praśnopaniṣat

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

sukeśā ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaścāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanaste haite brahmaparā brahmaniṣṭhāḥ paraṁ brahmānveṣamāṇā eṣa ha vai tatsarvaṁ vakṣyatīti te ha samitpāṇayo bhagavantaṁ pippalādamupasannāḥ ॥ 1 ॥
tānha sa ṛṣiruvāca bhūya eva tapasā brahmacaryeṇa śraddhayā saṁvatsaraṁ saṁvatsyatha yathākāmaṁ praśnānpṛcchata yadi vijñāsyāmaḥ sarvaṁ ha vo vakṣyāma iti ॥ 2 ॥
atha kabandhī kātyāyana upetya papraccha bhagavankuto ha vā imāḥ prajāḥ prajāyanta iti ॥ 3 ॥
tasmai sa hovāca prajākāmo vai prajāpatiḥ sa tapo'tapyata sa tapastaptvā sa mithunamutpādayate rayiṁ ca prāṇaṁ cetyetau me bahudhā prajāḥ kariṣyata iti ॥ 4 ॥
ādityo ha vai prāṇo rayireva candramā rayirvā etatsarvaṁ yanmūrtaṁ cāmūrtaṁ ca tasmānmūrtireva rayiḥ ॥ 5 ॥
athāditya udayanyatprācīṁ diśaṁ praviśati tena prācyānprāṇānraśmiṣu saṁnidhatte । yaddakṣiṇāṁ yatpratīcīṁ yadudīcīṁ yadadho yadūrdhvaṁ yadantarā diśo yatsarvaṁ, prakāśayati tena, sarvānprāṇānraśmiṣu saṁnidhatte ॥ 6 ॥
sa eṣa vaiśvānaro viśvarūpaḥ prāṇo'gnirudayate । tadetadṛcābhyuktam ॥ 7 ॥
viśvarūpaṁ hariṇaṁ jātavedasaṁ parāyaṇaṁ jyotirekaṁ tapantam ।
sahasraraśmiḥ śatadhā vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ ॥ 8 ॥
saṁvatsaro vai prajāpatistasyāyane dakṣiṇaṁ cottaraṁ ca । tadye ha vai tadiṣṭāpūrte kṛtamityupāsate te cāndramasameva lokamabhijayante । ta eva punarāvartante tasmādeta ṛṣayaḥ prajākāmā dakṣiṇaṁ pratipadyante । eṣa ha vai rayiryaḥ pitṛyāṇaḥ ॥ 9 ॥
athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayante । etadvai prāṇānāmāyatanametadamṛtamabhayametatparāyaṇametasmānna punarāvartanta ityeṣa nirodhaḥ । tadeṣa ślokaḥ ॥ 10 ॥
pañcapādaṁ pitaraṁ dvādaśākṛtiṁ diva āhuḥ pare ardhe purīṣiṇam ।
atheme anya u pare vicakṣaṇaṁ saptacakre ṣaḍara āhurarpitamiti ॥ 11 ॥
māso vai prajāpatistasya kṛṣṇapakṣa eva rayiḥ śuklaḥ prāṇastasmādeta ṛṣayaḥ śukla iṣṭaṁ kurvantītara itarasmin ॥ 12 ॥
ahorātro vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ prāṇaṁ vā ete praskandanti ye divā ratyā saṁyujyante brahmacaryameva tadyadrātrau ratyā saṁyujyante ॥ 13 ॥
annaṁ vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥ prajāyanta iti ॥ 14 ॥
tadye ha vai tatprajāpativrataṁ caranti te mithunamutpādayante । teṣāmevaiṣa brahmaloko yeṣāṁ
tapo brahmacaryaṁ yeṣu satyaṁ pratiṣṭhitam ॥ 15 ॥
teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṁ na māyā ceti ॥ 16 ॥
iti prathamapraśnabhāṣyam ॥
atha hainaṁ bhārgavo vaidarbhiḥ papraccha bhagavankatyeva devāḥ prajāṁ vidhārayante katara etatprakāśayante kaḥ punareṣāṁ variṣṭha iti ॥ 1 ॥
