śrīmacchaṅkarabhagavatpūjyapādaviracitam

brahmasūtrabhāṣyam

-->
tṛtīye'dhyāye parāparāsu vidyāsu sādhanāśrayo vicāraḥ prāyeṇa atyagāt ; atheha caturthe phalāśraya āgamiṣyati ; prasaṅgāgataṁ ca anyadapi kiñciccintayiṣyate ; prathamaṁ tāvat katibhiścidadhikaraṇaiḥ sādhanāśrayavicāraśeṣamevānusarāmaḥ
āvṛttirasakṛdupadeśāt ॥ 1 ॥
ātmā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 4 । 5 । 6) tameva dhīro vijñāya prajñāṁ kurvīta’ (bṛ. u. 4 । 4 । 21) so'nveṣṭavyaḥ sa vijijñāsitavyaḥ’ (chā. u. 8 । 7 । 1) iti ca evamādiśravaṇeṣu saṁśayaḥkiṁ sakṛtpratyayaḥ kartavyaḥ, āhosvit āvṛttyeti । kiṁ tāvatprāptam ? sakṛtpratyayaḥ syāt , prayājādivat , tāvatā śāstrasya kṛtārthatvāt ; aśrūyamāṇāyāṁ hi āvṛttau kriyamāṇāyām aśāstrārthaḥ kṛto bhavet । nanu asakṛdupadeśā udāhṛtāḥ — ‘śrotavyo mantavyo nididhyāsitavyaḥityevamādayaḥevamapi yāvacchabdamāvartayetsakṛcchravaṇaṁ sakṛnmananaṁ sakṛnnididhyāsanaṁ ceti, nātiriktam । sakṛdupadeśeṣu tuveda’ ‘upāsītaityevamādiṣu anāvṛttirityevaṁ prāpte, brūmaḥpratyayāvṛttiḥ kartavyā । kutaḥ ? asakṛdupadeśāt — ‘śrotavyo mantavyo nididhyāsitavyaḥityevaṁjātīyako hi asakṛdupadeśaḥ pratyayāvṛttiṁ sūcayati । nanu uktamyāvacchabdameva āvartayet , nādhikamitina, darśanaparyavasitatvādeṣām ; darśanaparyavasānāni hi śravaṇādīnyāvartyamānāni dṛṣṭārthāni bhavantiyathā avaghātādīni taṇḍulādiniṣpattiparyavasānāni , tadvat । api ca upāsanaṁ nididhyāsanaṁ ca ityantarṇītāvṛttiguṇaiva kriyā abhidhīyate ; tathā hi lokegurumupāste’ ‘rājānamupāsteiti ca yastātparyeṇa gurvādīnanuvartate, sa evamucyate ; tathādhyāyati proṣitanāthā patimiti nirantarasmaraṇā patiṁ prati sotkaṇṭhā, evamabhidhīyate । vidyupāstyośca vedānteṣu avyatirekeṇa prayogo dṛśyate ; kvacit vidinopakramya upāsinopasaṁharati, yathāyastadveda yatsa veda sa mayaitaduktaḥ’ (chā. u. 4 । 1 । 4) ityatra anu ma etāṁ bhagavo devatāṁ śādhi yāṁ devatāmupāsse’ (chā. u. 4 । 2 । 2) iti ; kvacicca upāsinopakramya vidinopasaṁharati, yathāmano brahmetyupāsīta’ (chā. u. 3 । 18 । 1) ityatra bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṁ veda’ (chā. u. 3 । 18 । 3) iti । tasmātsakṛdupadeśeṣvapi āvṛttisiddhiḥ । asakṛdupadeśastu āvṛtteḥ sūcakaḥ ॥ 1 ॥
liṅgācca ॥ 2 ॥
liṅgamapi pratyayāvṛttiṁ pratyāyayati । tathā hiudgīthavijñānaṁ prastutya, āditya udgīthaḥ’ (chā. u. 1 । 5 । 1) ityetat ekaputratādoṣeṇāpodya, raśmīṁstvaṁ paryāvartayāt’ (chā. u. 1 । 5 । 2) iti raśmibahutvavijñānaṁ bahuputratāyai vidadhat siddhavatpratyayāvṛttiṁ darśayati ; tatsāmānyāt sarvapratyayeṣvāvṛttisiddhiḥ
atrāhabhavatu nāma sādhyaphaleṣu pratyayeṣvāvṛttiḥ, teṣvāvṛttisādhyasyātiśayasya sambhavāt ; yastu parabrahmaviṣayaḥ pratyayo nityaśuddhabuddhamuktasvabhāvameva ātmabhūtaṁ paraṁ brahma samarpayati, tatra kimarthā āvṛttiriti । sakṛcchrutau ca brahmātmatvapratītyanupapatterāvṛttyabhyupagama iti cet , na, āvṛttāvapi tadanupapatteḥ ; yadi hitattvamasiityevaṁjātīyakaṁ vākyaṁ sakṛcchrūyamāṇaṁ brahmātmatvapratītiṁ notpādayet tatastadeva āvartyamānamutpādayiṣyatīti pratyāśā syāt । athocyetana kevalaṁ vākyaṁ kañcidarthaṁ sākṣātkartuṁ śaknoti ; ato yuktyapekṣaṁ vākyamanubhāvayiṣyati brahmātmatvamititathāpyāvṛttyānarthakyameva ; sāpi hi yuktiḥ sakṛtpravṛttaiva svamarthamanubhāvayiṣyati । athāpi syātyuktyā vākyena ca sāmānyaviṣayameva vijñānaṁ kriyate, na viśeṣaviṣayam ; yathāasti me hṛdaye śūlamityato vākyāt gātrakampādiliṅgācca śūlasadbhāvasāmānyameva paraḥ pratipadyate, na viśeṣamanubhavatiyathā sa eva śūlī ; viśeṣānubhavaśca avidyāyā nivartakaḥ ; tadarthā āvṛttiriti cetna, asakṛdapi tāvanmātre kriyamāṇe viśeṣavijñānotpattyasambhavāt ; na hi sakṛtprayuktābhyāṁ śāstrayuktibhyāmanavagato viśeṣaḥ śatakṛtvo'pi prayujyamānābhyāmavagantuṁ śakyate ; tasmāt yadi śāstrayuktibhyāṁ viśeṣaḥ pratipādyeta, yadi sāmānyameva ubhayathāpi sakṛtpravṛtte eva te svakāryaṁ kuruta iti āvṛttyanupayogaḥ ; na ca sakṛtprayukte śāstrayuktī kasyacidapyanubhavaṁ notpādayata iti śakyate niyantum , vicitraprajñatvātpratipattṝṇām । api ca anekāṁśopete laukike padārthe sāmānyaviśeṣavati ekenāvadhānena ekamaṁśamavadhārayati, apareṇa aparamiti syādapyabhyāsopayogaḥ, yathā dīrghaprapāṭhakagrahaṇādiṣu ; na tu nirviśeṣe brahmaṇi sāmānyaviśeṣarahite caitanyamātrātmake pramotpattāvabhyāsāpekṣā yukteti
atrocyatebhavedāvṛttyānarthakyaṁ taṁ prati, yaḥ tattvamasi’ (chā. u. 6 । 8 । 7) iti sakṛduktameva brahmātmatvamanubhavituṁ śaknuyāt ; yastu na śaknoti, taṁ prati upayujyata eva āvṛttiḥ । tathā hi cchāndogyetattvamasi śvetaketo’ (chā. u. 6 । 8 । 7) ityupadiśya, bhūya eva bhagavānvijñāpayatu’ (chā. u. 6 । 8 । 7) iti punaḥ punaḥ paricodyamānaḥ tattadāśaṅkākāraṇaṁ nirākṛtya, ‘tattvamasiityevāsakṛdupadiśati ; tathā ca śrotavyo mantavyo nididhyāsitavyaḥ’ (bṛ. u. 4 । 5 । 6) ityādi darśitam । nanu uktamsakṛcchrutaṁ cet tattvamasivākyaṁ svamarthamanubhāvayituṁ na śaknoti, tata āvartyamānamapi naiva śakṣyatītinaiṣa doṣaḥ ; na hi dṛṣṭe'nupapannaṁ nāma ; dṛśyante hi sakṛcchrutādvākyāt mandapratītaṁ vākyārthaṁ āvartayantaḥ tattadābhāsavyudāsena samyakpratipadyamānāḥ । api catattvamasiityetadvākyaṁ tvaṁpadārthasya tatpadārthabhāvamācaṣṭe ; tatpadena ca prakṛtaṁ sat brahma īkṣitṛ jagato janmādikāraṇamabhidhīyatesatyaṁ jñānamanantaṁ brahma’ (tai. u. 2 । 1 । 1) vijñānamānandaṁ brahma’ (bṛ. u. 3 । 9 । 28) adṛṣṭaṁ draṣṭṛ’ (bṛ. u. 3 । 8 । 11) avijñātaṁ vijñātṛ’ (bṛ. u. 3 । 8 । 11)ajamajaramamaram’ ‘asthūlamanaṇvahrasvamadīrghamityādiśāstrasiddham ; tatra ajādiśabdairjanmādayo bhāvavikārā nivartitāḥ ; asthūlādiśabdaiśca sthaulyādayo dravyadharmāḥ ; vijñānādiśabdaiśca caitanyaprakāśātmakatvamuktam ; eṣa vyāvṛttasarvasaṁsāradharmako'nubhavātmako brahmasaṁjñakastatpadārtho vedāntābhiyuktānāṁ prasiddhaḥ ; tathā tvaṁpadārtho'pi pratyagātmā śrotā dehādārabhya pratyagātmatayā sambhāvyamānaḥ caitanyaparyantatvenāvadhāritaḥ ; tatra yeṣām etau padārthau ajñānasaṁśayaviparyayapratibaddhau, teṣāṁtattvamasiityetadvākyaṁ svārthe pramāṁ notpādayituṁ śaknoti, padārthajñānapūrvakatvādvākyārthajñānasyaityataḥ, tānprati eṣṭavyaḥ padārthavivekaprayojanaḥ śāstrayuktyabhyāsaḥ । yadyapi ca pratipattavya ātmā niraṁśaḥ, tathāpi adhyāropitaṁ tasmin bahvaṁśatvaṁ dehendriyamanobuddhiviṣayavedanādilakṣaṇam ; tatra ekena avadhānena ekamaṁśamapohati, apareṇa aparamiti yujyate tatra kramavatī pratipattiḥ ; tattu pūrvarūpameva ātmapratipatteḥ । yeṣāṁ punaḥ nipuṇamatīnāṁ na ajñānasaṁśayaviparyayalakṣaṇaḥ padārthaviṣayaḥ pratibandho'sti, te śaknuvanti sakṛduktameva tattvamasivākyārtham anubhavitumiti, tānprati āvṛttyānarthakyamiṣṭameva ; sakṛdutpannaiva hi ātmapratipattiḥ avidyāṁ nivartayatīti, nātra kaścidapi kramo'bhyupagamyate । satyamevaṁ yujyeta, yadi kasyacit evaṁ pratipattirbhavet ; balavatī hi ātmano duḥkhitvādipratipattiḥ ; ato na duḥkhitvādyabhāvaṁ kaścitpratipadyata iti cetna, dehādyabhimānavat duḥkhitvādyabhimānasya mithyābhimānatvopapatteḥ ; pratyakṣaṁ hi dehe chidyamāne dahyamāne ahaṁ chidye dahyeiti ca mithyābhimāno dṛṣṭaḥ ; tathā bāhyatareṣvapi putramitrādiṣu santapyamāneṣuahameva santapyeityadhyāropo dṛṣṭaḥ ; tathā duḥkhitvādyabhimāno'pi syāt , dehādivadeva caitanyādbahirupalabhyamānatvādduḥkhitvādīnām , suṣuptādiṣu ca ananuvṛtteḥ ; caitanyasya tu suṣupte'pi anuvṛttimāmanantiyadvai tanna paśyati paśyanvai tanna paśyati’ (bṛ. u. 4 । 3 । 23) ityādinā ; tasmāt sarvaduḥkhavinirmuktaikacaitanyātmako'hamityeṣa ātmānubhavaḥ । na ca evam ātmānamanubhavataḥ kiñcidanyatkṛtyamavaśiṣyate ; tathā ca śrutiḥkiṁ prajayā kariṣyāmo yeṣāṁ no'yamātmāyaṁ lokaḥ’ (bṛ. u. 4 । 4 । 22) ityātmavidaḥ kartavyābhāvaṁ darśayati ; smṛtirapiyastvātmaratireva syādātmatṛptaśca mānavaḥ । ātmanyeva ca santuṣṭastasya kāryaṁ na vidyate’ (bha. gī. 3 । 17) iti । yasya tu na eṣo'nubhavo drāgiva jāyate, taṁ prati anubhavārtha eva āvṛttyabhyupagamaḥ । tatrāpi na tattvamasivākyārthāt pracyāvya āvṛttau pravartayet ; na hi varaghātāya kanyāmudvāhayanti ; niyuktasya caasminnadhikṛto'haṁ kartā mayedaṁ kartavyamityavaśyaṁ brahmapratyayādviparītapratyaya utpadyate ; yastu svayameva mandamatiḥ apratibhānāt taṁ vākyārthaṁ jihāset , tasya etasminneva vākyārthe sthirīkāra āvṛttyādivācoyuktyā abhyupeyate । tasmāt parabrahmaviṣaye'pi pratyaye tadupāyopadeśeṣvāvṛttisiddhiḥ ॥ 2 ॥
ātmeti tūpagacchanti grāhayanti ca ॥ 3 ॥
yaḥ śāstroktaviśeṣaṇaḥ paramātmā, sa kim ahamiti grahītavyaḥ, kiṁ madanya itietadvicārayati । kathaṁ punarātmaśabde pratyagātmaviṣaye śrūyamāṇe saṁśaya iti, ucyateayamātmaśabdo mukhyaḥ śakyate'bhyupagantum , sati jīveśvarayorabhedasambhave ; itarathā tu gauṇo'yamabhyupagantavyaḥiti manyate । kiṁ tāvatprāptam ? na ahamiti grāhyaḥ ; na hi apahatapāpmatvādiguṇo viparītaguṇatvena śakyate grahītum , viparītaguṇo apahatapāpmatvādiguṇatvena ; apahatapāpmatvādiguṇaśca parameśvaraḥ, tadviparītaguṇastu śārīraḥ ; īśvarasya ca saṁsāryātmatve īśvarābhāvaprasaṅgaḥ ; tataḥ śāstrānarthakyam ; saṁsāriṇo'pi īśvarātmatve adhikāryabhāvācchāstrānarthakyameva, pratyakṣādivirodhaśca । anyatve'pi tādātmyadarśanaṁ śāstrāt kartavyampratimādiṣviva viṣṇvādidarśanam iti cetkāmamevaṁ bhavatu ; na tu saṁsāriṇo mukhya ātmā īśvara ityetat naḥ prāpayitavyam
evaṁ prāpte, brūmaḥātmetyeva parameśvaraḥ pratipattavyaḥ । tathā hi parameśvaraprakriyāyāṁ jābālā ātmatvenaiva etamupagacchanti — ‘tvaṁ ahamasmi bhagavo devate'haṁ vai tvamasi bhagavo devateiti ; tathā anye'piahaṁ brahmāsmiityevamādaya ātmatvopagamā draṣṭavyāḥ । grāhayanti ca ātmatvenaiva īśvaraṁ vedāntavākyānieṣa ta ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) eṣa ta ātmāntaryāmyamṛtaḥ’ (bṛ. u. 3 । 7 । 3) tatsatyaꣳ sa ātmā tattvamasi’ (chā. u. 6 । 8 । 7) ityevamādīni । yaduktampratīkadarśanamidaṁ viṣṇupratimānyāyena bhaviṣyatīti, tadayuktam , gauṇatvaprasaṅgāt , vākyavairūpyāccayatra hi pratīkadṛṣṭirabhipreyate, sakṛdeva tatra vacanaṁ bhavatiyathā mano brahma’ (chā. u. 3 । 18 । 1) ādityo brahma’ (chā. u. 3 । 19 । 1) ityādi ; iha punaḥtvam ahamasmi, ahaṁ ca tvamasītyāhaataḥ pratīkaśrutivairūpyāt abhedapratipattiḥ ; bhedadṛṣṭyapavādācca ; tathā hiatha yo'nyāṁ devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda’ (bṛ. u. 1 । 4 । 10) mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati’ (bṛ. u. 4 । 4 । 19) sarvaṁ taṁ parādādyo'nyatrātmanaḥ sarvaṁ veda’ (bṛ. u. 2 । 4 । 6) ityevamādyā bhūyasī śrutiḥ bhedadarśanamapavadati । yattūktamna viruddhaguṇayoranyonyātmatvasambhava iti, nāyaṁ doṣaḥ, viruddhaguṇatāyā mithyātvopapatteḥ । yatpunaruktamīśvarābhāvaprasaṅga iti, tadasat , śāstraprāmāṇyāt anabhyupagamācca ; na hi īśvarasya saṁsāryātmatvaṁ pratipādyata ityabhyupagacchāmaḥkiṁ tarhi ? — saṁsāriṇaḥ saṁsāritvāpohena īśvarātmatvaṁ pratipipādayiṣitamiti । evaṁ ca sati advaiteśvarasya apahatapāpmatvādiguṇatā viparītaguṇatā tu itarasya mithyeti vyavatiṣṭhate । yadapyuktamadhikāryabhāvaḥ pratyakṣādivirodhaśceti, tadapyasat , prākprabodhāt saṁsāritvābhyupagamāt , tadviṣayatvācca pratyakṣādivyavahārasya ; yatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14) ityādinā hi prabodhe pratyakṣādyabhāvaṁ darśayati । pratyakṣādyabhāve śruterapyabhāvaprasaṅga iti cet , na, iṣṭatvāt ; atra pitā'pitā bhavati’ (bṛ. u. 4 । 3 । 22) ityupakramya, vedā avedāḥ’ (bṛ. u. 4 । 3 । 22) iti vacanāt iṣyata eva asmābhiḥ śruterapyabhāvaḥ prabodhe । kasya punarayam aprabodha iti cet , yastvaṁ pṛcchasi tasya teiti vadāmaḥ । nanu ahamīśvara evoktaḥ śrutyāyadyevaṁ pratibuddho'si, nāsti kasyacidaprabodhaḥ । yo'pi doṣaścodyate kaiścitavidyayā kila ātmanaḥ sadvitīyatvāt advaitānupapattiriti, so'pi etena pratyuktaḥ । tasmāt ātmetyeva īśvare mano dadhīta ॥ 3 ॥
na pratīke na hi saḥ ॥ 4 ॥
mano brahmetyupāsītetyadhyātmamathādhidaivatamākāśo brahmeti’ (chā. u. 3 । 18 । 1) tathā ādityo brahmetyādeśaḥ’ (chā. u. 3 । 19 । 1) sa yo nāma brahmetyupāste’ (chā. u. 7 । 1 । 5) ityevamādiṣu pratīkopāsaneṣu saṁśayaḥkiṁ teṣvapi ātmagrahaḥ kartavyaḥ, na veti । kiṁ tāvatprāptam ? teṣvapi ātmagraha eva yuktaḥ kartum । kasmāt ? brahmaṇaḥ śrutiṣu ātmatvena prasiddhatvāt , pratīkānāmapi brahmavikāratvādbrahmatve sati ātmatvopapatterityevaṁ prāpte brūmaḥna pratīkeṣvātmamatiṁ badhnīyāt ; na hi sa upāsakaḥ pratīkāni vyastāni ātmatvena ākalayet । yatpunaḥ brahmavikāratvātpratīkānāṁ brahmatvaṁ tataśca ātmatvamiti, tadasat , pratīkābhāvaprasaṅgāt ; vikārasvarūpopamardena hi nāmādijātasya brahmatvameva āśritaṁ bhavati । svarūpopamarde ca nāmādīnāṁ kutaḥ pratīkatvam ātmagraho ? na ca brahmaṇa ātmatvāt brahmadṛṣṭyupadeśeṣvātmadṛṣṭiḥ kalpyā, kartṛtvādyanirākaraṇāt ; kartṛtvādisarvasaṁsāradharmanirākaraṇena hi brahmaṇa ātmatvopadeśaḥ ; tadanirākaraṇena ca upāsanavidhānam । ataśca upāsakasya pratīkaiḥ samatvāt ātmagraho nopapadyate ; na hi rucakasvastikayoḥ itaretarātmatvamasti ; suvarṇātmaneva tu brahmātmanā ekatve pratīkābhāvaprasaṅgamavocāma । ato na pratīkeṣvātmadṛṣṭiḥ kriyate ॥ 4 ॥
