brahmasūtrāṇi

guruḥ samastopaniṣatsvatantraḥ।
anena dūrīkṛtabhedavādam akāri śārīrakasūtrabhāṣyam ।।

athāto brahmajijñāsā ॥ 1 ॥
janmādyasya yataḥ ॥ 2 ॥
śāstrayonitvāt ॥ 3 ॥
tattu samanvayāt ॥ 4 ॥
īkṣaternāśabdam ॥ 5 ॥
gauṇaścennātmaśabdāt ॥ 6 ॥
tanniṣṭhasya mokṣopadeśāt ॥ 7 ॥
heyatvāvacanācca ॥ 8 ॥
svāpyayāt ॥ 9 ॥
gatisāmānyāt ॥ 10 ॥
śrutatvācca ॥ 11 ॥
ānandamayo'bhyāsāt ॥ 12 ॥
vikāraśabdānneti cenna prācuryāt ॥ 13 ॥
taddhetuvyapadeśācca ॥ 14 ॥
māntravarṇikameva ca gīyate ॥ 15 ॥
netaro'nupapatteḥ ॥ 16 ॥
bhedavyapadeśācca ॥ 17 ॥
kāmācca nānumānāpekṣā ॥ 18 ॥
asminnasya ca tadyogaṁ śāsti ॥ 19 ॥
antastaddharmopadeśāt ॥ 20 ॥
bhedavyapadeśāccānyaḥ ॥ 21 ॥
ākāśastalliṅgāt ॥ 22 ॥
ata eva prāṇaḥ ॥ 23 ॥
jyotiścaraṇābhidhānāt ॥ 24 ॥
chandobhidhānānneti cenna tathā cetorpaṇanigadāttathāhi darśanam ॥25॥
bhūtādipādavyapadeśopapatteścaivam ॥ 26 ॥
upadeśabhedānneti cennobhayasminnapyavirodhāt ॥ 27 ॥
prāṇastathānugamāt ॥ 28 ॥
na vakturātmopadeśāditi cedadhyātmasambandhabhūmā hyasmin ॥ 29 ॥
śāstradṛṣṭyā tūpadeśo vāmadevavat ॥ 30 ॥
jīvamukhyaprāṇaliṅgānneti cennopāsātraividhyādāśritatvādiha tadyogāt ॥ 31 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamādhyāyasya prathamaḥpādaḥ
sarvatra prasiddhopadeśāt ॥ 1 ॥
vivakṣitaguṇopapatteśca ॥ 2 ॥
anupapattestu na śārīraḥ ॥ 3 ॥
karmakartṛvyapadeśācca ॥ 4 ॥
śabdaviśeṣāt ॥ 5 ॥
smṛteśca ॥ 6 ॥
arbhakaukastvāttadvyapadeśācca neti cenna nicāyyatvādevaṁ vyomavacca ॥ 7 ॥
sambhogaprāptiriti cenna vaiśeṣyāt ॥ 8 ॥
attā carācaragrahaṇāt ॥ 9 ॥
prakaraṇācca ॥ 10 ॥
guhāṁ praviṣṭāvātmānau hi taddarśanāt ॥ 11 ॥
viśeṣaṇācca ॥ 12 ॥
antara upapatteḥ ॥ 13 ॥
sthānādivyapadeśācca ॥ 14 ॥
sukhaviśiṣṭābhidhānādeva ca ॥ 15 ॥
śrutopaniṣatkagatyabhidhānācca ॥ 16 ॥
anavasthiterasambhavācca netaraḥ ॥ 17 ॥
antaryāmyadhidaivādiṣu taddharmavyapadeśāt ॥ 18 ॥
na ca smārtamataddharmābhilāpāt ॥ 19 ॥
śārīraścobhaye'pi hi bhedenainamadhīyate ॥ 20 ॥
adṛśyatvādiguṇako dharmokteḥ ॥ 21 ॥
viśeṣaṇabhedavyapadeśābhyāṁ ca netarau ॥ 22 ॥
rūpopanyāsācca ॥ 23 ॥
vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt ॥ 24 ॥
smaryamāṇamanumānaṁ syāditi ॥ 25 ॥
śabdādibhyo'ntaḥpratiṣṭhānācca neti cenna tathādṛṣṭyupadeśādasambhavātpuruṣamapi cainamadhīyate ॥ 26॥
ata eva na devatā bhūtaṁ ca ॥ 27 ॥
sākṣādapyavirodhaṁ jaiminiḥ ॥ 28 ॥
abhivyakterityāśmarathyaḥ ॥ 29 ॥
anusmṛterbādariḥ ॥ 30 ॥
sampatteriti jaiministathā hi darśayati ॥ 31 ॥
āmananti cainamasmin ॥ 32 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamādhyāyasya dvitīyaḥ pādaḥ
dyubhvādyāyatanaṁ svaśabdāt ॥ 1 ॥
muktopasṛpyavyapadeśāt ॥ 2 ॥
nānumānamatacchabdāt ॥ 3 ॥
prāṇabhṛcca ॥ 4 ॥
bhedavyapadeśāt ॥ 5 ॥
prakaraṇāt ॥ 6 ॥
sthityadanābhyāṁ ca ॥ 7 ॥
