śrīmacchaṅkarabhagavatpūjyapādaviracitam

praśnopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

atha hainaṁ bhārgavo vaidarbhiḥ papraccha bhagavankatyeva devāḥ prajāṁ vidhārayante katara etatprakāśayante kaḥ punareṣāṁ variṣṭha iti ॥ 1 ॥
prāṇo'ttā prajāpatirityuktam । tasya prajāpatitvamattṛtvaṁ cāsmiñśarīre'vadhārayitavyamityayaṁ praśna ārabhyate । atha anantaraṁ ha kila enaṁ bhārgavaḥ vaidarbhiḥ papraccha — he bhagavan katyeva devāḥ prajāṁ śarīralakṣaṇāṁ vidhārayante viśeṣeṇa dhārayante । katare buddhīndriyakarmendriyavibhaktānām etat prakāśanaṁ svamāhātmyaprakhyāpanaṁ prakāśayante । kaḥ asau punaḥ eṣāṁ variṣṭhaḥ pradhānaḥ kāryakaraṇalakṣaṇānāmiti ॥
tasmai sa hovāca । ākāśo ha vā eṣa devo vāyuragnirāpaḥ pṛthivī vāṅmanaścakṣuḥ śrotraṁ ca । te prakāśyābhivadanti vayametadbāṇamavaṣṭabhya vidhārayāmaḥ ॥ 2 ॥
evaṁ pṛṣṭavate tasmai sa ha uvāca — ākāśaḥ ha vai eṣaḥ devaḥ vāyuḥ agniḥ āpaḥ pṛthivī ityetāni pañca mahābhūtāni śarīrārambhakāṇi vāṅmanaścakṣuḥ śrotramityādīni karmendriyabuddhīndriyāṇi ca । kāryalakṣaṇāḥ karaṇalakṣaṇāśca te devā ātmano māhātmyaṁ prakāśyaṁ prakāśyābhivadanti spardhamānā ahaṁśreṣṭhatāyai । kathaṁ vadanti ? vayametat bāṇaṁ kāryakaraṇasaṅghātam avaṣṭabhya prāsādamiva stambhādayaḥ aviśithilīkṛtya vidhārayāmaḥ vispaṣṭaṁ dhārayāmaḥ । mayaivaikenāyaṁ saṅghāto dhriyata ityekaikasyābhiprāyaḥ ॥
tānvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṁ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmīti te'śraddadhānā babhūvuḥ ॥ 3 ॥
tān evamabhimānavataḥ variṣṭhaḥ mukhyaḥ prāṇaḥ uvāca uktavān — mā maivaṁ moham āpadyatha avivekitayābhimānaṁ mā kuruta ; yasmāt ahameva etadbāṇam avaṣṭabhya vidhārayāmi pañcadhā ātmānaṁ pravibhajya prāṇādivṛttibhedaṁ svasya kṛtvā vidhārayāmi iti uktavati ca tasmin te aśraddadhānāḥ apratyayavantaḥ babhūvuḥ — kathametadevamiti ॥
so'bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathetare sarva evotkrāmante tasmiꣳśca pratiṣṭhamāne sarva eva prātiṣṭhante । tadyathā makṣikā madhukararājānamutkrāmantaṁ sarvā evotkrāmante tasmiꣳśca pratiṣṭhamāne sarvā eva prātiṣṭhanta evaṁ vāṅmanaścakṣuḥ śrotraṁ ca te prītāḥ prāṇaṁ stunvanti ॥ 4 ॥