brahmadṛṣṭirutkarṣāt ॥ 5 ॥
teṣveva udāharaṇeṣvanyaḥ saṁśayaḥkimādityādidṛṣṭayo brahmaṇyadhyasitavyāḥ, kiṁ brahmadṛṣṭirādityādiṣviti । kutaḥ saṁśayaḥ ? sāmānādhikaraṇye kāraṇānavadhāraṇāt ; atra hi brahmaśabdasya ādityādiśabdaiḥ sāmānādhikaraṇyamupalabhyate, ‘ādityo brahma’ ‘prāṇo brahma’ ‘vidyudbrahmaityādisamānavibhaktinirdeśāt ; na ca atra āñjasaṁ sāmānādhikaraṇyamavakalpate, arthāntaravacanatvādbrahmādityādiśabdānām ; na hi bhavatigauraśva iti sāmānādhikaraṇyam । nanu prakṛtivikārabhāvādbrahmādityādīnāṁ mṛccharāvādivatsāmānādhikaraṇyaṁ syātnetyucyate ; vikārapravilayo hyevaṁ prakṛtisāmānādhikaraṇyātsyāt , tataśca pratīkābhāvaprasaṅgamavocāma ; paramātmavākyaṁ cedaṁ tadānīṁ syāt , tataścopāsanādhikāro bādhyeta, parimitavikāropādānaṁ ca vyartham । tasmātbrāhmaṇo'gnirvaiśvānaraḥityādivat anyatrānyadṛṣṭyadhyāse sati, kva kiṁdṛṣṭiradhyasyatāmiti saṁśayaḥ । tatra aniyamaḥ, niyamakāriṇaḥ śāstrasyābhāvādityevaṁ prāptam । athavā ādityādidṛṣṭaya eva brahmaṇi kartavyā ityevaṁ prāptam ; evaṁ hi ādityādidṛṣṭibhiḥ brahma upāsitaṁ bhavati ; brahmopāsanaṁ ca phalavaditi śāstramaryādā । tasmāt na brahmadṛṣṭirādityādiṣvityevaṁ prāpte brūmaḥ
brahmadṛṣṭireva ādityādiṣu syāditi । kasmāt ? utkarṣāt ; evam utkarṣeṇa ādityādayo dṛṣṭā bhavanti, utkṛṣṭadṛṣṭesteṣvadhyāsāt ; tathā ca laukiko nyāyo'nugato bhavati ; utkṛṣṭadṛṣṭirhi nikṛṣṭe'dhyasitavyeti laukiko nyāyaḥyathā rājadṛṣṭiḥ kṣattari ; sa ca anusartavyaḥ viparyaye pratyavāyaprasaṅgāt ; na hi kṣattṛdṛṣṭiparigṛhīto rājā nikarṣaṁ nīyamānaḥ śreyase syāt । nanu śāstraprāmāṇyādanāśaṅkanīyo'tra pratyavāyaprasaṅgaḥ, na ca laukikena nyāyena śāstrīyā dṛṣṭirniyantuṁ yuktetiatrocyatenirdhārite śāstrārthe etadevaṁ syāt ; sandigdhe tu tasmin , tannirṇayaṁ prati laukiko'pi nyāya āśrīyamāṇo na virudhyate ; tena ca utkṛṣṭadṛṣṭyadhyāse śāstrārthe'vadhāryamāṇe, nikṛṣṭadṛṣṭimadhyasyanpratyaveyāditi śliṣyate । prāthamyācca ādityādiśabdānāṁ mukhyārthatvam avirodhāt grahītavyam ; taiḥ svārthavṛttibhiravaruddhāyāṁ buddhau, paścādavatarato brahmaśabdasya mukhyayā vṛttyā sāmānādhikaraṇyāsambhavāt , brahmadṛṣṭividhānārthataiva avatiṣṭhate । itiparatvādapi brahmaśabdasya eṣa evārtho nyāyyaḥ ; tathā hi — ‘brahmetyādeśaḥ’ ‘brahmetyupāsīta’ ‘brahmetyupāsteiti ca sarvatretiparaṁ brahmaśabdamuccārayati, śuddhāṁstu ādityādiśabdān ; tataśca yathā śuktikāṁ rajatamiti pratyetītyatra, śuktivacana eva śuktikāśabdaḥ, rajataśabdastu rajatapratītilakṣaṇārthaḥpratyetyeva hi kevalaṁ rajatamiti, na tu tatra rajatamastievamatrāpi ādityādīnbrahmeti pratīyāditi gamyate । vākyaśeṣo'pi ca dvitīyānirdeśena ādityādīneva upāstikriyayā vyāpyamānāndarśayatisa ya etadevaṁ vidvānādityaṁ brahmetyupāste’ (chā. u. 3 । 19 । 4) yo vācaṁ brahmetyupāste’ (chā. u. 7 । 2 । 2) yaḥ saṅkalpaṁ brahmetyupāste’ (chā. u. 7 । 4 । 3) iti ca । yattūktambrahmopāsanamevātra ādaraṇīyaṁ phalavattvāyeti, tadayuktam , uktena nyāyena ādityādīnāmeva upāsyatvāvagamāt ; phalaṁ tu atithyādyupāsana iva ādityādyupāsane'pi brahmaiva dāsyati, sarvādhyakṣatvāt ; varṇitaṁ caitat phalamata upapatteḥ’ (bra. sū. 3 । 2 । 38) ityatra । īdṛśaṁ ca atra brahmaṇa upāsyatvam , yatpratīkeṣu taddṛṣṭyadhyāropaṇampratimādiṣviva viṣṇvādīnām ॥ 5 ॥
ādityādimatayaścāṅga upapatteḥ ॥ 6 ॥
ya evāsau tapati tamudgīthamupāsīta’ (chā. u. 1 । 3 । 1) lokeṣu pañcavidhaꣳ sāmopāsīta’ (chā. u. 2 । 2 । 1) vāci saptavidhaꣳ sāmopāsīta’ (chā. u. 2 । 8 । 1) iyamevargagniḥ sāma’ (chā. u. 1 । 6 । 1) ityevamādiṣu aṅgāvabaddheṣūpāsaneṣu saṁśayaḥkimādityādiṣu udgīthādidṛṣṭayo vidhīyante, kiṁ udgīthādiṣveva ādityādidṛṣṭaya iti । tatra aniyamaḥ, niyamakāraṇābhāvātiti prāptam ; na hi atra brahmaṇa iva kasyacidutkarṣaviśeṣo'vadhāryate ; brahma hi samastajagatkāraṇatvāt apahatapāpmatvādiguṇayogācca ādityādibhya utkṛṣṭamiti śakyamavadhārayitum ; na tu ādityodgīthādīnāṁ vikāratvāviśeṣāt kiñcidutkarṣaviśeṣāvadhāraṇe kāraṇamasti । athavā niyamenaiva udgīthādimataya ādityādiṣu adhyasyeran । kasmāt ? karmātmakatvādudgīthādīnām , karmaṇaśca phalaprāptiprasiddheḥ ; udgīthādimatibhirupāsyamānā ādityādayaḥ karmātmakāḥ santaḥ phalahetavo bhaviṣyanti । tathā ca iyamevargagniḥ sāma’ (chā. u. 1 । 6 । 1) ityatra tadetadetasyāmṛcyadhyūḍhaṁ sāma’ (chā. u. 1 । 6 । 1) iti ṛkśabdena pṛthivīṁ nirdiśati, sāmaśabdenāgnim ; tacca pṛthivyagnyoḥ ṛksāmadṛṣṭicikīrṣāyāmavakalpate, na ṛksāmayoḥ pṛthivyagnidṛṣṭicikīrṣāyām ; kṣattari hi rājadṛṣṭikaraṇāt rājaśabda upacaryate, na rājani kṣattṛśabdaḥ । api ca lokeṣu pañcavidhaꣳ sāmopāsīta’ (chā. u. 2 । 2 । 1) iti adhikaraṇanirdeśāt lokeṣu sāma adhyasitavyamiti pratīyate ; etadgāyatraṁ prāṇeṣu protam’ (chā. u. 2 । 11 । 1) iti ca etadeva darśayati । prathamanirdiṣṭeṣu ca ādityādiṣu caramanirdiṣṭaṁ brahmādhyastamādityo brahmetyādeśaḥ’ (chā. u. 3 । 19 । 1) ityādiṣu ; prathamanirdiṣṭāśca pṛthivyādayaḥ, caramanirdiṣṭā hiṁkārādayaḥpṛthivī hiṁkāraḥ’ (chā. u. 2 । 2 । 1) ityādiśrutiṣu । ataḥ anaṅgeṣvādityādiṣu aṅgamatikṣepa ityevaṁ prāpte brūmaḥ
ādityādimataya eva aṅgeṣu udgīthādiṣu kṣipyeran । kutaḥ ? upapatteḥ ; upapadyate hi evam apūrvasannikarṣāt ādityādimatibhiḥ saṁskriyamāṇeṣu udgīthādiṣu karmasamṛddhiḥ । yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṁ bhavati’ (chā. u. 1 । 1 । 10) iti ca vidyāyāḥ karmasamṛddhihetutvaṁ darśayati । bhavatu karmasamṛddhiphaleṣvevam ; svatantraphaleṣu tu kathamya etadevaṁ vidvāṅllokeṣu pañcavidhaṁ sāmopāste’ (chā. u. 2 । 2 । 3) ityādiṣu ? teṣvapi adhikṛtādhikārāt prakṛtāpūrvasannikarṣeṇaiva phalakalpanā yuktā, godohanādiniyamavat । phalātmakatvācca ādityādīnām udgīthādibhyaḥ karmātmakebhyaḥ utkarṣopapattiḥ ; ādityādiprāptilakṣaṇaṁ hi karmaphalaṁ śiṣyate śrutiṣu । api ca omityetadakṣaramudgīthamupāsīta’ (chā. u. 1 । 1 । 1) khalvetasyaivākṣarasyopavyākhyānaṁ bhavati’ (chā. u. 1 । 1 । 10) iti ca udgīthameva upāsyatvenopakramya, ādityādimatīrvidadhāti । yattūktamudgīthādimatibhirupāsyamānā ādityādayaḥ karmabhūyaṁ bhūtvā phalaṁ kariṣyantīti, tadayuktam , svayamevopāsanasya karmatvāt phalavattvopapatteḥ । ādityādibhāvenāpi ca dṛśyamānānāmudgīthādīnāṁ karmātmakatvānapāyāt । tadetadetasyāmṛcyadhyūḍhaꣳ sāma’ (chā. u. 1 । 6 । 1) iti tu lākṣaṇika eva pṛthivyagnyoḥ ṛksāmaśabdaprayogaḥ ; lakṣaṇā ca yathāsambhavaṁ sannikṛṣṭena viprakṛṣṭena svārthasambandhena pravartate ; tatra yadyapi ṛksāmayoḥ pṛthivyagnidṛṣṭicikīrṣā, tathāpi prasiddhayoḥ ṛksāmayorbhedenānukīrtanāt , pṛthivyagnyośca sannidhānāt , tayoreva eṣa ṛksāmaśabdaprayogaḥ ṛksāmasambandhāditi niścīyate ; kṣattṛśabdo'pi hi kutaścitkāraṇādrājānamupasarpan na nivārayituṁ pāryate । iyamevark’ (chā. u. 1 । 6 । 1) iti ca yathākṣaranyāsam ṛca eva pṛthivītvamavadhārayati ; pṛthivyā hi ṛktve'vadhāryamāṇeiyamṛgevetyakṣaranyāsaḥ syāt । ya evaṁ vidvānsāma gāyati’ (chā. u. 1 । 7 । 9) iti ca aṅgāśrayameva vijñānamupasaṁharati, na pṛthivyādyāśrayam । tathā lokeṣu pañcavidhaꣳ sāmopāsīta’ (chā. u. 2 । 2 । 1) iti yadyapi saptamīnirdiṣṭā lokāḥ, tathāpi sāmnyeva te adhyasyeran , dvitīyānirdeśena sāmna upāsyatvāvagamāt ; sāmani hi lokeṣvadhyasyamāneṣu sāma lokātmanopāsitaṁ bhavati, anyathā punaḥ lokāḥ sāmātmanā upāsitāḥ syuḥ । etena etadgāyatraṁ prāṇeṣu protam’ (chā. u. 2 । 11 । 1) ityādi vyākhyātam । yatrāpi tulyo dvitīyānirdeśaḥ atha khalvamumādityaꣳ saptavidhaꣳ sāmopāsīta’ (chā. u. 2 । 9 । 1) iti, tatrāpisamastasya khalu sāmna upāsanaꣳ sādhu’ (chā. u. 2 । 1 । 1) iti tu pañcavidhasya’ (chā. u. 2 । 7 । 2) atha saptavidhasya’ (chā. u. 2 । 8 । 1) iti ca sāmna eva upāsyatvopakramāttasminneva ādityādyadhyāsaḥ । etasmādeva ca sāmna upāsyatvāvagamāt pṛthivī hiṁkāraḥ’ (chā. u. 2 । 2 । 1) ityādinirdeśaviparyaye'pi hiṁkārādiṣveva pṛthivyādidṛṣṭiḥ । tasmāt anaṅgāśrayā ādityādimatayaḥ aṅgeṣūdgīthādiṣu kṣipyeranniti siddham ॥ 6 ॥
āsīnaḥ sambhavāt ॥ 7 ॥
karmāṅgasambaddheṣu tāvat upāsaneṣu karmatantratvāt na āsanādicintā ; nāpi samyagdarśane, vastutantratvādvijñānasya ; itareṣu tu upāsaneṣu kim aniyamena tiṣṭhan āsīnaḥ śayāno pravarteta uta niyamena āsīna eveti cintayati । tatra mānasatvādupāsanasya aniyamaḥ śarīrasthiterityevaṁ prāpte, bravītiāsīna evopāsīteti । kutaḥ ? sambhavāt । upāsanaṁ nāma samānapratyayapravāhakaraṇam ; na ca tat gacchato dhāvato sambhavati, gatyādīnāṁ cittavikṣepakaratvāt ; tiṣṭhato'pi dehadhāraṇe vyāpṛtaṁ mano na sūkṣmavastunirīkṣaṇakṣamaṁ bhavati ; śayānasyāpi akasmādeva nidrayā abhibhūyate ; āsīnasya tu evaṁjātīyako bhūyāndoṣaḥ suparihara iti sambhavati tasyopāsanam ॥ 7 ॥
dhyānācca ॥ 8 ॥
api ca dhyāyatyartha eṣaḥ, yatsamānapratyayapravāhakaraṇam ; dhyāyatiśca praśithilāṅgaceṣṭeṣu pratiṣṭhitadṛṣṭiṣu ekaviṣayākṣiptacitteṣu upacaryamāṇo dṛśyatedhyāyati bakaḥ, dhyāyati proṣitabandhuriti । āsīnaśca anāyāso bhavati ; tasmādapi āsīnakarmopāsanam ॥ 8 ॥
acalatvaṁ cāpekṣya ॥ 9 ॥
api ca dhyāyatīva pṛthivī’ (chā. u. 7 । 6 । 1) ityatra pṛthivyādiṣu acalatvamevāpekṣya dhyāyativādo bhavati ; tacca liṅgam upāsanasya āsīnakarmatve ॥ 9 ॥
smaranti ca ॥ 10 ॥
smarantyapi ca śiṣṭā upāsanāṅgatvena āsanamśucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ’ (bha. gī. 6 । 11) ityādinā । ata eva padmakādīnāmāsanaviśeṣāṇāmupadeśo yogaśāstre ॥ 10 ॥
yatraikāgratā tatrāviśeṣāt ॥ 11 ॥
digdeśakāleṣu saṁśayaḥkimasti kaścinniyamaḥ, nāsti veti । prāyeṇa vaidikeṣvārambheṣu digādiniyamadarśanāt , syādihāpi kaścinniyama iti yasya matiḥ, taṁ pratyāhadigdeśakāleṣu arthalakṣaṇa eva niyamaḥ ; yatraiva asya diśi deśe kāle manasaḥ saukaryeṇaikāgratā bhavati, tatraivopāsīta, prācīdikpūrvāhṇaprācīnapravaṇādivat viśeṣāśravaṇāt , ekāgratāyā iṣṭāyāḥ sarvatrāviśeṣāt । nanu viśeṣamapi kecidāmanantisame śucau śarkarāvahnivālukāvivarjite śabdajalāśrayādibhiḥ । manonukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet’ (śve. u. 2 । 10) iti yathetiucyate ; satyamasti evaṁjātīyako niyamaḥ ; sati tvetasmin , tadgateṣu viśeṣeṣvaniyama iti suhṛdbhūtvā ācārya ācaṣṭe । ‘manonukūleiti caiṣā śrutiḥ yatraikāgratā tatraivaityetadeva darśayati ॥ 11 ॥
ā prāyaṇāttatrāpi hi dṛṣṭam ॥ 12 ॥
āvṛttiḥ sarvopāsaneṣvādartavyeti sthitamādye'dhikaraṇe ; tatra yāni tāvat samyagdarśanārthānyupāsanāni, tāni avaghātādivat kāryaparyavasānānīti jñātameva eṣāmāvṛttiparimāṇam ; na hi samyagdarśane kārye niṣpanne yatnāntaraṁ kiñcicchāsituṁ śakyam , aniyojyabrahmātmatvapratipatteḥ śāstrasyāviṣayatvāt । yāni punaḥ abhyudayaphalāni, teṣveṣā cintākiṁ kiyantaṁcitkālaṁ pratyayamāvartya uparamet , uta yāvajjīvamāvartayediti । kiṁ tāvatprāptam ? kiyantaṁcitkālaṁ pratyayamabhyasya utsṛjet , āvṛttiviśiṣṭasyopāsanaśabdārthasya kṛtatvādityevaṁ prāpte, brūmaḥā prāyaṇādeva āvartayetpratyayam , antyapratyayavaśādadṛṣṭaphalaprāpteḥ ; karmāṇyapi hi janmāntaropabhogyaṁ phalamārabhamāṇāni tadanurūpaṁ bhāvanāvijñānaṁ prāyaṇakāle ākṣipanti — ‘savijñāno bhavati savijñānamevānvavakrāmati’ ‘yaccittastenaiṣa prāṇamāyāti’ ‘prāṇastejasā yuktaḥ sahātmanā yathāsaṅkalpitaṁ lokaṁ nayatiiti caivamādiśrutibhyaḥ ; tṛṇajalūkānidarśanācca ; pratyayāstvete svarūpānuvṛttiṁ muktvā kimanyat prāyaṇakālabhāvi bhāvanāvijñānamapekṣeran । tasmāt ye pratipattavyaphalabhāvanātmakāḥ pratyayāḥ, teṣu ā prāyaṇāt āvṛttiḥ । tathā ca śrutiḥ — ‘sa yāvatkraturayamasmāllokātpraitiiti prāyaṇakāle'pi pratyayānuvṛttiṁ darśayati । smṛtirapiyaṁ yaṁ vāpi smaranbhāvaṁ tyajatyante kalebaram । taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ’ (bha. gī. 8 । 6) iti, prayāṇakāle manasācalena’ (bha. gī. 8 । 10) iti ca । ‘so'ntavelāyāmetattrayaṁ pratipadyetaiti ca maraṇavelāyāmapi kartavyaśeṣaṁ śrāvayati ॥ 12 ॥
tadadhigama uttarapūrvāghayoraśleṣavināśau tadvyapadeśāt ॥ 13 ॥