bhūmā samprasādādadhyupadeśāt ॥ 8 ॥
dharmopapatteśca ॥ 9 ॥
akṣaramambarāntadhṛteḥ ॥ 10 ॥
sā ca praśāsanāt ॥ 11 ॥
anyabhāvavyāvṛtteśca ॥ 12 ॥
īkṣatikarmavyapadeśātsaḥ ॥ 13 ॥
dahara uttarebhyaḥ ॥ 14 ॥
gatiśabdābhyāṁ tathā hi dṛṣṭaṁ liṅgaṁ ca ॥ 15 ॥
dhṛteśca mahimno'syāsminnupalabdheḥ ॥ 16 ॥
prasiddheśca ॥ 17 ॥
itaraparāmarśātsa iti cennāsambhavāt ॥ 18 ॥
uttarāccedāvirbhūtasvarūpastu ॥ 19 ॥
anyārthaśca parāmarśaḥ ॥ 20 ॥
alpaśruteriti cettaduktam ॥ 21 ॥
anukṛtestasya ca ॥ 22 ॥
api ca smaryate ॥ 23 ॥
śabdādeva pramitaḥ ॥ 24 ॥
hṛdyapekṣayā tu manuṣyādhikāratvāt ॥ 25 ॥
taduparyapi bādarāyaṇaḥ sambhavāt ॥ 26 ॥
virodhaḥ karmaṇīti cennānekapratipatterdarśanāt ॥ 27 ॥
śabda iti cennātaḥ prabhavātpratyakṣānumānābhyām ॥ 28 ॥
ata eva ca nityatvam ॥ 29 ॥
samānanāmarūpatvāccāvṛttāvapyavirodho darśanātsmṛteśca ॥ 30 ॥
madhvādiṣvasambhavādanadhikāraṁ jaiminiḥ ॥ 31 ॥
jyotiṣi bhāvācca ॥ 32 ॥
bhāvaṁ tu bādarāyaṇo'sti hi ॥ 33 ॥
śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi ॥ 34 ॥
kṣatriyatvagateścottaratra caitrarathena liṅgāt ॥ 35 ॥
saṁskāraparāmarśāttadabhāvābhilāpācca ॥ 36 ॥
tadabhāvanirdhāraṇe ca pravṛtteḥ ॥ 37 ॥
śravaṇādhyayanārthapratiṣedhātsmṛteśca ॥ 38 ॥
kampanāt ॥ 39 ॥
jyotirdarśanāt ॥ 40 ॥
ākāśo'rthāntaratvādivyapadeśāt ॥ 41 ॥
suṣuptyutkrāntyorbhedena ॥ 42 ॥
patyādiśabdebhyaḥ ॥ 43 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamādhyāyasya tṛtīyaḥ pādaḥ
ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyastagṛhīterdarśayati ca ॥ 1 ॥
sūkṣmaṁ tu tadarhatvāt ॥ 2 ॥
tadadhīnatvādarthavat ॥ 3 ॥
jñeyatvāvacanācca ॥ 4 ॥
vadatīti cenna prājño hi prakaraṇāt ॥ 5 ॥
trayāṇāmeva caivamupanyāsaḥ praśnaśca ॥ 6 ॥
mahadvacca ॥ 7 ॥
camasavadaviśeṣāt ॥ 8 ॥
jyotirupakramā tu tathā hyadhīyata eke ॥ 9 ॥
kalpanopadeśācca madhvādivadavirodhaḥ ॥ 10 ॥
na saṁkhyopasaṅgrahādapi nānābhāvādatirekācca ॥ 11 ॥
prāṇādayo vākyaśeṣāt ॥ 12 ॥
jyotiṣaikeṣāmasatyanne ॥ 13 ॥
kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ ॥ 14 ॥
samākarṣāt ॥ 15 ॥
jagadvācitvāt ॥ 16 ॥
jīvamukhyaprāṇaliṅgānneti cettadvyākhyātam ॥ 17 ॥
anyārthaṁ tu jaiminiḥ praśnavyākhyānābhyāmapi caivameke ॥ 18 ॥
vākyānvayāt ॥ 19 ॥
pratijñāsiddherliṅgamāśmarathyaḥ ॥ 20 ॥
utkramiṣyata evaṁbhāvādityauḍulomiḥ ॥ 21 ॥
avasthiteriti kāśakṛtsnaḥ ॥ 22 ॥
prakṛtiśca pratijñādṛṣṭāntānuparodhāt ॥ 23 ॥
abhidhyopadeśācca ॥ 24 ॥
sākṣāccobhayāmnānāt ॥ 25 ॥
ātmakṛteḥ pariṇāmāt ॥ 26 ॥
yoniśca hi gīyate ॥ 27 ॥
etena sarve vyākhyātā vyākhyātāḥ ॥ 28 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye prathamo'dhyāyaḥ
smṛtyanavakāśadoṣaprasaṅga iti cennānyasmṛtyanavakāśadoṣaprasaṅgāt ॥ 1 ॥
itareṣāṁ cānupalabdheḥ ॥ 2 ॥
etena yogaḥ pratyuktaḥ ॥ 3 ॥
na vilakṣaṇatvādasya tathātvaṁ ca śabdāt ॥ 4 ॥
