śrīmacchaṅkarabhagavatpūjyapādaviracitam

aitareyopaniṣadbhāṣyam

karatalakalitādvayātmatattvaṁ kṣapitadurantacirantanapramoham ।
upacitamuditoditairguṇaughaiḥ upaniṣadāmayamujjahāra bhāṣyam ।।

parisamāptaṁ karma sahāparabrahmaviṣayavijñānena । saiṣā karmaṇo jñānasahitasya parā gatirukthavijñānadvāreṇopasaṁhṛtā । etatsatyaṁ brahma prāṇākhyam । eṣa eko devaḥ । etasyaiva prāṇasya sarve devā vibhūtayaḥ । etasya prāṇasyātmabhāvaṁ gacchan devatā apyeti ityuktam । so'yaṁ devatāpyayalakṣaṇaḥ paraḥ puruṣārthaḥ । eṣa mokṣaḥ । sa cāyaṁ yathoktena jñānakarmasamuccayena sādhanena prāptavyo nātaḥ paramastītyeke pratipannāḥ । tānnirācikīrṣuruttaraṁ kevalātmajñānavidhānārtham ‘ātmā vā idam’ ityādyāha । kathaṁ punarakarmasambandhikevalātmavijñānavidhānārtha uttaro grantha iti gamyate ? anyārthānavagamāt । tathā ca pūrvoktānāṁ devatānāmagnyādīnāṁ saṁsāritvaṁ darśayiṣyatyaśanāyādidoṣavattvena ‘tamaśanāyāpipāsābhyāmanvavārjat’ (ai. u. 1 । 2 । 1) ityādinā । aśanāyādimatsarvaṁ saṁsāra eva parasya tu brahmaṇo'śanāyādyatyayaśruteḥ । bhavatvevaṁ kevalātmajñānaṁ mokṣasādhanam , na tvatrākarmyevādhikriyate ; viśeṣāśravaṇāt । akarmiṇa āśramyantarasyehāśravaṇāt । karma ca bṛhatīsahasralakṣaṇaṁ prastutya anantaramevātmajñānaṁ prārabhyate । tasmātkarmyevādhikriyate । na ca karmāsambandhyātmavijñānam , pūrvavadante upasaṁhārāt । yathā karmasambandhinaḥ puruṣasya sūryātmanaḥ sthāvarajaṅgamādisarvaprāṇyātmatvamuktaṁ brāhmaṇena mantreṇa ca ‘sūrya ātmā’ (ṛ. saṁ. 1 । 115 । 1) ityādinā, tathaiva ‘eṣa brahmaiṣa indraḥ’ (bṛ. u. 3 । 1 । 3) ityādyupakramya sarvaprāṇyātmatvam । ‘yacca sthāvaram , sarvaṁ tatprajñānetram’ (bṛ. u. 3 । 1 । 3) ityupasaṁhariṣyati । tathā ca saṁhitopaniṣat — ‘etaṁ hyeva bahvṛcā mahatyukthe mīmāṁsante’ (ai. ā. 3 । 2 । 3 । 12) ityādinā karmasambandhitvamuktvā ‘sarveṣu bhūteṣvetameva brahmetyācakṣate’ ityupasaṁharati । tathā tasyaiva ‘yo'yamaśarīraḥ prajñātmā’ ityuktasya ‘yaścāsāvāditya ekameva taditi vidyāt’ ityekatvamuktam । ihāpi ‘ko'yamātmā’ (ai. u. 3 । 1 । 1) ityupakramya prajñātmatvameva ‘prajñānaṁ brahma’ (ai. u. 3 । 1 । 3) iti darśayiṣyati । tasmānnākarmasambandhyātmajñānam । punaruktyānarthakyamiti cet — ‘prāṇo vā ahamasmyṛṣe’ ityādibrāhmaṇena ‘sūrya ātmā’ iti ca mantreṇa nirdhāritasyātmanaḥ ‘ātmā vā idam’ ityādibrāhmaṇena ‘ko'yamātmā’ (ai. u. 3 । 1 । 1) iti praśnapūrvakaṁ punarnirdhāraṇaṁ punaruktamanarthakamiti cet , na ; tasyaiva dharmāntaraviśeṣanirdhāraṇārthatvānna punaruktatādoṣaḥ । katham ? tasyaiva karmasambandhino jagatsṛṣṭisthitisaṁhārādidharmaviśeṣanirdhāraṇārthatvāt kevalopāstyarthatvādvā ; athavā, ātmetyādiḥ paro granthasandarbhaḥ ātmanaḥ karmiṇaḥ karmaṇo'nyatropāsanāprāptau karmaprastāve'vihitatvādvā kevalo'pyātmopāsya ityevamarthaḥ । bhedābhedopāsyatvācca ‘eka evātmā’ karmaviṣaye bhedadṛṣṭibhāk । sa evākarmakāle abhedenāpyupāsya ityevamapunaruktatā ॥
‘vidyāṁ cāvidyāṁ ca yastadvedobhayaṁ saha । avidyayā mṛtyuṁ tīrtvā vidyayāmṛtamaśnute’ (ī. u. 11) iti ‘kurvanneveha karmāṇi jijīviṣecchataṁ samāḥ’ (ī. u. 2) iti ca vājinām । na ca varṣaśatātparamāyurmartyānām , yena karmaparityāgena ātmānamupāsīta । darśitaṁ ca ‘tāvanti puruṣāyuṣo'hnāṁ sahasrāṇi bhavanti’ iti । varṣaśataṁ cāyuḥ karmaṇaiva vyāptam । darśitaśca mantraḥ ‘kurvanneveha karmāṇi’ ityādiḥ ; tathā ‘yāvajjīvamagnihotraṁ juhoti’ ‘yāvajjīvaṁ darśapūrṇamāsābhyāṁ yajeta’ ityādyāśca ; ‘taṁ yajñapātrairdahanti’ iti ca । ṛṇatrayaśruteśca । tatra hi pārivrājyādiśāstram ‘vyutthāyātha bhikṣācaryaṁ caranti’ (bṛ. u. 3 । 5 । 1)(bṛ. u. 4 । 4 । 