tasmai sa hovāca । ākāśo ha vā eṣa devo vāyuragnirāpaḥ pṛthivī vāṅmanaścakṣuḥ śrotraṁ ca । te prakāśyābhivadanti vayametadbāṇamavaṣṭabhya vidhārayāmaḥ ॥ 2 ॥
tānvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṁ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmīti te'śraddadhānā babhūvuḥ ॥ 3 ॥
so'bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathetare sarva evotkrāmante tasmiꣳśca pratiṣṭhamāne sarva eva prātiṣṭhante । tadyathā makṣikā madhukararājānamutkrāmantaṁ sarvā evotkrāmante tasmiꣳśca pratiṣṭhamāne sarvā eva prātiṣṭhanta evaṁ vāṅmanaścakṣuḥ śrotraṁ ca te prītāḥ prāṇaṁ stunvanti ॥ 4 ॥
eṣo'gnistapatyeṣa sūrya eṣa parjanyo maghavāneṣa vāyuḥ ।
eṣa pṛthivī rayirdevaḥ sadasaccāmṛtaṁ ca yat ॥ 5 ॥
arā iva rathanābhau prāṇe sarvaṁ pratiṣṭhitam ।
ṛco yajūꣳṣi sāmāni yajñaḥ kṣattraṁ brahma ca ॥ 6 ॥
prajāpatiścarasi garbhe tvameva pratijāyase ।
tubhyaṁ prāṇa prajāstvimā baliṁ haranti yaḥ prāṇaiḥ pratitiṣṭhasi ॥ 7 ॥
devānāmasi vahnitamaḥ pitṝṇāṁ prathamā svadhā ।
ṛṣīṇāṁ caritaṁ satyamatharvāṅgirasāmasi ॥ 8 ॥
indrastvaṁ prāṇa tejasā rudro'si parirakṣitā ।
tvamantarikṣe carasi sūryastvaṁ jyotiṣāṁ patiḥ ॥ 9 ॥
yadā tvamabhivarṣasi athemāḥ prāṇa te prajāḥ ।
ānandarūpāstiṣṭhanti kāmāyānnaṁ bhaviṣyatīti ॥ 10 ॥
vrātyastvaṁ prāṇaikarṣirattā viśvasya satpatiḥ ।
vayamādyasya dātāraḥ pitā tvaṁ mātariśva naḥ ॥ 11 ॥
yā te tanūrvāci pratiṣṭhitā yā śrotre yā ca cakṣuṣi ।
yā ca manasi santatā śivāṁ tāṁ kuru motkramīḥ ॥ 12 ॥
prāṇasyedaṁ vaśe sarvaṁ tridive yatpratiṣṭhitam ।
māteva putrānrakṣasva śrīśca prajñāṁ ca vidhehi na iti ॥ 13 ॥
iti dvitīyapraśnabhāṣyam ॥
atha hainaṁ kausalyaścāśvalāyanaḥ papraccha bhagavankuta eṣa prāṇo jāyate kathamāyātyasmiñcharīra ātmānaṁ vā pravibhajya kathaṁ prātiṣṭhate kenotkramate kathaṁ bāhyamabhidhatte kathamadhyātmamiti ॥ 1 ॥
tasmai sa hovācātipraśnānpṛcchasi brahmiṣṭho'sīti tasmātte'haṁ bravīmi ॥ 2 ॥
ātmana eṣa prāṇo jāyate । yathaiṣā puruṣe cchāyaitasminnetadātataṁ manokṛtenāyātyasmiñcharīre ॥ 3 ॥
yathā samrāḍevādhikṛtānviniyuṅkta etāngrāmānetāngrāmānadhitiṣṭhasvetyevamevaiṣa prāṇa itarānprāṇānpṛthakpṛthageva saṁnidhatte ॥ 4 ॥
pāyūpasthe'pānaṁ cakṣuḥśrotre mukhanāsikābhyāṁ prāṇaḥ svayaṁ prātiṣṭhate madhye tu samānaḥ । eṣa hyetaddhutamannaṁ samaṁ nayati tasmādetāḥ saptārciṣo bhavanti ॥ 5 ॥
hṛdi hyeṣa ātmā । atraitadekaśataṁ nāḍīnāṁ tāsāṁ śataṁ śatamekaikasyā dvāsaptatirdvāsaptatiḥ pratiśākhānāḍīsahasrāṇi bhavantyāsu vyānaścarati ॥ 6 ॥
athaikayordhva udānaḥ puṇyena puṇyaṁ lokaṁ nayati pāpena pāpamubhābhyāmeva manuṣyalokam
॥ 7 ॥
ādityo ha vai bāhyaḥ prāṇa udayatyeṣa hyenaṁ cākṣuṣaṁ prāṇamanugṛhṇānaḥ । pṛthivyāṁ yā devatā saiṣā puruṣasyāpānamavaṣṭabhyāntarā yadākāśaḥ sa samāno vāyurvyānaḥ ॥ 8 ॥