abhimānivyapadeśastu viśeṣānugatibhyām ॥ 5 ॥
dṛśyate tu ॥ 6 ॥
asaditi cenna pratiṣedhamātratvāt ॥ 7 ॥
apītau tadvatprasaṅgādasamañjasam ॥ 8 ॥
na tu dṛṣṭāntabhāvāt ॥ 9 ॥
svapakṣadoṣācca ॥ 10 ॥
tarkāpratiṣṭhānādapyanyathānumeyamiti cedevamapyavimokṣaprasaṅgaḥ ॥ 11 ॥
etena śiṣṭāparigrahā api vyākhyātāḥ ॥ 12 ॥
bhoktrāpatteravibhāgaścetsyāllokavat ॥ 13 ॥
tadananyatvamārambhaṇaśabdādibhyaḥ ॥ 14 ॥
bhāve copalabdheḥ ॥ 15 ॥
sattvāccāvarasya ॥ 16 ॥
asadvyapadeśānneti cenna dharmāntareṇa vākyaśeṣāt ॥ 17 ॥
yukteḥ śabdāntarācca ॥ 18 ॥
paṭavacca ॥ 19 ॥
yathā ca prāṇādi ॥ 20 ॥
itaravyapadeśāddhitākaraṇādidoṣaprasaktiḥ ॥ 21 ॥
adhikaṁ tu bhedanirdeśāt ॥ 22 ॥
aśmādivacca tadanupapattiḥ ॥ 23 ॥
upasaṁhāradarśanānneti cenna kṣīravaddhi ॥ 24 ॥
devādivadapi loke ॥ 25 ॥
kṛtsnaprasaktirniravayavatvaśabdakopo vā ॥ 26 ॥
śrutestu śabdamūlatvāt ॥ 27 ॥
ātmani caivaṁ vicitrāśca hi ॥ 28 ॥
svapakṣadoṣācca ॥ 29 ॥
sarvopetā ca taddarśanāt ॥ 30 ॥
vikaraṇatvānneti cettaduktam ॥ 31 ॥
na prayojanavattvāt ॥ 32 ॥
lokavattu līlākaivalyam ॥ 33 ॥
vaiṣamyanairghṛṇye na sāpekṣatvāttathāhi darśayati ॥ 34 ॥
na karmāvibhāgāditi cennānāditvāt ॥ 35 ॥
upapadyate cāpyupalabhyate ca ॥ 36 ॥
sarvadharmopapatteśca ॥ 37 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyādhyāyasya prathamaḥ pādaḥ
racanānupapatteśca nānumānam ॥ 1 ॥
pravṛtteśca ॥ 2 ॥
payombuvaccettatrāpi ॥ 3 ॥
vyatirekānavasthiteścānapekṣatvāt ॥ 4 ॥
anyatrābhāvācca na tṛṇādivat ॥ 5 ॥
abhyupagame'pyarthābhāvāt ॥ 6 ॥
puruṣāśmavaditi cettathāpi ॥ 7 ॥
aṅgitvānupapatteśca ॥ 8 ॥
anyathānumitau ca jñaśaktiviyogāt ॥ 9 ॥
vipratiṣedhāccāsamañjasam ॥ 10 ॥
mahaddīrghavadvā hrasvaparimaṇḍalābhyām ॥ 11 ॥
ubhayathāpi na karmātastadabhāvaḥ ॥ 12 ॥
samavāyābhyupagamācca sāmyādanavasthiteḥ ॥ 13 ॥
nityameva ca bhāvāt ॥ 14 ॥
rūpādimattvācca viparyayo darśanāt ॥ 15 ॥
ubhayathā ca doṣāt ॥ 16 ॥
aparigrahāccātyantamanapekṣā ॥ 17 ॥
samudāya ubhayahetuke'pi tadaprāptiḥ ॥ 18 ॥
itaretarapratyayatvāditi cennotpattimātranimittatvāt ॥ 19 ॥
uttarotpāde ca pūrvanirodhāt ॥ 20 ॥
asati pratijñoparodho yaugapadyamanyathā ॥ 21 ॥
pratisaṁkhyā'pratisaṁkhyānirodhāprāptiravicchedāt ॥ 22 ॥
ubhayathā ca doṣāt ॥ 23 ॥
ākāśe cāviśeṣāt ॥ 24 ॥
anusmṛteśca ॥ 25 ॥
nāsato'dṛṣṭatvāt ॥ 26 ॥
udāsīnānāmapi caivaṁ siddhiḥ ॥ 27 ॥
nābhāva upalabdheḥ ॥ 28 ॥
vaidharmyācca na svapnādivat ॥ 29 ॥
na bhāvo'nupalabdheḥ ॥ 30 ॥
kṣaṇikatvācca ॥ 31 ॥
sarvathānupapatteśca ॥ 32 ॥
naikasminnasambhavāt ॥ 33 ॥
evaṁ cātmākārtsnyam ॥ 34 ॥
na ca paryāyādapyavirodho vikārādibhyaḥ ॥ 35 ॥
antyāvasthiteścobhayanityatvādaviśeṣaḥ ॥ 36 ॥
patyurasāmañjasyāt ॥ 37 ॥
sambandhānupapatteśca ॥ 38 ॥
adhiṣṭhānānupapatteśca ॥ 39 ॥
karaṇavaccenna bhogādibhyaḥ ॥ 40 ॥