22) ityātmajñānastuti - paro'rthavādo'nadhikṛtārtho vā । na, paramārthātmavijñāne phalādarśane kriyānupapatteḥ — yaduktaṁ karmiṇa eva cātmajñānaṁ karmasambandhi cetyādi, tanna ; paraṁ hyāptakāmaṁ sarvasaṁsāradoṣavarjitaṁ brahmāhamasmītyātmatvena vijñāne, kṛtena kartavyena vā prayojanamātmano'paśyataḥ phalādarśane kriyā nopapadyate । phalādarśane'pi niyuktatvātkarotīti cet , na ; niyogāviṣayātmadarśanāt । iṣṭayogamaniṣṭaviyogaṁ vātmanaḥ prayojanaṁ paśyaṁstadupāyārthī yo bhavati, sa niyogasya viṣayo dṛṣṭo loke, na tu tadviparītaniyogāviṣayabrahmātmatvadarśī । brahmātmatvadarśyapi saṁścenniyujyeta, niyogāviṣayo'pi sanna kaścinna niyukta iti sarvaṁ karma sarveṇa sarvadā kartavyaṁ prāpnoti । taccāniṣṭam । na ca sa niyoktuṁ śakyate kenacit । āmnāyasyāpi tatprabhavatvāt । na hi svavijñānotthena vacasā svayaṁ niyujyate । nāpi bahuvitsvāmī avivekinā bhṛtyena । āmnāyasya nityatve sati svātantryātsarvānprati niyoktṛtvasāmarthyamiti cet , na ; uktadoṣāt । tathāpi sarveṇa sarvadā sarvamaviśiṣṭaṁ karma kartavyamityukto doṣo'pyaparihārya eva । tadapi śāstreṇaiva vidhīyata iti cet — yathā karmakartavyatā śāstreṇa kṛtā, tathā tadapyātmajñānaṁ tasyaiva karmiṇaḥ śāstreṇa vidhīyata iti cet , na ; viruddhārthabodhakatvānupapatteḥ । na hyekasminkṛtākṛtasambandhitvaṁ tadviparītatvaṁ ca bodhayituṁ śakyam । śītoṣṇatvamivāgneḥ । na ceṣṭayogacikīrṣā ātmano'niṣṭaviyogacikīrṣā ca śāstrakṛtā, sarvaprāṇināṁ taddarśanāt । śāstrakṛtaṁ cet , tadubhayaṁ gopālādīnāṁ na dṛśyeta, aśāstrajñatvātteṣām । yaddhi svato'prāptam , tacchāstreṇa bodhayitavyam । taccetkṛtakartavyatāvirodhyātmajñānaṁ śāstreṇa kṛtam , kathaṁ tadviruddhāṁ kartavyatāṁ punarutpādayet śītatāmivāgnau, tama iva ca bhānau ? na bodhayatyeveti cet , na ; ‘sa ma ātmeti vidyāt’ (kau. u. 3 । 9) ‘prajñānaṁ brahma’ (ai. u. 3 । 1 । 3) iti copasaṁhārāt । ‘tadātmānamevāvet’ (bṛ. u. 1 । 4 । 9) ‘tattvamasi’ (chā. u. 6 । 8 । 7) ityevamādivākyānāṁ tatparatvāt । utpannasya ca brahmātmavijñānasyābādhyamānatvānnānutpannaṁ bhrāntaṁ vā iti śakyaṁ vaktum । tyāge'pi prayojanābhāvasya tulyatvamiti cet ‘nākṛteneha kaścana’ (bha. gī. 3 । 18) iti smṛteḥ — ya āhurviditvā brahma vyutthānameva kuryāditi, teṣāmapyeṣa samāno doṣaḥ prayojanābhāva iti cet , na ; akriyāmātratvādvyutthānasya । avidyānimitto hi prayojanasya bhāvaḥ, na vastudharmaḥ, sarvaprāṇināṁ taddarśanāt , prayojanatṛṣṇayā ca preryamāṇasya vāṅmanaḥkāyaiḥ pravṛttidarśanāt , ‘so'kāmayata jāyā me syāt’ (bṛ. u. 1 । 4 । 17) ityādinā putravittādi pāṅktalakṣaṇaṁ kāmyameveti ‘ubhe hyete sādhyasādhanalakṣaṇe eṣaṇe eva’ (bṛ. u. 3 । 5 । 1) iti vājasaneyibrāhmaṇe'vadhāraṇāt । avidyākāmadoṣanimittāyā vāṅmanaḥkāyapravṛtteḥ pāṅktalakṣaṇāyā viduṣo'vidyādidoṣābhāvādanupapatteḥ kriyābhāvamātraṁ vyutthānam , na tu yāgādivadanuṣṭheyarūpaṁ bhāvātmakam । tacca vidyāvatpuruṣadharma iti na prayojanamanveṣṭavyam । na hi tamasi pravṛttasya udita āloke yadgartapaṅkakaṇṭakādyapatanam , tatkimprayojanamiti praśnārham । vyutthānaṁ tarhyarthaprāptatvānna codanārtha iti । gārhasthye cetparaṁ brahmavijñānaṁ jātam , tatraivāstvakurvata āsanaṁ na tato'nyatra gamanamiti cet , na ; kāmaprayuktatvādgārhasthyasya । ‘etāvānvai kāmaḥ’ (bṛ. u. 1 । 4 । 17) ‘ubhe hyete eṣaṇe eva’ (bṛ. u. 3 । 5 । 1)(bṛ. u. 4 । 4 । 22) ityavadhāraṇāt kāmanimittaputravittādisambandhaniyamābhāvamātram ; na hi tato'nyatra gamanaṁ vyutthānamucyate । ato na gārhasthya evākurvata āsanamutpannavidyasya । etena guruśuśrūṣātapasorapyapratipattirviduṣaḥ siddhā । atra kecidgṛhasthā bhikṣāṭanādibhayātparibhavācca trasyamānāḥ sūkṣmadṛṣṭitāṁ darśayanta uttaramāhuḥ । bhikṣorapi bhikṣāṭanādiniyamadarśanāddehadhāraṇamātrārthino gṛhasthasyāpi sādhyasādhanaiṣaṇobhayavinirmuktasya dehamātradhāraṇārthamaśanācchādanamātramupajīvato gṛha evāstvāsanamiti ; na, svagṛhaviśeṣaparigrahaniyamasya kāmaprayuktatvādityuktottarametat । svagṛhaviśeṣaparigrahābhāve