gatastṛtīyaśeṣaḥ ; athedānīṁ brahmavidyāphalaṁ prati cintā pratāyate । brahmādhigame sati tadviparītaphalaṁ duritaṁ kṣīyate, na kṣīyate veti saṁśayaḥ । kiṁ tāvatprāptam ? phalārthatvātkarmaṇaḥ phalamadattvā na sambhāvyate kṣayaḥ ; phaladāyinī hi asya śaktiḥ śrutyā samadhigatā ; yadi tat antareṇaiva phalopabhogamapavṛjyeta, śrutiḥ kadarthitā syāt ; smaranti cana hi karma kṣīyate’ (gau. dha. sū. 3 । 1 । 5) iti । nanvevaṁ sati prāyaścittopadeśo'narthakaḥ prāpnotinaiṣa doṣaḥ, prāyaścittānāṁ naimittikatvopapatteḥ gṛhadāheṣṭyādivat । api ca prāyaścittānāṁ doṣasaṁyogena vidhānādbhavedapi doṣakṣapaṇārthatā ; na tvevaṁ brahmavidyāyāṁ vidhānamasti । nanvanabhyupagamyamāne brahmavidaḥ karmakṣaye tatphalasyāvaśyabhoktavyatvādanirmokṣaḥ syātnetyucyate ; deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhaviṣyati । tasmānna brahmādhigame duritanivṛttirityevaṁ prāpte brūmaḥ
tadadhigame brahmādhigame sati uttarapūrvayoraghayoraśleṣavināśau bhavataḥuttarasya aśleṣaḥ, pūrvasya vināśaḥ । kasmāt ? tadvyapadeśāt ; tathā hi brahmavidyāprakriyāyāṁ sambhāvyamānasambandhasya āgāmino duritasyānabhisambandhaṁ viduṣo vyapadiśatiyathā puṣkarapalāśa āpo na śliṣyanta evamevaṁvidi pāpaṁ karma na śliṣyate’ (chā. u. 4 । 14 । 3) iti ; tathā vināśamapi pūrvopacitasya duritasya vyapadiśatitadyatheṣīkātūlamagnau protaṁ pradūyetaivaꣳ hāsya sarve pāpmānaḥ pradūyante’ (chā. u. 5 । 24 । 3) iti ; ayamaparaḥ karmakṣayavyapadeśo bhavatibhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ । kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare’ (mu. u. 2 । 2 । 9) iti । yaduktamanupabhuktaphalasya karmaṇaḥ kṣayakalpanāyāṁ śāstraṁ kadarthitaṁ syāditi, naiṣa doṣaḥ ; na hi vayaṁ karmaṇaḥ phaladāyinīṁ śaktimavajānīmahe ; vidyata eva ; tu vidyādinā kāraṇāntareṇa pratibadhyata iti vadāmaḥ ; śaktisadbhāvamātre ca śāstraṁ vyāpriyate, na pratibandhāpratibandhayorapi । na hi karma kṣīyate’ (gau. dha. sū. 3 । 1 । 5) ityetadapi smaraṇamautsargikamna hi bhogādṛte karma kṣīyate tadarthatvāditi ; iṣyata eva tu prāyaścittādinā tasya kṣayaḥ — ‘sarvaṁ pāpmānaṁ tarati, tarati brahmahatyām , yo'śvamedhena yajate, ya u cainamevaṁ vedaityādi śrutismṛtibhyaḥ । yattūktamnaimittikāni prāyaścittāni bhaviṣyantīti, tadasat , doṣasaṁyogena codyamānānāmeṣāṁ doṣanirghātaphalasambhave phalāntarakalpanānupapatteḥ । yatpunaretaduktamna prāyaścittavat doṣakṣayoddeśena vidyāvidhānamastīti, atra brūmaḥsaguṇāsu tāvadvidyāsu vidyata eva vidhānam , tāsu ca vākyaśeṣe aiśvaryaprāptiḥ pāpanivṛttiśca vidyāvata ucyate, tayoścāvivakṣākāraṇaṁ nāstiityataḥ pāpmaprahāṇapūrvakaiśvaryaprāptiḥ tāsāṁ phalamiti niścīyate ; nirguṇāyāṁ tu vidyāyāṁ yadyapi vidhānaṁ nāsti, tathāpi akartrātmatvabodhātkarmapradāhasiddhiḥ । aśleṣa iti ca āgāmiṣu karmasu kartṛtvameva na pratipadyate brahmaviditi darśayati । atikrānteṣu tu yadyapi mithyājñānātkartṛtvaṁ pratipeda iva, tathāpi vidyāsāmarthyānmithyājñānanivṛtteḥ tānyapi pravilīyanta ityāhavināśa iti । pūrvasiddhakartṛtvabhoktṛtvaviparītaṁ hi triṣvapi kāleṣvakartṛtvābhoktṛtvasvarūpaṁ brahmāhamasmi, netaḥ pūrvamapi kartā bhoktā ahamāsam , nedānīm , nāpi bhaviṣyatkāleiti brahmavidavagacchati ; evameva ca mokṣa upapadyate ; anyathā hi anādikālapravṛttānāṁ karmaṇāṁ kṣayābhāve mokṣābhāvaḥ syāt । na ca deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhavitumarhati ; anityatvaprasaṅgāt , parokṣatvānupapatteśca jñānaphalasya । tasmāt brahmādhigame duritakṣaya iti sthitam ॥ 13 ॥
itarasyāpyevamasaṁśleṣaḥ pāte tu ॥ 14 ॥
pūrvasminnadhikaraṇe bandhahetoraghasya svābhāvikasya aśleṣavināśau jñānanimittau śāstravyapadeśānnirūpitau ; dharmasya punaḥ śāstrīyatvāt śāstrīyeṇa jñānena avirodha ityāśaṅkya tannirākaraṇāya pūrvādhikaraṇanyāyātideśaḥ kriyateitarasyāpi puṇyasya karmaṇaḥ evam aghavat asaṁśleṣo vināśaśca jñānavato bhavataḥkutaḥ ? — tasyāpi svaphalahetutvena jñānaphalapratibandhitvaprasaṅgāt , ubhe u haivaiṣa ete tarati’ (bṛ. u. 4 । 4 । 22) ityādiśrutiṣu ca duṣkṛtavatsukṛtasyāpi praṇāśavyapadeśāt , akartrātmatvabodhanimittasya ca karmakṣayasya sukṛtaduṣkṛtayostulyatvāt , kṣīyante cāsya karmāṇi’ (mu. u. 2 । 2 । 9) iti ca aviśeṣaśruteḥ । yatrāpi kevala eva pāpmaśabdaḥ paṭhyate, tatrāpi tenaiva puṇyamapyākalitamiti draṣṭavyam , jñānāpekṣayā nikṛṣṭaphalatvāt । asti ca śrutau puṇye'pi pāpmaśabdaḥnainaṁ setumahorātre tarataḥ’ (chā. u. 8 । 4 । 1) ityatra saha duṣkṛtena sukṛtamapyanukramya, ‘sarve pāpmāno'to nivartanteityaviśeṣeṇaiva prakṛte puṇye pāpmaśabdaprayogāt । ‘pāte tuiti tuśabdo'vadhāraṇārthaḥ । evaṁ dharmādharmayorbandhahetvoḥ vidyāsāmarthyādaśleṣavināśasiddheḥ avaśyaṁbhāvinī viduṣaḥ śarīrapāte muktirityavadhārayati ॥ 14 ॥
anārabdhakārye eva tu pūrve tadavadheḥ ॥ 15 ॥
pūrvayoradhikaraṇayorjñānanimittaḥ sukṛtaduṣkṛtayorvināśo'vadhāritaḥ ; sa kimaviśeṣeṇa ārabdhakāryayoranārabdhakāryayośca bhavati, uta viśeṣeṇānārabdhakāryayoreveti vicāryate । tatra ubhe u haivaiṣa ete tarati’ (bṛ. u. 4 । 4 । 22) ityevamādiśrutiṣvaviśeṣaśravaṇādaviśeṣeṇaiva kṣaya ityevaṁ prāpte, pratyāhaanārabdhakārye eva tviti । apravṛttaphale eva pūrve janmāntarasañcite, asminnapi ca janmani prāgjñānotpatteḥ sañcite, sukṛtaduṣkṛte jñānādhigamāt kṣīyete ; na tu ārabdhakārye sāmibhuktaphale, yābhyāmetat brahmajñānāyatanaṁ janma nirmitam । kuta etat ? tasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsye’ (chā. u. 6 । 14 । 2) iti śarīrapātāvadhikaraṇātkṣemaprāpteḥ ; itarathā hi jñānādaśeṣakarmakṣaye sati sthitihetvabhāvāt jñānaprāptyanantarameva kṣemamaśnuvīta ; tatra śarīrapātapratīkṣāṁ na ācakṣīta । nanu vastubalenaiva ayamakartrātmāvabodhaḥ karmāṇi kṣapayan kathaṁ kānicitkṣapayet kāniciccopekṣeta ? na hi samāne'gnibījasamparke, keṣāñcidbījaśaktiḥ kṣīyate, keṣāñcinna kṣīyateiti śakyamaṅgīkartumiti । ucyatena tāvadanāśritya ārabdhakāryaṁ karmāśayaṁ jñānotpattirupapadyate ; āśrite ca tasminkulālacakravatpravṛttavegasya antarāle pratibandhāsambhavāt bhavati vegakṣayapratipālanam । akartrātmabodho'pi hi mithyājñānabādhanena karmāṇyucchinatti ; bādhitamapi tu mithyājñānaṁ dvicandrajñānavatsaṁskāravaśātkaṁcitkālamanuvartata eva । api ca naivātra vivaditavyambrahmavidā kañcitkālaṁ śarīraṁ dhriyate na dhriyata iti । kathaṁ hi ekasya svahṛdayapratyayaṁ brahmavedanaṁ dehadhāraṇaṁ ca apareṇa pratikṣeptuṁ śakyeta ? śrutismṛtiṣu ca sthitaprajñalakṣaṇanirdeśena etadeva nirucyate । tasmādanārabdhakāryayoreva sukṛtaduṣkṛtayorvidyāsāmarthyātkṣaya iti nirṇayaḥ ॥ 15 ॥
agnihotrādi tu tatkāryāyaiva taddarśanāt ॥ 16 ॥
puṇyasyāpyaśleṣavināśayoraghanyāyo'tidiṣṭaḥ ; so'tideśaḥ sarvapuṇyaviṣaya ityāśaṅkya prativaktiagnihotrādi tviti । tuśabda āśaṅkāmapanudati ; yannityaṁ karma vaidikamagnihotrādi, tat tatkāryāyaiva bhavati ; jñānasya yatkāryaṁ tadeva asyāpi kāryamityarthaḥ । kutaḥ ? tametaṁ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena’ (bṛ. u. 4 । 4 । 22) ityādidarśanāt । nanu jñānakarmaṇorvilakṣaṇakāryatvātkāryaikatvānupapattiḥnaiṣa doṣaḥ, jvaramaraṇakāryayorapi dadhiviṣayoḥ guḍamantrasaṁyuktayostṛptipuṣṭikāryadarśanāt , tadvat karmaṇo'pi jñānasaṁyuktasya mokṣakāryopapatteḥ । nanu anārabhyo mokṣaḥ, kathamasya karmakāryatvamucyate ? naiṣa doṣaḥ, ārādupakārakatvātkarmaṇaḥ ; jñānasyaiva hi prāpakaṁ sat karma praṇāḍyā mokṣakāraṇamityupacaryate ; ata eva ca atikrāntaviṣayametatkāryaikatvābhidhānam । na hi brahmavida āgāmyagnihotrādi sambhavati, aniyojyabrahmātmatvapratipatteḥ śāstrasyāviṣayatvāt । saguṇāsu tu vidyāsu kartṛtvānativṛtteḥ sambhavati āgāmyapi agnihotrādi । tasyāpi nirabhisandhinaḥ kāryāntarābhāvādvidyāsaṅgatyupapattiḥ ॥ 16 ॥
kiṁviṣayaṁ punaridam aśleṣavināśavacanam , kiṁviṣayaṁ ado viniyogavacanam ekeṣāṁ śākhinām — ‘tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṁ dviṣantaḥ pāpakṛtyāmiti ? ata uttaraṁ paṭhati
ato'nyāpi hyekeṣāmubhayoḥ ॥ 17 ॥
ato'gnihotrādernityātkarmaṇaḥ anyāpi hyasti sādhukṛtyā, phalamabhisandhāya kriyate, tasyā eṣa viniyoga uktaḥ ekeṣāṁ śākhinām — ‘suhṛdaḥ sādhukṛtyāmupayantiiti । tasyā eva ca idam aghavadaśleṣavināśanirūpaṇamitarasyāpyevamasaṁśleṣa iti । tathājātīyakasya kāmyasya karmaṇo vidyāṁ pratyanupakārakatve sampratipattiḥ ubhayorapi jaiminibādarāyaṇayorācāryayoḥ ॥ 17 ॥
yadeva vidyayeti hi ॥ 18 ॥
samadhigatametadanantarādhikaraṇenityamagnihotrādikaṁ karma mumukṣuṇā mokṣaprayojanoddeśena kṛtamupāttaduritakṣayahetutvadvāreṇa sattvaśuddhikāraṇatāṁ pratipadyamānaṁ mokṣaprayojanabrahmādhigamanimittatvena brahmavidyayā saha ekakāryaṁ bhavatīti ; tatra agnihotrādi karmāṅgavyapāśrayavidyāsaṁyuktaṁ kevalaṁ cāsti — ‘ya evaṁ vidvānyajati’ ‘ya evaṁ vidvāñjuhoti’ ‘ya evaṁ vidvāñśaṁsati’ ‘ya evaṁ vidvāngāyatitasmādevaṁvidameva brahmāṇaṁ kurvīta nānevaṁvidam’ (chā. u. 4 । 17 । 10) tenobhau kuruto yaścaitadevaṁ veda yaśca na veda’ (chā. u. 1 । 1 । 10) ityādivacanebhyo vidyāsaṁyuktamasti, kevalamapyasti । tatredaṁ vicāryatekiṁ vidyāsaṁyuktameva agnihotrādikaṁ karma mumukṣorvidyāhetutvena tayā saha ekakāryatvaṁ pratipadyate na kevalam ; uta vidyāsaṁyuktaṁ kevalaṁ ca aviśeṣeṇeti । kutaḥ saṁśayaḥ ? ‘tametamātmānaṁ yajñena vividiṣantiiti yajñādīnāmaviśeṣeṇa ātmavedanāṅgatvena śravaṇāt , vidyāsaṁyuktasya ca agnihotrāderviśiṣṭatvāvagamāt । kiṁ tāvatprāptam ? vidyāsaṁyuktameva karma agnihotrādi ātmavidyāśeṣatvaṁ pratipadyate, na vidyāhīnam , vidyopetasya viśiṣṭatvāvagamādvidyāvihīnāt — ‘yadahareva juhoti tadahaḥ punarmṛtyumapajayatyevaṁ vidvānityādiśrutibhyaḥ, buddhyā yukto yayā pārtha karmabandhaṁ prahāsyasi’ (bha. gī. 2 । 39) dūreṇa hyavaraṁ karma buddhiyogāddhanañjaya’ (bha. gī. 2 । 49) ityādismṛtibhyaśca ityevaṁ prāpte pratipādyate
yadeva vidyayeti hi । satyametatvidyāsaṁyuktaṁ karma agnihotrādikaṁ vidyāvihīnātkarmaṇo'gnihotrādviśiṣṭam , vidvāniva brāhmaṇo vidyāvihīnādbrāhmaṇāt ; tathāpi nātyantamanapekṣaṁ vidyāvihīnaṁ karma agnihotrādikam । kasmāt ? ‘tametamātmānaṁ yajñena vividiṣantiityaviśeṣeṇa agnihotrādervidyāhetutvena śrutatvāt । nanu vidyāsaṁyuktasya agnihotrādervidyāvihīnādviśiṣṭatvāvagamāt vidyāvihīnamagnihotrādi ātmavidyāhetutvenānapekṣyameveti yuktamnaitadevam ; vidyāsahāyasyāgnihotrādervidyānimittena sāmarthyātiśayena yogāt ātmajñānaṁ prati kaścitkāraṇatvātiśayo bhaviṣyati, na tathā vidyāvihīnasyaiti yuktaṁ kalpayitum ; na tuyajñena vividiṣantiityatrāviśeṣeṇātmajñānāṅgatvena śrutasyāgnihotrāderanaṅgatvaṁ śakyamabhyupagantum ; tathā hi śrutiḥyadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṁ bhavati’ (chā. u. 1 । 1 । 10) iti vidyāsaṁyuktasya karmaṇo'gnihotrādeḥ vīryavattaratvābhidhānena svakāryaṁ prati kañcidatiśayaṁ bruvāṇā vidyāvihīnasya tasyaiva tatprayojanaṁ prati vīryavattvaṁ darśayati ; karmaṇaśca vīryavattvaṁ tat , yatsvaprayojanasādhanasahatvam । tasmādvidyāsaṁyuktaṁ nityamagnihotrādi vidyāvihīnaṁ ca ubhayamapi mumukṣuṇā mokṣaprayojanoddeśena iha janmani janmāntare ca prāgjñānotpatteḥ kṛtaṁ yat , tadyathāsāmarthyaṁ brahmādhigamapratibandhakāraṇopāttaduritakṣayahetutvadvāreṇa brahmādhigamakāraṇatvaṁ pratipadyamānaṁ śravaṇamananaśraddhātātparyādyantaraṅgakāraṇāpekṣaṁ brahmavidyayā saha ekakāryaṁ bhavatīti sthitam ॥ 18 ॥
bhogena tvitare kṣapayitvā sampadyate ॥ 19 ॥
anārabdhakāryayoḥ puṇyapāpayorvidyāsāmarthyātkṣaya uktaḥ । itare tu ārabdhakārye puṇyapāpe upabhogena kṣapayitvā brahma sampadyate, tasya tāvadeva ciraṁ yāvanna vimokṣye'tha sampatsye’ (chā. u. 6 । 14 । 2) itibrahmaiva sanbrahmāpyetiiti ca evamādiśrutibhyaḥ । nanu satyapi samyagdarśane yathā prāgdehapātādbhedadarśanaṁ dvicandradarśananyāyenānuvṛttam , evaṁ paścādapyanuvartetana, nimittābhavāt । upabhogaśeṣakṣapaṇaṁ hi tatrānuvṛttinimittam , na ca tādṛśamatra kiñcidasti । nanu aparaḥ karmāśayo'bhinavamupabhogamārapsyatena, tasya dagdhabījatvāt ; mithyājñānāvaṣṭambhaṁ hi karmāntaraṁ dehapāta upabhogāntaramārabheta ; tacca mithyājñānaṁ samyagjñānena dagdhamityataḥ sādhvetat ārabdhakāryakṣaye viduṣaḥ kaivalyamavaśyaṁ bhavatīti ॥ 19 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturthādhyāyasya prathamaḥ pādaḥ
atha aparāsu vidyāsu phalaprāptaye devayānaṁ panthānamavatārayiṣyan prathamaṁ tāvat yathāśāstramutkrāntikramamanvācaṣṭe ; samānā hi vidvadaviduṣorutkrāntiriti vakṣyati
vāṅmanasi darśanācchabdācca ॥ 1 ॥
asti prāyaṇaviṣayā śrutiḥasya somya puruṣasya prayato vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṁ devatāyām’ (chā. u. 6 । 8 । 6) iti । kimiha vāca eva vṛttimattyā manasi sampattirucyate, uta vāgvṛtteriti viśayaḥ । tatra vāgeva tāvat manasi sampadyata iti prāptam ; tathā hi śrutiranugṛhītā bhavati ; itarathā lakṣaṇā syāt ; śrutilakṣaṇāviśaye ca śrutirnyāyyā, na lakṣaṇā ; tasmāt vāca eva ayaṁ manasi pralaya iti
