śrīmacchaṅkarabhagavatpūjyapādaviracitam

praśnopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

atha hainaṁ sauryāyaṇī gārgyaḥ papraccha bhagavannetasminpuruṣe kāni svapanti kānyasmiñjāgrati katara eṣa devaḥ svapnānpaśyati kasyaitatsukhaṁ bhavati kasminnu sarve sampratiṣṭhitā bhavantīti ॥ 1 ॥
atha ha enaṁ sauryāyaṇī gārgyaḥ papraccha praśnatrayeṇāparavidyāgocaraṁ sarvaṁ parisamāpya saṁsāraṁ vyākṛtaviṣayaṁ sādhyasādhanalakṣaṇamanityam । athedānīṁ sādhyasādhanavilakṣaṇamaprāṇamamanogocaramatīndriyamaviṣayaṁ śivaṁ śāntamavikṛtamakṣaraṁ satyaṁ paravidyāgamyaṁ puruṣākhyaṁ sabāhyābhyantaramajaṁ vaktavyamityuttaraṁ praśnatrayamārabhyate । tatra sudīptādivāgneryasmātparasmādakṣarātsarve bhāvā visphuliṅgā iva jāyante tatra caivāpiyantītyuktaṁ dvitīye muṇḍake ; ke te sarve bhāvā akṣarādvisphuliṅgā iva vibhajyante । kathaṁ vā vibhaktāḥ santastatraivāpiyanti । kiṁlakṣaṇaṁ vā tadakṣaramiti । etadvivakṣayā adhunā praśnānudbhāvayati — bhagavan , etasmin puruṣe śiraḥpāṇyādimati kāni karaṇāni svapanti svāpaṁ kurvanti svavyāpārāduparamante ; kāni ca asmin jāgrati jāgaraṇamanidrāvasthāṁ svavyāpāraṁ kurvanti । kataraḥ kāryakaraṇalakṣaṇayoḥ eṣa devaḥ svapnānpaśyati । svapno nāma jāgraddarśanānnivṛttasya jāgradvadantaḥśarīre yaddarśanam । tatkiṁ kāryalakṣaṇena devena nirvartyate, kiṁ vā karaṇalakṣaṇena kenacidityabhiprāyaḥ । uparate ca jāgratsvapnavyāpāre yatprasannaṁ nirāyāsalakṣaṇamanābādhaṁ sukhaṁ kasya etat bhavati । tasminkāle jāgratsvapnavyāpārāduparatāḥ santaḥ kasminnu sarve samyagekībhūtāḥ sampratiṣṭhitāḥ । madhuni rasavatsamudrapraviṣṭanadyādivacca vivekānarhāḥ pratiṣṭhitā bhavanti saṅgatāḥ sampratiṣṭhitā bhavantītyarthaḥ । nanu nyastadātrādikaraṇavatsvavyāpārāduparatāni pṛthakpṛthageva svātmanyavatiṣṭhanta ityetadyuktam ; kutaḥ prāptiḥ suṣuptapuruṣāṇāṁ karaṇānāṁ kasmiṁścidekībhāvagamanāśaṅkāyāḥ praṣṭuḥ ? yuktaiva tvāśaṅkā ; yataḥ saṁhatāni karaṇāni svāmyarthāni paratantrāṇi ca jāgradviṣaye ; tasmātsvāpe'pi saṁhatānāṁ pāratantryeṇaiva kasmiṁścitsaṅgatirnyāyyeti ; tasmādāśaṅkānurūpa eva praśno'yam । atra tu kāryakaraṇasaṅghāto yasmiṁśca pralīnaḥ suṣuptapralayakālayoḥ, tadviśeṣaṁ bubhutsoḥ sa ko nu syāditi kasminsarve sampratiṣṭhitā bhavantīti ॥