ca śarīradhāraṇamātraprayuktāśanācchādanārthinaḥ svaparigrahaviśeṣabhāve'rthādbhikṣukatvameva । śarīradhāraṇārthāyāṁ bhikṣāṭanādipravṛttau yathā niyamo bhikṣoḥ śaucādau ca, tathā gṛhiṇo'pi viduṣo'kāmino'stu nityakarmasu niyamena pravṛttiryāvajjīvādiśrutiniyuktatvātpratyavāyaparihārāyeti । etanniyogāviṣayatvena viduṣaḥ pratyuktamaśakyaniyojyatvācceti । yāvajjīvādinityacodanānarthakyamiti cet , na ; avidvadviṣayatvenārthavattvāt । yattu bhikṣoḥ śarīradhāraṇamātrapravṛttasya pravṛtterniyatatvam , tatpravṛtterna prayojakam । ācamanapravṛttasya pipāsāpagamavannānyaprayojanārthatvamavagamyate । na cāgnihotrādīnāṁ tadvadarthaprāptapravṛttiniyatatvopapattiḥ । arthaprāptapravṛttiniyamo'pi prayojanābhāve'nupapanna eveti cet , na ; tanniyamasya pūrvapravṛttisiddhatvāttadatikrame yatnagauravādarthaprāptasya vyutthānasya punarvacanādviduṣo mumukṣoḥ kartavyatvopapattiḥ । aviduṣāpi mumukṣuṇā pārivrājyaṁ kartavyameva ; tathā ca ‘śānto dāntaḥ’ (bṛ. u. 4 । 4 । 23) ityādivacanaṁ pramāṇam । śamadamādīnāṁ cātmadarśanasādhanānāmanyāśrameṣvanupapatteḥ । ‘atyāśramibhyaḥ paramaṁ pavitraṁ provāca samyagṛṣisaṅghajuṣṭam’ (śve. u. 6 । 21) iti ca śvetāśvatare vijñāyate । ‘na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ’ (kaivalya 2) iti ca kaivalyaśrutiḥ । ‘jñātvā naiṣkarmyamācaret’ iti ca smṛteḥ । ‘brahmāśramapade vaset’ iti ca brahmacaryādividyāsādhanānāṁ ca sākalyenātyāśramiṣūpapattergārhasthye'sambhavāt । na ca asampannaṁ sādhanaṁ kasyacidarthasya sādhanāyālam । yadvijñānopayogīni ca gārhasthyāśramakarmāṇi, teṣāṁ paramaphalamupasaṁhṛtaṁ devatāpyayalakṣaṇaṁ saṁsāraviṣayameva । yadi karmiṇa eva paramātmavijñānamabhaviṣyat , saṁsāraviṣayasyaiva phalasyopasaṁhāro nopāpatsyata । aṅgaphalaṁ taditi cet ; na, tadvirodhyātmavastuviṣayatvādātmavidyāyāḥ । nirākṛtasarvanāmarūpakarmaparamārthātmavastuviṣayamātmajñānamamṛtatvasādhanam । guṇaphalasambandhe hi nirākṛtasarvaviśeṣātmavastuviṣayatvaṁ jñānasya na prāpnoti ; taccāniṣṭam , ‘yatra tvasya sarvamātmaivābhūt’ (bṛ. u. 2 । 4 । 14) ityadhikṛtya kriyākārakaphalādisarvavyavahāranirākaraṇādviduṣaḥ ; tadviparītasyāviduṣaḥ ‘yatra hi dvaitamiva bhavati’ (bṛ. u. 2 । 4 । 14) ityuktvā kriyākārakaphalarūpasya saṁsārasya darśitatvācca vājasaneyibrāhmaṇe । tathehāpi devatāpyayaṁ saṁsāraviṣayaṁ yatphalamaśanāyādimadvastvātmakaṁ tadupasaṁhṛtya kevalaṁ sarvātmakavastuviṣayaṁ jñānamamṛtatvāya vakṣyāmīti pravartate । ṛṇapratibandhaścāviduṣa eva manuṣyapitṛdevalokaprāptiṁ prati, na viduṣaḥ ; ‘so'yaṁ manuṣyalokaḥ putreṇaiva’ (bṛ. u. 1 । 5 । 16) ityādilokatrayasādhananiyamaśruteḥ । viduṣaśca ṛṇapratibandhābhāvo darśita ātmalokārthinaḥ ‘kiṁ prajayā kariṣyāmaḥ’ (bṛ. u. 4 । 4 । 22) ityādinā । tathā ‘etaddha sma vai tadvidvāṁsa āhurṛṣayaḥ kāvaṣeyāḥ’ ityādi ‘etaddha sma vai tatpūrve vidvāṁso'gnihotraṁ na juhavāñcakruḥ’ (kau. u. 2 । 5) iti ca kauṣītakinām । aviduṣastarhi ṛṇānapākaraṇe pārivrājyānupapattiriti cet ; na, prāggārhasthyapratipatter‌ṛṇitvāsambhavādadhikārānārūḍho'pi ṛṇī cetsyāt , sarvasya ṛṇitvamityaniṣṭaṁ prasajyeta । pratipannagārhasthyasyāpi ‘gṛhādvanī bhūtvā pravrajedyadi vetarathā brahmacaryādeva pravrarjedgṛhādvā vanādvā’ (jā. u. 4) ityātmadarśanasādhanopāyatveneṣyata eva pārivrājyam । yāvajjīvādiśrutīnāmavidvadamumukṣuviṣaye kṛtārthatā । chāndogye ca keṣāñciddvādaśarātramagnihotraṁ hutvā tata ūrdhvaṁ parityāgaḥ śrūyate । yattvanadhikṛtānāṁ pārivrājyamiti, tanna ; teṣāṁ pṛthageva ‘utsannāgniranagniko vā’ ityādiśravaṇāt ; sarvasmṛtiṣu ca aviśeṣeṇa āśramavikalpaḥ prasiddhaḥ, samuccayaśca । yattu viduṣo'rthaprāptaṁ vyutthānamityaśāstrārthatve, gṛhe vane vā tiṣṭhato na viśeṣa iti, tadasat । vyutthānasyaivārthaprāptatvānnānyatrāvasthānaṁ syāt । anyatrāvasthānasya