evaṁ prāpte, brūmaḥvāgvṛttirmanasi sampadyata iti । kathaṁ vāgvṛttiriti vyākhyāyate, yāvatāvāṅmanasiityeva ācāryaḥ paṭhati ? satyametat ; paṭhiṣyati tu parastātavibhāgo vacanāt’ (bra. sū. 4 । 2 । 16) iti ; tasmādatra vṛttyupaśamamātraṁ vivakṣitamiti gamyate । tattvapralayavivakṣāyāṁ tu sarvatraiva avibhāgasāmyāt kiṁ paratraiva viśiṁṣyāt — ‘avibhāgaḥiti ; tasmādatra vṛttyupasaṁhāravivakṣā । vāgvṛttiḥ pūrvamupasaṁhriyate manovṛttāvavasthitāyāmityarthaḥ । kasmāt ? darśanātdṛśyate hi vāgvṛtteḥ pūrvopasaṁhāro manovṛttau vidyamānāyām ; na tu vāca eva vṛttimattyā manasyupasaṁhāraḥ kenacidapi draṣṭuṁ śakyate । nanu śrutisāmarthyāt vāca evāyaṁ manasyapyayo yukta ityuktamnetyāha, atatprakṛtitvāt ; yasya hi yata utpattiḥ, tasya tatra pralayo nyāyyaḥ, mṛdīva śarāvasya ; na ca manaso vāgutpadyata iti kiñcana pramāṇamasti । vṛttyudbhavābhibhavau tu aprakṛtisamāśrayāvapi dṛśyete ; pārthivebhyo hi indhanebhyaḥ taijasasyāgnervṛttirudbhavati, apsu ca upaśāmyati । kathaṁ tarhi asminpakṣe śabdaḥ — ‘vāṅmanasi sampadyateiti ? ata āhaśabdācceti ; śabdo'pyasminpakṣe'vakalpate, vṛttivṛttimatorabhedopacārādityarthaḥ ॥ 1 ॥
ata eva ca sarvāṇyanu ॥ 2 ॥
tasmādupaśāntatejāḥ punarbhavamindriyairmanasi sampadyamānaiḥ’ (pra. u. 3 । 9) ityatra aviśeṣeṇa sarveṣāmevendriyāṇāṁ manasi sampattiḥ śrūyate ; tatrāpi ata eva vāca iva cakṣurādīnāmapi savṛttike manasyavasthite vṛttilopadarśanāt tattvapralayāsambhavāt śabdopapatteśca vṛttidvāreṇaiva sarvāṇīndriyāṇi mano'nuvartante । sarveṣāṁ karaṇānāṁ manasyupasaṁhārāviśeṣe sati vācaḥ pṛthaggrahaṇamvāṅmanasi sampadyateityudāharaṇānurodhena ॥ 2 ॥
tanmanaḥ prāṇa uttarāt ॥ 3 ॥
samadhigatametatvāṅmanasi sampadyate’ (chā. u. 6 । 8 । 6) ityatra vṛttisampattivivakṣeti ; atha yaduttaraṁ vākyam manaḥ prāṇe’ (chā. u. 6 । 8 । 6) iti, kimatrāpi vṛttisampattireva vivakṣyate, uta vṛttimatsampattiḥiti vicikitsāyām , vṛttimatsampattireva atra iti prāptam , śrutyanugrahāt ; tatprakṛtitvopapatteśca ; tathā hiannamayaꣳ hi somya mana āpomayaḥ prāṇaḥ’ (chā. u. 6 । 5 । 4) ityannayoni mana āmananti, abyoniṁ ca prāṇam ; ‘āpaścānnamasṛjanta’ — iti śrutiḥ । ataśca yanmanaḥ prāṇe pralīyate, annameva tadapsu pralīyate ; annaṁ hi manaḥ, āpaśca prāṇaḥ, prakṛtivikārābhedāditi । evaṁ prāpte, brūmaḥtadapi āgṛhītabāhyendriyavṛtti mano vṛttidvāreṇaiva prāṇe pralīyata iti uttarādvākyādavagantavyam ; tathā hi suṣupsormumūrṣośca prāṇavṛttau parispandātmikāyāmavasthitāyām , manovṛttīnāmupaśamo dṛśyate ; na ca manasaḥ svarūpāpyayaḥ prāṇe sambhavati ; atatprakṛtitvāt । nanu darśitaṁ manasaḥ prāṇaprakṛtitvamnaitatsāram ; na hi īdṛśena prāṇāḍikena tatprakṛtitvena manaḥ prāṇe sampattumarhati ; evamapi hi anne manaḥ sampadyeta, apsu cānnam , apsveva ca prāṇaḥ ; na hyetasminnapi pakṣe prāṇabhāvapariṇatābhyo'dbhyo mano jāyata iti kiñcana pramāṇamasti ; tasmāt na manasaḥ prāṇe svarūpāpyayaḥ । vṛttyapyaye'pi tu śabdo'vakalpate, vṛttivṛttimatorabhedopacārāt iti darśitam ॥ 3 ॥
so'dhyakṣe tadupagamādibhyaḥ ॥ 4 ॥
sthitametatyasya yato notpattiḥ, tasya tasminvṛttipralayaḥ, na svarūpapralaya iti ; idamidānīmprāṇastejasiityatra cintyatekiṁ yathāśruti prāṇasya tejasyeva vṛttyupasaṁhāraḥ, kiṁ dehendriyapañjarādhyakṣe jīva iti । tatra śruteranatiśaṅkyatvāt prāṇasya tejasyeva sampattiḥ syāt , aśrutakalpanāyā anyāyyatvātityevaṁ prāpte pratipadyateso'dhyakṣa iti । sa prakṛtaḥ prāṇaḥ, adhyakṣe avidyākarmapūrvaprajñopādhike vijñānātmani avatiṣṭhate ; tatpradhānā prāṇavṛttirbhavatītyarthaḥ । kutaḥ ? tadupagamādibhyaḥ — ‘evamevemamātmānamantakāle sarve prāṇā abhisamāyanti yatraitadūrdhvocchvāsī bhavatiiti hi śrutyantaram adhyakṣopagāminaḥ sarvānprāṇān aviśeṣeṇa darśayati ; viśeṣeṇa ca tamutkrāmantaṁ prāṇo'nūtkrāmati’ (bṛ. u. 4 । 4 । 2) iti pañcavṛtteḥ prāṇasya adhyakṣānugāmitāṁ darśayati, tadanuvṛttitāṁ ca itareṣām prāṇamanūtkrāmantaꣳ sarve prāṇā anūtkrāmanti’ (bṛ. u. 4 । 4 । 2) iti ; ‘savijñāno bhavatiiti ca adhyakṣasya antarvijñānavattvapradarśanena tasmin apītakaraṇagrāmasya prāṇasya avasthānaṁ gamayati । nanuprāṇastejasiiti śrūyate ; kathaṁ prāṇo'dhyakṣe ityadhikāvāpaḥ kriyate ? naiṣa doṣaḥ, adhyakṣapradhānatvādutkramaṇādivyavahārasya, śrutyantaragatasyāpi ca viśeṣasyāpekṣaṇīyatvāt ॥ 4 ॥
kathaṁ tarhiprāṇastejasiiti śrutirityata āha
bhūteṣu tacchruteḥ ॥ 5 ॥
sa prāṇasampṛkto'dhyakṣaḥ tejaḥsahacariteṣu bhūteṣu dehabījabhūteṣu sūkṣmeṣu avatiṣṭhata ityavagantavyam , ‘prāṇastejasiiti śruteḥ । nanu ca iyaṁ śrutiḥ prāṇasya tejasi sthitiṁ darśayati, na prāṇasampṛktasyādhyakṣasyanaiṣa doṣaḥ, so'dhyakṣeiti adhyakṣasyāpyantarāla upasaṁkhyātatvāt ; yo'pi hi srughnānmathurāṁ gatvā mathurāyāḥ pāṭaliputraṁ vrajati, so'pi srughnātpāṭaliputraṁ yātīti śakyate vaditum ; tasmātprāṇastejasiiti prāṇasampṛktasyādhyakṣasyaiva etat tejaḥsahacariteṣu bhūteṣvavasthānam ॥ 5 ॥
kathaṁ tejaḥsahacariteṣu bhūteṣvityucyate, yāvatā ekameva tejaḥ śrūyate — ‘prāṇastejasiiti ? ata āha
naikasmindarśayato hi ॥ 6 ॥
na ekasminneva tejasi śarīrāntaraprepsāvelāyāṁ jīvo'vatiṣṭhate, kāryasya śarīrasyānekātmakatvadarśanāt । darśayataśca etamarthaṁ praśnaprativacane āpaḥ puruṣavacasaḥ’ (chā. u. 5 । 3 । 3) iti ; tadvyākhyātam tryātmakatvāttu bhūyastvāt’ (bra. sū. 3 । 1 । 2) ityatra । śrutismṛtī ca etamarthaṁ darśayataḥ ; śrutiḥ — ‘pṛthvīmaya āpomayo vāyumaya ākāśamayastejomayaḥityādyā ; smṛtirapiaṇvyo mātrā'vināśinyo daśārdhānāṁ tu yāḥ smṛtāḥ । tābhiḥ sārdhamidaṁ sarvaṁ sambhavatyanupūrvaśaḥ’ (ma. smṛ. 1 । 27) ityādyā । nanu ca upasaṁhṛteṣu vāgādiṣu karaṇeṣu śarīrāntaraprepsāvelāyām kvāyaṁ tadā puruṣo bhavati’ (bṛ. u. 3 । 2 । 13) ityupakramya śrutyantaraṁ karmāśrayatāṁ nirūpayatitau ha yadūcatuḥ karma haiva tadūcaturatha ha yatpraśaśaꣳsatuḥ karma haiva tatpraśaśaꣳsatuḥ’ (bṛ. u. 3 । 2 । 13) iti ; atrocyatetatra karmaprayuktasya grahātigrahasaṁjñakasya indriyaviṣayātmakasya bandhanasya pravṛttiriti karmāśrayatoktā ; iha punaḥ bhūtopādānāddehāntarotpattiriti bhūtāśrayatvamuktam ; praśaṁsāśabdādapi tatra prādhānyamātraṁ karmaṇaḥ pradarśitam , na tvāśrayāntaraṁ nivāritam ; tasmādavirodhaḥ ॥ 6 ॥
samānā cāsṛtyupakramādamṛtatvaṁ cānupoṣya ॥ 7 ॥
seyamutkrāntiḥ kiṁ vidvadaviduṣoḥ samānā, kiṁ viśeṣavatīiti viśayānānāṁ viśeṣavatīti tāvatprāptam । bhūtāśrayaviśiṣṭā hyeṣā ; punarbhavāya ca bhūtānyāśrīyante ; na ca viduṣaḥ punarbhavaḥ sambhavati ; amṛtatvaṁ hi vidvānaśnuteiti sthitiḥ ; tasmādaviduṣa eva eṣā utkrāntiḥ । nanu vidyāprakaraṇe samāmnānāt viduṣa eva eṣā bhavetna, svāpādivat yathāprāptānukīrtanāt ; yathā hi yatraitatpuruṣaḥ svapiti nāma’ (chā. u. 6 । 8 । 1), aśiśiṣati nāma’ (chā. u. 6 । 8 । 3), pipāsati nāma’ (chā. u. 6 । 8 । 5) iti ca sarvaprāṇisādhāraṇā eva svāpādayo'nukīrtyante vidyāprakaraṇe'pi pratipipādayiṣitavastupratipādanānuguṇyena, na tu viduṣo viśeṣavanto vidhitsyante ; evam iyamapi utkrāntiḥ mahājanagataivānukīrtyate, yasyāṁ parasyāṁ devatāyāṁ puruṣasya prayataḥ tejaḥ sampadyate sa ātmā tattvamasiityetatpratipādayitum । pratiṣiddhā ca eṣā viduṣaḥna tasya prāṇā utkrāmanti’ (bṛ. u. 4 । 4 । 6) iti । tasmāt aviduṣa evaiṣeti
evaṁ prāpte, brūmaḥsamānā caiṣā utkrāntiḥvāṅmanasiityādyā vidvadaviduṣoḥ āsṛtyupakramāt bhavitumarhati, aviśeṣaśravaṇāt ; avidvān dehabījabhūtāni bhūtasūkṣmāṇyāśritya karmaprayukto dehagrahaṇamanubhavan saṁsarati, vidvāṁstu jñānaprakāśitaṁ mokṣanāḍīdvāramāśrayatetadetatāsṛtyupakramātityuktam । nanu amṛtatvaṁ viduṣā prāptavyam , na ca taddeśāntarāyattam , tatra kuto bhūtāśrayatvaṁ sṛtyupakramo vetiatrocyateanupoṣya ca, idam , adagdhvā atyantamavidyādīnkleśān , aparavidyāsāmarthyāt āpekṣikamamṛtatvaṁ prepsate , sambhavati tatra sṛtyupakramaḥ bhūtāśrayatvaṁ cana hi nirāśrayāṇāṁ prāṇānāṁ gatirupapadyate ; tasmādadoṣaḥ ॥ 7 ॥
tadā'pīteḥ saṁsāravyapadeśāt ॥ 8 ॥
tejaḥ parasyāṁ devatāyām’ (chā. u. 6 । 8 । 6) ityatra prakaraṇasāmarthyāt tat yathāprakṛtaṁ tejaḥ sādhyakṣaṁ saprāṇaṁ sakaraṇagrāmaṁ bhūtāntarasahitaṁ prayataḥ puṁsaḥ parasyāṁ devatāyāṁ sampadyata ityetaduktaṁ bhavati ; kīdṛśī punariyaṁ sampattiḥ syāditi cintyate । tatra ātyantika eva tāvat svarūpapravilaya iti prāptam , tatprakṛtitvopapatteḥ ; sarvasya hi janimato vastujātasya prakṛtiḥ parā devateti pratiṣṭhāpitam ; tasmāt ātyantikī iyamavibhāgāpattiriti । evaṁ prāpte, brūmaḥtat tejaādi bhūtasūkṣmaṁ śrotrādikaraṇāśrayabhūtam āpīteḥ āsaṁsāramokṣāt samyagjñānanimittāt avatiṣṭhateyonimanye prapadyante śarīratvāya dehinaḥ । sthāṇumanye'nusaṁyanti yathākarma yathāśrutam’ (ka. u. 2 । 2 । 7) ityādisaṁsāravyapadeśāt ; anyathā hi sarvaḥ prāyaṇasamaya eva upādhipratyastamayādatyantaṁ brahma sampadyeta, tatra vidhiśāstramanarthakaṁ syāt , vidyāśāstraṁ ca ; mithyājñānanimittaśca bandho na samyagjñānādṛte visraṁsitumarhati ; tasmāt tatprakṛtitve'pi suṣuptipralayavat bījabhāvāvaśeṣaiva eṣā satsampattiriti ॥ 8 ॥
sūkṣmaṁ pramāṇataśca tathopalabdheḥ ॥ 9 ॥
tacca itarabhūtasahitaṁ tejo jīvasya asmāccharīrātpravasata āśrayabhūtaṁ svarūpataḥ parimāṇataśca sūkṣmaṁ bhavitumarhati । tathā hi nāḍīniṣkramaṇaśravaṇādibhyo'sya saukṣmyamupalabhyate । tatra tanutvātsañcāropapattiḥ ; svacchatvācca apratīghātopapattiḥ ; ata eva ca dehānnirgacchan pārśvasthairnopalabhyate ॥ 9 ॥
nopamardenātaḥ ॥ 10 ॥
ata eva ca sūkṣmatvāt nāsya sthūlasya śarīrasyopamardena dāhādinimittena itaratsūkṣmaṁ śarīramupamṛdyate ॥ 10 ॥
asyaiva copapattereṣa ūṣmā ॥ 11 ॥
asyaiva ca sūkṣmasya śarīrasya eṣa ūṣmā, yametasmiñccharīre saṁsparśenoṣmāṇaṁ vijānanti । tathā hi mṛtāvasthāyām avasthite'pi dehe vidyamāneṣvapi ca rūpādiṣu dehaguṇeṣu , na ūṣmā upalabhyate, jīvadavasthāyāmeva tu upalabhyateityata upapadyate
prasiddhaśarīravyatiriktavyapāśraya eva eṣa ūṣmeti । tathā ca śrutiḥ — ‘uṣṇa eva jīviṣyañśīto mariṣyaniti ॥ 11 ॥
pratiṣedhāditi cenna śārīrāt ॥ 12 ॥
amṛtatvaṁ cānupoṣyaityato viśeṣaṇāt ātyantike'mṛtatve gatyutkrāntyorabhāvo'bhyupagataḥ ; tatrāpi kenacitkāraṇena utkrāntimāśaṅkya pratiṣedhatiathākāmayamāno yo'kāmo niṣkāma āptakāma ātmakāmo bhavati na tasya prāṇā utkrāmanti brahmaiva sanbrahmāpyeti’ (bṛ. u. 4 । 4 । 6) iti । ataḥ paravidyāviṣayātpratiṣedhāt na parabrahmavido dehāt prāṇānāmutkrāntirastīti cet , netyucyate, yataḥ śārīrādātmana eṣa utkrāntipratiṣedhaḥ prāṇānām , na śarīrāt । kathamavagamyate ? ‘na tasmātprāṇā utkrāmantiiti śākhāntare pañcamīprayogāt ; sambandhasāmānyaviṣayā hi ṣaṣṭhī śākhāntaragatayā pañcamyā sambandhaviśeṣe vyavasthāpyate ; ‘tasmātiti ca prādhānyāt abhyudayaniḥśreyasādhikṛto dehī sambadhyate, na dehaḥ ; na tasmāduccikramiṣorjīvāt prāṇā apakrāmanti, sahaiva tena bhavantiityarthaḥ । saprāṇasya ca pravasato bhavatyutkrāntirdehāditi ॥ 12 ॥
evaṁ prāpte, pratyucyate
spaṣṭo hyekeṣām ॥ 13 ॥
naitadastiyaduktam , parabrahmavido'pi dehāt astyutkrāntiḥ utkrāntipratiṣedhasya dehyapādānatvāditi ; yato dehāpādāna eva utkrāntipratiṣedha ekeṣāṁ samāmnātṝṇāṁ spaṣṭa upalabhyate । tathā hiārtabhāgapraśne yatrāyaṁ puruṣo mriyata udasmātprāṇāḥ krāmantyāho neti’ (bṛ. u. 3 । 2 । 11) ityatra, neti hovāca yājñavalkyaḥ’ (bṛ. u. 3 । 2 । 11) ityanutkrāntipakṣaṁ parigṛhya, na tarhyayamanutkrānteṣu prāṇeṣu mṛtaḥityasyāmāśaṅkāyāmatraiva samavanīyanteiti pravilayaṁ prāṇānāṁ pratijñāya, tatsiddhaye sa ucchvayatyādhmāyatyādhmāto mṛtaḥ śete’ (bṛ. u. 3 । 2 । 11) iti saśabdaparāmṛṣṭasya prakṛtasya utkrāntyavadheḥ ucchvayanādīni samāmananti ; dehasya ca etāni syuḥ na dehinaḥ ; tatsāmānyāt , ‘na tasmātprāṇā utkrāmantyatraiva samavanīyanteityatrāpiabhedopacāreṇa dehāpādānasyaiva utkramaṇasya pratiṣedhaḥyadyapi prādhānyaṁ dehinaḥiti vyākhyeyam , yeṣāṁ pañcamīpāṭhaḥ । yeṣāṁ tu ṣaṣṭhīpāṭhaḥ, teṣāṁ vidvatsambandhinī utkrāntiḥ pratiṣidhyata iti, prāptotkrāntipratiṣedhārthatvāt asya vākyasya, dehāpādānaiva pratiṣiddhā bhavati , dehādutkrāntiḥ prāptā, na dehinaḥ ; api ca cakṣuṣṭo mūrdhno vānyebhyo śarīradeśebhyastamutkrāmantaṁ prāṇo'nūtkrāmati prāṇamanūtkrāmantaꣳ sarve prāṇā anūtkrāmanti’ (bṛ. u. 4 । 4 । 2) ityevamavidvadviṣaye saprapañcamutkramaṇaṁ saṁsāragamanaṁ ca darśayitvā, iti nu kāmayamānaḥ’ (bṛ. u. 4 । 4 । 6) iti upasaṁhṛtya avidvatkathām , athākāmayamānaḥ’ (bṛ. u. 4 । 4 । 6) iti vyapadiśya vidvāṁsamyadi tadviṣaye'pyutkrāntimeva prāpayet , asamañjasa eva vyapadeśaḥ syāt ; tasmāt avidvadviṣaye prāptayorgatyutkrāntyoḥ vidvadviṣaye pratiṣedhaḥityevameva vyākhyeyam , vyapadeśārthavattvāya । na ca brahmavidaḥ sarvagatabrahmātmabhūtasya prakṣīṇakāmakarmaṇaḥ utkrāntiḥ gatirvā upapadyate, nimittābhāvāt । ‘atra brahma samaśnuteiti ca evaṁjātīyakāḥ śrutayo gatyutkrāntyorabhāvaṁ sūcayanti ॥ 13 ॥