sa ca prāṇaḥ teṣāmaśraddadhānatāmālakṣya abhimānāt ūrdhvam utkrāmata iva utkrāmatīva utkrāntavāniva sa roṣānnirapekṣaḥ । tasminnutkrāmati yadvṛttaṁ taddṛṣṭāntena pratyakṣīkaroti — tasmin utkrāmati sati atha anantarameva itare sarva eva prāṇāścakṣurādayaḥ utkrāmante utkrāmanti uccakramuḥ । tasmiṁśca prāṇe pratiṣṭhamāne tūṣṇīṁ bhavati anutkrāmati sati, sarva eva prātiṣṭhante tūṣṇīṁ vyavasthitā babhūvuḥ । tat yathā loke makṣikāḥ madhukarāḥ svarājānaṁ madhukararājānam utkrāmantaṁ prati sarvā eva utkrāmante tasmiṁśca pratiṣṭhamāne sarvā eva prātiṣṭhante pratitiṣṭhanti । yathāyaṁ dṛṣṭāntaḥ evaṁ vāṅmanaścakṣuḥ śrotraṁ cetyādayaḥ te utsṛjyāśraddadhānatāṁ buddhvā prāṇamāhātmyaṁ prītāḥ prāṇaṁ stunvanti stuvanti ॥
eṣo'gnistapatyeṣa sūrya eṣa parjanyo maghavāneṣa vāyuḥ ।
eṣa pṛthivī rayirdevaḥ sadasaccāmṛtaṁ ca yat ॥ 5 ॥
katham ? eṣaḥ prāṇaḥ agniḥ san tapati jvalati । tathā eṣaḥ sūryaḥ san prakāśate । tathā eṣaḥ parjanyaḥ san varṣati । kiñca maghavān indraḥ san prajāḥ pālayati jighāṁsatyasurarakṣāṁsi । kiñca, eṣaḥ vāyuḥ āvahapravahādibhedaḥ । kiñca, eṣaḥ pṛthivī rayiḥ devaḥ sarvasya jagataḥ sat mūrtam asat amūrtaṁ ca amṛtaṁ ca yat devānāṁ sthitikāraṇam ॥
arā iva rathanābhau prāṇe sarvaṁ pratiṣṭhitam ।
ṛco yajūꣳṣi sāmāni yajñaḥ kṣattraṁ brahma ca ॥ 6 ॥
kiṁ bahunā ? arā iva rathanābhau śraddhādi nāmāntaṁ sarvaṁ sthitikāle prāṇe eva pratiṣṭhitam । tathā ṛcaḥ yajūṁṣi sāmāni iti trividhā mantrāḥ tatsādhyaśca yajñaḥ kṣattraṁ ca sarvasya pālayitṛ brahma ca yajñādikarmakartṛtve'dhikṛtaṁ ca eṣa eva prāṇaḥ sarvam ॥
prajāpatiścarasi garbhe tvameva pratijāyase ।
tubhyaṁ prāṇa prajāstvimā baliṁ haranti yaḥ prāṇaiḥ pratitiṣṭhasi ॥ 7 ॥
kiñca, yaḥ prajāpatirapi sa tvameva garbhe carasi, piturmātuśca pratirūpaḥ san pratijāyase ; prajāpatitvādeva prāgeva siddhaṁ tava mātṛpitṛtvam ; sarvadehadehyākṛticchannaḥ ekaḥ prāṇaḥ sarvātmāsītyarthaḥ । tubhyaṁ tvadarthāya imāḥ manuṣyādyāḥ prajāstu he prāṇa cakṣurādidvāraiḥ baliṁ haranti, yaḥ tvaṁ prāṇaiḥ cakṣurādibhiḥ saha pratitiṣṭhasi sarvaśarīreṣu, atastubhyaṁ baliṁ harantīti yuktam । bhoktāsi yatastvaṁ tavaivānyatsarvaṁ bhojyam ॥
devānāmasi vahnitamaḥ pitṝṇāṁ prathamā svadhā ।
ṛṣīṇāṁ caritaṁ satyamatharvāṅgirasāmasi ॥ 8 ॥
kiñca, devānām indrādīnām asi bhavasi tvaṁ vahnitamaḥ haviṣāṁ prāpayitṛtamaḥ । pitṝṇāṁ nāndīmukhe śrāddhe yā pitṛbhyo dīyate svadhā annaṁ sā devapradānamapekṣya prathamā bhavati । tasyā api pitṛbhyaḥ prāpayitā tvamevetyarthaḥ । kiñca, ṛṣīṇāṁ cakṣurādīnāṁ prāṇānām atharvāṅgirasām aṅgirasabhūtānāmatharvaṇām — ‘teṣāmeva prāṇo vātharvā’ ( ? ) iti śruteḥ — caritaṁ ceṣṭitaṁ satyam avitathaṁ dehadhāraṇādyupakāralakṣaṇaṁ tvamevāsi ॥