kāmakarmaprayuktatvaṁ hyavocāma ; tadabhāvamātraṁ vyutthānamiti ca । yathākāmitvaṁ tu viduṣo'tyantamaprāptam , atyantamūḍhaviṣayatvenāvagamāt । tathā śāstracoditamapi karmātmavido'prāptaṁ gurubhāratayāvagamyate ; kimuta atyantāvivekanimittaṁ yathākāmitvam ? na hyunmādatimiradṛṣṭyupalabdhaṁ vastu tadapagame'pi tathaiva syāt , unmādatimiradṛṣṭinimittatvādeva tasya । tasmādātmavido vyutthānavyatirekeṇa na yathākāmitvam , na cānyatkartavyamityetatsiddham । yattu ‘vidyāṁ cāvidyāṁ ca yastadvedobhayaṁ saha’ (ī. u. 11) iti na vidyāvato vidyayā sahāvidyāpi vartata ityayamarthaḥ ; kastarhi ? ekasminpuruṣe ete na saha sambadhyeyātāmityarthaḥ ; yathā śuktikāyāṁ rajataśuktikājñāne ekasya puruṣasya । ‘dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā’ (ka. u. 1 । 2 । 4) iti hi kāṭhake । tasmānna vidyāyāṁ satyāmavidyāyāḥ sambhavo'sti । ‘tapasā brahma vijijñāsasva’ (tai. u. 3 । 2 । 2) ityādiśruteḥ । tapaādi vidyotpattisādhanaṁ gurūpāsanādi ca karma avidyātmakatvādavidyocyate । tena vidyāmutpādya mṛtyuṁ kāmamatitarati । tato niṣkāmastyaktaiṣaṇo brahmavidyayā amṛtatvamaśnuta ityetamarthaṁ darśanayannāha — ‘avidyayā mṛtyuṁ tīrtvā vidyayāmṛtamaśnute’ (ī. u. 11) iti । yattu puruṣāyuḥ sarvaṁ karmaṇaiva vyāptam , ‘kurvanneveha karmāṇi jijīviṣecchataṁ samāḥ’ (ī. u. 2) iti, tadavidvadviṣayatvena parihṛtam , itarathā asambhavāt । yattu vakṣyamāṇamapi pūrvoktatulyatvātkarmaṇā aviruddhamātmajñānamiti, tatsaviśeṣanirviśeṣātmaviṣayatayā pratyuktam ; uttaratra vyākhyāne ca darśayiṣyāmaḥ । ataḥ kevalaniṣkriyabrahmātmaikatvavidyāpradarśanārthamuttaro grantha ārabhyate ॥
ātmā vā idameka evāgra āsīt । nānyatkiñcana miṣat । sa īkṣata lokānnu sṛjā iti ॥ 1 ॥
ātmeti । ātmā āpnoteratteratatervā paraḥ sarvajñaḥ sarvaśaktiraśanāyādisarvasaṁsāradharmavarjito nityatyaśuddhabuddhamuktasvabhāvo'jo'jaro'maro'mṛto'bhayo'dvayo vai । idaṁ yaduktaṁ nāmarūpakarmabhedabhinnaṁ jagat ātmaiva ekaḥ agre jagataḥ sṛṣṭeḥ prāk āsīt । kiṁ nedānīṁ sa evaikaḥ ? na । kathaṁ tarhi āsīdityucyate ? yadyapīdānīṁ sa evaikaḥ, tathāpyasti viśeṣaḥ । prāgutpatteḥ avyākṛtanāmarūpabhedamātmabhūtamātmaikaśabdapratyayagocaraṁ jagat idānīṁ vyākṛtanāmarūpabhedatvādanekaśabdapratyayagocaramātmaikaśabdapratyayagocaraṁ ceti viśeṣaḥ । yathā salilātpṛthak phenanāmarūpavyākaraṇātprāksalilaikaśabdapratyayagocarameva phenam , yadā salilātpṛthaṅ nāmarūpabhedena vyākṛtaṁ bhavati, tadā salilaṁ phenaṁ ceti anekaśabdapratyayabhāk salilameveti caikaśabdapratyayabhākca phenaṁ bhavati, tadvat । na anyatkiñcana na kiñcidapi miṣat nimiṣadvyāpāravaditaradvā । yathā sāṅ‍khyānāmanātmapakṣapāti svatantraṁ pradhānam , yathā ca kāṇādānāmaṇavaḥ, na tadvadihānyadātmanaḥ kiñcidapi vastu vidyate । kiṁ tarhi ? ātmaivaika āsīdityabhiprāyaḥ । saḥ sarvajñasvābhāvyāt ātmā eka eva san īkṣata । nanu prāgutpatterakāryakaraṇatvātkathamīkṣitavān ? nāyaṁ doṣaḥ, sarvajñasvābhāvyāt । tathā ca mantravarṇaḥ — ‘apāṇipādo javano grahītā’ (śve. u. 3 । 29) ityādiḥ । kenābhiprāyeṇetyāha — lokān ambhaḥprabhṛtīnprāṇikarmaphalopabhogasthānabhūtān nu sṛjai sṛje'ham iti ॥
sa imāṁllokānasṛjata । ambho marīcīrmaramāpo'do'mbhaḥ pareṇa divaṁ dyauḥ pratiṣṭhāntarikṣaṁ marīcayaḥ । pṛthivī maro yā adhastāttā āpaḥ ॥ 2 ॥