antavattvamasarvajñatā vā ॥ 41 ॥
utpattyasambhavāt ॥ 42 ॥
na ca kartuḥ karaṇam ॥ 43 ॥
vijñānādibhāve vā tadapratiṣedhaḥ ॥ 44 ॥
vipratiṣedhācca ॥ 45 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyādhyāyasya dvitīyaḥ pādaḥ
na viyadaśruteḥ ॥ 1 ॥
asti tu ॥ 2 ॥
gauṇyasambhavāt ॥ 3 ॥
śabdācca ॥ 4 ॥
syāccaikasya brahmaśabdavat ॥ 5 ॥
pratijñā'hāniravyatirekācchabdebhyaḥ ॥ 6 ॥
yāvadvikāraṁ tu vibhāgo lokavat ॥ 7 ॥
etena mātariśvā vyākhyātaḥ ॥ 8 ॥
asambhavastu sato'nupapatteḥ ॥ 9 ॥
tejo'tastathāhyāha ॥ 10 ॥
āpaḥ ॥ 11 ॥
pṛthivyadhikārarūpaśabdāntarebhyaḥ ॥ 12 ॥
tadabhidhyānādeva tu talliṅgātsaḥ ॥ 13 ॥
viparyayeṇa tu kramo'ta upapadyate ca ॥ 14 ॥
antarā vijñānamanasī krameṇa talliṅgāditi cennāviśeṣāt ॥ 15 ॥
carācaravyapāśrayastu syāttadvyapadeśo bhāktastadbhāvabhāvitvāt ॥ 16 ॥
nātmā'śruternityatvācca tābhyaḥ ॥ 17 ॥
jño'ta eva ॥ 18 ॥
utkrāntigatyāgatīnām ॥ 19 ॥
svātmanā cottarayoḥ ॥ 20 ॥
nāṇuratacchruteriti cennetarādhikārāt ॥ 21 ॥
svaśabdonmānābhyāṁ ca ॥ 22 ॥
avirodhaścandanavat ॥ 23 ॥
avasthitivaiśeṣyāditi cennābhyupagamāddhṛdi hi ॥ 24 ॥
guṇādvā lokavat ॥ 25 ॥
vyatireko gandhavat ॥ 26 ॥
tathā ca darśayati ॥ 27 ॥
pṛthagupadeśāt ॥ 28 ॥
tadguṇasāratvāttu tadvyapadeśaḥ prājñavat ॥ 29 ॥
yāvadātmabhāvitvācca na doṣastaddarśanāt ॥ 30 ॥
puṁstvādivattvasya sato'bhivyaktiyogāt ॥ 31 ॥
nityopalabdhyanupalabdhiprasaṅgo'nyataraniyamo vānyathā ॥ 32 ॥
kartā śāstrārthavattvāt ॥ 33 ॥
vihāropadeśāt ॥ 34 ॥
upādānāt ॥ 35 ॥
vyapadeśācca kriyāyāṁ na cennirdeśaviparyayaḥ ॥ 36 ॥
upalabdhivadaniyamaḥ ॥ 37 ॥
śaktiviparyayāt ॥ 38 ॥
samādhyabhāvācca ॥ 39 ॥
yathā ca takṣobhayathā ॥ 40 ॥
parāttu tacchruteḥ ॥ 41 ॥
kṛtaprayatnāpekṣastu vihitapratiṣiddhāvaiyarthyādibhyaḥ ॥ 42 ॥
aṁśo nānāvyapadeśādanyathā cāpi dāśakitavāditvamadhīyata eke ॥ 43 ॥
mantravarṇācca ॥ 44 ॥
api ca smaryate ॥ 45 ॥
prakāśādivannaivaṁ paraḥ ॥ 46 ॥
smaranti ca ॥ 47 ॥
anujñāparihārau dehasambandhājjyotirādivat ॥ 48 ॥
asantateścāvyatikaraḥ ॥ 49 ॥
ābhāsa eva ca ॥ 50 ॥
adṛṣṭāniyamāt ॥ 51 ॥
abhisandhyādiṣvapi caivam ॥ 52 ॥
pradeśāditi cennāntarbhāvāt ॥ 53 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyādhyāyasya tṛtīyaḥ pādaḥ
tathā prāṇāḥ ॥ 1 ॥
gauṇyasambhavāt ॥ 2 ॥
tatprākśruteśca ॥ 3 ॥
tatpūrvakatvādvācaḥ ॥ 4 ॥
sapta gaterviśeṣitatvācca ॥ 5 ॥
hastādayastu sthite'to naivam ॥ 6 ॥
aṇavaśca ॥ 7 ॥
śreṣṭhaśca ॥ 8 ॥
na vāyukriye pṛthagupadeśāt ॥ 9 ॥
cakṣurādivattu tatsahaśiṣṭyādibhyaḥ ॥ 10 ॥
akaraṇatvācca na doṣastathāhi darśayati ॥ 11 ॥
pañcavṛttirmanovadvyapadiśyate ॥ 12 ॥
aṇuśca ॥ 13 ॥
jyotirādyadhiṣṭhānaṁ tu tadāmananāt ॥ 14 ॥
prāṇavatā śabdāt ॥ 15 ॥
tasya ca nityatvāt ॥ 16 ॥
ta indriyāṇi tadvyapadeśādanyatra śreṣṭhāt ॥ 17 ॥
bhedaśruteḥ ॥ 18 ॥
vailakṣaṇyācca ॥ 19 ॥
