādīdaṁ brāhmaṇamārabhyate । ṛṣipraśnaprativācanākhyāyikā tu vidyāstutaye । evaṁ saṁvatsarabrahmacaryasaṁvāsāditapoyuktairgrāhyā, pippalādavatsarvajñakalpairācāryaiḥ vaktavyā ca, na yena kenaciditi vidyāṁ stauti । brahmacaryādisādhanasūcanācca tatkartavyatā syāt —
sukeśā ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaścāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanaste haite brahmaparā brahmaniṣṭhāḥ paraṁ brahmānveṣamāṇā eṣa ha vai tatsarvaṁ vakṣyatīti te ha samitpāṇayo bhagavantaṁ pippalādamupasannāḥ ॥ 1 ॥
sukeśā ca nāmataḥ, bharadvājasyāpatyaṁ bhāradvājaḥ । śaibyaśca śiberapatyaṁ śaibyaḥ, satyakāmo nāmataḥ । sauryāyaṇī sūryasyāpatyaṁ sauryaḥ, tasyāpatyaṁ sauryāyaṇiḥ ; chāndasaṁ sauryāyaṇīti ; gārgyaḥ gargagotrotpannaḥ । kausalyaśca nāmataḥ, aśvalasyāpatyamāśvalāyanaḥ । bhārgavaḥ bhṛgorgotrāpatyaṁ bhārgavaḥ, vaidarbhiḥ vidarbheṣu bhavaḥ । kabandhī nāmataḥ, katyasyāpatyaṁ kātyāyanaḥ ; vidyamānaḥ prapitāmaho yasya saḥ ; yuvapratyayaḥ । te ha ete brahmaparāḥ aparaṁ brahma paratvena gatāḥ, tadanuṣṭhānaniṣṭhāśca brahmaniṣṭhāḥ, paraṁ brahma anveṣamāṇāḥ kiṁ tat yannityaṁ vijñeyamiti tatprāptyarthaṁ yathākāmaṁ yatiṣyāma ityevaṁ tadanveṣaṇaṁ kurvantaḥ, tadadhigamāya eṣa ha vai tatsarvaṁ vakṣyatīti ācāryamupajagmuḥ । katham ? te ha samitpāṇayaḥ samidbhāragṛhītahastāḥ santaḥ, bhagavantaṁ pūjāvantaṁ pippalādamācāryam upasannāḥ upajagmuḥ ॥
tānha sa ṛṣiruvāca bhūya eva tapasā brahmacaryeṇa śraddhayā saṁvatsaraṁ saṁvatsyatha yathākāmaṁ praśnānpṛcchata yadi vijñāsyāmaḥ sarvaṁ ha vo vakṣyāma iti ॥ 2 ॥
tān evamupagatān saḥ ha kila ṛṣiḥ uvāca bhūyaḥ punareva — yadyapi yūyaṁ pūrvaṁ tapasvina eva, tathāpīha tapasā indriyasaṁyamena viśeṣato brahmacaryeṇa śraddhayā ca āstikyabuddhyā ādaravantaḥ saṁvatsaraṁ kālaṁ saṁvatsyatha samyagguruśuśrūṣāparāḥ santo vatsyatha । tataḥ yathākāmaṁ yo yasya kāmastamanatikramya yadviṣaye yasya jijñāsā tadviṣayān praśnān pṛcchata । yadi tadyuṣmatpṛṣṭaṁ vijñāsyāmaḥ । anuddhatatvapradarśanārtho yadi - śabdo nājñānasaṁśayārthaḥ praśnanirṇayādavasīyate sarvaṁ ha vo vaḥ pṛṣṭārthaṁ vakṣyāma iti ॥
atha kabandhī kātyāyana upetya papraccha bhagavankuto ha vā imāḥ prajāḥ prajāyanta iti ॥ 3 ॥
atha saṁvatsarādūrdhvaṁ kabandhī kātyāyanaḥ upetya upagamya papraccha pṛṣṭavān — he bhagavan , kutaḥ kasmāt ha vai imāḥ brāhmaṇādyāḥ prajāḥ prajāyante utpadyante iti । aparavidyākarmaṇoḥ samuccitayoryatkāryaṁ yā gatistadvaktavyamiti tadartho'yaṁ praśnaḥ ॥