smaryate ca ॥ 14 ॥
smaryate'pi ca mahābhārate gatyutkrāntyorabhāvaḥsarvabhūtātmabhūtasya samyagbhūtāni paśyataḥ । devā api mārge muhyantyapadasya padaiṣiṇaḥ’ (ma. bhā. 12 । 239  । 23) iti । nanu gatirapi brahmavidaḥ sarvagatabrahmātmabhūtasya smaryate — ‘śukaḥ kila vaiyāsakirmumukṣurādityamaṇḍalamabhipratasthe pitrā cānugamyāhūto bho iti pratiśuśrāvaitina ; saśarīrasyaiva ayaṁ yogabalena viśiṣṭadeśaprāptipūrvakaḥ śarīrotsarga iti draṣṭavyam , sarvabhūtadṛśyatvādyupanyāsāt ; na hi aśarīraṁ gacchantaṁ sarvabhūtāni draṣṭuṁ śaknuyuḥ ; tathā ca tatraivopasaṁhṛtamśukastu mārutācchīghrāṁ gatiṁ kṛtvāntarikṣagaḥ ।’ (ma. bhā. 12 । 333  । 19) darśayitvā prabhāvaṁ svaṁ sarvabhūtagato'bhavat’ (ma. bhā. 12 । 333  । 20) iti । tasmādabhāvaḥ parabrahmavido gatyutkrāntyoḥ । gatiśrutīnāṁ tu viṣayamupariṣṭādvyākhyāsyāmaḥ ॥ 14 ॥
tāni pare tathā hyāha ॥ 15 ॥
tāni punaḥ prāṇaśabdoditāni indriyāṇi bhūtāni ca parabrahmavidaḥ tasminneva parasminnātmani pralīyante । kasmāt ? tathā hi āha śrutiḥevamevāsya paridraṣṭurimāḥ ṣoḍaśa kalāḥ puruṣāyaṇāḥ puruṣaṁ prāpyāstaṁ gacchanti’ (pra. u. 6 । 5) iti । nanu gatāḥ kalāḥ pañcadaśa pratiṣṭhāḥ’ (mu. u. 3 । 2 । 7) iti vidvadviṣayaivāparā śrutiḥ parasmādātmano'nyatrāpi kalānāṁ pralayam āha smana ; khalu vyavahārāpekṣāpārthivādyāḥ kalāḥ pṛthivyādīreva svaprakṛtīrapiyantīti ; itarā tu vidvatpratipattyapekṣākṛtsnaṁ kalājātaṁ parabrahmavido brahmaiva sampadyata iti ; tasmādadoṣaḥ ॥ 15 ॥
avibhāgo vacanāt ॥ 16 ॥
sa punarviduṣaḥ kalāpralayaḥ kim itareṣāmiva sāvaśeṣo bhavati, āhosvinniravaśeṣa iti । tatra pralayasāmānyāt śaktyavaśeṣatāprasaktau bravītiavibhāgāpattireveti । kutaḥ ? vacanāt ; tathā hi kalāpralayamuktvā vaktibhidyete tāsāṁ nāmarūpe puruṣa ityevaṁ procyate sa eṣo'kalo'mṛto bhavati’ (pra. u. 6 । 5) iti । avidyānimittānāṁ ca kalānāṁ na vidyānimitte pralaye sāvaśeṣatvopapattiḥ । tasmādavibhāga eveti ॥ 16 ॥
tadoko'grajvalanaṁ tatprakāśitadvāro vidyāsāmarthyāttaccheṣagatyanusmṛtiyogācca hārdānugṛhītaḥ śatādhikayā ॥ 17 ॥
samāptā prāsaṅgikī paravidyāgatā cintā ; samprati tu aparavidyāviṣayāmeva cintāmanuvartayati । samānā ca āsṛtyupakramāt vidvadaviduṣorutkrāntiḥityuktam ; tam idānīṁ sṛtyupakramaṁ darśayati । tasya upasaṁhṛtavāgādikalāpasyoccikramiṣato vijñānātmanaḥ, okaḥ āyatanaṁ hṛdayam — ‘sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmatiiti śruteḥ, tadagraprajvalanapūrvikā cakṣurādisthānāpādānā ca utkrāntiḥ śrūyatetasya haitasya hṛdayasyāgraṁ pradyotate tena pradyotenaiṣa ātmā niṣkrāmati cakṣuṣṭo mūrdhno vānyebhyo śarīradeśebhyaḥ’ (bṛ. u. 4 । 4 । 2) iti । kimaniyamenaiva vidvadaviduṣorbhavati, athāsti kaścidviduṣo viśeṣaniyamaḥiti vicikitsāyām , śrutyaviśeṣādaniyamaprāptau, ācaṣṭesamāne'pi hi vidvadaviduṣorhṛdayāgrapradyotane tatprakāśitadvāratve ca, mūrdhasthānādeva vidvānniṣkrāmati, sthānāntarebhyastu itare । kutaḥ ? vidyāsāmarthyāt ; yadi vidvānapi itaravat yataḥ kutaściddehadeśāt utkrāmet , naiva utkṛṣṭaṁ lokaṁ labheta, tatra anarthikaiva vidyā syāt । taccheṣagatyanusmṛtiyogāccavidyāśeṣabhūtā ca mūrdhanyanāḍīsambaddhā gatiḥ anuśīlayitavyā vidyāviśeṣeṣu vihitā ; tāmabhyasyan tayaiva pratiṣṭhata iti yuktam । tasmāt hṛdayālayena brahmaṇā sūpāsitena anugṛhītaḥ tadbhāvaṁ samāpanno vidvān mūrdhanyayaiva śatādhikayā śatādatiriktayā ekaśatatamyā nāḍyā niṣkrāmati, itarābhiritare । tathā hi hārdavidyāṁ prakṛtya samāmanantiśataṁ caikā ca hṛdayasya nāḍyastāsāṁ mūrdhānamabhiniḥsṛtaikā । tayordhvamāyannamṛtatvameti viṣvaṅṅanyā utkramaṇe bhavanti’ (chā. u. 8 । 6 । 6) iti ॥ 17 ॥
raśmyanusārī ॥ 18 ॥
asti hārdavidyā atha yadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma’ (chā. u. 8 । 1 । 1) ityupakramya vihitā ; tatprakriyāyām atha etā hṛdayasya nāḍyaḥ’ (chā. u. 8 । 6 । 1) ityupakramya saprapañcaṁ nāḍīraśmisambandhamuktvā uktamatha yatraitadasmāccharīrādutkrāmatyathaitaireva raśmibhirūrdhvamākramate’ (chā. u. 8 । 6 । 5) iti ; punaścoktamtayordhvamāyannamṛtatvameti’ (chā. u. 8 । 6 । 6) iti ; tasmāt śatādhikayā nāḍyā niṣkrāman raśmyanusārī niṣkrāmatīti gamyate । tat kim aviśeṣeṇaiva ahani rātrau mriyamāṇasya raśmyanusāritvam , āhosvidahanyevaiti saṁśaye sati, aviśeṣaśravaṇāt aviśeṣeṇaiva tāvat raśmyanusārīti pratijñāyate ॥ 18 ॥
niśi neti cenna sambandhasya yāvaddehabhāvitvāddarśayati ca ॥ 19 ॥
asti ahani nāḍīraśmisambandha iti ahani mṛtasya syāt raśmyanusāritvam ; rātrau tu pretasya na syāt , nāḍīraśmisambandhavicchedātiti cet , na, nāḍīraśmisambandhasya yāvaddehabhāvitvāt ; yāvaddehabhāvī hi śirākiraṇasamparkaḥ ; darśayati caitamarthaṁ śrutiḥamuṣmādādityātpratāyante āsu nāḍīṣu sṛptā ābhyo nāḍībhyaḥ pratāyante te'muṣminnāditye sṛptāḥ’ (chā. u. 8 । 6 । 2) iti ; nidāghasamaye ca niśāsvapi kiraṇānuvṛttirupalabhyate, pratāpādikāryadarśanāt ; stokānuvṛttestu durlakṣyatvam ṛtvantararajanīṣu , śaiśireṣviva durdineṣu ; ‘aharevaitadrātrau dadhātiiti ca etadeva darśayati । yadi ca rātrau pretaḥ vinaiva raśmyanusāreṇa ūrdhvamākrameta, raśmyanusārānarthakyaṁ bhavet ; na hyetat viśiṣya adhīyateyo divā praiti, sa raśmīnapekṣyordhvamākramate, yastu rātrau so'napekṣyaiveti । atha tu vidvānapi rātriprāyaṇāparādhamātreṇa nordhvamākrameta, pākṣikaphalā vidyeti apravṛttireva tasyāṁ syāt । mṛtyukālāniyamāt ; athāpi rātrāvuparato'harāgamam udīkṣeta, aharāgame'pyasya kadācit araśmisambandhārhaṁ śarīraṁ syāt pāvakādisamparkāt ; sa yāvatkṣipyenmanastāvadādityaṁ gacchati’ (chā. u. 8 । 6 । 5) iti ca śrutiḥ anudīkṣāṁ darśayati । tasmāt aviśeṣeṇaiva idaṁ rātriṁdivaṁ raśmyanusāritvam ॥ 19 ॥
ataścāyane'pi dakṣiṇe ॥ 20 ॥
ata eva ca udīkṣānupapatteḥ, apākṣikaphalatvācca vidyāyāḥ, aniyatakālatvācca mṛtyoḥ, dakṣiṇāyane'pi mriyamāṇo vidvān prāpnotyeva vidyāphalam । uttarāyaṇamaraṇaprāśastyaprasiddheḥ, bhīṣmasya ca pratīkṣādarśanāt , āpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāꣳstān’ (chā. u. 4 । 15 । 5) iti ca śruteḥ, apekṣitavyamuttarāyaṇamitīmāmāśaṅkām anena sūtreṇāpanudati ; prāśastyaprasiddhiḥ avidvadviṣayā ; bhīṣmasya tūttarāyaṇapratipālanam ācāraparipālanārthaṁ pitṛprasādalabdhasvacchandamṛtyutākhyāpanārthaṁ ca । śrutestu arthaṁ vakṣyati ātivāhikāstalliṅgāt’ (bra. sū. 4 । 3 । 4) iti ॥ 20 ॥
nanu ca yatra kāle tvanāvṛttimāvṛttiṁ caiva yoginaḥ । prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha’ (bha. gī. 8 । 23) iti kālaprādhānyena upakramya aharādikālaviśeṣaḥ smṛtāvanāvṛttaye niyamitaḥ ; kathaṁ rātrau dakṣiṇāyane prayāto'nāvṛttiṁ yāyātityatrocyate
yoginaḥ prati ca smaryate smārte caite ॥ 21 ॥
yoginaḥ prati ca ayam aharādikālaviniyogaḥ anāvṛttaye smaryate ; smārte caite yogasāṁkhye, na śraute ; ato viṣayabhedāt pramāṇaviśeṣācca nāsya smārtasya kālaviniyogasya śrauteṣu vijñāneṣu avatāraḥ । nanu agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam ।’ (bha. gī. 8 । 24) dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam’ (bha. gī. 8 । 25) iti ca śrautāvetau devayānapitṛyāṇau pratyabhijñāyete smṛtāvapīti, ucyatetaṁ kālaṁ vakṣyāmi’ (bha. gī. 8 । 23) iti smṛtau kālapratijñānāt virodhamāśaṅkya ayaṁ parihāraḥ uktaḥ । yadā punaḥ smṛtāvapi agnyādyā devatā eva ātivāhikyo gṛhyante, tadā na kaścidvirodha iti ॥ 21 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturthādhyāyasya dvitīyaḥ pādaḥ
āsṛtyupakramāt samānotkrāntirityuktam ; sṛtistu śrutyantareṣvanekadhā śrūyatenāḍīraśmisambandhenaikā athaitaireva raśmibhirūrdhvamākramate’ (chā. u. 8 । 6 । 5) iti ; arcirādikaikā te'rciṣamabhisambhavantyarciṣo'haḥ’ (bṛ. u. 6 । 2 । 15) iti ; sa etaṁ devayānaṁ panthānamāpadyāgnilokamāgacchati’ (kau. u. 1 । 3) ityanyā ; yadā vai puruṣo'smāllokātpraiti sa vāyumāgacchati’ (bṛ. u. 5 । 10 । 1) ityaparā ; sūryadvāreṇa te virajāḥ prayānti’ (mu. u. 1 । 2 । 11) iti ca aparā । tatra saṁśayaḥkiṁ parasparaṁ bhinnā etāḥ sṛtayaḥ, kiṁ ekaiva anekaviśeṣaṇeti । tatra prāptaṁ tāvatbhinnā etāḥ sṛtaya iti, bhinnaprakaraṇatvāt , bhinnopāsanāśeṣatvācca ; api ca athaitaireva raśmibhiḥ’ (chā. u. 8 । 6 । 5) ityavadhāraṇam arcirādyapekṣāyām uparudhyeta, tvarāvacanaṁ ca pīḍyetasa yāvatkṣipyenmanastāvadādityaṁ gacchati’ (chā. u. 8 । 6 । 5) iti ; tasmādanyonyabhinnā evaite panthāna iti । evaṁ prāpte, abhidadhmahe
arcirādinā tatprathiteḥ ॥ 1 ॥
arcirādineti । sarvo brahma prepsuḥ arcirādinaivādhvanā raṁhatīti pratijānīmahe । kutaḥ ? tatprathiteḥ ; prathito hyeṣa mārgaḥ sarveṣāṁ viduṣām ; tathā hi pañcāgnividyāprakaraṇeye cāmī araṇye śraddhāꣳ satyamupāsate’ (bṛ. u. 6 । 2 । 15) iti vidyāntaraśīlināmapi arcirādikā sṛtiḥ śrāvyate । syādetatyāsu vidyāsu na kācidgatirucyate, tāsu iyamarcirādikā upatiṣṭhatām ; yāsu tu anyā śrāvyate, tāsu kimityarcirādyāśrayaṇamiti, atrocyatebhavedetadevam , yadyatyantabhinnā eva etāḥ sṛtayaḥ syuḥ ; ekaiva tveṣā sṛtiḥ anekaviśeṣaṇā brahmalokaprapadanī kvacit kenacit viśeṣaṇenopalakṣiteti vadāmaḥ, sarvatraikadeśapratyabhijñānāt itaretaraviśeṣaṇaviśeṣyabhāvopapatteḥ ; prakaraṇabhede'pi hi vidyaikatve bhavati itaretaraviśeṣaṇopasaṁhāravat gativiśeṣaṇānāmapyupasaṁhāraḥ ; vidyābhede'pi tu gatyekadeśapratyabhijñānāt gantavyābhedācca gatyabheda eva ; tathā hite teṣu brahmalokeṣu parāḥ parāvato vasanti’ (bṛ. u. 6 । 2 । 15) tasminvasanti śāśvatīḥ samāḥ’ (bṛ. u. 5 । 10 । 1) brahmaṇo jitiryā vyuṣṭistāṁ jitiṁ jayati tāṁ vyuṣṭiṁ vyaśnute’ (kau. u. 1 । 7) tadya evaitaṁ brahmalokaṁ brahmacaryeṇānuvindati’ (chā. u. 8 । 4 । 3) iti ca tatra tatra tadeva ekaṁ phalaṁ brahmalokaprāptilakṣaṇaṁ pradarśyate । yattuetairevaityavadhāraṇam arcirādyāśrayaṇe na syāditi, naiṣa doṣaḥ, raśmiprāptiparatvādasya ; na hi eka eva śabdo raśmīṁśca prāpayitumarhati, arcirādīṁśca vyāvartayitum ; tasmāt raśmisambandha evāyamavadhāryata iti draṣṭavyam । tvarāvacanaṁ tu arcirādyapekṣāyāmapi gantavyāntarāpekṣayā śaighryārthatvātt noparudhyateyathā nimeṣamātreṇātrāgamyata iti । api ca athaitayoḥ pathorna katareṇacana’ (chā. u. 5 । 10 । 8) iti mārgadvayabhraṣṭānāṁ kaṣṭaṁ tṛtīyaṁ sthānamācakṣāṇā pitṛyāṇavyatiriktamekameva devayānamarcirādiparvāṇaṁ panthānaṁ prathayati ; bhūyāṁsyarcirādisṛtau mārgaparvāṇi, alpīyāṁsi tvanyatra ; bhūyasāṁ ca ānuguṇyena alpīyasāṁ nayanaṁ nyāyyamityato'pi arcirādinā tatprathiterityuktam ॥ 1 ॥
vāyumabdādaviśeṣaviśeṣābhyām ॥ 2 ॥
kena punaḥ sanniveśaviśeṣeṇa gativiśeṣaṇānām itaretaraviśeṣaṇaviśeṣyabhāvaḥiti tadetat suhṛdbhūtvā ācāryo grathayati । sa etaṁ devayānaṁ panthānamāpadyāgnilokamāgacchati sa vāyulokaṁ sa varuṇalokaṁ sa ādityalokaṁ sa indralokaṁ sa prajāpatilokaṁ sa brahmalokam’ (kau. u. 1 । 3) iti kauṣītakināṁ devayānaḥ panthāḥ paṭhyate ; tatra arciragnilokaśabdau tāvat ekārthau jvalanavacanatvāditi nātra sanniveśakramaḥ kaścidanveṣyaḥ ; vāyustu arcirādau vartmani katamasminsthāne niveśayitavya iti, ucyatete'rciṣamevābhisambhavantyarciṣo'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti māsāꣳstān ।’ (chā. u. 5 । 10 । 1) māsebhyaḥ saṁvatsaraṁ saṁvatsarādādityam’ (chā. u. 5 । 10 । 2) ityatra saṁvatsarātparāñcam ādityādarvāñcaṁ vāyumabhisambhavanti ; kasmāt ? aviśeṣaviśeṣābhyām । tathā hi sa vāyulokam’ (kau. u. 1 । 3) ityatra aviśeṣopadiṣṭasya vāyoḥ śrutyantare viśeṣopadeśo dṛśyateyadā vai puruṣo'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra vijihīte yathā rathacakrasya khaṁ tena sa ūrdhvamākramate sa ādityamāgacchati’ (bṛ. u. 5 । 10 । 1) iti ; etasmāt ādityāt vāyoḥ pūrvatvadarśanāt viśeṣāt abdādityayorantarāle vāyurniveśayitavyaḥ । kasmātpunaragneḥ paratvadarśanādviśeṣādarciṣo'nantaraṁ vāyurna niveśyate ? naiṣo'sti viśeṣa iti vadāmaḥ ; nanūdāhṛtā śrutiḥsa etaṁ devayānaṁ panthānamāpadyāgnilokamāgacchati sa vāyulokaṁ sa varuṇalokam’ (kau. u. 1 । 3) iti ; ucyatekevalo'tra pāṭhaḥ paurvāparyeṇāvasthitaḥ, nātra kramavacanaḥ kaścicchabdo'sti ; padārthopadarśanamātraṁ hyatra kriyateetaṁ etaṁ ca āgacchatīti ; itaratra punaḥ, vāyuprattena rathacakramātreṇa cchidreṇa ūrdhvamākramya ādityamāgacchatītiavagamyate kramaḥ । tasmāt sūktam aviśeṣaviśeṣābhyāmiti । vājasaneyinastu māsebhyo devalokaṁ devalokādādityam’ (bṛ. u. 6 । 2 । 15) iti samāmananti ; tatra ādityānantaryāya devalokādvāyumabhisambhaveyuḥ ; ‘vāyumabdātiti tu cchandogaśrutyapekṣayoktam । chāndogyavājasaneyakayostu ekatra devaloko na vidyate, paratra saṁvatsaraḥ ; tatra śrutidvayapratyayāt ubhāvapi ubhayatra grathayitavyau ; tatrāpi māsasambandhātsaṁvatsaraḥ pūrvaḥ paścimo devaloka iti vivektavyam ॥ 2 ॥
taḍito'dhi varuṇaḥ sambandhāt ॥ 3 ॥