saṁjñāmūrtikaॢptistu trivṛtkurvata upadeśāt ॥ 20 ॥
māṁsādi bhaumaṁ yathāśabdamitarayośca ॥ 21 ॥
vaiśeṣyāttu tadvādastadvādaḥ ॥ 22 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye dvitīyo'dhyāyaḥ
tadantarapratipattau raṁhati sampariṣvaktaḥ praśnanirūpaṇābhyām ॥ 1 ॥
tryātmakatvāttu bhūyastvāt ॥ 2 ॥
prāṇagateśca ॥ 3 ॥
agnyādigatiśruteriti cenna bhāktatvāt ॥ 4 ॥
prathame'śravaṇāditi cenna tā eva hyupapatteḥ ॥ 5 ॥
aśrutatvāditi cenneṣṭādikāriṇāṁ pratīteḥ ॥ 6 ॥
bhāktaṁ vānātmavittvāttathāhi darśayati ॥ 7 ॥
kṛtātyaye'nuśayavāndṛṣṭasmṛtibhyāṁ yathetamanevaṁ ca ॥ 8 ॥
caraṇāditi cennopalakṣaṇārtheti kārṣṇājiniḥ ॥ 9 ॥
ānarthakyamiti cenna tadapekṣatvāt ॥ 10 ॥
sukṛtaduṣkṛte eveti tu bādariḥ ॥ 11 ॥
aniṣṭādikāriṇāmapi ca śrutam ॥ 12 ॥
saṁyamane tvanubhūyetareṣāmārohāvarohau tadgatidarśanāt ॥ 13 ॥
smaranti ca ॥ 14 ॥
api ca sapta ॥ 15 ॥
tatrāpi ca tadvyāpārādavirodhaḥ ॥ 16 ॥
vidyākarmaṇoriti tu prakṛtatvāt ॥ 17 ॥
na tṛtīye tathopalabdheḥ ॥ 18 ॥
smaryate'pi ca loke ॥ 19 ॥
darśanācca ॥ 20 ॥
tṛtīyaśabdāvarodhaḥ saṁśokajasya ॥ 21 ॥
sābhāvyāpattirupapatteḥ ॥ 22 ॥
nāticireṇa viśeṣāt ॥ 23 ॥
anyādhiṣṭhiteṣu pūrvavadabhilāpāt ॥ 24 ॥
aśuddhamiti cenna śabdāt ॥ 25 ॥
retaḥsigyogo'tha ॥ 26 ॥
yoneḥ śarīram ॥ 27 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyādhyāyasya prathamaḥ pādaḥ
sandhye sṛṣṭirāha hi ॥ 1 ॥
nirmātāraṁ caike putrādayaśca ॥ 2 ॥
māyāmātraṁ tu kārtsnyenānabhivyaktasvarūpatvāt ॥ 3 ॥
sūcakaśca hi śruterācakṣate ca tadvidaḥ ॥ 4 ॥
parābhidhyānāttu tirohitaṁ tato hyasya bandhaviparyayau ॥ 5 ॥
dehayogādvā so'pi ॥ 6 ॥
tadabhāvo nāḍīṣu tacchruterātmani ca ॥ 7 ॥
ataḥ prabodho'smāt ॥ 8 ॥
sa eva tu karmānusmṛtiśabdavidhibhyaḥ ॥ 9 ॥
mugdhe'rdhasampattiḥ pariśeṣāt ॥ 10 ॥
na sthānato'pi parasyobhayaliṅgaṁ sarvatra hi ॥ 11 ॥
na bhedāditi cenna pratyekamatadvacanāt ॥ 12 ॥
api caivameke ॥ 13 ॥
arūpavadeva hi tatpradhānatvāt ॥ 14 ॥
prakāśavaccāvaiyarthyāt ॥ 15 ॥
āha ca tanmātram ॥ 16 ॥
darśayati cātho api smaryate ॥ 17 ॥
ata eva copamā sūryakādivat ॥ 18 ॥
ambuvadagrahaṇāttu na tathātvam ॥ 19 ॥
vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam ॥ 20 ॥
darśanācca ॥ 21 ॥
prakṛtaitāvattvaṁ hi pratiṣedhati tato bravīti ca bhūyaḥ ॥ 22 ॥
tadavyaktamāha hi ॥ 23 ॥
api ca saṁrādhane pratyakṣānumānābhyām ॥ 24 ॥
prakāśādivaccāvaiśeṣyaṁ prakāśaśca karmaṇyabhyāsāt ॥ 25 ॥
ato'nantena tathā hi liṅgam ॥ 26 ॥
ubhayavyapadeśāttvahikuṇḍalavat ॥ 27 ॥
prakāśāśrayavadvā tejastvāt ॥ 28 ॥
pūrvavadvā ॥ 29 ॥
pratiṣedhācca ॥ 30 ॥
paramataḥ setūnmānasambandhabhedavyapadeśebhyaḥ ॥ 31 ॥
sāmānyāttu ॥ 32 ॥
buddhyarthaḥ pādavat ॥ 33 ॥
sthānaviśeṣātprakāśādivat ॥ 34 ॥
upapatteśca ॥ 35 ॥
tathā'nyapratiṣedhāt ॥ 36 ॥