indrastvaṁ prāṇa tejasā rudro'si parirakṣitā ।
tvamantarikṣe carasi sūryastvaṁ jyotiṣāṁ patiḥ ॥ 9 ॥
kiñca, indraḥ parameśvaraḥ tvaṁ he prāṇa, tejasā vīryeṇa rudro'si saṁharan jagat । sthitau ca pari samantāt rakṣitā pālayitā ; parirakṣitā tvameva jagataḥ saumyena rūpeṇa । tvam antarikṣe ajasraṁ carasi udayāstamayābhyāṁ sūryaḥ tvameva ca sarveṣāṁ jyotiṣāṁ patiḥ ॥
yadā tvamabhivarṣasi athemāḥ prāṇa te prajāḥ ।
ānandarūpāstiṣṭhanti kāmāyānnaṁ bhaviṣyatīti ॥ 10 ॥
yadā parjanyo bhūtvā abhivarṣasi tvam , atha tadā annaṁ prāpya imāḥ prajāḥ prāṇate prāṇaceṣṭāṁ kurvantītyarthaḥ । athavā, he prāṇa, te tava imāḥ prajāḥ svātmabhūtāstvadannasaṁvardhitāstvadabhivarṣaṇadarśanamātreṇa ca ānandarūpāḥ sukhaṁ prāptā iva satyaḥ tiṣṭhanti । kāmāya icchātaḥ annaṁ bhaviṣyati ityevamabhiprāyaḥ ॥
vrātyastvaṁ prāṇaikarṣirattā viśvasya satpatiḥ ।
vayamādyasya dātāraḥ pitā tvaṁ mātariśva naḥ ॥ 11 ॥
kiñca, prathamajatvādanyasya saṁskarturabhāvādasaṁskṛto vrātyaḥ tvam , svabhāvata eva śuddha ityabhiprāyaḥ । he prāṇa, ekarṣiḥ tvam ātharvaṇānāṁ prasiddha ekarṣināmā agniḥ san attā sarvahaviṣām । tvameva viśvasya sarvasya sato vidyamānasya patiḥ satpatiḥ ; sādhurvā patiḥ satpatiḥ । vayaṁ punaḥ ādyasya tava adanīyasya haviṣo dātāraḥ । tvaṁ pitā mātariśva he mātariśvan , naḥ asmākam athavā, mātariśvanaḥ vāyoḥ pitā tvam । ataśca sarvasyaiva jagataḥ pitṛtvaṁ siddham ॥
yā te tanūrvāci pratiṣṭhitā yā śrotre yā ca cakṣuṣi ।
yā ca manasi santatā śivāṁ tāṁ kuru motkramīḥ ॥ 12 ॥
kiṁ bahunā ? yā te tvadīyā tanūḥ vāci pratiṣṭhitā vaktṛtvena vadanaceṣṭāṁ kurvatī, yā ca śrotre yā cakṣuṣi yā ca manasi saṅkalpādivyāpāreṇa santatā samanugatā tanūḥ, tāṁ śivāṁ śāntāṁ kuru ; mā utkramīḥ utkramaṇenāśivāṁ mā kārṣīrityarthaḥ ॥
prāṇasyedaṁ vaśe sarvaṁ tridive yatpratiṣṭhitam ।
māteva putrānrakṣasva śrīśca prajñāṁ ca vidhehi na iti ॥ 13 ॥
kiṁ bahunā । asmiṁlloke prāṇasyaiva vaśe sarvamidaṁ yatkiñcidupabhogajātaṁ tridive tṛtīyasyāṁ divi ca yat pratiṣṭhitaṁ devādyupabhogalakṣaṇaṁ tasyāpi prāṇa eva īśitā rakṣitā । ato māteva putrān asmān rakṣasva pālayasva । tvannimittā hi brāhmyaḥ kṣāttryaśca śriyaḥ tāḥ tvaṁ śrīśca śriyaśca prajñāṁ ca tvatsthitinimittāṁ vidhehi naḥ vidhatsvetyarthaḥ । ityevaṁ sarvātmatayā vāgādibhiḥ prāṇaiḥ stutyā gamitamahimā prāṇaḥ prajāpatirevetyavadhṛtam ॥
iti dvitīyapraśnabhāṣyam ॥