tejo ha vāva udānastasmādupaśāntatejāḥ punarbhavamindriyairmanasi sampadyamānaiḥ ॥ 9 ॥
yaccittastenaiṣa prāṇamāyāti prāṇastejasā yuktaḥ । sahātmanā yathāsaṅkalpitaṁ lokaṁ nayati ॥ 10 ॥
ya evaṁvidvānprāṇaṁ veda na hāsya prajā hīyate'mṛto bhavati tadeṣa ślokaḥ ॥ 11 ॥
utpattimāyatiṁ sthānaṁ vibhutvaṁ caiva pañcadhā ।
adhyātmaṁ caiva prāṇasya vijñāyāmṛtamaśnute vijñāyāmṛtamaśnuta iti ॥ 12 ॥
iti tṛtīyapraśnabhāṣyam ॥
atha hainaṁ sauryāyaṇī gārgyaḥ papraccha bhagavannetasminpuruṣe kāni svapanti kānyasmiñjāgrati katara eṣa devaḥ svapnānpaśyati kasyaitatsukhaṁ bhavati kasminnu sarve sampratiṣṭhitā bhavantīti ॥ 1 ॥
tasmai sa hovāca yathā gārgya marīcayo'rkasyāstaṁ gacchataḥ sarvā etasmiṁstejomaṇḍala ekībhavanti tāḥ punaḥ punarudayataḥ pracarantyevaṁ ha vai tatsarvaṁ pare deve manasyekībhavati । tena tarhyeṣa puruṣo na śṛṇoti na paśyati na jighrati na rasayate na spṛśate nābhivadate nādatte nānandayate na visṛjate neyāyate svapitītyācakṣate ॥ 2 ॥
prāṇāgnaya evaitasminpure jāgrati । gārhapatyo ha vā eṣo'pāno vyāno'nvāhāryapacano yadgārhapatyātpraṇīyate praṇayanādāhavanīyaḥ prāṇaḥ ॥ 3 ॥
yaducchvāsaniḥśvāsāvetāvāhutī samaṁ nayatīti sa samānaḥ । mano ha vāva yajamāna iṣṭaphalamevodānaḥ sa enaṁ yajamānamaharaharbrahma gamayati ॥ 4 ॥
atraiṣa devaḥ svapne mahimānamanubhavati । yaddṛṣṭaṁ dṛṣṭamanupaśyati śrutaṁ śrutamevārthamanuśṛṇoti deśadigantaraiśca pratyanubhūtaṁ punaḥ punaḥ pratyanubhavati dṛṣṭaṁ cādṛṣṭaṁ ca śrutaṁ cāśrutaṁ cānubhūtaṁ cānanubhūtaṁ ca saccāsacca sarvaṁ paśyati sarvaḥ paśyati ॥ 5 ॥
sa yadā tejasābhibhūto bhavati । atraiṣa devaḥ svapnānna paśyatyathaitadasmiñśarīre etatsukhaṁ bhavati ॥ 6 ॥
sa yathā somya vayāṁsi vāsovṛkṣaṁ sampratiṣṭhanta evaṁ ha vai tatsarvaṁ para ātmani sampratiṣṭhate ॥ 7 ॥
pṛthivī ca pṛthivīmātrā cāpaścāpomātrā ca tejaśca tejomātrā ca vāyuśca vāyumātrā cākāśaścākāśamātrā ca cakṣuśca draṣṭavyaṁ ca śrotraṁ ca śrotavyaṁ ca ghrāṇaṁ ca ghrātavyaṁ ca rasaśca rasayitavyaṁ ca tvakca sparśayitavyaṁ ca vākca vaktavyaṁ ca hastau cādātavyaṁ copasthaścānandayitavyaṁ ca pāyuśca visarjayitavyaṁ ca pādau ca gantavyaṁ ca manaśca mantavyaṁ ca buddhiśca boddhavyaṁ cāhaṅkāraścāhaṅkartavyaṁ ca cittaṁ ca cetayitavyaṁ ca tejaśca vidyotayitavyaṁ ca prāṇaśca vidhārayitavyaṁ ca ॥ 8 ॥
eṣa hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ । sa pare'kṣara ātmani sampratiṣṭhate ॥ 9 ॥
paramevākṣaraṁ pratipadyate sa yo ha vai tadacchāyamaśarīramalohitaṁ śubhramakṣaraṁ vedayate yastu somya । sa sarvajñaḥ sarvo bhavati tadeṣa ślokaḥ ॥ 10 ॥
vijñānātmā saha devaiśca sarvaiḥ prāṇā bhūtāni sampratiṣṭhanti yatra ।