tasmai sa hovāca prajākāmo vai prajāpatiḥ sa tapo'tapyata sa tapastaptvā sa mithunamutpādayate rayiṁ ca prāṇaṁ cetyetau me bahudhā prajāḥ kariṣyata iti ॥ 4 ॥
tasmai evaṁ pṛṣṭavate sa ha uvāca tadapākaraṇāyāha — prajākāmaḥ prajāḥ ātmanaḥ sisṛkṣuḥ vai, prajāpatiḥ sarvātmā san jagatsrakṣyāmītyevaṁ vijñānavānyathoktakārī tadbhāvabhāvitāḥ kalpādau nirvṛtto hiraṇyagarbhaḥ, sṛjyamānānāṁ prajānāṁ sthāvarajaṅgamānāṁ patiḥ san , janmāntarabhāvitaṁ jñānaṁ śrutiprakāśitārthaviṣayaṁ tapaḥ, anvālocayat atapyata । atha tu saḥ evaṁ tapaḥ taptvā śrautaṁ jñānamanvālocya, sṛṣṭisādhanabhūtaṁ mithunam utpādayate mithunaṁ dvandvamutpāditavān rayiṁ ca somamannaṁ prāṇaṁ ca agnimattāram ityetau agnīṣomau atrannabhūtau me mama bahudhā anekadhā prajāḥ kariṣyataḥ iti evaṁ sañcintya aṇḍotpattikrameṇa sūryācandramasāvakalpayat ॥
ādityo ha vai prāṇo rayireva candramā rayirvā etatsarvaṁ yanmūrtaṁ cāmūrtaṁ ca tasmānmūrtireva rayiḥ ॥ 5 ॥
tatra ādityaḥ ha vai prāṇaḥ attā agniḥ । rayireva candramāḥ । rayirevānnaṁ soma eva । tadetadekamattā agniścānnaṁ ca prajāpatirekaṁ tu mithunam ; guṇapradhānakṛto bhedaḥ । katham ? rayirvai annameva etat sarvam । kiṁ tat ? yat mūrtaṁ ca sthūlaṁ ca amūrtaṁ ca sūkṣmaṁ ca । mūrtāmūrte attrannarūpe api rayireva । tasmāt pravibhaktādamūrtāt yadanyanmūrtarūpaṁ mūrtiḥ, saiva rayiḥ annam amūrtena attrā adyamānatvāt ॥
athāditya udayanyatprācīṁ diśaṁ praviśati tena prācyānprāṇānraśmiṣu saṁnidhatte । yaddakṣiṇāṁ yatpratīcīṁ yadudīcīṁ yadadho yadūrdhvaṁ yadantarā diśo yatsarvaṁ, prakāśayati tena, sarvānprāṇānraśmiṣu saṁnidhatte ॥ 6 ॥
tathā amūrto'pi prāṇo'ttā sarvameva yaccādyam । katham ? atha ādityaḥ udayan udgacchan prāṇināṁ cakṣurgocaramāgacchan yatprācīṁ diśaṁ svaprakāśena praviśati vyāpnoti, tena svātmavyāptyā sarvāntaḥsthān prāṇān prācyānannabhūtān raśmiṣu svātmāvabhāsarūpeṣu vyāptimatsu vyāptatvātprāṇinaḥ saṁnidhatte saṁniveśayati ātmabhūtānkarotītyarthaḥ । tathaiva yatpraviśati dakṣiṇāṁ yatpratīcīṁ yadudīcīm adhaḥ ūrdhvaṁ yatpraviśati yacca antarā diśaḥ koṇadiśo'vāntaradiśaḥ yaccānyat sarvaṁ prakāśayati, tena svaprakāśavyāptyā sarvān sarvadiksthān prāṇān raśmiṣu saṁnidhatte ॥
sa eṣa vaiśvānaro viśvarūpaḥ prāṇo'gnirudayate । tadetadṛcābhyuktam ॥ 7 ॥
sa eṣaḥ attā prāṇo vaiśvānaraḥ sarvātmā viśvarūpaḥ viśvātmatvācca prāṇaḥ agniśca sa evāttā udayate udgacchati pratyahaṁ sarvā diśaḥ ātmasātkurvan । tadetat uktaṁ vastu ṛcā mantreṇāpi abhyuktam ॥