evamīkṣitvā ālocya saḥ ātmā imān lokān asṛjata sṛṣṭavān । yatheha buddhimāṁstakṣādiḥ evaṁprakārānprāsādādīnsṛje itīkṣitvā īkṣānantaraṁ prāsādādīnsṛjati, tadvat । nanu sopādānastakṣādiḥ prāsādādīnsṛjatīti yuktam ; nirupādānastvātmā kathaṁ lokānsṛjatīti ? naiṣa doṣaḥ । salilaphenasthānīye ātmabhūte nāmarūpe avyākṛte ātmaikaśabdavācye vyākṛtaphenasthānīyasya jagataḥ upādānabhūte sambhavataḥ । tasmādātmabhūtanāmarūpopādānabhūtaḥ san sarvajño jagannirmimīte ityaviruddham । athavā, vijñānavānyathā māyāvī nirupādānaḥ ātmānameva ātmāntaratvena ākāśena gacchantamiva nirmimīte, tathā sarvajño devaḥ sarvaśaktirmahāmāyaḥ ātmānameva ātmāntaratvena jagadrūpeṇa nirmimīte iti yuktataram । evaṁ ca sati kāryakāraṇobhayāsadvādyādipakṣāśca na prasajjante, sunirākṛtāśca bhavanti । kān lokānasṛjatetyāha — ambho marīcīrmaramāpaḥ iti । ākāśādikrameṇa aṇḍamutpādya ambhaḥprabhṛtīn lokānasṛjata । tatra ambhaḥprabhṛtīnsvayameva vyācaṣṭe śrutiḥ । adaḥ tat ambhaḥśabdavācyo lokaḥ, pareṇa divaṁ dyulokātpareṇa parastāt , so'mbhaḥśabdavācyaḥ, ambhobharaṇāt । dyauḥ pratiṣṭhā āśrayaḥ tasyāmbhaso lokasya । dyulokādadhastāt antarikṣaṁ yat , tat marīcayaḥ । eko'pi anekasthānabhedatvādbahuvacanabhāk — marīcaya iti ; marīcibhirvā raśmibhiḥ sambandhāt । pṛthivī maraḥ — mriyante asmin bhūtānīti । yāḥ adhastāt pṛthivyāḥ, tāḥ āpaḥ ucyante, āpnoteḥ, lokāḥ । yadyapi pañcabhūtātmakatvaṁ lokānām , tathāpi abbāhulyāt abnāmabhireva ambho marīcīrmaramāpaḥ ityucyante ॥
sa īkṣateme nu lokā lokapālānnu sṛjā iti । so'dbhya eva puruṣaṁ samuddhṛtyāmūrchayat ॥ 3 ॥
sarvaprāṇikarmaphalopādānādhiṣṭhānabhūtāṁścaturo lokānsṛṣṭvā saḥ īśvaraḥ punareva īkṣata — ime nu tu ambhaḥprabhṛtayaḥ mayā sṛṣṭā lokāḥ paripālayitṛvarjitā vinaśyeyuḥ ; tasmādeṣāṁ rakṣaṇārthaṁ lokapālān lokānāṁ pālayitṝn nu sṛjai sṛje'ham iti । evamīkṣitvā saḥ adbhya eva appradhānebhya eva pañcabhūtebhyaḥ, yebhyo'mbhaḥprabhṛtīnsṛṣṭavān , tebhya evetyarthaḥ, puruṣaṁ puruṣākāraṁ śiraḥpāṇyādimantaṁ samuddhṛtya adbhyaḥ samupādāya, mṛtpiṇḍamiva kulālaḥ pṛthivyāḥ, amūrchayat mūrchitavān , sampiṇḍitavānsvāvayavasaṁyojanenetyarthaḥ ॥
tamabhyatapattasyābhitaptasya mukhaṁ nirabhidyata yathāṇḍaṁ mukhādvāgvāco'gnirnāsike nirabhidyetāṁ nāsikābhyāṁ prāṇaḥ prāṇādvāyurakṣiṇī nirabhidyetāmakṣibhyāṁ cakṣuścakṣuṣa ādityaḥ karṇau nirabhidyetāṁ karṇābhyāṁ śrotraṁ śrotrāddiśastvaṅ nirabhidyata tvaco lomāni lomabhya oṣadhivanaspatayo hṛdayaṁ nirabhidyata hṛdayānmano manasaścandramā nābhirnirabhidyata nābhyā apāno'pānānmṛtyuḥ śiśnaṁ nirabhidyata śiśnādreto retasa āpaḥ ॥ 4 ॥ iti prathamaḥ khaṇḍaḥ ॥
taṁ piṇḍaṁ puruṣavidhamuddiśya abhyatapat , tadabhidhyānaṁ saṅkalpaṁ kṛtavānityarthaḥ, ‘yasya jñānamayaṁ tapaḥ’ (mu. u. 1 । 1 । 9) ityādiśruteḥ । tasya abhitaptasya īśvarasaṅkalpena tapasābhitaptasya piṇḍasya mukhaṁ nirabhidyata mukhākāraṁ suṣiramajāyata ; yathā pakṣiṇaḥ aṇḍaṁ nirbhidyate evam । tasmācca nirbhiṇṇāt mukhāt vāk karaṇamindriyaṁ niravartata ; tadadhiṣṭhātā agniḥ, tato vācaḥ, lokapālaḥ । tathā nāsike nirabhidyetām । nāsikābhyāṁ prāṇaḥ, prāṇādvāyuḥ ; iti sarvatrādhiṣṭhānaṁ karaṇaṁ devatā ca — trayaṁ krameṇa nirbhiṇṇamiti । akṣiṇī, karṇau, tvak , hṛdayamantaḥkaraṇādhiṣṭhānam , manaḥ antaḥkaraṇam ; nābhiḥ sarvaprāṇabandhanasthānam । apānasaṁyuktatvāt apāna iti pāyvindriyamucyate ; tasmāt tasyādhiṣṭhātrī devatā mṛtyuḥ । yathā anyatra, tathā śiśnaṁ nirabhidyata prajananendriyasthānam । indriyaṁ retaḥ retovisargārthatvātsaha retasocyate । retasa āpaḥ iti ॥
iti prathamakhaṇḍabhāṣyam ॥
tā etā devatāḥ sṛṣṭā asminmahatyarṇave prāpataṁstamaśanāyāpipāsābhyāmanvavārjattā enamabruvannāyatanaṁ naḥ prajānīhi yasminpratiṣṭhitā annamadāmeti ॥ 1 ॥