ādityāccandramasaṁ candramaso vidyutam’ (chā. u. 4 । 15 । 5) ityasyā vidyuta upariṣṭātsa varuṇalokamityayaṁ varuṇaḥ sambadhyeta ; asti hi sambandho vidyudvaruṇayoḥ ; yadā hi viśālā vidyutastīvrastanitanirghoṣā jīmūtodareṣu pranṛtyanti, atha āpaḥ prapatanti ; vidyotate stanayati varṣiṣyati ’ (chā. u. 7 । 11 । 1) iti ca brāhmaṇam ; apāṁ ca adhipatirvaruṇa iti śrutismṛtiprasiddhiḥ ; varuṇādadhi indraprajāpatī sthānāntarābhāvāt pāṭhasāmarthyācca ; āgantukatvādapi varuṇādīnāmante eva niveśaḥ, vaiśeṣikasthānābhāvāt ; vidyucca antyā arcirādau vartmani ॥ 3 ॥
ātivāhikāstalliṅgāt ॥ 4 ॥
teṣveva arcirādiṣu saṁśayaḥkimetāni mārgacihnāni, uta bhogabhūmayaḥ, athavā netāro gantṝṇāmiti । tatra mārgalakṣaṇabhūtā arcirādaya iti tāvatprāptam , tatsvarūpatvādupadeśasya ; yathā hi loke kaścidgrāmaṁ nagaraṁ pratiṣṭhāsamāno'nuśiṣyategaccha itastvamamuṁ giriṁ tato nyagrodhaṁ tato nadīṁ tato grāmaṁ nagaraṁ prāpsyasītievamihāpiarciṣo'harahna āpūryamāṇapakṣamityādyāha । athavā bhogabhūmaya iti prāptam ; tathāhi lokaśabdena agnyādīnanubadhnātiagnilokamāgacchati’ (kau. u. 1 । 3) ityādi ; lokaśabdaśca prāṇināṁ bhogāyataneṣu bhāṣyatemanuṣyalokaḥ pitṛloko devalokaḥ’ (bṛ. u. 1 । 5 । 16) iti ca ; tathā ca brāhmaṇam — ‘ahorātreṣu te lokeṣu sajjanteityādi । tasmānnātivāhikā arcirādayaḥ । acetanatvādapyeṣāmātivāhikatvānupapattiḥ ; cetanā hi loke rājaniyuktāḥ puruṣā durgeṣu mārgeṣvativāhyān ativāhayantīti । evaṁ prāpte, brūmaḥātivāhikā evaite bhavitumarhanti । kutaḥ ? talliṅgāt ; tathā hicandramaso vidyutaṁ tatpuruṣo'mānavaḥ sa enānbrahma gamayati’ (chā. u. 4 । 15 । 5) iti siddhavadgamayitṛtvaṁ darśayati । tadvacanaṁ tadviṣayamevopakṣīṇamiti cet , na, prāptamānavatvanivṛttiparatvādviśeṣaṇasya ; yadyarcirādiṣu puruṣā gamayitāraḥ prāptāḥ te ca mānavāḥ, tato yuktaṁ tannivṛttyarthaṁ puruṣaviśeṣaṇamamānava iti ॥ 4 ॥
nanu talliṅgamātramagamakam , nyāyābhāvāt ; naiṣa doṣaḥ
ubhayavyāmohāttatsiddheḥ ॥ 5 ॥
ye tāvadarcirādimārgagāḥ te dehaviyogāt sampiṇḍitakaraṇagrāmā iti asvatantrāḥ, arcirādīnāmapyacetanatvādasvātantryamityataḥ arcirādyabhimāninaścetanā devatāviśeṣā atiyātrāyāṁ niyuktā iti gamyate ; loke'pi hi mattamūrchitādayaḥ sampiṇḍitakaraṇāḥ paraprayuktavartmāno bhavanti । anavasthitatvādapyarcirādīnāṁ na mārgalakṣaṇatvopapattiḥ ; na hi rātrau pretasya ahaḥsvarūpābhisambhava upapadyate । na ca pratipālanamastītyuktaṁ purastāt ; dhruvatvāttu devatātmanāṁ nāyaṁ doṣo bhavati । arcirādiśabdatā ca eṣām arcirādyabhimānādupapadyate ; arciṣo'haḥ’ (chā. u. 4 । 15 । 5) ityādinirdeśastu ātivāhikatve'pi na virudhyatearciṣā hetunā aharabhisambhavati, ahnā hetunā āpūryamāṇapakṣamiti ; tathā ca loke prasiddheṣvapyātivāhikeṣu evaṁjātīyaka upadeśo dṛśyategaccha tvam ito balavarmāṇaṁ tato jayasiṁhaṁ tataḥ kṛṣṇaguptamiti । api ca upakrame te'rcirabhisambhavanti’ (bṛ. u. 6 । 2 । 15) iti sambandhamātramuktam , na sambandhaviśeṣaḥ kaścit ; upasaṁhāre tu sa enānbrahma gamayati’ (chā. u. 4 । 15 । 5) iti sambandhaviśeṣaḥ ativāhyātivāhakatvalakṣaṇa uktaḥ ; tena sa evopakrame'pīti nirdhāryate । sampiṇḍitakaraṇatvādeva ca gantṝṇāṁ na tatra bhogasambhavaḥ ; lokaśabdastu anupabhuñjāneṣvapi gantṛṣu gamayituṁ śakyate, anyeṣāṁ tallokavāsināṁ bhogabhūmitvāt । ataḥ agnisvāmikaṁ lokaṁ prāptaḥ agninā ativāhyate, vāyusvāmikaṁ prāpto vāyunāiti yojayitavyam ॥ 5 ॥
kathaṁ punarātivāhikatvapakṣe varuṇādiṣu tatsambhavaḥ ? vidyuto hyadhi varuṇādaya upakṣiptāḥ, vidyutastvanantaram ā brahmaprāpteḥ amānavasyaiva puruṣasya gamayitṛtvaṁ śrutamityata uttaraṁ paṭhati
vaidyutenaiva tatastacchruteḥ ॥ 6 ॥
tato vidyudabhisambhavanādūrdhvaṁ vidyudanantaravartinaivāmānavena puruṣeṇa varuṇalokādiṣvativāhyamānā brahmalokaṁ gacchantītyavagantavyam , ‘tānvaidyutātpuruṣo'mānavaḥ sa etya brahmalokaṁ gamayatiiti tasyaiva gamayitṛtvaśruteḥ । varuṇādayastu tasyaiva apratibandhakaraṇena sāhāyyānuṣṭhānena kenacit anugrāhakā ityavagantavyam । tasmātsādhūktamātivāhikā devatātmāno'rcirādaya iti ॥ 6 ॥
kāryaṁ bādarirasya gatyupapatteḥ ॥ 7 ॥
sa enānbrahma gamayati’ (chā. u. 4 । 15 । 5) ityatra vicikitsyatekiṁ kāryamaparaṁ brahma gamayati, āhosvitparamevāvikṛtaṁ mukhyaṁ brahmeti । kutaḥ saṁśayaḥ ? brahmaśabdaprayogāt , gatiśruteśca । tatra kāryameva saguṇamaparaṁ brahma enāngamayatyamānavaḥ puruṣa iti bādarirācāryo manyate । kutaḥ ? asya gatyupapatteḥasya hi kāryabrahmaṇo gantavyatvamupapadyate, pradeśavattvāt ; na tu parasminbrahmaṇi gantṛtvaṁ gantavyatvaṁ gatirvā avakalpate, sarvagatatvātpratyagātmatvācca gantṝṇām ॥ 7 ॥
viśeṣitatvācca ॥ 8 ॥
brahmalokāngamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti’ (bṛ. u. 6 । 2 । 15) iti ca śrutyantare viśeṣitatvāt kāryabrahmaviṣayaiva gatiriti gamyate ; na hi bahuvacanena viśeṣaṇaṁ parasminbrahmaṇyavakalpate ; kārye tu avasthābhedopapatteḥ sambhavati bahuvacanam । lokaśrutirapi vikāragocarāyāmeva sanniveśaviśiṣṭāyāṁ bhogabhūmāvāñjasī ; gauṇī tvanyatrabrahmaiva loka eṣa samrāṭityādiṣu । adhikaraṇādhikartavyanirdeśo'pi parasminbrahmaṇi anāñjasaḥ syāt । tasmāt kāryaviṣayamevedaṁ nayanam ॥ 8 ॥
nanu kāryaviṣaye'pi brahmaśabdo nopapadyate, samanvaye hi samastasya jagato janmādikāraṇaṁ brahmeti sthāpitamityatrocyate
sāmīpyāttu tadvyapadeśaḥ ॥ 9 ॥
tuśabda āśaṅkāvyāvṛttyarthaḥ ; parabrahmasāmīpyāt aparasya brahmaṇaḥ, tasminnapi brahmaśabdaprayogo na virudhyate । parameva hi brahma viśuddhopādhisambandhaṁ kvacitkaiścidvikāradharmairmanomayatvādibhiḥ upāsanāya upadiśyamānam aparamiti sthitiḥ ॥ 9 ॥
nanu kāryaprāptau anāvṛttiśravaṇaṁ na ghaṭate ; na hi parasmādbrahmaṇo'nyatra kvacinnityatāṁ sambhāvayanti ; darśayati ca devayānena pathā prasthitānāmanāvṛttimetena pratipadyamānā imaṁ mānavamāvartaṁ nāvartante’ (chā. u. 4 । 15 । 5) iti, ‘teṣāmiha na punarāvṛttirititayordhvamāyannamṛtatvameti’ (chā. u. 8 । 6 । 6)(ka. u. 2 । 3 । 16) iti ca ; atra brūmaḥ
kāryātyaye tadadhyakṣeṇa sahātaḥ paramabhidhānāt ॥ 10 ॥
kāryabrahmalokapralayapratyupasthāne sati tatraiva utpannasamyagdarśanāḥ santaḥ, tadadhyakṣeṇa hiraṇyagarbheṇa saha ataḥ paraṁ pariśuddhaṁ viṣṇoḥ paramaṁ padaṁ pratipadyanteitītthaṁ kramamuktiḥ anāvṛttyādiśrutyabhidhānebhyo'bhyupagantavyā । na hyañjasaiva gatipūrvikā paraprāptiḥ sambhavatītyupapāditam ॥ 10 ॥
smṛteśca ॥ 11 ॥
smṛtirapyetamarthamanujānāti — ‘brahmaṇā saha te sarve samprāpte pratisañcare । parasyānte kṛtātmānaḥ praviśanti paraṁ padamiti । tasmātkāryabrahmaviṣayā eva gatiśrutayaḥ iti siddhāntaḥ ॥ 11 ॥
kaṁ punaḥ pūrvapakṣamāśaṅkya ayaṁ siddhāntaḥ pratiṣṭhāpitaḥ kāryaṁ bādariḥ’ (bra. sū. 4 । 3 । 7) ityādineti, sa idānīṁ sūtrairevopadarśyate
paraṁ jaiminirmukhyatvāt ॥ 12 ॥
jaiministvācāryaḥ sa enānbrahma gamayati’ (chā. u. 4 । 15 । 5) ityatra parameva brahma prāpayatīti manyate । kutaḥ ? mukhyatvāt । paraṁ hi brahma brahmaśabdasya mukhyamālambanam , gauṇamaparam ; mukhyagauṇayośca mukhye sampratyayo bhavati ॥ 12 ॥
darśanācca ॥ 13 ॥
tayordhvamāyannamṛtatvameti’ (chā. u. 8 । 6 । 6)(ka. u. 2 । 3 । 16) iti ca gatipūrvakamamṛtatvaṁ darśayati ; amṛtatvaṁ ca parasminbrahmaṇyupapadyate, na kārye, vināśitvātkāryasyaatha yatrānyatpaśyatitadalpaṁtanmartyam’ (chā. u. 7 । 24 । 1) iti vacanāt । paraviṣayaiva ca eṣā gatiḥ kaṭhavallīṣu paṭhyate ; na hi tatra vidyāntaraprakramo'stianyatra dharmādanyatrādharmāt’ (ka. u. 1 । 2 । 14) iti parasyaiva brahmaṇaḥ prakrāntatvāt ॥ 13 ॥
na ca kārye pratipattyabhisandhiḥ ॥ 14 ॥
api ca prajāpateḥ sabhāṁ veśma prapadye’ (chā. u. 8 । 14 । 1) iti nāyaṁ kāryaviṣayaḥ pratipattyabhisandhiḥ, nāmarūpayornirvahitā te yadantarā tadbrahma’ (chā. u. 8 । 14 । 1) iti kāryavilakṣaṇasya parasyaiva brahmaṇaḥ prakṛtatvāt ; yaśo'haṁ bhavāmi brāhmaṇānām’ (chā. u. 8 । 14 । 1) iti ca sarvātmatvenopakramaṇāt ; na tasya pratimā'sti yasya nāma mahadyaśaḥ’ (śve. u. 4 । 19) iti ca parasyaiva brahmaṇo yaśonāmatvaprasiddheḥ । ceyaṁ veśmapratipattirgatipūrvikā hārdavidyāyāmuditātadaparājitā pūrbrahmaṇaḥ prabhuvimitaꣳ hiraṇmayam’ (chā. u. 8 । 5 । 3) ityatra । paderapi ca gatyarthatvāt mārgāpekṣatā avasīyate । tasmātparabrahmaviṣayā gatiśrutaya iti pakṣāntaram । tāvetau dvau pakṣāvācāryeṇa sūtritaugatyupapattyādibhirekaḥ, mukhyatvādibhiraparaḥ । tatra gatyupapattyādayaḥ prabhavanti mukhyatvādīnābhāsayitum , na tu mukhyatvādayo gatyupapattyādīniti ādya eva siddhānto vyākhyātaḥ, dvitīyastu pūrvapakṣaḥ । na hyasatyapi sambhave mukhyasyaivārthasya grahaṇamiti kaścidājñāpayitā vidyate । paravidyāprakaraṇe'pi ca tatstutyarthaṁ vidyāntarāśrayagatyanukīrtanamupapadyateviṣvaṅṅanyā utkramaṇe bhavanti’ (chā. u. 8 । 6 । 6) itivat । prajāpateḥ sabhāṁ veśma prapadye’ (chā. u. 8 । 14 । 1) iti tu pūrvavākyavicchedena kārye'pi pratipattyabhisandhirna virudhyate । saguṇe'pi ca brahmaṇi sarvātmatvasaṅkīrtanamsarvakarmā sarvakāmaḥityādivat avakalpate । tasmādaparaviṣayā eva gatiśrutayaḥ
kecitpunaḥ pūrvāṇi pūrvapakṣasūtrāṇi bhavanti uttarāṇi siddhāntasūtrāṇiityetāṁ vyavasthāmanurudhyamānāḥ paraviṣayā eva gatiśrutīḥ pratiṣṭhāpayanti ; tat anupapannam , gantavyatvānupapatterbrahmaṇaḥ ; yatsarvagataṁ sarvāntaraṁ sarvātmakaṁ ca paraṁ brahmaākāśavatsarvagataśca nityaḥyatsākṣādaparokṣādbrahma’ (bṛ. u. 3 । 4 । 1) ya ātmā sarvāntaraḥ’ (bṛ. u. 3 । 4 । 1) ātmaivedaꣳ sarvam’ (chā. u. 7 । 25 । 2) brahmaivedaṁ viśvamidaṁ variṣṭham’ (mu. u. 2 । 2 । 12) ityādiśrutinirdhāritaviśeṣamtasya gantavyatā na kadācidapyupapadyate ; na hi gatameva gamyate ; anyo hyanyadgacchatīti prasiddhaṁ loke । nanu loke gatasyāpi gantavyatā deśāntaraviśiṣṭasya dṛṣṭāyathā pṛthivīstha eva pṛthivīṁ deśāntaradvāreṇa gacchati, tathā ananyatve'pi bālasya kālāntaraviśiṣṭaṁ vārdhakaṁ svātmabhūtameva gantavyaṁ dṛṣṭam , tadvat brahmaṇo'pi sarvaśaktyupetatvāt kathañcit gantavyatā syāditina, pratiṣiddhasarvaviśeṣatvādbrahmaṇaḥ ; niṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam’ (śve. u. 6 । 19) asthūlamanaṇvahrasvamadīrgham’ (bṛ. u. 3 । 8 । 8) sabāhyābhyantaro hyajaḥ’ (mu. u. 2 । 1 । 2) sa eṣa mahānaja ātmājaro'maro'mṛto'bhayo brahma’ (bṛ. u. 4 । 4 । 25) sa eṣa neti netyātmā’ (bṛ. u. 3 । 9 । 26) ityādiśrutismṛtinyāyebhyo na deśakālādiviśeṣayogaḥ paramātmani kalpayituṁ śakyate, yena bhūpradeśavayovasthānyāyenāsya gantavyatā syāt ; bhūvayasostu pradeśāvasthādiviśeṣayogādupapadyate deśakālaviśiṣṭā gantavyatā । jagadutpattisthitipralayahetutvaśruteranekaśaktitvaṁ brahmaṇa iti cet , na, viśeṣanirākaraṇaśrutīnāmananyārthatvāt । utpattyādiśrutīnāmapi samānamananyārthatvamiti cet , na, tāsāmekatvapratipādanaparatvāt ; mṛdādidṛṣṭāntairhi sato brahmaṇa ekasya satyatvaṁ vikārasya ca anṛtatvaṁ pratipādayat śāstraṁ notpattyādiparaṁ bhavitumarhati
kasmātpunarutpattyādiśrutīnāṁ viśeṣanirākaraṇaśrutiśeṣatvam , na punaritaraśeṣatvamitarāsāmiti, ucyateviśeṣanirākaraṇaśrutīnāṁ nirākāṅkṣārthatvāt ; na hi ātmana ekatvanityatvaśuddhatvādyavagatau satyāṁ bhūyaḥ kācidākāṅkṣā upajāyate, puruṣārthasamāptibuddhyutpatteḥ, tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ’ (ī. u. 7) abhayaṁ vai janaka prāpto'si’ (bṛ. u. 4 । 2 । 4) vidvānna bibheti kutaścana । etaꣳ ha vāva na tapati । kimahaꣳ sādhu nākaravam । kimahaṁ pāpamakaravam’ (tai. u. 2 । 9 । 1) ityādiśrutibhyaḥ, tathaiva ca viduṣāṁ tuṣṭyanubhavādidarśanāt , vikārānṛtābhisandhyapavādācca — ‘mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyatiiti ; ato na viśeṣanirākaraṇaśrutīnāmanyaśeṣatvamavagantuṁ śakyam । naivamutpattyādiśrutīnāṁ nirākāṅkṣārthapratipādanasāmarthyamasti ; pratyakṣaṁ tu tāsāmanyārthatvaṁ samanugamyate ; tathā hitatraitacchuṅgamutpatitaꣳ somya vijānīhi nedamamūlaṁ bhaviṣyati’ (chā. u. 6 । 8 । 3) ityupanyasya udarke sata evaikasya jaganmūlasya vijñeyatvaṁ darśayati ; yato imāni bhūtāni jāyante । yena jātāni jīvanti । yatprayantyabhisaṁviśanti । tadvijijñāsasva । tadbrahma’ (tai. u. 3 । 1 । 1) iti ca ; evamutpattyādiśrutīnām aikātmyāvagamaparatvāt nānekaśaktiyogo brahmaṇaḥ ; ataśca gantavyatvānupapattiḥ । na tasya prāṇā utkrāmanti’ (bṛ. u. 4 । 4 । 6)brahmaiva sanbrahmāpyetiiti ca parasminbrahmaṇi gatiṁ nivārayati ; tadvyākhyātam spaṣṭo hyekeṣām’ (bra. sū. 4 । 2 । 13) ityatra