viśvarūpaṁ hariṇaṁ jātavedasaṁ parāyaṇaṁ jyotirekaṁ tapantam ।
sahasraraśmiḥ śatadhā vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ ॥ 8 ॥
viśvarūpaṁ sarvarūpaṁ hariṇaṁ raśmivantaṁ jātavedasaṁ jātaprajñānaṁ parāyaṇaṁ sarvaprāṇāśrayaṁ jyotiḥ sarvaprāṇināṁ cakṣurbhūtam ekam advitīyaṁ tapantaṁ tāpakriyāṁ kurvāṇaṁ svātmānaṁ sūryaṁ vijñātavanto brahmavidaḥ । ko'sau yaṁ vijñātavantaḥ ? sahasraraśmiḥ anekaraśmiḥ śatadhā anekadhā prāṇibhedena vartamānaḥ prāṇaḥ prajānām udayati eṣaḥ sūryaḥ ॥
saṁvatsaro vai prajāpatistasyāyane dakṣiṇaṁ cottaraṁ ca । tadye ha vai tadiṣṭāpūrte kṛtamityupāsate te cāndramasameva lokamabhijayante । ta eva punarāvartante tasmādeta ṛṣayaḥ prajākāmā dakṣiṇaṁ pratipadyante । eṣa ha vai rayiryaḥ pitṛyāṇaḥ ॥ 9 ॥
yaścāsau candramā mūrtirannamamūrtiśca prāṇo'ttādityastadetadekaṁ mithunaṁ sarvaṁ kathaṁ prajāḥ kariṣyata iti, ucyate — tadeva kālaḥ saṁvatsaro vai prajāpatiḥ, tannirvartyatvātsaṁvatsarasya । candrādityanirvartyatithyahorātrasamudāyo hi saṁvatsaraḥ tadananyatvādrayiprāṇaitanmithunātmaka evetyucyate । tatkatham ? tasya saṁvatsarasya prajāpateḥ ayane mārgau dvau dakṣiṇaṁ cottaraṁ ca । prasiddhe hyayane ṣaṇmāsalakṣaṇe, yābhyāṁ dakṣiṇenottareṇa ca yāti savitā kevalakarmiṇāṁ jñānasaṁyuktakarmavatāṁ ca lokānvidadhat । katham ? tat tatra ca brāhmaṇādiṣu ye ha vai ṛṣayaḥ tadupāsata iti । kriyāviśeṣaṇo dvitīyastacchabdaḥ । iṣṭaṁ ca pūrtaṁ ca iṣṭāpūrte ityādi kṛtamevopāsate nākṛtaṁ nityam , te cāndramasameva candramasi bhavaṁ prajāpatermithunātmakasyāṁśaṁ rayimannabhūtaṁ lokam abhijayante kṛtarūpatvāccāndramasasya । te eva ca kṛtakṣayāt punarāvartante imaṁ lokaṁ hīnataraṁ vā viśantīti hyuktam । yasmādevaṁ prajāpatimannātmakaṁ phalatvenābhinirvartayanti candramiṣṭāpūrtakarmaṇā prajākāmāḥ prajārthinaḥ ete ṛṣayaḥ svargadraṣṭāraḥ gṛhasthāḥ, tasmātsvakṛtameva dakṣiṇaṁ dakṣiṇāyanopalakṣitaṁ candraṁ pratipadyante । eṣa ha vai rayiḥ annam , yaḥ pitṛyāṇaḥ pitṛyāṇopalakṣitaścandraḥ ॥
athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayante । etadvai prāṇānāmāyatanametadamṛtamabhayametatparāyaṇametasmānna punarāvartanta ityeṣa nirodhaḥ । tadeṣa ślokaḥ ॥ 10 ॥