tā etā agnyādayo devatāḥ lokapālatvena saṅkalpya sṛṣṭā īśvareṇa asmin saṁsārārṇave saṁsārasamudre mahati avidyākāmakarmaprabhavaduḥkhodake tīvrarogajarāmṛtyumahāgrāhe anādau anante apāre nirālambe viṣayendriyajanitasukhalavalakṣaṇaviśrāme pañcendriyārthatṛṇmārutavikṣobhotthitānarthaśatamahormau mahārauravādyanekanirayagatahāhetyādikūjitākrośanodbhūtamahārave satyārjavadānadayā'hiṁsāśamadamadhṛtyādyātmaguṇapātheyapūrṇajñānoḍupe satsaṅgasarvatyāgamārge mokṣatīre etasmin mahatyarṇave prāpatan patitavatyaḥ । tasmādagnyādidevatāpyayalakṣaṇāpi yā gatirvyākhyātā jñānakarmasamuccayānuṣṭhānaphalabhūtā, sāpi nālaṁ saṁsāraduḥkhopaśamāyetyayaṁ vivakṣito'rtho'tra । yata evam , tasmādevaṁ viditvā, paraṁ brahma, ātmā ātmanaḥ sarvabhūtānāṁ ca, yo vakṣyamāṇaviśeṣaṇaḥ prakṛtaśca jagadutpattisthitisaṁhārahetutvena, sa sarvasaṁsāraduḥkhopaśamanāya veditavyaḥ । tasmāt ‘eṣa panthā etatkarmaitadbrahmaitatsatyam’ (ai. u. 2 । 1 । 1) yadetatparabrahmātmajñānam , ‘nānyaḥ panthā vidyate'yanāya’ (śve. u. 3 । 8)(śve. u. 6 । 15) iti mantravarṇāt । taṁ sthānakaraṇadevatotpattibījabhūtaṁ puruṣaṁ prathamotpāditaṁ piṇḍamātmānam aśanāyāpipāsābhyām anvavārjat anugamitavān saṁyojitavānityarthaḥ । tasya kāraṇabhūtasya aśanāyādidoṣavattvāt tatkāryabhūtānāmapi devatānāmaśanāyādimattvam । tāḥ tataḥ aśanāyāpipāsābhyāṁ pīḍyamānāḥ enaṁ pitāmahaṁ sraṣṭāram abruvan uktavatyaḥ । āyatanam adhiṣṭhānaṁ naḥ asmabhyaṁ prajānīhi vidhatsva, yasmin āyatane pratiṣṭhitāḥ samarthāḥ satyaḥ annam adāma bhakṣayāma iti ॥
tābhyo gāmānayattā abruvanna vai no'yamalamiti । tābhyo'śvamānayattā abruvanna vai no'yamalamiti ॥ 2 ॥
evamukta īśvaraḥ tābhyaḥ devatābhyaḥ gāṁ gavākṛtiviśiṣṭaṁ piṇḍaṁ tābhya evādbhyaḥ pūrvavatpiṇḍaṁ samuddhṛtya mūrchayitvā ānayat darśitavān । tāḥ punaḥ gavākṛtiṁ dṛṣṭvā abruvan । na vai naḥ asmadartham adhiṣṭhāya annamattum ayaṁ piṇḍaḥ alaṁ na vai । alaṁ paryāptaḥ । attuṁ na yogya ityarthaḥ । gavi pratyākhyāte tathaiva tābhyaḥ aśvam ānayat । tā abruvan — na vai no'yamalamiti, pūrvavat ॥
tābhyaḥ puruṣamānayattā abruvansu kṛtaṁ bateti puruṣo vāva sukṛtam । tā abravīdyathāyatanaṁ praviśateti ॥ 3 ॥
sarvapratyākhyāne tābhyaḥ puruṣamānayat svayonibhūtam । tāḥ svayoniṁ puruṣaṁ dṛṣṭvā akhinnāḥ satyaḥ su kṛtaṁ śobhanaṁ kṛtam idamadhiṣṭhānaṁ bata iti abruvan । tasmātpuruṣo vāva puruṣa eva sukṛtam , sarvapuṇyakarmahetutvāt ; svayaṁ vā svenaivātmanā svamāyābhiḥ kṛtatvātsukṛtamityucyate । tāḥ devatāḥ īśvaraḥ abravīt iṣṭamāsāmidamadhiṣṭhānamiti matvā — sarve hi svayoniṣu ramante ; ataḥ yathāyatanaṁ yasya yat vadanādikriyāyogyamāyatanam , tat praviśata iti ॥
agnirvāgbhūtvā mukhaṁ prāviśadvāyuḥ prāṇo bhūtvā nāsike prāviśadādityaścakṣurbhūtvākṣiṇī prāviśaddiśaḥ śrotraṁ bhūtvā karṇau prāviśannoṣadhivanaspatayo lomāni bhūtvā tvacaṁ prāviśaṁścandramā mano bhūtvā hṛdayaṁ prāviśanmṛtyurapāno bhūtvā nābhiṁ prāviśadāpo reto bhūtvā śiśnaṁ prāviśan ॥ 4 ॥
tathāstvityanujñāṁ pratilabhyeśvarasya nagaryāmiva balādhikṛtādayaḥ agniḥ vāgabhimānī vāgeva bhūtvā svayoniṁ mukhaṁ prāviśat tathoktārthamanyat । vāyurnāsike, ādityo'kṣiṇī, diśaḥ karṇau, oṣadhivanaspatayastvacam , candramā hṛdayam , mṛtyurnābhim , āpaḥ śiśnam , prāviśan ॥
tamaśanāyāpipāse abrūtāmāvābhyāmabhiprajānīhīti । te abravīdetāsveva vāṁ devatāsvābhajāmyetāsu bhāginyau karomīti । tasmādyasyai kasyai ca devatāyai havirgṛhyate bhāginyāvevāsyāmaśanāyāpipāse bhavataḥ ॥ 5 ॥
evaṁ labdhādhiṣṭhānāsu devatāsu niradhiṣṭhāne satyau aśanāyāpipāse tam īśvaram abrūtām uktavatyau — āvābhyām adhiṣṭhānam abhiprajānīhi cintaya vidhatsvetyarthaḥ । sa īśvara evamuktaḥ te aśanāyāpipāse abravīt । na hi yuvayorbhāvarūpatvāccetanāvadvastvanāśritya annāttṛtvaṁ sambhavati । tasmāt etāsveva agnyādyāsu vāṁ yuvāṁ devatāsu adhyātmādhidevatāsu ābhajāmi vṛttisaṁvibhāgenānugṛhṇāmi । etāsu bhāginyau yaddevatyo yo bhāgo havirādilakṣaṇaḥ syāt , tasyāstenaiva bhāgena bhāginyau bhāgavatyau vāṁ karomīti । sṛṣṭyādāvīśvara evaṁ vyadadhādyasmāt , tasmāt idānīmapi yasyai kasyai ca devatāyai devatāyā arthāya havirgṛhyate carupuroḍāśādilakṣaṇaṁ bhāginyau eva bhāgavatyāveva asyāṁ devatāyām aśanāyāpipāse bhavataḥ ॥
iti dvitīyakhaṇḍabhāṣyam ॥
sa īkṣateme nu lokāśca lokapālāścānnamebhyaḥ sṛjā iti ॥ 1 ॥
