śrīmacchaṅkarabhagavatpūjyapādaviracitam
karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।
atha hainaṁ śaibyaḥ satyakāmaḥ papraccha । sa yo ha vai tadbhagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta katamaṁ vāva sa tena lokaṁ jayatīti ॥ 1 ॥
tasmai sa hovāca । etadvai satyakāma paraṁ cāparaṁ ca brahma yadoṅkāraḥ । tasmādvidvānetenaivāyatanenaikataramanveti ॥ 2 ॥
sa yadyekamātramabhidhyāyīta sa tenaiva saṁveditastūrṇameva jagatyāmabhisampadyate । tamṛco manuṣyalokamupanayante sa tatra tapasā brahmacaryeṇa śraddhayā sampanno mahimānamanubhavati ॥ 3 ॥
atha yadi dvimātreṇa manasi sampadyate so'ntarikṣaṁ yajurbhirunnīyate somalokam । sa somaloke vibhūtimanubhūya punarāvartate ॥ 4 ॥
yaḥ punaretaṁ trimātreṇomityetenaivākṣareṇa paraṁ puruṣamabhidhyāyīta sa tejasi sūrye sampannaḥ । yathā pādodarastvacā vinirmucyata evaṁ ha vai sa pāpmanā vinirmuktaḥ sa sāmabhirunnīyate brahmalokaṁ sa etasmājjīvaghanātparātparaṁ puriśayaṁ puruṣamīkṣate । tadetau ślokau bhavataḥ ॥ 5 ॥
tisro mātrā mṛtyumatyaḥ prayuktā anyonyasaktā anaviprayuktāḥ ।
kriyāsu bāhyābhyantaramadhyamāsu samyakprayuktāsu na kampate jñaḥ ॥ 6 ॥
ṛgbhiretaṁ yajurbhirantarikṣaṁ sāmabhiryattatkavayo vedayante ।
tamoṅkāreṇaivāyatanenānveti vidvānyattacchāntamajaramamṛtamabhayaṁ paraṁ ceti ॥ 7 ॥