gatikalpanāyāṁ ca gantā jīvo gantavyasya brahmaṇaḥ avayavaḥ vikāraḥ anyo tataḥ syāt , atyantatādātmye gamanānupapatteḥ । yadyevam , tataḥ kiṁ syāt ? ucyateyadyekadeśaḥ, tena ekadeśino nityaprāptatvāt na punarbrahmagamanamupapadyate ; ekadeśaikadeśitvakalpanā ca brahmaṇyanupapannā, niravayavatvaprasiddheḥ । vikārapakṣe'pyetattulyam , vikāreṇāpi vikāriṇo nityaprāptatvāt ; na hi ghaṭo mṛdātmatāṁ parityajya avatiṣṭhate, parityāge abhāvaprāpteḥ । vikārāvayavapakṣayośca tadvataḥ sthiratvāt brahmaṇaḥ saṁsāragamanamapi anavakaॢptam । atha anya eva jīvo brahmaṇaḥ, so'ṇuḥ vyāpī madhyamaparimāṇo bhavitumarhati ; vyāpitve gamanānupapattiḥ ; madhyamaparimāṇatve ca anityatvaprasaṅgaḥ ; aṇutve kṛtsnaśarīravedanānupapattiḥ ; pratiṣiddhe ca aṇutvamadhyamaparimāṇatve vistareṇa purastāt । parasmācca anyatve jīvasya tattvamasi’ (chā. u. 6 । 8 । 7) ityādiśāstrabādhaprasaṅgaḥ । vikārāvayavapakṣayorapi samāno'yaṁ doṣaḥ । vikārāvayavayostadvato'nanyatvāt adoṣa iti cet , na, mukhyaikatvānupapatteḥ । sarveṣu ca eteṣu pakṣeṣu anirmokṣaprasaṅgaḥ, saṁsāryātmatvānivṛtteḥ ; nivṛttau svarūpanāśaprasaṅgaḥ, brahmātmatvānabhyupagamācca
yattu kaiścijjalpyatenityāni naimittikāni ca karmāṇyanuṣṭhīyante pratyavāyānutpattaye, kāmyāni pratiṣiddhāni ca parihriyante svarganarakānavāptaye, sāmpratadehopabhogyāni ca karmāṇyupabhogenaiva kṣapyanteityato vartamānadehapātādūrdhvaṁ dehāntarapratisandhānakāraṇābhāvāt svarūpāvasthānalakṣaṇaṁ kaivalyaṁ vināpi brahmātmatayā evaṁvṛttasya setsyatītitadasat , pramāṇābhāvāt । na hyetat śāstreṇa kenacitpratipāditammokṣārthī itthaṁ samācarediti । svamanīṣayā tu etattarkitamyasmātkarmanimittaḥ saṁsāraḥ tasmānnimittābhāvānna bhaviṣyatīti । na ca etat tarkayituṁ śakyate, nimittābhāvasya durjñānatvāt । bahūni hi karmāṇi jātyantarasañcitāni iṣṭāniṣṭavipākāni ekaikasya jantoḥ sambhāvyante । teṣāṁ viruddhaphalānāṁ yugapadupabhogāsambhavāt kānicillabdhāvasarāṇi idaṁ janma nirmimate, kānicittu deśakālanimittapratīkṣāṇyāsateityataḥ teṣāmavaśiṣṭānāṁ sāmpratenopabhogena kṣapaṇāsambhavāt na yathāvarṇitacaritasyāpi vartamānadehapāte dehāntaranimittābhāvaḥ śakyate niścetum । karmaśeṣasadbhāvasiddhiścatadya iha ramaṇīyacaraṇāḥ’ ‘tataḥ śeṣeṇaityādiśrutismṛtibhyaḥ । syādetatnityanaimittikāni teṣāṁ kṣepakāṇi bhaviṣyantītitat na, virodhābhāvāt ; sati hi virodhe kṣepyakṣepakabhāvo bhavati ; na ca janmāntarasañcitānāṁ sukṛtānāṁ nityanaimittikairasti virodhaḥ, śuddhirūpatvāviśeṣāt ; duritānāṁ tu aśuddhirūpatvāt sati virodhe bhavatu kṣapaṇam ; na tu tāvatā dehāntaranimittābhāvasiddhiḥ, sukṛtanimittatvopapatteḥ, duritasyāpyaśeṣakṣapaṇānavagamāt । na ca nityanaimittikānuṣṭhānāt pratyavāyānutpattimātram , na punaḥ phalāntarotpattiḥ iti pramāṇamasti, phalāntarasyāpyanuniṣpādinaḥ sambhavāt ; smarati hi āpastambaḥtadyathā āmre phalārthe nimite chāyāgandhāvanūtpadyete evaṁ dharmaṁ caryamāṇam arthā anūtpadyante’ (ā. dha. sū. 1 । 7 । 20 । 3) iti । na ca asati samyagdarśane sarvātmanā kāmyapratiṣiddhavarjanaṁ janmaprāyaṇāntarāle kenacitpratijñātuṁ śakyam , sunipuṇānāmapi sūkṣmāparādhadarśanāt ; saṁśayitavyaṁ tu bhavati ; tathāpi nimittābhāvasya durjñānatvameva । na ca anabhyupagamyamāne jñānagamye brahmātmatve kartṛtvabhoktṛtvasvabhāvasya ātmanaḥ kaivalyamākāṅkṣituṁ śakyam , agnyauṣṇyavat svabhāvasyāparihāryatvāt । syādetatkartṛtvabhoktṛtvakāryam anarthaḥ, na tacchaktiḥ, tena śaktyavasthāne'pi kāryaparihārādupapanno mokṣa ititacca na । śaktisadbhāve kāryaprasavasya durnivāratvāt । athāpi syātna kevalā śaktiḥ kāryamārabhate anapekṣya anyāni nimittāni ; ata ekākinī sthitāpi nāparādhyatītitacca na, nimittānāmapi śaktilakṣaṇena sambandhena nityasambaddhatvāt । tasmāt kartṛtvabhoktṛtvasvabhāve sati ātmani, asatyāṁ vidyāgamyāyāṁ brahmātmatāyām , na kathañcana mokṣaṁ prati āśā asti । śrutiścanānyaḥ panthā vidyate'yanāya’ (śve. u. 3 । 8) iti jñānādanyaṁ mokṣamārgaṁ vārayati
parasmādananyatve'pi jīvasya sarvavyavahāralopaprasaṅgaḥ, pratyakṣādipramāṇāpravṛtteriti cetna, prākprabodhāt svapnavyavahāravat tadupapatteḥ ; śāstraṁ ca yatra hi dvaitamiva bhavati taditara itaraṁ paśyati’ (bṛ. u. 2 । 4 । 14) ityādinā aprabuddhaviṣaye pratyakṣādivyavahāramuktvā, punaḥ prabuddhaviṣayeyatra tvasya sarvamātmaivābhūttatkena kaṁ paśyet’ (bṛ. u. 2 । 4 । 14) ityādinā tadabhāvaṁ darśayati । tadevaṁ parabrahmavido gantavyādivijñānasya vādhitatvāt na kathañcana gatirupapādayituṁ śakyā । kiṁviṣayāḥ punargatiśrutaya iti, ucyatesaguṇavidyāviṣayā bhaviṣyanti । tathā hikvacitpañcāgnividyāṁ prakṛtya gatirucyate, kvacitparyaṅkavidyām , kvacidvaiśvānaravidyām ; yatrāpi brahma prakṛtya gatirucyateyathā prāṇo brahma kaṁ brahma khaṁ brahma’ (chā. u. 4 । 10 । 4) iti atha yadidamasminbrahmapure daharaṁ puṇḍarīkaṁ veśma’ (chā. u. 8 । 1 । 1) iti ca, tatrāpi vāmanītvādibhiḥ satyakāmādibhiśca guṇaiḥ saguṇasyaiva upāsyatvāt sambhavati gatiḥ । na kvacitparabrahmaviṣayā gatiḥ śrāvyate । tathā gatipratiṣedhaḥ śrāvitaḥna tasya prāṇā utkrāmanti’ (bṛ. u. 4 । 4 । 6) iti । brahmavidāpnoti param’ (tai. u. 2 । 1 । 1) ityādiṣu tu, satyapi āpnotergatyarthatve, varṇitena nyāyena deśāntaraprāptyasambhavāt svarūpapratipattireveyam avidyādhyāropitanāmarūpapravilayāpekṣayā abhidhīyatebrahmaiva sanbrahmāpyeti’ (bṛ. u. 4 । 4 । 6) ityādivat iti draṣṭavyam । api ca paraviṣayā gatirvyākhyāyamānā prarocanāya syāt , anucintanāya ; tatra prarocanaṁ tāvat brahmavido na gatyuktyā kriyate, svasaṁvedyenaiva avyavahitena vidyāsamarpitena svāsthyena tatsiddheḥ ; na ca nityasiddhaniḥśreyasanivedanasya asādhyaphalasya vijñānasya gatyanucintane kācidapekṣā upapadyate ; tasmādaparaviṣayā gatiḥ । tatra parāparabrahmavivekānavadhāraṇena aparasminbrahmaṇi vartamānā gatiśrutayaḥ parasminnadhyāropyante । kiṁ dve brahmaṇī paramaparaṁ ceti ? bāḍhaṁ dveetadvai satyakāma paraṁ cāparaṁ ca brahma yadoṁkāraḥ’ (pra. u. 5 । 2) ityādidarśanāt । kiṁ punaḥ paraṁ brahma kimaparamiti, ucyateyatra avidyākṛtanāmarūpādiviśeṣapratiṣedhāt asthūlādiśabdairbrahmopadiśyate, tatparam ; tadeva yatra nāmarūpādiviśeṣeṇa kenacidviśiṣṭam upāsanāyopadiśyatemanomayaḥ prāṇaśarīro bhārūpaḥ’ (chā. u. 3 । 14 । 2) ityādiśabdaiḥ, tadaparam । nanu evamadvitīyaśrutiruparudhyetana, avidyākṛtanāmarūpopādhikatayā parihṛtatvāt । tasya ca aparabrahmopāsanasya tatsannidhau śrūyamāṇam sa yadi pitṛlokakāmo bhavati’ (chā. u. 8 । 2 । 1) ityādi jagadaiśvaryalakṣaṇaṁ saṁsāragocarameva phalaṁ bhavati, anivartitatvādavidyāyāḥ ; tasya ca deśaviśeṣāvabaddhatvāt tatprāptyarthaṁ gamanamaviruddham । sarvagatatve'pi ca ātmanaḥ, ākāśasyeva ghaṭādigamane, buddhyādyupādhigamane gamanaprasiddhiḥ ityavādiṣma tadguṇasāratvāt’ (bra. sū. 2 । 3 । 29) ityatra । tasmāt kāryaṁ bādariḥ’ (bra. sū. 4 । 3 । 7) ityeṣa eva sthitaḥ pakṣaḥ ; paraṁ jaiminiḥ’ (bra. sū. 4 । 3 । 12) iti tu pakṣāntarapratibhānamātrapradarśanaṁ prajñāvikāsanāyeti draṣṭavyam ॥ 14 ॥
apratīkālambanānnayatīti bādarāyaṇa ubhayathā'doṣāttatkratuśca ॥ 15 ॥
sthitametatkāryaviṣayā gatiḥ, na paraviṣayeti । idamidānīṁ sandihyatekiṁ sarvānvikārālambanān aviśeṣeṇaiva amānavaḥ puruṣaḥ prāpayati brahmalokam , uta kāṁścideveti । kiṁ tāvatprāptam ? sarveṣāmeva eṣāṁ viduṣām anyatra parasmādbrahmaṇaḥ gatiḥ syāt ; tathā hi aniyamaḥ sarvāsām’ (bra. sū. 3 । 3 । 31) ityatra aviśeṣeṇaiva eṣā vidyāntareṣvavatāriteti । evaṁ prāpte, pratyāhaapratīkālambanāniti ; pratīkālambanānvarjayitvā sarvānanyānvikārālambanān nayati brahmalokamiti bādarāyaṇa ācāryo manyate ; na hi evam ubhayathābhāvābhyupagame kaściddoṣo'sti, aniyamanyāyasya pratīkavyatirikteṣvapyupāsaneṣūpapatteḥ । tatkratuśca asya ubhayathābhāvasya samarthako heturdraṣṭavyaḥ ; yo hi brahmakratuḥ, sa brāhmamaiśvaryamāsīdetiti śliṣyate, ‘taṁ yathā yathopāsate tadeva bhavatiiti śruteḥ, na tu pratīkeṣu brahmakratutvamasti, pratīkapradhānatvādupāsanasya । nanu, abrahmakraturapi brahma gacchatīti śrūyate ; yathā pañcāgnividyāyāmsa enānbrahma gamayati’ (chā. u. 4 । 15 । 5) itibhavatu, yatra evam āhatyavāda upalabhyate ; tadabhāve tu autsargikeṇa tatkratunyāyena brahmakratūnāmeva tatprāptiḥ, na itareṣāmiti gamyate ॥ 15 ॥
viśeṣaṁ ca darśayati ॥ 16 ॥
nāmādiṣu pratīkopāsaneṣu pūrvasmātpūrvasmāt phalaviśeṣam uttarasminnuttarasmin upāsane darśayatiyāvannāmno gataṁ tatrāsya yathākāmacāro bhavati’ (chā. u. 7 । 1 । 5) vāgvāva nāmno bhūyasī’ (chā. u. 7 । 2 । 1) yāvadvāco gataṁ tatrāsya yathākāmacāro bhavati’ (chā. u. 7 । 2 । 2) mano vāva vāco bhūyaḥ’ (chā. u. 7 । 3 । 1) ityādinā । sa ca ayaṁ phalaviśeṣaḥ pratīkatantratvādupāsanānām upapadyate । brahmatantratve tu brahmaṇo'viśiṣṭatvāt kathaṁ phalaviśeṣaḥ syāt । tasmāt na pratīkālambanānām itaraistulyaphalatvamiti ॥ 16 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturthādhyāyasya tṛtīyaḥ pādaḥ
evamevaiṣa samprasādo'smāccharīrātsamutthāya paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyateiti śrūyate । tatra saṁśayaḥkiṁ devalokādyupabhogasthāneṣviva āgantukena kenacidviśeṣeṇa abhiniṣpadyate, āhosvit ātmamātreṇeti । kiṁ tāvatprāptam ? sthānāntareṣviva āgantukena kenacidrūpeṇa abhiniṣpattiḥ syāt , mokṣasyāpi phalatvaprasiddheḥ, abhiniṣpadyata iti ca utpattiparyāyatvāt ; svarūpamātreṇa cedabhiniṣpattiḥ, pūrvāsvapyavasthāsu svarūpānapāyāt vibhāvyeta ; tasmāt viśeṣeṇa kenacidabhiniṣpadyata iti । evaṁ prāpte, brūmaḥ
sampadyāvirbhāvaḥ svenaśabdāt ॥ 1 ॥
kevalenaiva ātmanā āvirbhavati, na dharmāntareṇeti । kutaḥ ? ‘svena rūpeṇābhiniṣpadyateiti svaśabdāt ; anyathā hi svaśabdena viśeṣaṇamanavakaॢptaṁ syāt । nanu, ātmīyābhiprāyaḥ svaśabdo bhaviṣyatina, tasyāvacanīyatvāt ; yenaiva hi kenacidrūpeṇābhiniṣpadyate, tasyaiva ātmīyatvopapatteḥ, sveneti viśeṣaṇamanarthakaṁ syāt ; ātmavacanatāyāṁ tu arthavatkevalenaiva ātmarūpeṇābhiniṣpadyate, na āgantukenāpararūpeṇāpīti ॥ 1 ॥
kaḥ punarviśeṣaḥ pūrvāsvavasthāsu , iha ca svarūpānapāyasāmye satītyata āha
muktaḥ pratijñānāt ॥ 2 ॥
yo'tra abhiniṣpadyata ityuktaḥ, sa sarvabandhavinirmuktaḥ śuddhenaiva ātmanā avatiṣṭhate ; pūrvatra tu — ‘andho bhavati’ ‘api roditīva’ ‘vināśamevāpīto bhavati’ — iti ca avasthātrayakaluṣitena ātmanāityayaṁ viśeṣaḥ । kathaṁ punaravagamyatemukto'yamidānīṁ bhavatīti ? pratijñānādityāhatathā hietaṁ tveva te bhūyo'nuvyākhyāsyāmi’ (chā. u. 8 । 9 । 3) iti avasthātrayadoṣavihīnam ātmānam vyākhyeyatvena pratijñāya, aśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ’ (chā. u. 8 । 12 । 1) iti ca upanyasya, svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ’ (chā. u. 8 । 12 । 3) iti ca upasaṁharati ; tathā ākhyāyikopakrame'pi ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityādi muktātmaviṣayameva pratijñānam । phalatvaprasiddhirapi mokṣasya bandhanivṛttimātrāpekṣā, na apūrvopajanāpekṣā । yadapi abhiniṣpadyata ityutpattiparyāyatvam , tadapi na apūrvāvasthāpekṣamyathā roganivṛttau arogo'bhiniṣpadyata iti, tadvat । tasmādadoṣaḥ ॥ 2 ॥
ātmā prakaraṇāt ॥ 3 ॥
kathaṁ punarmukta ityucyate, yāvatā paraṁ jyotirupasampadya’ (chā. u. 8 । 12 । 3) iti kāryagocarameva enaṁ śrāvayati, jyotiḥśabdasya bhautike jyotiṣi rūḍhatvāt ? na ca anativṛtto vikāraviṣayāt kaścinmukto bhavitumarhati, vikārasya ārtatvaprasiddheritinaiṣa doṣaḥ, yataḥ ātmaivātra jyotiḥśabdena āvedyate, prakaraṇāt ; ya ātmāpahatapāpmā vijaro vimṛtyuḥ’ (chā. u. 8 । 7 । 1) iti prakṛte parasminnātmani na akasmādbhautikaṁ jyotiḥ śakyaṁ grahītum , prakṛtahānāprakṛtaprakriyāprasaṅgāt ; jyotiḥśabdastu ātmanyapi dṛśyatetaddevā jyotiṣāṁ jyotiḥ’ (bṛ. u. 4 । 4 । 16) iti । prapañcitaṁ ca etat jyotirdarśanāt’ (bra. sū. 1 । 3 । 40) ityatra ॥ 3 ॥
avibhāgena dṛṣṭatvāt ॥ 4 ॥
paraṁ jyotirupasampadya svena rūpeṇābhiniṣpadyate yaḥ, sa kiṁ parasmādātmanaḥ pṛthageva bhavati, uta avibhāgenaivāvatiṣṭhata iti vīkṣāyām , sa tatra paryeti’ (chā. u. 8 । 12 । 3) ityadhikaraṇādhikartavyanirdeśāt jyotirupasampadya’ (chā. u. 8 । 12 । 3) iti ca kartṛkarmanirdeśāt bhedenaivāvasthānamiti yasya matiḥ, taṁ vyutpādayatiavibhakta eva pareṇa ātmanā mukto'vatiṣṭhate । kutaḥ ? dṛṣṭatvāt ; tathā hitattvamasi’ (chā. u. 6 । 8 । 7) ahaṁ brahmāsmi’ (bṛ. u. 1 । 4 । 10) yatra nānyatpaśyati’ (chā. u. 7 । 24 । 1) na tu taddvitīyamasti tato'nyadvibhaktaṁ yatpaśyet’ (bṛ. u. 4 । 3 । 23) ityevamādīni vākyānyavibhāgenaiva paramātmānaṁ darśayanti ; yathādarśanameva ca phalaṁ yuktam , tatkratunyāyāt ; yathodakaṁ śuddhe śuddhamāsiktaṁ tādṛgeva bhavati । evaṁ munervijānata ātmā bhavati gautama’ (ka. u. 2 । 1 । 15) iti ca evamādīni muktasvarūpanirūpaṇaparāṇi vākyānyavibhāgameva darśayanti ; nadīsamudrādinidarśanāni ca । bhedanirdeśastu abhede'pyupacaryate sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni’ (chā. u. 7 । 24 । 1) iti, ātmaratirātmakrīḍaḥ’ (chā. u. 7 । 25 । 2) iti ca evamādidarśanāt ॥ 4 ॥