tadakṣaraṁ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśeti ॥ 11 ॥
iti caturthapraśnabhāṣyam ॥
atha hainaṁ śaibyaḥ satyakāmaḥ papraccha । sa yo ha vai tadbhagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta katamaṁ vāva sa tena lokaṁ jayatīti ॥ 1 ॥
tasmai sa hovāca । etadvai satyakāma paraṁ cāparaṁ ca brahma yadoṅkāraḥ । tasmādvidvānetenaivāyatanenaikataramanveti ॥ 2 ॥
sa yadyekamātramabhidhyāyīta sa tenaiva saṁveditastūrṇameva jagatyāmabhisampadyate । tamṛco manuṣyalokamupanayante sa tatra tapasā brahmacaryeṇa śraddhayā sampanno mahimānamanubhavati ॥ 3 ॥
atha yadi dvimātreṇa manasi sampadyate so'ntarikṣaṁ yajurbhirunnīyate somalokam । sa somaloke vibhūtimanubhūya punarāvartate ॥ 4 ॥
yaḥ punaretaṁ trimātreṇomityetenaivākṣareṇa paraṁ puruṣamabhidhyāyīta sa tejasi sūrye sampannaḥ । yathā pādodarastvacā vinirmucyata evaṁ ha vai sa pāpmanā vinirmuktaḥ sa sāmabhirunnīyate brahmalokaṁ sa etasmājjīvaghanātparātparaṁ puriśayaṁ puruṣamīkṣate । tadetau ślokau bhavataḥ ॥ 5 ॥
tisro mātrā mṛtyumatyaḥ prayuktā anyonyasaktā anaviprayuktāḥ ।
kriyāsu bāhyābhyantaramadhyamāsu samyakprayuktāsu na kampate jñaḥ ॥ 6 ॥
ṛgbhiretaṁ yajurbhirantarikṣaṁ sāmabhiryattatkavayo vedayante ।
tamoṅkāreṇaivāyatanenānveti vidvānyattacchāntamajaramamṛtamabhayaṁ paraṁ ceti ॥ 7 ॥
iti pañcamapraśnabhāṣyam ॥
atha hainaṁ sukeśā bhāradvājaḥ papraccha । bhagavanhiraṇyanābhaḥ kausalyo rājaputro māmupetyaitaṁ praśnamapṛcchata ṣoḍaśakalaṁ bhāradvāja puruṣaṁ vettha । tamahaṁ kumāramabravaṁ nāhamimaṁ veda yadyahamimamavediṣaṁ kathaṁ te nāvakṣyamiti, samūlo vā eṣa pariśuṣyati yo'nṛtamabhivadati tasmānnārhāmyanṛtaṁ vaktum । sa tūṣṇīṁ rathamāruhya pravavrāja । taṁ tvā pṛcchāmi kvāsau puruṣa iti ॥ 1 ॥
tasmai sa hovācehaivāntaḥśarīre somya sa puruṣo yasminnetāḥ ṣoḍaśa kalāḥ prabhavantīti ॥ 2 ॥
sa īkṣāñcakre kasminnahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti ॥ 3 ॥
sa prāṇamasṛjata prāṇācchraddhā khaṁ vāyurjyotirāpaḥ pṛthivīndriyaṁ manaḥ । annamannādvīryaṁ tapo mantrāḥ karma lokā lokeṣu ca nāma ca ॥ 4 ॥
sa yathemā nadyaḥ syandamānāḥ samudrāyaṇāḥ samudraṁ prāpyāstaṁ gacchanti bhidyete tāsāṁ nāmarūpe samudra ityevaṁ procyate । evamevāsya paridraṣṭurimāḥ ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣaṁ prāpyāstaṁ gacchanti bhidyete cāsāṁ nāmarūpe puruṣa ityevaṁ procyate sa eṣo'kalo'mṛto bhavati tadeṣa ślokaḥ ॥ 5 ॥
arā iva rathanābhau kalā yasminpratiṣṭhitāḥ ।
taṁ vedyaṁ puruṣaṁ veda yathā mā vo mṛtyuḥ parivyathā iti ॥ 6 ॥
tānhovācaitāvadevāhametatparaṁ brahma veda nātaḥ paramastīti ॥ 7 ॥
te tamarcayantastvaṁ hi naḥ pitā yo'smākamavidyāyāḥ paraṁ pāraṁ tārayasīti । namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ ॥ 8 ॥