tasmai sa hovāca yathā gārgya marīcayo'rkasyāstaṁ gacchataḥ sarvā etasmiṁstejomaṇḍala ekībhavanti tāḥ punaḥ punarudayataḥ pracarantyevaṁ ha vai tatsarvaṁ pare deve manasyekībhavati । tena tarhyeṣa puruṣo na śṛṇoti na paśyati na jighrati na rasayate na spṛśate nābhivadate nādatte nānandayate na visṛjate neyāyate svapitītyācakṣate ॥ 2 ॥
tasmai sa ha uvāca ācāryaḥ । śṛṇu he gārgya, yattvayā pṛṣṭam । yathā marīcayaḥ raśmayaḥ arkasya ādityasya astam adarśanaṁ gacchataḥ sarvāḥ aśeṣataḥ etasmin tejomaṇḍale tejorāśirūpe ekībhavanti vivekānarhatvamaviśeṣatāṁ gacchanti, tāḥ marīcayastasyaivārkasya punaḥ punaḥ udayataḥ udgacchataḥ pracaranti vikīryante yathāyaṁ dṛṣṭāntaḥ । evaṁ ha vai tat sarvaṁ viṣayendriyādijātaṁ pare prakṛṣṭe deve dyotanavati manasi cakṣurādidevānāṁ manastantratvātparo devo manaḥ, tasminsvapnakāle ekībhavati maṇḍale marīcivadaviśeṣatāṁ gacchati । jijāgariṣośca raśmivanmaṇḍalānmanasa eva pracaranti svavyāpārāya pratiṣṭhante yasmātsvapnakāle śrotrādīni śabdādyupalabdhikaraṇāni manasyekībhūtānīva karaṇavyāpārāduparatāni tena tasmāt tarhi tasminsvāpakāle eṣaḥ devadattādilakṣaṇaḥ puruṣaḥ na śṛṇoti na paśyati na jighrati na rasayate na spṛśate na abhivadate na ādatte na ānandayate na visṛjate na iyāyate svapiti iti ācakṣate laukikāḥ ॥
prāṇāgnaya evaitasminpure jāgrati । gārhapatyo ha vā eṣo'pāno vyāno'nvāhāryapacano yadgārhapatyātpraṇīyate praṇayanādāhavanīyaḥ prāṇaḥ ॥ 3 ॥
suptavatsu śrotrādiṣu karaṇeṣu etasmin pure navadvāre dehe prāṇāgnayaḥ prāṇā eva pañca vāyavo'gnaya ivāgnayaḥ jāgrati । agnisāmānyaṁ hi āha — gārhapatyo ha vā eṣo'pānaḥ kathamiti, āha । yasmāt gārhapatyāt agneragnihotrakāle itaro'gnirāhavanīyaḥ praṇīyate praṇayanāt , praṇīyate asmāditi praṇayano gārhapatyo'gniḥ, tathā suptasyāpānavṛtteḥ praṇīyata iva prāṇo mukhanāsikābhyāṁ sañcarati ata āhavanīyasthānīyaḥ prāṇaḥ । vyānastu hṛdayāddakṣiṇasuṣiradvāreṇa nirgamāddakṣiṇadiksambandhāt anvāhāryapacanaḥ dakṣiṇāgniḥ ॥
yaducchvāsaniḥśvāsāvetāvāhutī samaṁ nayatīti sa samānaḥ । mano ha vāva yajamāna iṣṭaphalamevodānaḥ sa enaṁ yajamānamaharaharbrahma gamayati ॥ 4 ॥