saḥ evamīśvaraḥ īkṣata । katham ? ime nu lokāśca lokapālāśca mayā sṛṣṭāḥ, aśanāyāpipāsābhyāṁ ca saṁyojitāḥ । ato naiṣāṁ sthitirannamantareṇa । tasmāt annam ebhyaḥ lokapālebhyaḥ sṛjai sṛje iti । evaṁ hi loke īśvarāṇāmanugrahe nigrahe ca svātantryaṁ dṛṣṭaṁ sveṣu । tadvanmaheśvarasyāpi sarveśvaratvātsarvānprati nigrahe anugrahe ca svātantryameva ॥
so'po'bhyatapattābhyo'bhitaptābhyo mūrtirajāyata । yā vai sā mūrtirajāyatānnaṁ vai tat ॥ 2 ॥
saḥ īśvaraḥ annaṁ sisṛkṣuḥ tā eva pūrvoktā apaḥ uddiśya abhyatapat । tābhyaḥ abhitaptābhyaḥ upādānabhūtābhyaḥ mūrtiḥ ghanarūpaṁ dhāraṇasamarthaṁ carācaralakṣaṇam ajāyata utpannam । annaṁ vai tat mūrtirūpaṁ yā vai sā mūrtirajāyata ॥
tadenadabhisṛṣṭaṁ parāṅatyajighāṁsattadvācājighṛkṣattannāśaknodvācā grahītum । sa yaddhainadvācāgrahaiṣyadabhivyāhṛtya haivānnamatrapsyat ॥ 3 ॥
tatprāṇenājighṛkṣattannāśaknotprāṇena grahītum । sa yaddhainatprāṇenāgrahaiṣyadabhiprāṇya haivānnamatrapsyat ॥ 4 ॥
taccakṣuṣājighṛkṣattannāśaknoccakṣuṣā grahītum । sa yaddhainaccakṣuṣāgrahaiṣyaddṛṣṭvā haivānnamatrapsyat ॥ 5 ॥
tacchrotreṇājighṛkṣattannāśaknocchrotreṇa grahītum । sa yaddhainacchrotreṇāgrahaiṣyacchrutvā haivānnamatrapsyat ॥ 6 ॥
tattvacājighṛkṣattannāśaknottvacā grahītum । sa yaddhainattvacāgrahaiṣyatspṛṣṭvā haivānnamatrapsyat ॥ 7 ॥
tanmanasājighṛkṣattannāśaknonmanasā grahītum । sa yaddhainanmanasāgrahaiṣyaddhyātvā haivānnamatrapsyat ॥ 8 ॥
tacchiśnenājighṛkṣattannāśaknocchiśnena grahītum । sa yaddhainacchiśnenāgrahaiṣyadvisṛjya haivānnamatrapsyat ॥ 9 ॥
tadapānenājighṛkṣattadāvayat । saiṣo'nnasya graho yadvāyurannāyurvā eṣa yadvāyuḥ ॥ 10 ॥
tadenat annaṁ lokalokapālānnārthyabhimukhe sṛṣṭaṁ sat , yathā mūṣakādirmārjārādigocare san , mama mṛtyurannāda iti matvā parāgañcatīti parāṅ parāksat attṝn atītya ajighāṁsat atigantumaicchat , palāyituṁ prārabhatetyarthaḥ । tamannābhiprāyaṁ matvā sa lokalokapālasaṅghātakāryakaraṇalakṣaṇaḥ piṇḍaḥ prathamajatvādanyāṁścānnādānapaśyan , tat annaṁ vācā vadanavyāpāreṇa ajighṛkṣat grahītumaicchat । tat annaṁ nāśaknot na samartho'bhavat vācā vadanakriyayā grahītum upādātum । saḥ prathamajaḥ śarīrī yat yadi ha enat vācā agrahaiṣyat gṛhītavānsyāt annam , sarvo'pi lokaḥ tatkāryabhūtatvāt abhivyāhṛtya haiva annam atrapsyat tṛpto'bhaviṣyat । na caitadasti । ato nāśaknodvācā grahītumityavagacchāmaḥ pūrvajo'pi । samānamuttaram । tatprāṇena taccakṣuṣā tacchrotreṇa tattvacā tanmanasā tacchiśnena tena tena karaṇavyāpāreṇa annaṁ grahītumaśaknuvanpaścāt apānena vāyunā mukhacchidreṇa tat annam ajighṛkṣat , tadāvayat tadannamevaṁ jagrāha aśitavān । tena sa eṣaḥ apānavāyuḥ annasya grahaḥ annagrāhaka ityetat । yadvāyuḥ yo vāyurannāyuḥ annabandhano'nnajīvano vai prasiddhaḥ, sa eṣa yo vāyuḥ ॥
sa īkṣata kathaṁ nvidaṁ madṛte syāditi sa īkṣata katareṇa prapadyā iti sa īkṣata yadi vācābhivyāhṛtaṁ yadi prāṇenābhiprāṇitaṁ yadi cakṣuṣā dṛṣṭaṁ yadi śrotreṇa śrutaṁ yadi tvacā spṛṣṭaṁ yadi manasā dhyātaṁ yadyapānenābhyapānitaṁ yadi śiśnena visṛṣṭamatha ko'hamiti ॥ 11 ॥
saḥ evaṁ lokalokapālasaṅghātasthitim annanimittāṁ kṛtvā purapauratatpālayitṛsthitisamāṁ svāmīva īkṣata — kathaṁ nu kena prakāreṇa nu iti vitarkayan , idaṁ mat ṛte māmantareṇa purasvāminam ; yadidaṁ kāryakaraṇasaṅghātakāryaṁ vakṣyamāṇaṁ kathaṁ nu khalu māmantareṇa syāt parārthaṁ sat । yadi vācābhivyāhṛtamityādi kevalameva vāgvyavaharaṇādi, tannirarthakaṁ na kathañcana bhavet balistutyādivat । paurabandyādibhiḥ prayujyamānaṁ svāmyarthaṁ satsvāminamantareṇa asatyeva svāmini, tadvat । tasmānmayā pareṇa svāminā adhiṣṭhātrā kṛtākṛtaphalasākṣibhūtena bhoktrā bhavitavyaṁ purasyeva rājñā । yadi nāmaitatsaṁhatakāryasya parārthatvam , parārthinaṁ māṁ cetanaṁ trātāramantareṇa bhavet , purapaurakāryamiva tatsvāminam । atha ko'haṁ kiṁsvarūpaḥ kasya vā svāmī ? yadyahaṁ kāryakaraṇasaṅghātamanupraviśya vāgādyabhivyāhṛtādiphalaṁ nopalabheya rājeva puramāviśyādhikṛtapuruṣakṛtākṛtādilakṣaṇam , na kaścinmām ayaṁ san evaṁrūpaśca ityadhigacchedvicārayet । viparyaye tu, yo'yaṁ vāgādyabhivyāhṛtādīdamiti veda, sa san vedanarūpaśca ityadhigantavyo'haṁ syām , yadarthamidaṁ saṁhatānāṁ vāgādīnāmabhivyāhṛtādi । yathā stambhakuḍyādīnāṁ prāsādādisaṁhatānāṁ svāvayavairasaṁhataparārthatvam , tadvaditi । evamīkṣitvā ataḥ katareṇa prapadyā iti । prapadaṁ ca mūrdhā ca asya saṅghātasya praveśamārgau ; anayoḥ katareṇa mārgeṇedaṁ kāryakaraṇasaṅghātalakṣaṇaṁ puraṁ prapadyai prapadye iti ॥
sa etameva sīmānaṁ vidāryaitayā dvārā prāpadyata । saiṣā vidṛtirnāma dvāstadetannāndanam । tasya traya āvasathāstrayaḥ svapnā ayamāvasatho'yamāvasatho'yamāvasatha iti ॥ 12 ॥
evamīkṣitvā na tāvanmadbhṛtyasya prāṇasya mama sarvārthādhikṛtasya praveśamārgeṇa prapadābhyāmadhaḥ prapadye । kiṁ tarhi, pāriśeṣyādasya mūrdhānaṁ vidārya prapadye iti loka iva īkṣitakārī ya sraṣṭeśvaraḥ, sa etameva mūrdhasīmānaṁ keśavibhāgāvasānaṁ vidārya cchidraṁ kṛtvā etayā dvārā mārgeṇa imaṁ kāryakāraṇasaṅghātaṁ prāpadyata praviveśa । seyaṁ hi prasiddhā dvāḥ, mūrdhni tailādidhāraṇakāle antastadrasādisaṁvedanāt । saiṣā vidṛtiḥ vidāritatvādvidṛtirnāma prasiddhā dvāḥ । itarāṇi tu śrotrādidvārāṇi bhṛtyādisthānīyasādhāraṇamārgatvānna samṛddhīni nānandahetūni । idaṁ tu dvāraṁ parameśvarasyaiva kevalasyeti । tadetat nāndanaṁ nandanameva । nāndanamiti dairghyaṁ chāndasam । nandatyanena dvāreṇa gatvā parasminbrahmaṇīti । tasyaivaṁ sṛṣṭvā praviṣṭasyānena jīvenātmanā rājña iva puram , traya āvasathāḥ — jāgaritakāle indriyasthānaṁ dakṣiṇaṁ cakṣuḥ, svapnakāle antarmanaḥ, suṣuptikāle hṛdayākāśa ityete ; vakṣyamāṇā vā traya āvasathāḥ — pitṛśarīraṁ mātṛgarbhāśayaḥ svaṁ ca śarīramiti । trayaḥ svapnā jāgratsvapnasuṣuptyākhyāḥ । nanu jāgaritaṁ prabodharūpatvānna svapnaḥ । naivam ; svapna eva । katham ? paramārthasvātmaprabodhābhāvāt svapnavadasadvastudarśanācca । ayameva āvasathaścakṣurdakṣiṇaṁ prathamaḥ । mano'ntaraṁ dvitīyaḥ । hṛdayākāśastṛtīyaḥ । ayamāvasathaḥ ityuktānukīrtanameva । teṣu hyayamāvasatheṣu paryāyeṇātmabhāvena vartamāno'vidyayā dīrghakālaṁ gāḍhaṁ prasuptaḥ svābhāvikyā, na prabudhyate'nekaśatasahasrānarthasaṁnipādajaduḥkhamudgarābhighātānubhavairapi ॥
sa jāto bhūtānyabhivyaikhyatkimihānyaṁ vāvadiṣaditi । sa etameva puruṣaṁ brahma tatamamapaśyadidamadarśamitī3 ॥ 13 ॥
sa jātaḥ śarīre praviṣṭo jīvātmanā bhūtāni abhivyaikhyat vyākarot । sa kadācitparamakāruṇikena ācāryeṇātmajñānaprabodhakṛcchabdikāyāṁ vedāntamahābheryāṁ tatkarṇamūle tāḍyamānāyām , etameva sṛṣṭyādikartṛtvena prakṛtaṁ puruṣaṁ puri śayānamātmānaṁ brahma bṛhat tatamaṁ takāreṇaikena luptena tatatamaṁ vyāptatamaṁ paripūrṇamākāśavat pratyabudhyata apaśyat । katham ? idaṁ brahma mama ātmanaḥ svarūpamadarśaṁ dṛṣṭavānasmi । aho iti । vicāraṇārthā plutiḥ pūrvam ॥
tasmādidandro nāmedandro ha vai nāma tamidandraṁ santamindra ityācakṣate parokṣeṇa । parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ ॥ 14 ॥ iti tṛtīyaḥ khaṇḍaḥ ॥
yasmādidamityeva yatsākṣādaparokṣādbrahma sarvāntaramapaśyat na parokṣeṇa, tasmāt idaṁ paśyatīti idandro nāma paramātmā । idandro ha vai nāma prasiddho loke īśvaraḥ । tam evam idandraṁ santam indra iti parokṣeṇa parokṣābhidhānena ācakṣate brahmavidaḥ saṁvyavahārārthaṁ pūjyatamatvātpratyakṣanāmagrahaṇabhayāt । tathā hi parokṣapriyāḥ parokṣanāmagrahaṇapriyā iva eva hi yasmāt devāḥ । kimuta sarvadevānāmapi devo maheśvaraḥ । dvirvacanaṁ prakṛtādhyāyaparisamāptyartham ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau aitareyopaniṣadbhāṣye prathamo'dhyāyaḥ ॥
iti tṛtīyakhaṇḍabhāṣyam ॥