atha uttareṇa ayanena prajāpateraṁśaṁ prāṇamattāram ādityam abhijayante । kena ? tapasā indriyajayena । viśeṣato brahmacaryeṇa śraddhayā vidyayā ca prajāpatyātmaviṣayayā ātmānaṁ prāṇaṁ sūryaṁ jagataḥ tasthuṣaśca anviṣya ahamasmīti viditvā ādityam abhijayante abhiprāpnuvanti । etadvai āyatanaṁ sarvaprāṇānāṁ sāmānyamāyatanam āśrayaḥ etat amṛtam avināśi abhayam ata eva bhayavarjitam na candravatkṣayavṛddhibhayavat ; etat parāyaṇaṁ parā gatirvidyāvatāṁ karmiṇāṁ ca jñānavatām etasmānna punarāvartante yathetare kevalakarmiṇa iti yasmāt eṣaḥ aviduṣāṁ nirodhaḥ, ādityāddhi niruddhā avidvāṁsaḥ । naite saṁvatsaramādityamātmānaṁ prāṇamabhiprāpnuvanti । sa hi saṁvatsaraḥ kālātmā aviduṣāṁ nirodhaḥ । tat tatrāsminnarthe eṣaḥ ślokaḥ mantraḥ ॥
pañcapādaṁ pitaraṁ dvādaśākṛtiṁ diva āhuḥ pare ardhe purīṣiṇam ।
atheme anya u pare vicakṣaṇaṁ saptacakre ṣaḍara āhurarpitamiti ॥ 11 ॥
pañcapādaṁ pañca ṛtavaḥ pādā ivāsya saṁvatsarātmana ādityasya, tairhyasau pādairiva ṛtubhirāvartate । hemantaśiśirāvekīkṛtyeyaṁ kalpanā । pitaraṁ sarvasya janayitṛtvātpitṛtvaṁ tasya ; dvādaśākṛtiṁ dvādaśa māsā ākṛtayo'vayavā ākaraṇaṁ vā avayavikaraṇamasya dvādaśamāsaiḥ taṁ dvādaśākṛtim , divaḥ dyulokāt pare ūrdhve ardhe sthāne tṛtīyasyāṁ divītyarthaḥ ; purīṣiṇaṁ purīṣavantam udakavantam āhuḥ kālavidaḥ । atha tamevānye ime u pare kālavidaḥ vicakṣaṇaṁ nipuṇaṁ sarvajñaṁ saptacakre saptahayarūpe cakre santatagatimati kālātmani ṣaḍare ṣaḍṛtumati āhuḥ sarvamidaṁ jagatkathayanti — arpitam arā iva rathanābhau niviṣṭamiti । yadi pañcapādo dvādaśākṛtiryadi vā saptacakraḥ ṣaḍaraḥ sarvathāpi saṁvatsaraḥ kālātmā prajāpatiścandrādityalakṣaṇo jagataḥ kāraṇam ॥
māso vai prajāpatistasya kṛṣṇapakṣa eva rayiḥ śuklaḥ prāṇastasmādeta ṛṣayaḥ śukla iṣṭaṁ kurvantītara itarasmin ॥ 12 ॥
yasminnidaṁ protaṁ viśvaṁ sa eva prajāpatiḥ saṁvatsarākhyaḥ svāvayave māse kṛtsnaḥ parisamāpyate । māso vai prajāpatiḥ yathoktalakṣaṇa eva mithunātmakaḥ । tasya māsātmanaḥ prajāpatereko bhāgaḥ kṛṣṇapakṣa eva rayiḥ annaṁ candramāḥ aparo bhāgaḥ śuklaḥ śuklapakṣaḥ prāṇaḥ ādityo'ttāgniryasmācchuklapakṣātmānaṁ prāṇaṁ sarvameva paśyanti, tasmātprāṇadarśina ete ṛṣayaḥ kṛṣṇapakṣe'pīṣṭaṁ yāgaṁ kurvantaḥ śuklapakṣa eva kurvanti । prāṇavyatirekeṇa kṛṣṇapakṣastairna dṛśyate yasmāt ; itare tu prāṇaṁ na paśyantītyadarśanalakṣaṇaṁ kṛṣṇātmānameva paśyanti । itare itarasminkṛṣṇapakṣa eva kurvanti śukle kurvanto'pi ॥
ahorātro vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ prāṇaṁ vā ete praskandanti ye divā ratyā saṁyujyante brahmacaryameva tadyadrātrau ratyā saṁyujyante ॥ 13 ॥