atra ca hotā agnihotrasya yat yasmāt ucchvāsaniḥśvāsau agnihotrāhutī iva nityaṁ dvitvasāmānyādeva tu etau āhutī samaṁ sāmyena śarīrasthitibhāvāya nayati yo vāyuragnisthānīyo'pi hotā cāhutyornetṛtvāt । ko'sau ? sa samānaḥ । ataśca viduṣaḥ svāpo'pyagnihotrahavanameva । tasmādvidvānnākarmītyevaṁ mantavya ityabhiprāyaḥ । sarvadā sarvāṇi ca bhūtāni vicinvantyapi svapata iti hi vājasaneyake । atra hi jāgratsu prāṇāgniṣūpasaṁhṛtya bāhyakaraṇāni viṣayāṁścāgnihotraphalamiva svargaṁ brahma jigamiṣuḥ mano ha vāva yajamānaḥ jāgarti । yajamānavatkāryakaraṇeṣu prādhānyena saṁvyavahārātsvargamiva brahma prati prasthitatvādyajamāno manaḥ kalpyate । iṣṭaphalaṁ yāgaphalameva udānaḥ vāyuḥ । udānanimittatvādiṣṭaphalaprāpteḥ । katham ? saḥ udānaḥ enaṁ manaākhyaṁ yajamānaṁ svapnavṛttirūpādapi pracyāvya aharahaḥ suṣuptikāle svargamiva brahma akṣaraṁ gamayati । ato yāgaphalasthānīyaḥ udānaḥ ॥
atraiṣa devaḥ svapne mahimānamanubhavati । yaddṛṣṭaṁ dṛṣṭamanupaśyati śrutaṁ śrutamevārthamanuśṛṇoti deśadigantaraiśca pratyanubhūtaṁ punaḥ punaḥ pratyanubhavati dṛṣṭaṁ cādṛṣṭaṁ ca śrutaṁ cāśrutaṁ cānubhūtaṁ cānanubhūtaṁ ca saccāsacca sarvaṁ paśyati sarvaḥ paśyati ॥ 5 ॥
evaṁ viduṣaḥ śrotrādyuparamakālādārabhya yāvatsuptotthito bhavati tāvatsarvayāgaphalānubhava eva, nāviduṣāmivānarthāyeti vidvattā stūyate । na hi viduṣa eva śrotrādīni svapanti, prāṇāgnayo vā jāgrati । jāgratsvapnayormanaḥ svātantryamanubhavadaharahaḥ suṣuptaṁ vā pratipadyate । samānaṁ hi sarvaprāṇināṁ paryāyeṇa jāgratsvapnasuṣuptagamanam ; ato vidvattāstutireveyamupapadyate । yatpṛṣṭaṁ katara eṣa devaḥ svapnānpaśyatīti ; tadāha — atra uparateṣu śrotrādiṣu deharakṣāyai jāgratsu prāṇādivāyuṣu prāksuṣuptipratipatteḥ etasminnantarāla eṣaḥ devaḥ arkaraśmivatsvātmani saṁhṛtaśrotrādikaraṇaḥ svapne mahimānaṁ vibhūtiṁ viṣayaviṣayilakṣaṇamanekātmabhāvagamanam anubhavati pratipadyate । nanu mahimānubhavane karaṇaṁ mano'nubhavituḥ ; tatkathaṁ svātantryeṇānubhavatītyucyate ? svatantra hi kṣetrajñaḥ । naiṣa doṣaḥ । kṣetrajñasya svātantryasya manaupādhikṛtatvāt । na hi kṣetrajñaḥ paramārthataḥ svataḥ svapiti jāgarti vā । manaupādhikṛtameva tasya jāgaraṇaṁ svapnaśca । uktaṁ vājasaneyake ‘sadhīḥ svapno bhūtvā’ (bṛ. mā. 4 । 3 । 7) ‘dhyāyatīva lelāyatīva’ (bṛ. u. 4 । 3 । 7) ityādi । tasmānmanaso vibhūtyanubhave svātantryavacanaṁ nyāyyameva । manaupādhisahitatve svapnakāle kṣetrajñasya svayañjyotiṣṭvaṁ bādhyeta iti kecit । tanna । śrutyarthāparijñānakṛtā bhrāntisteṣām । yasmātsvayañjyotiṣṭvādivyavahāro'pyāmokṣāntaḥ sarvo'pyavidyāviṣaya eva manaādyupādhijanitaḥ ; ‘yatra vā anyadiva syāttatrānyo'nyatpaśyenmātrāsaṁsargastvasya bhavati’ (bṛ. u. 4 । 