anena sarvagatatvamāyāmaśabdādibhyaḥ ॥ 37 ॥
phalamata upapatteḥ ॥ 38 ॥
śrutatvācca ॥ 39 ॥
dharmaṁ jaiminirata eva ॥ 40 ॥
pūrvaṁ tu bādarāyaṇo hetuvyapadeśāt ॥ 41 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyādhyāyasya dvitīyaḥ pādaḥ
sarvavedāntapratyayaṁ codanādyaviśeṣāt ॥ 1 ॥
bhedānneti cennaikasyāmapi ॥ 2 ॥
svādhyāyasya tathātvena hi samācāre'dhikārācca savavacca tanniyamaḥ ॥ 3 ॥
darśayati ca ॥ 4 ॥
upasaṁhāro'rthābhedādvidhiśeṣavatsamāne ca ॥ 5 ॥
anyathātvaṁ śabdāditi cennāviśeṣāt ॥ 6 ॥
na vā prakaraṇabhedātparovarīyastvādivat ॥ 7 ॥
saṁjñātaścettaduktamasti tu tadapi ॥ 8 ॥
vyāpteśca samañjasam ॥ 9 ॥
sarvābhedādanyatreme ॥ 10 ॥
ānandādayaḥ pradhānasya ॥ 11 ॥
priyaśirastvādyaprāptirupacayāpacayau hi bhede ॥ 12 ॥
itare tvarthasāmānyāt ॥ 13 ॥
ādhyānāya prayojanābhāvāt ॥ 14 ॥
ātmaśabdācca ॥ 15 ॥
ātmagṛhītiritaravaduttarāt ॥ 16 ॥
anvayāditi cetsyādavadhāraṇāt ॥ 17 ॥
kāryākhyānādapūrvam ॥ 18 ॥
samāna evaṁ cābhedāt ॥ 19 ॥
sambandhādevamanyatrāpi ॥ 20 ॥
na vā viśeṣāt ॥ 21 ॥
darśayati ca ॥ 22 ॥
sambhṛtidyuvyāptyapi cātaḥ ॥ 23 ॥
puruṣavidyāyāmiva cetareṣāmanāmnānāt ॥ 24 ॥
vedhādyarthabhedāt ॥ 25 ॥
hānau tūpāyanaśabdaśeṣatvātkuśācchandastutyupagānavattaduktam ॥ 26 ॥
sāmparāye tartavyābhāvāttathā hyanye ॥ 27 ॥
chandata ubhayāvirodhāt ॥ 28 ॥
gaterarthavattvamubhayathā'nyathā hi virodhaḥ ॥ 29 ॥
upapannastallakṣaṇārthopalabdherlokavat ॥ 30 ॥
aniyamaḥ sarvāsāmavirodhaḥ śabdānumānābhyām ॥ 31 ॥
yāvadadhikāramavasthitirādhikārikāṇām ॥ 32 ॥
akṣaradhiyāṁ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam ॥ 33 ॥
iyadāmananāt ॥ 34 ॥
antarā bhūtagrāmavatsvātmanaḥ ॥ 35 ॥
anyathā bhedānupapattiriti cennopadeśāntaravat ॥ 36 ॥
vyatihāro viśiṁṣanti hītaravat ॥ 37 ॥
saiva hi satyādayaḥ ॥ 38 ॥
kāmādītaratra tatra cāyatanādibhyaḥ ॥ 39 ॥
ādarādalopaḥ ॥ 40 ॥
upasthite'tastadvacanāt ॥ 41 ॥
tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam ॥ 42 ॥
pradānavadeva taduktam ॥ 43 ॥
liṅgabhūyastvāttaddhi balīyastadapi ॥ 44 ॥
pūrvavikalpaḥ prakaraṇātsyātkriyā mānasavat ॥ 45 ॥
atideśācca ॥ 46 ॥
vidyaiva tu nirdhāraṇāt ॥ 47 ॥
darśanācca ॥ 48 ॥
śrutyādibalīyastvācca na bādhaḥ ॥ 49 ॥
anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaśca taduktam ॥ 50 ॥
na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ ॥ 51 ॥
pareṇa ca śabdasya tādvidhyaṁ bhūyastvāttvanubandhaḥ ॥ 52 ॥
eka ātmanaḥ śarīre bhāvāt ॥ 53 ॥
vyatirekastadbhāvābhāvitvānna tūpalabdhivat ॥ 54 ॥
aṅgāvabaddhāstu na śākhāsu hi prativedam ॥ 55 ॥
mantrādivadvā'virodhaḥ ॥ 56 ॥
bhūmnaḥ kratuvajjyāyastvaṁ tathā hi darśayati ॥ 57 ॥
nānā śabdādibhedāt ॥ 58 ॥
vikalpo'viśiṣṭaphalatvāt ॥ 59 ॥
kāmyāstu yathākāmaṁ samuccīyeranna vā pūrvahetvabhāvāt ॥ 60 ॥
aṅgeṣu yathāśrayabhāvaḥ ॥ 61 ॥