so'pi māsātmā prajāpatiḥ svāvayave ahorātre parisamāpyate । ahorātro vai prajāpatiḥ pūrvavat । tasyāpi ahareva prāṇaḥ attā agniḥ rātrireva rayiḥ pūrvavadeva । prāṇam aharātmānaṁ vai ete praskandanti nirgamayanti śoṣayanti vā svātmano vicchidyāpanayanti । ke ? ye divā ahani ratyā ratikāraṇabhūtayā saha striyā saṁyujyante maithunamācaranti mūḍhāḥ । yata evaṁ tasmāttanna kartavyamiti pratiṣedhaḥ prāsaṅgikaḥ । yat rātrau saṁyujyante ratyā ṛtau brahmacaryameva taditi praśastatvāt rātrau bhāryāgamanaṁ kartavyamityayamapi prāsaṅgiko vidhiḥ ॥
annaṁ vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥ prajāyanta iti ॥ 14 ॥
prakṛtaṁ tūcyate so'horātrātmakaḥ prajāpatirvrīhiyavādyannātmanā vyavasthitaḥ evaṁ krameṇa pariṇamya । tat annaṁ vai prajāpatiḥ । katham ? tataḥ tasmāt ha vai retaḥ nṛbījaṁ tatprajākāraṇaṁ tasmāt yoṣiti siktāt imāḥ manuṣyādilakṣaṇāḥ prajāḥ prajāyante yatpṛṣṭaṁ kuto ha vai prajāḥ prajāyanta iti । tadevaṁ candrādityamithunādikrameṇa ahorātrāntena annaretodvāreṇa imāḥ prajāḥ prajāyanta iti nirṇītam ॥
tadye ha vai tatprajāpativrataṁ caranti te mithunamutpādayante । teṣāmevaiṣa brahmaloko yeṣāṁ
tapo brahmacaryaṁ yeṣu satyaṁ pratiṣṭhitam ॥ 15 ॥
tat tatraivaṁ sati ye gṛhasthāḥ । ha vai iti prasiddhasmaraṇārthau nipātau । tat prajāpatervrataṁ prajāpativratam ṛtau bhāryāgamanaṁ caranti kurvanti, teṣāṁ dṛṣṭaṁ phalamidam । kim ? te mithunaṁ putraṁ duhitaraṁ ca utpādayante । adṛṣṭaṁ ca phalamiṣṭāpūrtadattakāriṇāṁ teṣāmeva eṣaḥ yaścāndramaso brahmalokaḥ pitṛyāṇalakṣaṇaḥ yeṣāṁ tapaḥ snātakavratādi brahmacaryam ṛtoranyatra maithunāsamācaraṇaṁ yeṣu ca satyam anṛtavarjanaṁ pratiṣṭhitam avyabhicāritayā vartate nityameva ॥
teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṁ na māyā ceti ॥ 16 ॥
yastu punarādityopalakṣita uttarāyaṇaḥ prāṇātmabhāvo virajaḥ śuddho na candrabrahmalokavadrajasvalo vṛddhikṣayādiyuktaḥ asau teṣām , keṣāmiti, ucyate — yathā gṛhasthānāmanekaviruddhasaṁvyavahāraprayojanavattvāt jihmaṁ kauṭilyaṁ vakrabhāvo'vaśyambhāvi tathā na yeṣu jihmam , yathā ca gṛhasthānāṁ krīḍādinimittamanṛtamavarjanīyaṁ tathā na yeṣu tat tathā māyā gṛhasthānāmiva na yeṣu vidyate । māyā nāma bahiranyathātmānaṁ prakāśyānyathaiva kāryaṁ karoti, sā māyā mithyācārarūpā । māyetyevamādayo doṣā yeṣvekākiṣu brahmacārivānaprasthabhikṣuṣu nimittābhāvānna vidyante, tatsādhanānurūpyeṇaiva teṣāmasau virajo brahmaloka ityeṣā jñānayuktakarmavatāṁ gatiḥ । pūrvoktastu brahmalokaḥ kevalakarmiṇāṁ candralakṣaṇa iti ॥
iti prathamapraśnabhāṣyam ॥