brāhmeṇa jaiminirupanyāsādibhyaḥ ॥ 5 ॥
sthitametat svena rūpeṇa’ (chā. u. 8 । 3 । 4) ityatraātmamātrarūpeṇābhiniṣpadyate, na āgantukenāpararūpeṇeti । adhunā tu tadviśeṣabubhutsāyāmabhidhīyatesvam asya rūpaṁ brāhmam apahatapāpmatvādisatyasaṅkalpatvāvasānaṁ tathā sarvajñatvaṁ sarveśvaratvaṁ ca, tena svarūpeṇābhiniṣpadyata iti jaiminirācāryo manyate । kutaḥ ? upanyāsādibhyastathātvāvagamāt ; tathā hi ya ātmāpahatapāpmā’ (chā. u. 8 । 7 । 1) ityādinā satyakāmaḥ satyasaṅkalpaḥ’ (chā. u. 8 । 7 । 1) ityevamantena upanyāsena evamātmakatāmātmano bodhayati ; tathā sa tatra paryeti jakṣatkrīḍaramamāṇaḥ’ (chā. u. 8 । 12 । 3) iti aiśvaryarūpamāvedayati, tasya sarveṣu lokeṣu kāmacāro bhavati’ (chā. u. 7 । 25 । 2) iti ca ; ‘sarvajñaḥ sarveśvaraḥityādivyapadeśāśca evamupapannā bhaviṣyantīti ॥ 5 ॥
cititanmātreṇa tadātmakatvādityauḍulomiḥ ॥ 6 ॥
yadyapi apahatapāpmatvādayo bhedenaiva dharmā nirdiśyante, tathāpi śabdavikalpajā eva ete ; pāpmādinivṛttimātraṁ hi tatra gamyate ; caitanyameva tu asya ātmanaḥ svarūpamiti tanmātreṇa svarūpeṇa abhiniṣpattiryuktā ; tathā ca śrutiḥ evaṁ are'yamātmānantaro'bāhyaḥ kṛtsnaḥ prajñānaghana eva’ (bṛ. u. 4 । 5 । 13) ityevaṁjātīyakā anugṛhītā bhaviṣyati ; satyakāmatvādayastu yadyapi vastusvarūpeṇaiva dharmā ucyantesatyāḥ kāmā asyeti, tathāpi upādhisambandhādhīnatvātteṣāṁ na caitanyavat svarūpatvasambhavaḥ, anekākāratvapratiṣedhāt ; pratiṣiddhaṁ hi brahmaṇo'nekākāratvam na sthānato'pi parasyobhayaliṅgam’ (bra. sū. 3 । 2 । 11) ityatra । ata eva ca jakṣaṇādisaṅkīrtanamapi duḥkhābhāvamātrābhiprāyaṁ stutyarthamātmaratiḥityādivat । na hi mukhyānyeva ratikrīḍāmithunāni ātmani śakyante varṇayitum , dvitīyaviṣayatvātteṣām । tasmānnirastāśeṣaprapañcena prasannena avyapadeśyena bodhātmanā abhiniṣpadyata ityauḍulomirācāryo manyate ॥ 6 ॥
evamapyupanyāsātpūrvabhāvādavirodhaṁ bādarāyaṇaḥ ॥ 7 ॥
evamapi pāramārthikacaitanyamātrasvarūpābhyupagame'pi vyavahārāpekṣayā pūrvasyāpi upanyāsādibhyo'vagatasya brāhmasya aiśvaryarūpasya apratyākhyānādavirodhaṁ bādarāyaṇa ācāryo manyate ॥ 7 ॥
saṅkalpādeva tu tacchruteḥ ॥ 8 ॥
hārdavidyāyāṁ śrūyatesa yadi pitṛlokakāmo bhavati saṅkalpādevāsya pitaraḥ samuttiṣṭhanti’ (chā. u. 8 । 2 । 1) ityādi । tatra saṁśayaḥkiṁ saṅkalpa eva kevalaḥ pitrādisamutthāne hetuḥ, uta nimittāntarasahita iti । tatra satyapisaṅkalpādevaiti śravaṇe lokavat nimittāntarāpekṣatā yuktā ; yathā loke asmadādīnāṁ saṅkalpāt gamanādibhyaśca hetubhyaḥ pitrādisampattirbhavati evaṁ muktasyāpi syāt ; evaṁ dṛṣṭaviparītaṁ na kalpitaṁ bhaviṣyati ; ‘saṅkalpādevaiti tu rājña iva saṅkalpitārthasiddhikarīṁ sādhanāntarasāmagrīṁ sulabhāmapekṣya ucyate ; na ca saṅkalpamātrasamutthānāḥ pitrādayaḥ manorathavijṛmbhitavat cañcalatvāt puṣkalaṁ bhogaṁ samarpayituṁ paryāptāḥ syuriti । evaṁ prāpte, brūmaḥsaṅkalpādeva tu kevalāt pitrādisamutthānamiti । kutaḥ ? tacchruteḥ ; saṅkalpādevāsya pitaraḥ samuttiṣṭhanti’ (chā. u. 8 । 2 । 1) ityādikā hi śrutirnimittāntarāpekṣāyāṁ pīḍyeta ; nimittāntaramapi tu yadi saṅkalpānuvidhāyyeva syāt , bhavatu ; na tu prayatnāntarasampādyaṁ nimittāntaramiṣyate, prāksampatteḥ vandhyasaṅkalpatvaprasaṅgāt ; na ca śrutyavagamye'rthe lokavaditi sāmānyato dṛṣṭaṁ kramate ; saṅkalpabalādeva ca eṣāṁ yāvatprayojanaṁ sthairyopapattiḥ, prākṛtasaṅkalpavilakṣaṇatvānmuktasaṅkalpasya ॥ 8 ॥
ata eva cānanyādhipatiḥ ॥ 9 ॥
ata eva ca avandhyasaṅkalpatvāt ananyādhipatirvidvānbhavatināsyānyo'dhipatirbhavatītyarthaḥ । na hi prākṛto'pi saṅkalpayan anyasvāmikatvamātmanaḥ satyāṁ gatau saṅkalpayati । śrutiścaitaddarśayatiatha ya ihātmānamanuvidya vrajantyetāꣳśca satyānkāmāꣳsteṣāꣳ sarveṣu lokeṣu kāmacāro bhavati’ (chā. u. 8 । 1 । 6) iti ॥ 9 ॥
abhāvaṁ bādarirāha hyevam ॥ 10 ॥
saṅkalpādevāsya pitaraḥ samuttiṣṭhanti’ (chā. u. 8 । 2 । 1) ityataḥ śruteḥ manastāvatsaṅkalpasādhanaṁ siddham । śarīrendriyāṇi punaḥ prāptaiśvaryasya viduṣaḥ santi, na santiiti samīkṣyate । tatra bādaristāvadācāryaḥ śarīrasyendriyāṇāṁ ca abhāvaṁ mahīyamānasya viduṣo manyate । kasmāt ? evaṁ hi āha āmnāyaḥmanasaitānkāmānpaśyaramate’ (chā. u. 8 । 12 । 5) ya ete brahmaloke’ (chā. u. 8 । 12 । 5) iti ; yadi manasā śarīrendriyaiśca vihareta, manaseti viśeṣaṇaṁ na syāt ; tasmādabhāvaḥ śarīrendriyāṇāṁ mokṣe ॥ 10 ॥
bhāvaṁ jaiminirvikalpāmananāt ॥ 11 ॥
jaiministvācāryaḥ manovat śarīrasyāpi sendriyasya bhāvaṁ muktaṁ prati manyate ; yataḥ sa ekadhā bhavati tridhā bhavati’ (chā. u. 7 । 26 । 2) ityādinā anekadhābhāvavikalpamāmananti । na hi anekavidhatā vinā śarīrabhedena āñjasī syāt । yadyapi nirguṇāyāṁ bhūmavidyāyām ayamanekadhābhāvavikalpaḥ paṭhyate, tathāpi vidyamānamevedaṁ saguṇāvasthāyām aiśvaryaṁ bhūmavidyāstutaye saṅkīrtyata ityataḥ saguṇavidyāphalabhāvena upatiṣṭhata ityucyate ॥ 11 ॥
dvādaśāhavadubhayavidhaṁ bādarāyaṇo'taḥ ॥ 12 ॥
bādarāyaṇaḥ punarācāryaḥ ata eva ubhayaliṅgaśrutidarśanāt ubhayavidhatvaṁ sādhu manyateyadā saśarīratāṁ saṅkalpayati tadā saśarīro bhavati, yadā tu aśarīratāṁ tadā aśarīra iti ; satyasaṅkalpatvāt , saṅkalpavaicitryācca । dvādaśāhavatyathā dvādaśāhaḥ satram ahīnaśca bhavati, ubhayaliṅgaśrutidarśanātevamidamapīti ॥ 12 ॥
tanvabhāve sandhyavadupapatteḥ ॥ 13 ॥
yadā tanoḥ sendriyasya śarīrasya abhāvaḥ tadā, yathā sandhye sthāne śarīrendriyaviṣayeṣvavidyamāneṣvapi upalabdhimātrā eva pitrādikāmā bhavanti, evaṁ mokṣe'pi syuḥ ; evaṁ hi etadupapadyate ॥ 13 ॥
bhāve jāgradvat ॥ 14 ॥
bhāve punaḥ tanoḥ, yathā jāgarite vidyamānā eva pitrādikāmā bhavanti, evaṁ muktasyāpyupapadyate ॥ 14 ॥
pradīpavadāveśastathā hi darśayati ॥ 15 ॥
bhāvaṁ jaiminirvikalpāmananāt’ (bra. sū. 4 । 4 । 11) ityatra saśarīratvaṁ muktasyoktam ; tatra tridhābhāvādiṣu anekaśarīrasarge kiṁ nirātmakāni śarīrāṇi dāruyantravatsṛjyante, kiṁ sātmakānyasmadādiśarīravatiti bhavati vīkṣā । tatra ca ātmamanasoḥ bhedānupapatteḥ ekena śarīreṇa yogāt itarāṇi śarīrāṇi nirātmakāniityevaṁ prāpte, pratipadyatepradīpavadāveśa iti ; yathā pradīpa ekaḥ anekapradīpabhāvamāpadyate, vikāraśaktiyogāt , evameko'pi san vidvān aiśvaryayogādanekabhāvamāpadya sarvāṇi śarīrāṇyāviśati । kutaḥ ? tathā hi darśayati śāstramekasyānekabhāvamsa ekadhā bhavati tridhā bhavati pañcadhā saptadhā navadhā’ (chā. u. 7 । 26 । 2) ityādi ; naitaddāruyantropamābhyupagame'vakalpate, nāpi jīvāntarāveśe ; na ca nirātmakānāṁ śarīrāṇāṁ pravṛttiḥ sambhavati । yattu ātmamanasorbhedānupapatteḥ anekaśarīrayogāsambhava itinaiṣa doṣaḥ ; ekamanonuvartīni samanaskānyevāparāṇi śarīrāṇi satyasaṅkalpatvāt srakṣyati ; sṛṣṭeṣu ca teṣu upādhibhedāt ātmano'pi bhedenādhiṣṭhātṛtvaṁ yokṣyate ; eṣaiva ca yogaśāstreṣu yogināmanekaśarīrayogaprakriyā ॥ 15 ॥
kathaṁ punaḥ muktasya anekaśarīrāveśādilakṣaṇamaiśvaryamabhyupagamyate, yāvatā tatkena kaṁ vijānīyāt’ (bṛ. u. 4 । 5 । 15) na tu taddvitīyamasti tato'nyadvibhaktaṁ yadvijānīyāt’ (bṛ. u. 4 । 3 । 30) salila eko draṣṭā'dvaito bhavati’ (bṛ. u. 4 । 3 । 32) iti ca evaṁjātīyakā śrutiḥ viśeṣavijñānaṁ vārayatiityata uttaraṁ paṭhati
svāpyayasampattyoranyatarāpekṣamāviṣkṛtaṁ hi ॥ 16 ॥
svāpyayaḥ suṣuptam , svamapīto bhavati tasmādenaꣳ svapitītyācakṣate’ (chā. u. 6 । 8 । 1) iti śruteḥ ; sampattiḥ kaivalyam , brahmaiva sanbrahmāpyeti’ (bṛ. u. 4 । 4 । 6) iti śruteḥ ; tayoranyatarāmavasthāmapekṣya etat viśeṣasaṁjñā'bhāvavacanamkvacit suṣuptāvasthāmapekṣyocyate, kvacitkaivalyāvasthām । kathamavagamyate ? yatastatraiva etadadhikāravaśāt āviṣkṛtametebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṁjñāstīti’ (bṛ. u. 2 । 4 । 12) yatra tvasya sarvamātmaivābhūt’ (bṛ. u. 2 । 4 । 14) yatra supto na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyati’ (bṛ. u. 4 । 3 । 19), ityādiśrutibhyaḥ । saguṇavidyāvipākasthānaṁ tu etat svargādivat avasthāntaram , yatraitadaiśvaryamupavarṇyate । tasmādadoṣaḥ ॥ 16 ॥
jagadvyāpāravarjaṁ prakaraṇādasannihitatvācca ॥ 17 ॥
ye saguṇabrahmopāsanāt sahaiva manasā īśvarasāyujyaṁ vrajanti, kiṁ teṣāṁ niravagrahamaiśvaryaṁ bhavati, āhosvitsāvagrahamiti saṁśayaḥ । kiṁ tāvatprāptam ? niraṅkuśameva eṣāmaiśvaryaṁ bhavitumarhati, āpnoti svārājyam’ (tai. u. 1 । 6 । 2) sarve'smai devā balimāvahanti’ (tai. u. 1 । 5 । 3) teṣāṁ sarveṣu lokeṣu kāmacāro bhavati’ (chā. u. 7 । 25 । 2) ityādiśrutibhya iti । evaṁ prāpte, paṭhatijagadvyāpāravarjamiti ; jagadutpattyādivyāpāraṁ varjayitvā anyat aṇimādyātmakamaiśvaryaṁ muktānāṁ bhavitumarhati, jagadvyāpārastu nityasiddhasyaiva īśvarasya । kutaḥ ? tasya tatra prakṛtatvāt ; asannihitatvāccetareṣām ; para eva hi īśvaro jagadvyāpāre'dhikṛtaḥ, tameva prakṛtya utpattyādyupadeśāt , nityaśabdanibandhanatvācca ; tadanveṣaṇavijijñāsanapūrvakaṁ tu itareṣāmaṇimādyaiśvaryaṁ śrūyate ; tenāsannihitāste jagadvyāpāre । samanaskatvādeva ca eteṣāmanaikamatye, kasyacitsthityabhiprāyaḥ kasyacitsaṁhārābhiprāya ityevaṁ virodho'pi kadācitsyāt ; atha kasyacit saṅkalpamanu anyasya saṅkalpa ityavirodhaḥ samarthyeta, tataḥ parameśvarākūtatantratvamevetareṣāmiti vyavatiṣṭhate ॥ 17 ॥
pratyakṣopadeśāditi cennādhikārikamaṇḍalasthokteḥ ॥ 18 ॥
atha yaduktamāpnoti svārājyam’ (tai. u. 1 । 6 । 2) ityādipratyakṣopadeśāt niravagrahamaiśvaryaṁ viduṣāṁ nyāyyamiti, tatparihartavyam ; atrocyatenāyaṁ doṣaḥ, ādhikārikamaṇḍalasthokteḥ । ādhikāriko yaḥ savitṛmaṇḍalādiṣu viśeṣāyataneṣvavasthitaḥ para īśvaraḥ, tadāyattaiva iyaṁ svārājyaprāptirucyate ; yatkāraṇam anantaram āpnoti manasaspatim’ (tai. u. 1 । 6 । 2) ityāha ; yo hi sarvamanasāṁ patiḥ pūrvasiddha īśvaraḥ taṁ prāpnotītyetaduktaṁ bhavati ; tadanusāreṇaiva ca anantaramvākpatiścakṣuṣpatiḥ । śrotrapatirvijñānapatiḥca bhavati ityāha । evamanyatrāpi yathāsambhavaṁ nityasiddheśvarāyattameva itareṣāmaiśvaryaṁ yojayitavyam ॥ 18 ॥
vikārāvarti ca tathā hi sthitimāha ॥ 19 ॥
vikārāvartyapi ca nityamuktaṁ pārameśvaraṁ rūpam , na kevalaṁ vikāramātragocaraṁ savitṛmaṇḍalādyadhiṣṭhānam ; tathā hi asya dvirūpāṁ sthitimāha āmnāyaḥtāvānasya mahimā tato jyāyāꣳśca pūruṣaḥ । pādo'sya sarvā bhūtāni tripādasyāmṛtaṁ divi’ (chā. u. 3 । 12 । 6) ityevamādiḥ । na ca tat nirvikāraṁ rūpam itarālambanāḥ prāpnuvantīti śakyaṁ vaktum atatkratutvātteṣām । ataśca yathaiva dvirūpe parameśvare nirguṇaṁ rūpamanavāpya saguṇa evāvatiṣṭhante, evaṁ saguṇe'pi niravagrahamaiśvaryamanavāpya sāvagraha evāvatiṣṭhanta iti draṣṭavyam ॥ 19 ॥
darśayataścaivaṁ pratyakṣānumāne ॥ 20 ॥
darśayataśca vikārāvartitvaṁ parasya jyotiṣaḥ śrutismṛtīna tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ’ (mu. u. 2 । 2 । 11)(ka. u. 2 । 2 । 15) iti, na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ’ (bha. gī. 15 । 6) iti ca । tadevaṁ vikārāvartitvaṁ parasya jyotiṣaḥ prasiddhamityabhiprāyaḥ ॥ 20 ॥
bhogamātrasāmyaliṅgācca ॥ 21 ॥
itaśca na niraṅkuśaṁ vikārālambanānāmaiśvaryam , yasmāt bhogamātrameva eṣām anādisiddheneśvareṇa samānamiti śrūyate — ‘tamāhāpo vai khalu mīyante loko'sauitisa yathaitāṁ devatāꣳ sarvāṇi bhūtānyavantyevaꣳ haivaṁvidaꣳ sarvāṇi bhūtānyavantiteno etasyai devatāyai sāyujyaꣳ salokatāṁ jayati’ (bṛ. u. 1 । 5 । 23) ityādibhedavyapadeśaliṅgebhyaḥ ॥ 21 ॥
nanu evaṁ sati sātiśayatvādantavattvam aiśvaryasya syāt ; tataśca eṣāmāvṛttiḥ prasajyetaityataḥ uttaraṁ bhagavānbādarāyaṇa ācāryaḥ paṭhati
anāvṛttiḥ śabdādanāvṛttiḥ śabdāt ॥ 22 ॥
nāḍīraśmisamanvitena arcirādiparvaṇā devayānena pathā ye brahmalokaṁ śāstroktaviśeṣaṇaṁ gacchantiyasminnaraśca ha vai ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi, yasminnairaṁ madīyaṁ saraḥ, yasminnaśvatthaḥ somasavanaḥ, yasminnaparājitā pūrbrahmaṇaḥ, yasmiṁśca prabhuvimitaṁ hiraṇmayaṁ veśma, yaścānekadhā mantrārthavādādipradeśeṣu prapañcyatete taṁ prāpya na candralokādiva bhuktabhogā āvartante । kutaḥ ? tayordhvamāyannamṛtatvameti’ (chā. u. 8 । 6 । 6)(ka. u. 2 । 3 । 16) teṣāṁ na punarāvṛttiḥ’ (bṛ. u. 6 । 2 । 15) etena pratipadyamānā imaṁ mānavamāvartaṁ nāvartante’ (chā. u. 4 । 15 । 5) brahmalokamabhisampadyate’ (chā. u. 8 । 15 । 1)na ca punarāvartateityādiśabdebhyaḥ । antavattve'pi tu aiśvaryasya yathā anāvṛttiḥ tathā varṇitamkāryātyaye tadadhyakṣeṇa sahātaḥ param’ (bra. sū. 4 । 3 । 10) ityatra ; samyagdarśanavidhvastatamasāṁ tu nityasiddhanirvāṇaparāyaṇānāṁ siddhaiva anāvṛttiḥ ; tadāśrayaṇenaiva hi saguṇaśaraṇānāmapyanāvṛttisiddhiriti । anāvṛttiḥ śabdādanāvṛttiḥ śabdātiti sūtrābhyāsaḥ śāstraparisamāptiṁ dyotayati ॥ 22 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturtho'dhyāyaḥ ॥
iti śrīmacchārīrakamīmāṁsāsūtrabhāṣyaṁ sampūrṇam ॥