śiṣṭeśca ॥ 62 ॥
samāhārāt ॥ 63 ॥
guṇasādhāraṇyaśruteśca ॥ 64 ॥
na vā tatsahabhāvāśruteḥ ॥ 65 ॥
darśanācca ॥ 66 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyādhyāyasya tṛtīyaḥ pādaḥ
puruṣārtho'taḥ śabdāditi bādarāyaṇaḥ ॥ 1 ॥
śeṣatvātpuruṣārthavādo yathānyeṣviti jaiminiḥ ॥ 2 ॥
ācāradarśanāt ॥ 3 ॥
tacchruteḥ ॥ 4 ॥
samanvārambhaṇāt ॥ 5 ॥
tadvato vidhānāt ॥ 6 ॥
niyamācca ॥ 7 ॥
adhikopadeśāttu bādarāyaṇasyaivaṁ taddarśanāt ॥ 8 ॥
tulyaṁ tu darśanam ॥ 9 ॥
asārvatrikī ॥ 10 ॥
vibhāgaḥ śatavat ॥ 11 ॥
adhyayanamātravataḥ ॥ 12 ॥
nāviśeṣāt ॥ 13 ॥
stutaye'numatirvā ॥ 14 ॥
kāmakāreṇa caike ॥ 15 ॥
upamardaṁ ca ॥ 16 ॥
ūrdhvaretaḥsu ca śabde hi ॥ 17 ॥
parāmarśaṁ jaiminiracodanā cāpavadati hi ॥ 18 ॥
anuṣṭheyaṁ bādarāyaṇaḥ sāmyaśruteḥ ॥ 19 ॥
vidhirvā dhāraṇavat ॥ 20 ॥
stutimātramupādānāditi cennāpūrvatvāt ॥ 21 ॥
bhāvaśabdācca ॥ 22 ॥
pāriplavārthā iti cenna viśeṣitatvāt ॥ 23 ॥
tathā caikavākyatopabandhāt ॥ 24 ॥
ata eva cāgnīndhanādyanapekṣā ॥ 25 ॥
sarvāpekṣā ca yajñādiśruteraśvavat ॥ 26 ॥
śamadamādyupetaḥ syāttathāpi tu tadvidhestadaṅgatayā teṣāmavaśyānuṣṭheyatvāt ॥ 27 ॥
sarvānnānumatiśca prāṇātyaye taddarśanāt ॥ 28 ॥
abādhācca ॥ 29 ॥
api ca smaryate ॥ 30 ॥
śabdaścāto'kāmakāre ॥ 31 ॥
vihitatvāccāśramakarmāpi ॥ 32 ॥
sahakāritvena ca ॥ 33 ॥
sarvathāpi ta evobhayaliṅgāt ॥ 34 ॥
anabhibhavaṁ ca darśayati ॥ 35 ॥
antarā cāpi tu taddṛṣṭeḥ ॥ 36 ॥
api ca smaryate ॥ 37 ॥
viśeṣānugrahaśca ॥ 38 ॥
atastvitarajjyāyo liṅgācca ॥ 39 ॥
tadbhūtasya tu nātadbhāvo jaiminerapi niyamātadrūpābhāvebhyaḥ ॥ 40 ॥
na cādhikārikamapi patanānumānāttadayogāt ॥ 41 ॥
upapūrvamapi tveke bhāvamaśanavattaduktam ॥ 42 ॥
bahistūbhayathāpi smṛterācārācca ॥ 43 ॥
svāminaḥ phalaśruterityātreyaḥ ॥ 44 ॥
ārtvijyamityauḍulomistasmai hi parikrīyate ॥ 45 ॥
śruteśca ॥ 46 ॥
sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṁ tadvato vidhyādivat ॥ 47 ॥
kṛtsnabhāvāttu gṛhiṇopasaṁhāraḥ ॥ 48 ॥
maunavaditareṣāmapyupadeśāt ॥ 49 ॥
anāviṣkurvannanvayāt ॥ 50 ॥
aihikamapyaprastutapratibandhe taddarśanāt ॥ 51 ॥
evaṁ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ ॥ 52 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
tṛtīyo'dhyāyaḥ
āvṛttirasakṛdupadeśāt ॥ 1 ॥
liṅgācca ॥ 2 ॥
ātmeti tūpagacchanti grāhayanti ca ॥ 3 ॥
na pratīke na hi saḥ ॥ 4 ॥
brahmadṛṣṭirutkarṣāt ॥ 5 ॥
ādityādimatayaścāṅga upapatteḥ ॥ 6 ॥
āsīnaḥ sambhavāt ॥ 7 ॥
dhyānācca ॥ 8 ॥
acalatvaṁ cāpekṣya ॥ 9 ॥
smaranti ca ॥ 10 ॥
yatraikāgratā tatrāviśeṣāt ॥ 11 ॥
ā prāyaṇāttatrāpi hi dṛṣṭam ॥ 12 ॥
tadadhigama uttarapūrvāghayoraśleṣavināśau tadvyapadeśāt ॥ 13 ॥
itarasyāpyevamasaṁśleṣaḥ pāte tu ॥ 14 ॥
anārabdhakārye eva tu pūrve tadavadheḥ ॥ 15 ॥
agnihotrādi tu tatkāryāyaiva taddarśanāt ॥ 16 ॥
ato'nyāpi hyekeṣāmubhayoḥ ॥ 17 ॥
yadeva vidyayeti hi ॥ 18 ॥
bhogena tvitare kṣapayitvā sampadyate ॥ 19 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturthādhyāyasya prathamaḥ pādaḥ
vāṅmanasi darśanācchabdācca ॥ 1 ॥
ata eva ca sarvāṇyanu ॥ 2 ॥
tanmanaḥ prāṇa uttarāt ॥ 3 ॥
so'dhyakṣe tadupagamādibhyaḥ ॥ 4 ॥
bhūteṣu tacchruteḥ ॥ 5 ॥
naikasmindarśayato hi ॥ 6 ॥
samānā cāsṛtyupakramādamṛtatvaṁ cānupoṣya ॥ 7 ॥
tadā'pīteḥ saṁsāravyapadeśāt ॥ 8 ॥
sūkṣmaṁ pramāṇataśca tathopalabdheḥ ॥ 9 ॥
nopamardenātaḥ ॥ 10 ॥
asyaiva copapattereṣa ūṣmā ॥ 11 ॥
pratiṣedhāditi cenna śārīrāt ॥ 12 ॥
spaṣṭo hyekeṣām ॥ 13 ॥
smaryate ca ॥ 14 ॥
tāni pare tathā hyāha ॥ 15 ॥
avibhāgo vacanāt ॥ 16 ॥
tadoko'grajvalanaṁ tatprakāśitadvāro vidyāsāmarthyāttaccheṣagatyanusmṛtiyogācca hārdānugṛhītaḥ śatādhikayā ॥ 17 ॥
raśmyanusārī ॥ 18 ॥
niśi neti cenna sambandhasya yāvaddehabhāvitvāddarśayati ca ॥ 19 ॥
ataścāyane'pi dakṣiṇe ॥ 20 ॥
yoginaḥ prati ca smaryate smārte caite ॥ 21 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturthādhyāyasya dvitīyaḥ pādaḥ
arcirādinā tatprathiteḥ ॥ 1 ॥
vāyumabdādaviśeṣaviśeṣābhyām ॥ 2 ॥
taḍito'dhi varuṇaḥ sambandhāt ॥ 3 ॥
ātivāhikāstalliṅgāt ॥ 4 ॥
ubhayavyāmohāttatsiddheḥ ॥ 5 ॥
vaidyutenaiva tatastacchruteḥ ॥ 6 ॥
kāryaṁ bādarirasya gatyupapatteḥ ॥ 7 ॥
viśeṣitatvācca ॥ 8 ॥
sāmīpyāttu tadvyapadeśaḥ ॥ 9 ॥
kāryātyaye tadadhyakṣeṇa sahātaḥ paramabhidhānāt ॥ 10 ॥
smṛteśca ॥ 11 ॥
paraṁ jaiminirmukhyatvāt ॥ 12 ॥
darśanācca ॥ 13 ॥
na ca kārye pratipattyabhisandhiḥ ॥ 14 ॥
apratīkālambanānnayatīti bādarāyaṇa ubhayathā'doṣāttatkratuśca ॥ 15 ॥
viśeṣaṁ ca darśayati ॥ 16 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturthādhyāyasya tṛtīyaḥ pādaḥ
sampadyāvirbhāvaḥ svenaśabdāt ॥ 1 ॥
muktaḥ pratijñānāt ॥ 2 ॥
ātmā prakaraṇāt ॥ 3 ॥
avibhāgena dṛṣṭatvāt ॥ 4 ॥
brāhmeṇa jaiminirupanyāsādibhyaḥ ॥ 5 ॥
cititanmātreṇa tadātmakatvādityauḍulomiḥ ॥ 6 ॥
evamapyupanyāsātpūrvabhāvādavirodhaṁ bādarāyaṇaḥ ॥ 7 ॥
saṅkalpādeva tu tacchruteḥ ॥ 8 ॥
ata eva cānanyādhipatiḥ ॥ 9 ॥
abhāvaṁ bādarirāha hyevam ॥ 10 ॥
bhāvaṁ jaiminirvikalpāmananāt ॥ 11 ॥
dvādaśāhavadubhayavidhaṁ bādarāyaṇo'taḥ ॥ 12 ॥
tanvabhāve sandhyavadupapatteḥ ॥ 13 ॥
bhāve jāgradvat ॥ 14 ॥
pradīpavadāveśastathā hi darśayati ॥ 15 ॥
svāpyayasampattyoranyatarāpekṣamāviṣkṛtaṁ hi ॥ 16 ॥
jagadvyāpāravarjaṁ prakaraṇādasannihitatvācca ॥ 17 ॥
pratyakṣopadeśāditi cennādhikārikamaṇḍalasthokteḥ ॥ 18 ॥
vikārāvarti ca tathā hi sthitimāha ॥ 19 ॥
darśayataścaivaṁ pratyakṣānumāne ॥ 20 ॥
bhogamātrasāmyaliṅgācca ॥ 21 ॥
anāvṛttiḥ śabdādanāvṛttiḥ śabdāt ॥ 22 ॥
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṁsāsūtrabhāṣye
caturtho'dhyāyaḥ ॥
iti śrīmacchārīrakamīmāṁsāsūtrabhāṣyaṁ sampūrṇam ॥