3 । 31), (bṛ. mā. 4 । 5 । 14) ‘yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 4 । 5 । 15) ityādiśrutibhyaḥ । ato mandabrahmavidāmeveyamāśaṅkā, na tvekātmavidām । nanvevaṁ sati ‘atrāyaṁ puruṣaḥ svayañjyotiḥ’ (bṛ. u. 4 । 3 । 14) iti viśeṣaṇamanarthakaṁ bhavati । atrocyate । atyalpamidamucyate ‘ya eṣo'ntarhṛdaya ākāśastasmiñśete’ (bṛ. u. 2 । 1 । 17) iti antarhṛdayaparicchedakaraṇe sutarāṁ svayañjyotiṣṭvaṁ bādhyeta । satyamevam ; ayaṁ doṣo yadyapi syātsvapne kevalatayā svayañjyotiṣṭvenārdhaṁ tāvadapanītaṁ bhārasyeti cet , na ; tatrāpi ‘purītati nāḍīṣu śete’ iti śruteḥ purītannāḍīsambandhādatrāpi puruṣasya svayañjyotiṣṭvenārdhabhārāpanayābhiprāyo mṛṣaiva । kathaṁ tarhi ‘atrāyaṁ puruṣaḥ svayañjyotiḥ’ (bṛ. u. 4 । 3 । 14) iti ? anyaśākhātvādanapekṣā sā śrutiriti cet , na ; arthaikatvasyeṣṭatvāt । eko hyātmā sarvavedāntānāmartho vijijñāpayiṣito bubhutsitaśca । tasmādyuktā svapna ātmanaḥ svayañjyotiṣṭvopapattirvaktum , śruteryathārthatattvaprakāśakatvāt । evaṁ tarhi śṛṇu śrutyarthaṁ hitvā sarvamabhimānam ; na hyabhimānena varṣaśatenāpi śrutyartho jñātuṁ śakyate sarvaiḥ paṇḍitaṁmanyaiḥ । yathā hṛdayākāśe purītati nāḍīṣu ca svapatastatsambandhābhāvāttato vivicya darśayituṁ śakyata iti ātmanaḥ svayañjyotiṣṭvaṁ na bādhyate । evaṁ manasyavidyākāmakarmanimittodbhūtavāsanāvati karmanimittā vāsanā avidyayā anyadvastvantaramiva paśyataḥ sarvakāryakaraṇebhyaḥ praviviktasya draṣṭurvāsanābhyo dṛśyarūpābhyo'nyatvena svayañjyotiṣṭvaṁ sudarpitenāpi tārkikeṇa kena vārayituṁ śakyate ? tasmātsādhūktaṁ manasi pralīneṣu karaṇeṣvapralīne ca manasi manomayaḥ svapnānpaśyatīti । kathaṁ mahimānamanubhavatīti ucyate । yanmitraṁ putrādi vā pūrvaṁ dṛṣṭaṁ tadvāsanāvāsitaḥ putramitrādivāsanāsamudbhūtaṁ putraṁ mitramiva vā avidyayā paśyatītyevaṁ manyate । śṛṇoti tathā śrutamarthaṁ tadvāsanayānu śṛṇotīva । deśadigantaraiśca deśāntarairdigantaraiśca pratyanubhūtaṁ punaḥ punastatpratyanubhavatīva avidyayā । tathā dṛṣṭaṁ cāsmiñjanmanyadṛṣṭaṁ ca janmāntaradṛṣṭamityarthaḥ । atyantādṛṣṭe vāsanānupapatteḥ । evaṁ śrutaṁ cāśrutaṁ cānubhūtaṁ cāsmiñjanmani kevalena manasā ananubhūtaṁ ca manasaiva janmāntare'nubhūtamityarthaḥ । sacca paramārthodakādi । asacca marīcyudakādi । kiṁ bahunā, uktānuktaṁ sarvaṁ paśyati sarvaḥ paśyati sarvamanovāsanopādhiḥ sannevaṁ sarvakaraṇātmā manodevaḥ svapnānpaśyati ॥
sa yadā tejasābhibhūto bhavati । atraiṣa devaḥ svapnānna paśyatyathaitadasmiñśarīre etatsukhaṁ bhavati ॥ 6 ॥
saḥ yadā manorūpo devo yasminkāle saureṇa pittākhyena tejasā nāḍīśayena sarvataḥ abhibhūto bhavati tiraskṛtavāsanādvāro bhavati, tadā saha karaṇairmanaso raśmayo hṛdyupasaṁhṛtā bhavanti । yadā mano dārvagnivadaviśeṣavijñānarūpeṇa kṛtsnaṁ śarīraṁ vyāpyāvatiṣṭhate, tadā suṣupto bhavati । atra etasminkāle eṣaḥ manaākhyo devaḥ svapnān na paśyati darśanadvārasya niruddhatvāttejasā । atha tadā etasmin śarīre etatsukhaṁ bhavati yadvijñānaṁ nirābādhamaviśeṣeṇa śarīravyāpakaṁ prasannaṁ bhavatītyarthaḥ ॥
sa yathā somya vayāṁsi vāsovṛkṣaṁ sampratiṣṭhanta evaṁ ha vai tatsarvaṁ para ātmani sampratiṣṭhate ॥ 7 ॥
etasminkāle avidyākāmakarmanibandhanāni kāryakaraṇāni śāntāni bhavanti । teṣu śānteṣvātmasvarūpamupādhibhiranyathā vibhāvyamānamadvayamekaṁ śivaṁ śāntaṁ bhavatītyetāmevāvasthāṁ pṛthivyādyavidyākṛtamātrānupraveśena darśayituṁ dṛṣṭāntamāha — sa dṛṣṭāntaḥ yathā yena prakāreṇa hi somya priyadarśana, vayāṁsi pakṣiṇaḥ vāsārthaṁ vṛkṣaṁ vāsovṛkṣaṁ prati sampratiṣṭhante gacchanti, evaṁ yathā dṛṣṭāntaḥ ha vai tat vakṣyamāṇaṁ sarvaṁ pare ātmani akṣare sampratiṣṭhate ॥
pṛthivī ca pṛthivīmātrā cāpaścāpomātrā ca tejaśca tejomātrā ca vāyuśca vāyumātrā cākāśaścākāśamātrā ca cakṣuśca draṣṭavyaṁ ca śrotraṁ ca śrotavyaṁ ca ghrāṇaṁ ca ghrātavyaṁ ca rasaśca rasayitavyaṁ ca tvakca sparśayitavyaṁ ca vākca vaktavyaṁ ca hastau cādātavyaṁ copasthaścānandayitavyaṁ ca pāyuśca visarjayitavyaṁ ca pādau ca gantavyaṁ ca manaśca mantavyaṁ ca buddhiśca boddhavyaṁ cāhaṅkāraścāhaṅkartavyaṁ ca cittaṁ ca cetayitavyaṁ ca tejaśca vidyotayitavyaṁ ca prāṇaśca vidhārayitavyaṁ ca ॥ 8 ॥
kiṁ tatsarvam ? pṛthivī ca sthūlā pañcaguṇā tatkāraṇaṁ ca pṛthivīmātrā gandhatanmātrā, tathā āpaśca āpomātrā ca, tejaśca tejomātrā ca, vāyuśca vāyumātrā ca, ākāśaścākāśamātrā ca, sthūlāni ca sūkṣmāṇi ca bhūtānītyarthaḥ । tathā cakṣuśca indriyaṁ rūpaṁ ca draṣṭavyaṁ ca, śrotraṁ ca śrotavyaṁ ca, ghrāṇaṁ ca ghrātavyaṁ ca, rasaśca rasayitavyaṁ ca, tvakca sparśayitavyaṁ ca, vākca vaktavyaṁ ca, hastau ca ādātavyaṁ ca, upasthaśca ānandayitavyaṁ ca, pāyuśca visarjayitavyaṁ ca, pādau ca gantavyaṁ ca ; buddhīndriyāṇi karmendriyāṇi tadarthāścoktāḥ । manaśca pūrvoktam । mantavyaṁ ca tadviṣayaḥ । buddhiśca niścayātmikā । boddhavyaṁ ca tadviṣayaḥ । ahaṅkāraśca abhimānalakṣaṇamantaḥkaraṇam । ahaṅkartavyaṁ ca tadviṣayaḥ । cittaṁ ca cetanāvadantaḥkaraṇam । cetayitavyaṁ ca tadviṣayaḥ । tejaśca tvagindriyavyatirekeṇa prakāśaviśiṣṭā yā tvak । tayā nirbhāsyo viṣayo vidyotayitavyam । prāṇaśca sūtraṁ yadācakṣate tena vidhārayitavyaṁ saṅgrathanīyam । sarvaṁ hi kāryakaraṇajātaṁ pārārthyena saṁhataṁ nāmarūpātmakametāvadeva ॥
eṣa hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ । sa pare'kṣara ātmani sampratiṣṭhate ॥ 9 ॥
ataḥ paraṁ yadātmasvarūpaṁ jalasūryakādivadbhoktṛtvakartṛtvenehānupraviṣṭam , eṣaḥ hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā, vijñānaṁ vijñāyate'neneti karaṇabhūtaṁ buddhyādi, idaṁ tu vijānātīti vijñānaṁ kartṛkārakarūpam , tadātmā tatsvabhāvo vijñātṛsvabhāva ityarthaḥ । puruṣaḥ kāryakaraṇasaṅghātoktopādhipūraṇātpuruṣaḥ । sa ca jalasūryakādipratibimbasya sūryādipraveśavajjalādyādhāraśoṣe pare akṣare ātmani sampratiṣṭhate ॥
paramevākṣaraṁ pratipadyate sa yo ha vai tadacchāyamaśarīramalohitaṁ śubhramakṣaraṁ vedayate yastu somya । sa sarvajñaḥ sarvo bhavati tadeṣa ślokaḥ ॥ 10 ॥
tadekatvavidaḥ phalamāha — parameva akṣaraṁ vakṣyamāṇaviśeṣaṇaṁ pratipadyate iti । etaducyate — sa yo ha vai tat sarvaiṣaṇāvinirmuktaḥ acchāyaṁ tamovarjitam , aśarīraṁ nāmarūpasarvopādhiśarīravarjitam , alohitaṁ lohitādisarvaguṇavarjitam , yata evamataḥ śubhraṁ śuddham , sarvaviśeṣaṇarahitatvādakṣaram , satyaṁ puruṣākhyamaprāṇamamanogocaraṁ śivaṁ śāntaṁ sabāhyābhyantaramajaṁ vedayate vijānāti yastu sarvatyāgī he somya, saḥ sarvajñaḥ na tenāviditaṁ kiñcitsambhavati । pūrvamavidyayā asarvajña āsīt । punarvidyayā avidyāpanaye sarvaḥ bhavati । tat asminnarthe eṣaḥ ślokaḥ mantro bhavati uktārthasaṅgrāhakaḥ ॥
vijñānātmā saha devaiśca sarvaiḥ prāṇā bhūtāni sampratiṣṭhanti yatra ।
tadakṣaraṁ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśeti ॥ 11 ॥
vijñānātmā, saha devaiśca agnyādibhiḥ prāṇāḥ cakṣurādayaḥ bhūtāni pṛthivyādīni sampratiṣṭhanti praviśanti yatra yasminnakṣare, tat akṣaraṁ vedayate yastu he somya priyadarśana, sa sarvajñaḥ sarvameva āviveśa āviśatītyarthaḥ ॥
iti caturthapraśnabhāṣyam ॥